________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यव
हारसूत्रस्य पीठिका 5नंतरः ।
!! ७४ ॥
****
www.kobatirth.org
पढमा वा पक्खो पढमा धारोवणा भवे पंच ॥ चोत्तीसा माहिं एसा पढमा भवे कसिणा ॥२०५॥
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीय स्थाने प्रथमा स्थापना पक्षः, पक्षप्रमाणा प्रथमारोपणा भवति, पंच पंच पंचदिना एपा स्थापनारोपणाच निपन्ना चतुस्त्रिंशता मासैः प्रतिमेवितैः कथमिति चेदच्यते षण्मासानां दिवमाः अशीतं शतं तस्मात् ठवणारोवणादिवसे मागाउ विमोहत्तुमिति वचनात् स्थापना दिवसाः पंचदश आरोपणा दिवसाः पंच उभयमीलने विंशतिः शोध्यंते, जातं षष्टं शतं १६० ।। ततोऽधिकृतया पंचकलक्षणया आरोपणया भागो हियते, लब्धा द्वात्रिंशन्मामाः राशिचात्र निर्लेपः शुद्ध इत्येषारोपणा कृत्स्ना, तथा चाह, एषा आरोपणा भवति कृत्स्ना कृत्स्नभागहरणात् सा चान्यासां कृत्स्नारोपणानां प्रथमा स्थापनादिवसानां च मासानयनाय पंचभिर्भागो हियते, लब्धास्त्रयः ते द्विरूपहीनाः क्रियते. जात एककः आगत एको मासः आरोपणायामप्येको मासो लब्धः, जन्थ उ दुरूवहीनं न हो इत्यादि वचनात् ततः एकः स्थापनामास एक आरोपणामास इति द्वौ मासौ तौ पूर्वराशौ प्रक्षिप्येते, आगतं चतुस्त्रिंशन्मासाः प्रतिसेविताः अथ कुतो मासात् किं गृहीतं ? उच्यते, चतुस्त्रिंशतः प्रतिसेवितमासेभ्यः एकः स्थापनामासः शोध्यते, जातास्त्रयस्त्रिंशत् ते आरोपणया पंचदिनमानया भागे हृते लब्धा इति पंचभिर्गुण्यंते, जातं पंचषष्टिशतं १६५ ।। तत्र स्थापनादिवसा पंचदश प्रक्षिप्ता जातमशीतं शतमागतमेकस्मात् स्थापनीकृतान्मासात् पंचदश दिनानि गृहीतानि शेषेभ्यस्तु पंच पंचेति, अधुना द्वितीये स्थाने प्रथमायां स्थापनायां यावहिना द्वितीया रोपणा यतिभिश्व मंचयमासैः प्रतिसेवितैः प्रथमा स्थापना द्वितीया चारोपणा निष्पन्ना, तदेतत्प्रतिपादयति,
For Private and Personal Use Only
द्वितीयो विभागः ।
॥ ७४ ॥