________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
श्री व्यव- नहोत्ति, एवमादि अवराहेसु एकसरा कहिएसु तेण सा एकवारं पिट्टिया, एवं लोकोत्तरेपि अनेकष्वपराधपदेचेकप्रायश्चित्त- द्वितीयो हारसूत्रस्य | दंडो दीयते, तदेवं दव्चे एगमणेगत्ति, गतमिदानीमालोचनादीनि त्रीणि द्वाराणि वक्तव्यानि, तेषां यथाक्रममिमे दृष्टांताः | विभाग। ठिकाs- अगारी दिलुतो एगमणेगे य ते य अवराहा ॥ भंडी चउक्कभंगो सामी पत्तेय तेणंमि ॥२६५।। नंतरः।
आलोचनायामगारी दृष्टांतः, येषु चापराधेषु विषयेषु अगारी दृष्टांतस्ते अपराधा एकेऽनेके च दुर्बल भंडी दृष्टांतः; 18२॥ तत्र च भंड्या चतुष्कभंगः भंगचतुष्टयमिति भावः, आचार्ये स्वामित्वप्राप्तेस्तनदृष्टान्तता; तत्रालोचनाविकल्पा इमे,
निसजे विय ऽणाए एगमणेगा य होइ चउभंगो॥वीसरिउस्सप्मपए बिइगतिचरिमे सिया दोवि ।।२६६॥ ___इह स्त्रीत्वे पुंस्त्वं प्राकृतत्वात् निषद्याविकटनायां च भवति, चतुर्भगी चतुर्णा भंगानां समाहारश्चतुर्भगी गाथायां: स्त्रीत्वेपि पुंस्त्वं प्राकृतत्वात् कथं चतुभंगीत्यत आह । एकानेका च एका निषद्या अनेका च तथा एका विकटना अनेका
वा इयमत्र भावना, एका निषद्या एका आलोचना इहालोचनां ददानेनगुरोर्निषद्या कर्त्तव्या, यावतश्च वारान् पालोचनां प्रददाति, तावतो वारान् निषद्यां करोति, तत्र यदा विधिना अशेषानप्यतीचारानविध्नेनैकवेलायामालोचयति, तदा एकस्यामेव
निषद्यायां सर्वातीचारालोचनात् प्रथमो यथोक्तभंगः ॥ वीसरिउस्समपएबिइयतिमि द्वितीयो भंगो विस्मृतौ, तृतीयो भंग उसमपदे प्रभूतपदेषु किमुक्तं भवति, द्वितीयो भंग एका निषद्या अनेकालोचना एष विस्मृतातिचारस्य, यदिवा मायाविन | आलोच्य वंदिते गुरौपुनः स्मरणतो मायाविनः पश्चात् सम्यगालोचनापरिणामपरिणतस्य गुगै तथानिलिष्ट एव वंदन
६२।।
For Private and Personal Use Only