________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो विभाग
श्री व्यवहारसूत्रस्य पीठिकानंतरः ।।
उभयमीलने दश शोधिता जातं ममतं शतं १७० एतस्य पंचदिनाया आरोपणाया भागो ह्रियते, लब्धाः चतुर्विशन् मामाः एकस्थापनायां पूर्वप्रकारेण मास एक आगेपणायामिति द्वौ मासौ तत्र प्रक्षिप्ती जाताः पत्रिंशन्मामाः अथ कुतो मानात् किं गृहीत मुच्यते. प्रतिमेवित मामेभ्यः पद त्रिंशदेकः स्थापनामासः शोधिते जाता पंचत्रिंशत् यद्येकद्वि व्यादिना आरोपणा पंचदिना दशदिना वा ततस्तयवारोपणया संचयमासा गुण्यंते, इति वचनादत्र पंचदिना रोपणेति पंचभिर्गुण्यंत जात पंचसप्ततं शतं १७५ ।। स्थापनादिनाश्च पंच तत्रैव प्रक्षिप्ता जातमशीतं शतमागतमेकम्मान मामान पंच पंच रात्रिंदिवानि गृहीतानि अत्र भागः शुद्धः पतित इति कृत्नपारोपणा सर्वासां च कृत्स्नागेपणानामावेति । प्रथमा तथा चाह एमा पढमा भवे कसिणापढमा ठवणा पंचउ, बिडया यारोवणा भवे दसउ । एगुगावीसमारहि, पंचहिं राइंदिया झोसो।२११॥
तृतीये स्थान प्रथमा म्यापना पंचपंचदिना द्वितीया आरोपणा भवति दशदशदिना एषा प्रथमा स्थापना द्वितीया चारोपणा निष्पन्ना, एकोनविंशत्था मासैःप्रतिसेवितः । तथाहि अशीतात् शतात् पंच स्थापनादिवसा दशआरोपणादिवसाः उभयमीलने पंचदश शोध्यंते, जातं पंचपष्टं शतं १६५ ॥ अस्य दशभिभागो वियते, तत्र परिपूर्णो भागो न पततीति पंच गत्रिंदिवानि झोप प्रक्षिप्यते तथाचाह । पंचराइंदिया झोसो, झोपेच प्रक्षिप्ते लन्धाः सप्तदम मासाः एकः स्थापनाया मास एक आरोपणाया इति द्वौ मासी तत्र प्रक्षिप्तौ जाता एकोनविंशतिरागतमकोनविंशत्या प्रतिमविर्तमसिनिष्पन्नति ॥ अथ कुतो मामात् कि गृहीतमुच्यते, प्रतिमेवितमासेभ्य एकोनविंशतेरेकः स्थापनामामः शोधितो. जाता अष्टादश मासाः अत्र दशदिनागपणेति
॥ ७६ ।।
Far Private and Personal Use Only