________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशभिर्गुण्यंते जातमशीतं शतं, पंच वासरा झोप इति पंच नतोऽपसारिता जानं पंचमततं शतं, अत्र स्थापनादिवसाः पंच प्रक्षिप्ता जातमशीतं शतं आगतं, स्थापनीकृतात् मासात् पंच गत्रिंदिवानि गृहीतानि, पंच झोपीकृत्यशेषेभ्यो दश दश गत्रिंदिवानीति, पढमा ठवणा पंचउ तइया धारोवणा भवे पक्खो । तेरसहिं मासहि पंचउ राइंदिया झोसो।।२१२॥
तृतीय स्थान प्रथमा स्थापना पंचपंचदिना, तृतीया चारोपणा भवति पक्षः, पक्षप्रमाणा एषा प्रथमा स्थापना, तृतीया चारोपणा त्रयोदशभिः प्रतिसेवितमासनिष्पन्ना, तथाहि अशीतात् दिवसशतात पंच स्थापनादिवसाः पंचदश आरोपणादिवसा, उभयमीलने विंशतिः शोध्यंते, जातं षष्टं शतं १६० ॥ तम्याधिकृनया पंचदशदिनया आरोपणया भागो हियते. तत्र शुद्धा भागो न पततीति पंच झोषः प्रक्षिप्यते, तथा चाह, पंचउ राइंदिया झोसा झोप च प्रक्षिप्ते लब्धा एकादश एकः स्थापनाया मासः, एक आरोपणाया इति द्वौ मासी तत्र प्रक्षिप्ता वागतं त्रयोदशभिर्मासैः प्रतिसेवितर्निष्पन्ना, अथ कुतो मासात किं गृहीतमुच्यते, प्रतिसेवितमामेभ्यस्त्रयोदशभ्य एकः स्थापनामासः शोधितः स्थिताः पश्चात् द्वादश आरोपणा एकमासनिपन्नेत्येकभागीक्रियते. आद्यश्च भागः पंचदशभिः किल गुणयितव्य इति. पंचदशभिस्ते द्वादशापि गुण्यंते, जातमशीतं शतं, पंच झोष इति ततोऽपनीयंते. जात पंचमततं शतं, तत्र पंच स्थापनादिवमाः प्रक्षिप्यंते, जातमशीतं शतमागतमत्र स्थापनीकृतान्मासात पंच दिवसा गृहीताः शेषेभ्यस्तु द्वादशमासेभ्यः पंच झोषीकृत्य पंचदश पंचदशेति, एवं ए गमिया गाहायो होति आणुपुबीए ॥ एएण कमेण भवे. कच्चेच सथाई तीसाइं ॥२१३।।
For Private and Personal Use Only