________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पीठिका
श्री व्यवहारसूत्रस्य
॥३७॥
उपयोगवतो सहसा, भएण वा पेल्लिए कुलिंगादी। श्रच्चाउरावतीसुयश्रणेसियादिगहणभोगा॥भा०१०६
उपयोगवतोपि ईर्यासमितौ सम्यगुपयुक्तस्यापि उच्चालिते पादे कथमपि सहसायोगतः समापतितः सन् कुलिंगी व्यापद्यते । भयेन वा चौरसिंहादीनां भृशं प्रपलायमाने भयग्रहणमुपलक्षणं तेन एतदपि द्रष्टव्यं परेण वा पेल्लिए इति परेण प्रेरितो
वा तद्व्यापारमासाद्य कुलिंगी उपलक्षणमेतत् पृथिव्यादिजीवनिकायो वा व्यापत्तिमाप्नुयात् तथा अत्यातुरे क्षुधापिपासया वा अत्यंतपीडिते तथा आपत्सु द्रव्यापदादिषु यदि अनेषितादिग्रहणे भोगौ भवतःअनेपितमनेषणीयमादिशब्दादकल्पनीयस्य परिग्रहः, न केवलमनेषितादिग्रहणभोगौ किंतु गमनागमनादौ पृथिव्यादिजंतुविराधनापि भवति तथापि तत्र प्रायश्चित्तं यथोक्तलक्षणं तदुभयमिति वर्त्तते सहसाकारादिविषयत्वात्, संप्रति महव्वयाइयारे य इत्येतद् व्याख्यानयन्नाह । सहसाकारे अइक्कमवइक्कमे चेव तह अइयारे, होइ व सद्दग्गहणा पच्छित्तं तदुभयं तिसुवि॥भ०१०७॥ अतियारूवया वा, एगयरे तत्थहोइ श्रासंका, नवहा जस्स विसोही तस्सुवरि छण्हं बझंतु ॥भा०१०८॥
सहसाकारतः सहसाकारतोनिक्रमे व्यतिक्रमे अतिचारे च प्राग व्यावर्णितस्वरूपे महाव्रतविषये इति सामर्थ्यात् गम्यते महव्वयाइयारे य इति पदस्य व्याख्यायमानत्वात् एतेषु त्रिध्वपि दोषेषु तदुभयमुक्तस्वरूपं प्रायश्चित्तमिति योगः, अथ मूल
गाथायां महाव्रतातीचारे चेत्येवोक्तं ततः कथमत्र विवृतं अतिक्रमे व्यतिक्रमे वेति ? अत आह, चशब्दग्रहणात् किमुक्तं | भवति ? चशब्दग्रहणतः मूलगाथायामतिक्रमव्यतिक्रमयोरपि समुच्चयः कृत इत्यदोषः, अथवा अतिचारस्य पर्यंतग्रहणादति
For Private and Personal Use Only