________________
Shri Mahavir Jain Aradhana Kendra
**+++++++++
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मधनं एतत् आदिना एकेन युतं क्रियते, जातमशीतं शतं गच्छराशिरत्र विषम इत्यस्यैवाशीतस्य शतस्यार्धं क्रियते जाता नवतिः, सा गच्छेन परिपूर्णेन एकोनाशीतशतप्रमाणेन गुण्यते, आगतं षोडश सहस्राणि शतं दशोत्तरमिति, अथास्मिन् चतुर्थे स्थाने कतिदिना प्रथमा स्थापना कतिदिना च प्रथमारोपणा कतिभिश्व सा प्रथमा स्थापना आरोपणाच प्रतिसेवितैर्मासैर्निष्पन्नेत्यत आह ||
पढमा ठाएको पढमा आरोवणा भवे एक्को ॥ श्रासीया माससया एसा पढमा भवे कसिणा ॥ २१५॥
चतुर्थे स्थाने प्रथमा स्थापना एको दिवसः एकदिनप्रमाणा इत्यर्थः प्रथमा आरोपणा भवत्येकएकदिना, एषा स्थापना आरोपणाच अशीतादशीत्यधिकात् मास शतात् निष्पन्ना, तथाहि अशीतात् शतादेकः स्थापनादिवस एक आरोपणादिवस इति द्वौ शोधितौ जातमष्टसप्ततं शतं, तस्य एकदिनप्रमाणया भागो द्दियते, लब्धमष्टसप्ततमेव शतं, एकः स्थापनामास एक आरोपणामास इति द्वौ तत्र प्रक्षिप्तौ लब्धमशीतं मासशतं, अथ कुतो मासात् किं गृहितमुच्यते, एकैकस्मात् मासात् एकैको दिवसः अत्र भागः शुद्धः पतित इति कृत्स्नारोपणा सा चान्यासां कृत्स्नारोपणानामाद्येति प्रथमा, तथा चाह ।। एसा पढमा भवे कसिणा ॥
पाठवणा एक्को बिइया आरोवणा भवे दोन्नि । एगा नउअ मासेहिं एगोउ तहिं भवे झोसो || २१६|| चतुर्थे स्थाने प्रथमा स्थापना एकः एकवासरा द्वितीया आरोपणा भवति द्विदिने द्विदिनप्रमाणा, एषा स्थापना आरो
For Private and Personal Use Only
09610080-40+