________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| भक्ते सति यदागच्छति, तावति रूपयुतानि द्वयोरपि स्थापनारोपणयोः स्थानानि, एष गाथार्थः, भार्वार्थस्त्वयं पसु मासेषु किल दिवसानामशीतं शतमित्यशीतं शतं ध्रियते ॥१८०॥ ततः प्रथम स्थाने प्रथमायाः स्थापनाया दिनानि विंशति प्रथमाया आरोपणायाः पंचदशेत्युभयमीलने जाता पंचत्रिंशत् सा शोध्यते, जात पंचचत्वारिशतं, तत उत्तरेण पंचलक्षणेन भागो वियते, लब्धा एकोनत्रिंशत् । सा रूपयुता क्रियते, प्रथमस्थापनारोपणयोः प्रथमत एव शोधित्वात् , जाता त्रिंशत्, एतावंति प्रथमे स्थाने स्थापनापदानि, एतावत्येव चारोपणापदानि, तथा द्वितीय स्थाने प्रथमस्थापनाया दिवसाः पंचदश प्रथमारो| पणायाः पंच उभयेषां मीलने जाता विंशतिः सा अशीतिशताच्छोध्यते, जातं षष्ठं शतं, तस्योत्तरेण पंचकलक्षणेन भागो हियते, लब्धा द्वात्रिंशत् रूपयुता क्रियते, जाता त्रयस्त्रिंशत, एतावंति द्वितीय स्थाने स्थापनापदान्येतावत्येव चारोपणापदानि, तृतीय स्थाने प्रथमस्थापनाया दिवसाः पंच, प्रथमारोपणाया अपि पंच उभयमीलने जाता दश, ते अशीतात् शतात् अपनीयंते, जातं सप्ततिशतं, १७० ।। तस्योत्तरेण पंचकलक्षणेन भागो ड्रियते, लब्धा चतुर्विंशत् सा रूपयुता क्रियते, जाता पंचत्रिंशत्, एतावंति तृतीय स्थाने स्थापनापदान्येतावत्येव चारोपणापदानि, चतुर्थे स्थाने प्रथम स्थापनाया एक दिनं प्रथमारोपणाया अपि चैकं उभयमीलने जाते द्वे दिने, ते अशीतात् शतात शोध्यते, जातमष्टसप्ततं शतं १७८ ॥ तस्योत्तरेण एकैकलक्षणेन भागो हियत, लब्धमष्टसप्ततं शतं तद्रूपयुतं क्रियते, जातमेकोनाशीतिशतमेतावंति चतुर्थे स्थाने स्थापनापदानि एतावत्येव चारोपणापदानि उत्तरभइए इत्युक्तं तत्र कस्मिन् स्थाने किमुत्तरमित्युत्तरविभागकरणार्थ माह ॥ ठवणा रूवणाण तिराहं उत्तरं तु पंच पंच विण्णेया। एगुत्तरिया एगा सव्वावि हवंति अद्वैव ॥१८॥
For Private and Personal Use Only