SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिसेवनायामपि भिन्नमाणानि ॥ पुनः शिष्यः पृच्छतिना एव तु शब्द एवकारार्थो मिना द्वितीयो विभाग भी व्यवहारपत्रस्य पीठिका नंतरः। ॥५७॥ | एव रागाध्यवसायहानितो द्वेषाध्यवसायहानितो वा, यदिवा पश्चात् ।। हा दुट्टकयं, हा दुटुकारियं दुट्ठमणुमयं चेत्यनुतापकरणतो मासिकप्रतिसेवनायामपि भिन्नमासः, पंचविंशतिर्वा रात्रिदिवानि एवम घोऽधस्तात् प्रायश्चित्त हानिर्भवति, ततो रागद्वेषहर्षादीन्येव वृद्धिहानिमंति करणानि ॥ पुनः शिष्यः पृच्छति, ननु यदि प्रायश्चित्त वृद्धि हानिषु रागद्वेषहर्षादीनि वृद्धिहानिमंति करणानि, ततस्तानि प्रतिसेवकगतानि परमार्थतो जिना एव तु शब्द एवकारार्थो मिन्नक्रमत्वादत्र संबंध्यते, केवन्यवधिमनःपर्यायज्ञानिचतुर्दशदशनवर्विणो जानंति, केवलादिवलात् (भावात्.); ये पुनः कन्पप्रकल्पव्यवहारिणस्ते कथं जानंति ? तेषामतिशयाभावात्, अत्राचार्य प्रतिवचनं, तेऽपि जानंति तदुपदिष्ट श्रुतज्ञानप्रमाणत स्तथाहि ।। तेऽपि वारत्रयमालोचनां दापयंतः श्रुतोपदेशानुसारेसाऽवबुध्यते; रागद्वेषायध्यवसायस्थानानां वृद्धि हानि चेति, चोयगपुच्छा बहुं | नाउंति ॥ बहुशः शब्द विशेषितेषु सूत्रेषु बहुशब्दोऽस्ति, तमर्थतो ज्ञातुं चोदकस्यपृच्छा, यथा भगवन् तेषु सूत्रेधूपात्तस्य बहुशब्दस्य कोर्थ ? इति, आचार्य आह । तिविहं च होति बहुगं, जहन्नयं मज्झिमं च उक्कोसं । जहन्नेण तिन्नि बहुगा, उक्कोसो पंच चुलसीया॥१६७॥ त्रिविध बहुकं भवति, तद्यथा जघन्यं मध्यम उत्कृष्टं च, तत्र जघन्येन त्रीणि बहूनि किमुक्तं भवति, जघन्येन त्रयो मासा बहव उक्ताः, उत्कर्षतः पंचमासशतानि चतुरशीत्यधिकानि एतेषां मध्ये यानि । प्रायश्चित्तस्थानानि चतुरादीनि यावत् पंचशतानि त्र्यशीत्यअधिकानि तानि मध्यमतः॥ संप्रति यथा प्रायश्चित्तं दीयते, तथा भणनीय; तत्र मासादारभ्य | यावत् षण्मासास्तावत् स्थापनारोपणा व्यतिरेकेणापि पत्रेणेव दीयते, ततः पराणि तु यानि सप्तमासादीनि प्रायश्चित्वानि For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy