________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
2
1*
पीठिका
श्री व्यव- मासलघु, परितापयति मासगुरु । अपद्रावयति जीविताद् व्यपरोपयति इत्यर्थः । चतुर्थलघु एवमकाये तेजस्काये वायुकाए हारसूत्रस्य ! प्रत्येकवनस्पतिकाये च द्रष्टव्यं । छ ।
उक्तंच छकाया दिम चउ तयपरित्तमि होति वणकाए, लहुगुरुमासो चउलहु संघट्टण परितावउद्दवणे ॥१॥ एतत् प्रायश्चितमेकैकस्मिन् दिवस संघटनादिकरणे यदि पुनद्वद्विौ दिवसौ पृथिव्यादीन् संघट्टयति तदा मासगुरु परितापयति चतुर्लघु जीवितात् व्यपरोपयति चतुगुरुकं त्रीन्दिवसान्निरंतरं पृथिव्यादीन्संघट्टयति चतुलेघु परितापयति चतुगुरु अपद्रावपति षड्लघु निरंतरं चतुरो दिवसान संघटेन चतुर्गुरु परितापने पदलघु अपद्रावणे षद् गुरु पंचदिवसान् निरंतरं पृथिव्यादीनां संघट्टने षदलघु परितापने पद्गुरु अपद्रावणे मासिकछेदः पदिवसानिरंतरं संघट्टने पद्गुरु परितापने मासिकच्छेदः अपद्रावणे चतुर्मा. सच्छेद सप्तदिवसानिरंतरं पृथिव्यादीनां संघट्टने मासिकच्छेदः परितापन चतुर्मासिकः अपद्रावण षण्मासिकः अष्टौ दिवसानिरंतरं पृथिव्यादीनां संघटने चातुर्मासिकः परितापने षण्मासिकः अपद्रावणे मूलम् ।
उक्तं च, दोहि दिवसेहिं मासगुरुए आढवेत्ता चउगुरु ते वाति जाव ठाट्ठहिसययं ति ॥ अनंतबनस्पतिकायिक संघट्टयति मासगुरु परितापयति चतुर्लधु, अपद्रावयति चतुर्गुरु, द्वित्रि दिवसादि निरंतरसंघट्टनादिवृत्तरोत्तरैकैकस्थानवृद्धितः सप्तभिर्दिवसर्मूलं, द्वींद्रियं संघट्टयति चतुर्लघु परितापयति चतुर्गुरु अपद्रावयति पदलघु, | अत्रद्व्यादिदिवसनिरंतरं संघट्टनादिषु षड्भिर्दिवसैर्मूलं, त्रींद्रियं संघट्टयति चतुर्गुरु परितापयति पदलघु अपद्रावयति | पट्गुरु अत्रपंचभिदिवसैमूलं चतुरिं द्रियं संघट्टयति पदलघु, परितापयतः पद्गुरु अपद्रावयतो मासिकछेदः
For Private and Personal Use Only