________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पीठिका
श्रीव्यवहारसूत्रस्य
का प्रयोऽपि व्यवहारनयाः शयान प्ररूप्यमाणे कृतविप्रणाशामध्यात्वशुद्धिरिति न
॥११॥
| द्रव्याभ्युपगमात् इति एतस्मात्कारणा द्वैनयिके मिथ्यादृष्टौ मिथ्यात्वापगमाय कथनं सद्धर्मोपदेशस्तत्परिणतौ च मिथ्यात्वा
पगमइति मिथ्यात्वशोधकत्वात्ते त्रयोऽपि व्यवहारनयाः शुद्धा विसेसणेमाहु मिच्छतमिति, विशेष्यते परस्परं पर्यायजातं | भिन्नतया व्यवस्थाप्यते अनेनेति विशेषणमृजुसूत्रादिनयस्तस्मिन् प्ररूप्यमाणे कृतविप्रणाशादिदोषाशंकातोऽधिकतरंमा जंतवो मिथ्यात्वंयासु रितिन तन्मतानुसारेण वैनयिकेऽपिका सद्धर्मदेशनाप्रवृत्तिस्तदभावाच न मिथ्यात्वशुद्धिरिति न ते शुद्धाः, संप्रति द्वितीयव्याख्यानमधिकृत्य शुद्धाशुद्धनयप्ररूपणा क्रियते, नैगमसंग्रहव्यवहाररूपा आदिमात्रयो नया अशुद्धा व्यवहारमभ्युपगम परत्वात् उपरितनास्तु चत्वारः शुद्धा नैश्चयिकत्वात् तत् शुद्धाशुद्धनयलक्षणमधिकृत्य यत्प्राद्वितीयं व्याख्यानं कृतं सव्व नयाणं असुद्धाणमिति तत्प्रदर्शयन्नाह । छ। संकप्पा ईति ययं अविसुद्धाणं नुहोइउ नयाणं: इयरेबाहिरवत्थु, नेच्छंताया जतो हिंसा ॥ भा ५०॥
इह संकल्पशब्देन न सरंभ उपलक्ष्यते पर्यायत्वात् संकल्पादित्रितयमिति कोऽर्थः संरंभादित्रितयं संरंभ समारंभारंभलक्षणं | अविशुद्धानामेव तु रेवकारार्थो भवति, नयानां मतेन ज्ञातव्यमिति शेषः, व्यवहारपरतया तेषां मतेन त्रितयस्यापि संभवात् |
इतरे शुद्धऋजुसूत्रादयो हिंसाविचारप्रक्रमे बाह्यवस्तुनेच्छंति, नाभ्युपगच्छंति न बाह्य वस्तुगतां हिंसामनुमन्यते इति भावः, य | तस्तन्मतेनात्मैव तथाध्यवसाय परिकल्पितो हिंसा न बाह्य मनुष्यादि पर्याय विनाशनमाया यथा चेव उ हिंसेति वचनात्ततः संरंभ एव हिंसा न समारंभोनप्यारंभ इति, न शुद्धनयानां संरंभादि त्रितयं, सांप्रतमस्यामेव सा पुण न अतिक्रमे इत्यादिकायां गाथायां यत्र मूलोत्तरगुणप्रतिसेवना या विपर्ययेणोपन्यसनमकारि तत्र कारणमाक्षेप पुरस्सरमुपन्यस्यन्नाह । छ ।
॥१६॥
For Private and Personal Use Only