SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie द्वितीयो विभागः। उक्तं च, भी व्यव लोकोत्तरं परिहरणं द्विधाधरणे भोगे च । धरण परिहरणं, परिभोगपरिहरणं चेत्यर्थः, तत्र धरण परिहरणं नाम यत् हारसूत्रस्य किमप्युपकरणं संगोपति प्रतिलेखति च न परिसुंक्ते, परिभोग परिहरण यत् सौत्रिककल्पादि परिसुंक्ते प्रावृणोतीत्यर्थः । पीठिकाs-7 नंतरः। | लोगे जहमाताऊ पुत्तं परिहरति एवमादीमो लोउत्तर परिहारो दुविहो परिभोग धरणेयं ॥ १ ॥ ॥१०॥ ____ अत्रैवंव्युत्पत्ति परिहरणमेवपरिहारः । परिहरण परिहारः लोउत्तरवजइतरिए वर्जवयं, तद्विधा लोगत्ति लौकिकं, उत्तरति लोकोत्तरं, लौकिक द्विधा इत्वरं यावत् कथितं च, तत्रेत्वरंयत् सूतकं मृतकादिदशदिवसान् यावत् वय॑ते इति यावत्कथितं वरुडम्पिकचर्मकारोबादि एतेहियावजीवं शिष्टैः संभोगादिना वय॑ते, लोकोत्तरमपिवयं द्विधा इत्वरंयावत्काथितं च तत्रेत्वरं दाणे अभिगमसड्डे इत्यादि यावत्कथि कमट्ठारसपुरिसेसुं वीसं इथ्थीसुदसनपुंसे, इत्यादि वज्यं इत्तरिएइत्यत्रत्वरग्रहणमुपलक्षणं तेन यावत्कथिकमित्यपिद्रष्टव्यं, तस्यपरिहारः परित्यागो वर्जन परिहारः । खोडादिभंगणुग्गहभाव भावालसुद्धपरिहारो॥ मासादीपावणे तेणउ पगयं न अन्नेहिं ।भा॥२६॥ खोटभंगइतिवाउकोडमंगइतिवा अक्षोटभंगइतिवाएकार्थ, उक्तंच निशीथचूर्णीखोटभंगोत्तिवाउकोडमंगोत्तिवा अक्खोड मंगोत्ति एगहुँ । खोटनामयत्र राजकुलेहिरण्यादिद्रव्यंदातव्यं । आदिशम्दात् वेष्टिकरणं चारभटादीनां भोजनादि प्रदानमित्यादि परिप्रहः, खोडादेर्भगः खोडादिभंगाऽनुग्रहःपदैकदेशेपदसमुदायोपचारादनुग्रहपरिहारः। एतदुक्तं भवंति राजकृतानुग्रहवशेन एकद्वि For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy