SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्री व्यय-* वंजणेण य नाणत्तं अस्थतो अविकप्पियं, दिस्सए कप्पनामस्स ववहारस्स तहेव य ॥ भा० १५८ ॥ इारसूत्रस्य कल्पनाम्नोध्ययनस्य तथैव व्यवहारस्य व्यवह.राध्ययनस्य दृश्यते व्यंजनेन व्यंजनभेदेन नानात्वं, प्रत्यक्षतः एव ॥५२॥ । पृथग्विभिन्नानां व्यंजनानामुपलभ्यमानत्वात् । तथाऽर्थतोऽर्थमाश्रित्यास्ति नानात्वं, अविकन्पितं निश्चित प्रायश्चित्तभेदानां *प्रतिसेवनासयोजनादीनां प्रायश्चित्ताह पुरुषजातानां च कम्पाध्ययनानुक्तानामिह व्यवहाराभिधानात् तदेवमज्झयणाण विसेसो इति द्वारं व्याख्यातम् इदानीं तदरिहपरिसाय इत्येतत् द्वारं व्याचिख्यासुरिहई भणिया पुरिसजाया इत्यवयव व्याख्यानयमाह । वहृतस्स अकप्पे पच्छितं तस्स वलिया भेदा, जे पुण पुरीसजाया तस्तरिहा ते इमे होंति॥भा०॥१५॥ इह कल्पे वर्तमानस्य सूत्रोक्तविधिनायतनया प्रवृत्तेः प्रायश्चित्तविषयतैव नोपजायते, इत्यकल्पग्रहणमकल्प दादौ वर्तमानस्य यत् प्रायश्चित्तं तस्ययेभेदाः प्रतिसेवनासंयोजनादयस्ते वर्णिता ये पुनस्तस्य प्रायश्चित्तस्याही योग्याः पुरुषजाताः पुरुषप्रकाराः पुरुषभेदा इत्यर्थः, ते इमे वक्ष्यमाणस्वरूपा भवंति । तानेव दर्शयति ।। कयकरणा इयरे वा सावेक्खा खलु तहेव निरवेक्खा:निरवेक्खाजिणमादीसावेक्खा पायरियमादी भा० कृतकरणा नाम पठाटमादिभिर्विविधतपोविधानैः परिकम्मितशरीराः इतरे अकृतकरणाः षष्ठाटमादिभिस्तपोविशेषैरपरिकम्मितशरीराः तत्र ये कृतकरणास्ते द्विविधास्तद्यथा सापेक्षाः खलु तथैव निरपेक्षाः, सह अपेक्षा गच्छस्येति गम्यते येषां ते सापेक्षा गच्छवासिनः, निर्गता अपेक्षा येभ्यस्तेनिरपेक्षाः तत्र ये निरपेक्षास्ते त्रिविधा जिनादयः तद्यथा। जिनकल्पिकाः कल्पिकाः ॥५२॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy