________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पीठिका
श्री व्यवहारसूत्रस्य
संभवात् अप्पच्छिते य देइ पच्छित्तं पच्छित्ते अइमत्तं आसायणा तस्स महतीउ, इति वचनात् ततः सापेक्षा आचार्यादयस्त्रिविधा उक्ताः । अत्रैव प्रकारांतरमाह । श्रवा कज्जा कजे जयाजयंते य कोविदोगीयो; दप्पानातोनिसेवे, अणुरूवं पावए दोस।भा०१७४॥
___ अथवेति प्रकारांतरे गीतार्थः सकारणमपि जानाति । अकारणमपि जानाति, यतनामपि जानाति । अयतनामपि जानाति एवं कार्याकार्ये यतायते कोविदो गीतार्थो यदि दर्पण प्रतिसेवते । कारणेप्ययतनया तदा स दायतनातो निषेव-11 माणोऽनुरूपं दानुरूपमयतनारूपं दोषं प्रायश्चित्तं प्राप्नोति, दोऽयतनानिष्पन्नं तस्मै प्रायश्चित्तं दीयते इति भावः, कप्पेय अकप्पम्मिय, जो पुण श्रविणिच्छितो अकजंपि, कजामिति सेवमाणो अदोसवंतो असढमावो॥ ____ यः पुनः कल्पेऽकल्पे च अविनिश्चितः किं कल्प्यं किमकल्प्यमिति विनिश्चियरहितः सोऽकार्यमपि अकरणीयमपि अक
लप्यमिति भावः कार्यमिति कल्पिकमिति बुध्या सेवमानोऽशठभावः अत्र हेतो प्रथमाऽशठभावत्वाददोषवान् न प्रायश्चित्त! भाग भवतीति भावः । जं वा दोसमयाणंतो हेहंभूतो निसेवई, निदोसवं केण हुजा, वियाणंतो तमायारं । भा० १७६ ॥
हेहंभूतो नाम गुणदोषपरिज्ञानविकलोऽशठभायः स यं दोपमजानानो निषेवते प्रतिसेवते तमेव दोपं विजानानः कोविदो गीतार्थः आचरन् समाचरन् केन हेतुना निदोपवान् दोपस्याभावो निदोपं तदस्यास्तीति निदोपवान् दोषाभाव
॥
५
।
For Private and Personal Use Only