________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्र प्रथमा विहारालोचनां तावदाह ।।
_पक्खिय चउ संवच्छर, उक्कोसं बारसण्हवरिसाणं, से मणुन्ना आयरिया फङ्गपतियायविये. डेंति ॥ भा० ५१ ॥
समनोज्ञा एकसंभोगिका आचार्याः परस्परं तथास्य साधुसमुदायः तथास्पर्द्धकपतयश्च स्वमूलाचार्यस्य समीपे पाक्षिके तत्राभावे चातुर्मासिके तत्राप्यभावे सांवत्सरिके तत्राप्यसत्यन्यदा उक्कोसमित्यादिउत्कर्षतो । द्वादशभिर्वषैः खत्रे षष्ठीतृतीयार्थे प्राकृतत्वात् दूरादप्यागत्य विहारं विकटयंति प्रकटयंति । आलोचयंति इत्यर्थः । भावार्थो वृद्धसंप्रदायादवसातव्यः, सचायं____ संभोइया पायरिया पक्खिए बालोयंति, उमोवारायणीयस्स बालोएइ, रायणितोवि उमरायणियस्स पालोएइ, जइ सोरायणिो नत्थि, । जइ पुण उमरायणितोवि प्रोमो, वागीयत्थो न भवइ, तो चउम्मासिए आलोएई तत्थवि असइ संवच्छरिए तत्थवि असतीए जत्थमिलइ रायणियस्स उमगी. यत्थस्स वा तत्थ उक्कोसेणंबारसहि वरिसेहिं दूरतोवि श्रागंतुं पालोएयव्वं, फडुगपइहिं वि श्रागंतु श्रालोएयव्वं, फड्डुगपइयावि श्रागंतु पक्खियाइसु मूलायरियस्लमीवे आलोएति इति ।।
* रा. अ. को. भा. २. प्र. ४२२.
For Private and Personal Use Only