SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra -**************3 www.kobatirth.org दुवेय खल्लाडा इत्यस्यावसरः द्वौ खन्वाटावत्र दृष्टांतः । एगो खल्लाडो तंबोलवाणियउ पण्णे विकिणइ सो एक्केण चारभडपोहे पत्रे मग्गितो अरे खलाडवाणिया पत्रे देहि, तेण सकसाएण न दिना । अने भांति थोवा दिन्ना, ततो तेरा रूसएण चारभटपोट्टेण खन्नाडे सिरे खडगा दिना, टक्करा दिनेति वृत्तं भवति, वाणीएण चिंतियं, जह कलहेमि तो मए स दूमितो मारेजा, तम्हा उवाएण वेरनिजामणं करेमि, एवं चिंतिऊण तंबोलवाणिएण उद्वित्ता हत्थो से मलिओ, वत्थजुयलं दिअं, पाएसु पडिओ बहु च से तंबुलं दिनं । चारभडपोट्टो पुच्छति, किं कारणं न तुमं रुट्ठो, पच्चुल्लं ममं पूएसि, पाए य पडिसित्ति, वाणिएण भणियं अम्ह विसर सव्वखल्लाडाण मेरिसा चैव ठिती, चारभडपोट्टेण, चिंतियं, लद्धो भए जीवणोवाओ, ततो पुणोवि चिंतियं तारिसस्स खदुगं देमि जो मं अदरिदं करेजा, ताहे तेण एगस्स ठक्करस्स खन्नाडगस्स खड़गा दिन्ना, तेरा मारितो एतदेवाह ॥ छ ॥ Acharya Shri Kailassagarsuri Gyanmandir खल्लाडगंमि खुड्डगा दिन्ना तंबोलियस्स एगेण; सकारित्ता जुयलं दिन्नं बिइएण वोरवितो ॥ भा०१५५॥ एकेन चारभटपोतेन तांबूलिकस्य शिरसि खम्वाटे खदुका टकारा दत्ता, ततस्तेन वणिजा तांबूलिकेन सत्कार्य तस्मै वस्त्रयुगलं दत्तं द्वितीयेन खल्वाटेन व्यपरोपितो मारितः एष दृष्टांतोऽयमर्थोपनयः ॥ एवं तुमपि चोयग, एक्कसि पडिसेविऊण मासेणं, मुसि aिsai, पुण लभिहिसि मूलं तु पच्छित्तं ॥ भा० ॥ १५६ ॥ For Private and Personal Use Only *O*•→→→→**‹→→→**@**O*-*•*••**•-•* ̈*••*
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy