________________
Shri Mahavir Jain Aradhana Kendra
*********/1K
www.kobatirth.org
तथा चाह । छ।
प्रमाणः कायोत्सर्गे उच्छवास इति तत्कालमुच्छवासानां कायोत्सर्गे ज्ञातव्यं, अथ ध्यानं योगनिरोधात्मकं तत्र कायोत्सर्गे किं ध्यानं उच्यते ध्येयो योगनिरोध इति पूर्वमहर्षिवचनात् तच्च योगनिरोधात्मकं ध्यानं त्रिधा, तद्यथा काययोगनिरोधात्मकं, वाग्योगनिरोधात्मकं मनोयोगनिरोधात्मकं च तत्र कायोत्सर्गे किं ध्यानं ? उच्यते त्रिविधमपि मुख्यतस्तु मूकायिकं
Acharya Shri Kailassagarsuri Gyanmandir
कायचेट्टं निरंभित्ता मणं वायं च सव्वसो; वहइ काइए ज्ज्ञाणे, सुहुमुस्सासवं मुणी ॥ भा० १२३ ॥ कायचेष्टां कायव्यापारं तथा मनोवाचं सर्वशः सर्वात्मना निरुध्य कायोत्सर्गः क्रियते, ततः कायोत्सर्गस्थो मुनि सूक्ष्मोच्छवासवान् उपलक्षणमेतत् सूक्ष्मदृष्टिसंचारादिवांश्च न खलु कायोत्सर्गे सूक्ष्मोच्छवासादयो निरुध्यते, तन्निरोधस्य कर्तुमशक्यत्वात् वर्त्तते, कायिके ध्याने एतच्चैवमुच्यते तस्य स्पष्टमुपलच्यमाणत्वात् यावता पुनर्वाचिकमानसे अप ध्याने द्रष्टव्ये तथा चाह । छ ।
न विरुज्झति उस्सग्गज्झारणा वाइयमाणता, तीरिए पुण उस्सग्गे तिपहमन्नयरेसिया ॥ भा० १२४ ।। न विरुध्येते उत्सर्गे कायोत्सर्गे ध्याने वाचिकमानसे वाङ्मनोयोगयोरपि विषयांतर तो निरुध्यमानत्वात् सूत्रे च द्वित्वेपि बहुवचनं प्राकृतत्वात् उक्तं च बहुवयणमिति तीरं संजातमस्येति तीरितः परिपूर्णे सति सम्यग्विधिना पारितस्तस्मिन् तीरिते कायोत्सर्गे पुनस्त्रयाणां ध्यानानामन्यतरत् । अन्यतमत् स्यात् । पुनस्त्रितयमपि भंगिकश्रुतगुणनव्यतिरेकेण प्रायोन्यत्र व्यापारांतरे ध्यान त्रितयासंभवात्; अथ यथा कायोत्सर्गे किमन्येपि गुणाः संभवति किंवा नेति उच्यते, संभवतीति
For Private and Personal Use Only
**•*••**•--**-+-**<****• →→** <