________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रस्य
पीठिका
॥२॥
अागारिंगियकुसलं, जइ सेयं वायसं वए पुज्जा, तह वियसिं न विकूडे विरहमियकारणं पुच्छे ॥२॥
आह यद्येवं गुरुभावोपक्रम एव भणनीयो. न शेषा निःप्रयोजनत्वात् न गुरुचित्तप्रसादनार्थ तेषामप्युपयोगित्वात् तथा च || देशकालावपेक्ष्य परिकर्मविनाशौ द्रव्याणामुदकौदनादीनामाहारादिकार्येषु कुर्वन्नतेवासी हरति गुरुणां चेतः, अथवा उपक्रमसामान्यात् ये केचन संभविन उपक्रमभेदास्ते सर्वेप्युक्ताः; येनानुपयोगिव्युदासेनोपयोगिनिष्प्रतिपक्षा प्रतिपत्तिरुपजायते तथा चाप्रस्तुतार्थापाकरणं प्रस्तुतार्थव्याकरणं च, नामादिन्यासव्यारव्यायाः फलमुपवर्णयन्ति महाधियः, अप्रस्तुतार्थापाकरणात् प्रस्तुतार्थव्याकरणाच निक्षेपः फलवानिति उक्त इतर, इदानी शास्त्रीय उच्यते सोपि पड्विधस्तद्यथा आनुपूर्वी नाम प्रमाणं वक्तव्यता अधिकारः समवतार इति तत्रानुपूर्वी नामस्थापनाद्रव्यक्षेत्रकालगणनोत्कीर्तनसंस्थान सामाचारीभावभेदभिन्ना दशप्रकारा तस्यां यथा संभवमवतारणीयामिदमध्ययनं, विशेषतस्तूत्कीर्तनानुपुव्या गणानुपूर्व्या च, उत्कीर्तना नाम संशब्दना यथा | कल्पाध्ययनं व्यवहारध्ययनमिति, गणनं परिसंख्यानमेकं द्वे त्रीणि इत्यादि, साच गणनानुपूर्वी त्रिप्रकारा पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी च तत्र पूर्वानुपूर्व्यामिदं द्वितीयं पश्चादानुपूर्त्या प्रथम, द्वयोस्त्वऽनानुपूर्वीनास्ति, अपरे तु दशभिर्दशाध्ययनैः सहेदं गणयंति, तत्र पूर्वानुपूर्व्यामिदं द्वादशं, पचादानुपूा प्रथममनानुपूर्व्यामेकादयो द्वादशपर्यंता अंकाः श्रेण्यांव्यवस्थाप्यते, तेषाम् च परस्परमभ्यासे यावान् राशिः संपद्यते तावतो द्विरूपोना भंगकाः ते च कोटिसंख्याकास्तेषु च कचित्प्रथमं कचित् द्वितीयमित्यादि, नाम एक नामादि दश नामपर्यंतं यथानुयोगद्वारेषु षट् नाम्नि त्ववतारः ।। तत्र पद् भावा औदयिकादयो निरूप्यन्ते, तत्रास्य क्षायोपशमिके भावे अवतारः सर्वश्रुतस्स दायोपशमिकत्वात् ; प्रमाणं चतुद्धों द्रव्यप्रमाणं
For Private and Personal Use Only