________________
स्थानागपत्र छाया-" हृदये जिनान'माज्ञा चरित्रं ममेदृशमपुण्यस्य ।
एतदालप्यालम् अव्यो ( अहो-आश्चर्य ) दूरं विसंवदति । १। हतमस्माकं ज्ञानं हत्तमस्माकं मनुष्यमाहात्म्यम् ।
यत् किल लब्धविवेका विचेप्टामहे वालवाला इच।२।" इति, इत्थं भावयतस्तस्य चत्वार आश्वासा भवन्तीति । तद्यथा -यत्रापि खलुयस्मिन्नवसरे शीलवत गुणत्र न-विरमण-प्रत्याख्यान-पोपयोपामार-तत्र शीलंचिनसमाधिरूप, व्रतानि-स्थूलपणातिपात-विरमगादीनि पञ्च गुणवने-दिग्वनोपभोगपरिभोगत्रतरूपे, विरमणम्-अनर्थदण्डविरमण रागादिविरमणं वा, प्रत्याख्यानानि-नमस्कारसहितादीनि, पोषधोपवामः-अष्टम्यादिपर्वदिवसेवाहारादित्यागः, एपामितरेतरयोगद्वन्दः, तान् प्रतिपद्यते-स्वीकरोति, तत्रापिच-शीलव्रतादि स्वीकारेऽसि । तस्य-श्रावकस्य एक आश्वालः प्रज्ञप्तः । ___यत्रापि च खलु सामायिक-समा-समत्तं रागद्वेपरहितत्वेन सर्वेपु जीवेषु रबसमानत्वं, समशब्दस्यात्र मावधाननिर्दिष्टत्वात् , तस्याऽऽय:-प्राप्तिः समाय:की भावना से ओतप्रोत बने हुवे इस अमणोपासक के चार आवास होते हैं । इनमें इसका सर्व प्रथम आवाल उस समय होता है. जब यह चित्त समाधि रूप शीलको, स्थूल प्राणातिपात विरमण आदि पांच व्रतों को, दिग्बत उपभोग परिभोग रूप गुणव्रतों को, और-अनर्थदण्ड विरमण रूप विरमग को, अथवा-रागादि विरमण को तथा-नमस्कार सहित पोपयोपवास को-अष्टमी आदि पर्व दिनों में आहारादि त्याग को स्वीकार करता है-१
द्वितीय विश्राम तय होता है, जब-यह सामायिक को, तथा-देशा. वकाशिक को धारण कर लेता है, रागद्वेष रहित होकर सय जीवो में
પાસકને નીચે પ્રમાણે ચાર આવાસ (વિશ્રામ) હોય છે-શ્રમણોપાસકનો સાવધ વ્યાપારના ત્યાગ રૂપ પહેલા વિશ્રામ આ પ્રકારને હોય છે-ત્યારે તે ચિત્તસમાધિ રૂપ શીલને, સ્થૂલ મૃણાતિપાત વિરમણ આદિ પાંચ વને, દિગવ્રત ઉપભોગ પરિભેગ રૂપ ગુણત્રોને, અને અનર્થદડ વિરમણરૂપ વિરમણને, અથવા રાગાદિ વિરમણને તથા નમસ્કાર સહિત પિષપવાસને-આઠમ આદિ પર્વ દિનમાં આહારાદિ ત્યાગને સ્વીકાર કરે છે.
બીજે વિશ્રામ આ પ્રકાર હોય છે-જ્યારે તે સામાયિક તથા દેશાવકાશિકને ધારણ કરે છે, ત્યારે સાવદ્ય વ્યાપારના ત્યાગ રૂપ બીજે વિશ્રામ