________________
स्थानासूत्रे
५४
}
| १ | यत्रापि च उच्चारं वा प्रस्रवणं वा परिष्ठापयति-निवारयति, तत्रापि च तस्य एक:-अपरो द्वितीय इत्यर्थः आश्वासः प्रज्ञप्तः २ । यत्रापि य 'नागकुमारावासे वा सुपर्णकुमाराऽऽवासे वा' अत्र नागकुमाराऽऽवास - सुपर्ण कुगाराऽऽवासयोरुपलक्षणतयाऽन्येऽपि देवावासा गृह्यन्ते तेन नागसुकुमारादिदेव विशेपस्य आवास-स्थाने इत्यर्थः, वासम् उपैति = प्राप्नोति तत्रापि च तस्यैक:- अन्यस्वतीय इत्यर्थः, आश्वासः प्रज्ञप्तः ३, यत्रापि च स्थाने खलु आपकथया - आपनम् आपः प्रापणं तस्य कथा, तथा मारस्वामिना भारमापणविषये यस्य स्थानस्य निर्देशः कृतस्तदनुसारेण भारवाहको भारमवतार्य तिष्ठति - स्थितोभवति तत्रापि च तस्य एकः - अपरथतुर्थ इत्यर्थः आवासः प्रज्ञप्तः । यद्वा-' यावत्कथया' इति च्छाया, यात्रतः - यत्परिमाणस्य स्थानस्य कथा कुता - कथनं कृतं भारस्वामिना, तदनुसारेण च यत्र भारं स्थापयतीत्यादि पूर्ववद्बोध्यम् ४ । इति । इति दृष्टान्तमुत्रम् | अथ दाष्टन्तिकसूत्रम् --
" एवामेवे "त्यादि - एवमेव भारवाह कस्याऽऽश्वासवदेव, श्रमणोपास कस्य श्रमणानां - साधूनाम् उपासकः सेवकः श्रमणोपासक थाकः, तस्य साव व्यापारमाराऽऽक्रान्तस्य आश्वासाः तद्विमोचनेन विश्रामा:- चित्तसमाधिरूपाः चत्वारः प्रज्ञप्ताः । अयं भावः - श्रमगोपासको जिनाऽऽगमसम्बन्धविमलीकृतबुद्धि तथा ' नरकनिगोदादि विविधदुःखपरम्पराजन कावारम्भपरिग्रहों यात्रिति तक के सिलसिले में बीच बीच में विश्रान्ति लेना चलता है, उसी प्रकार श्रमणोपासक भी सावद्य व्यापार को छोडने के लिये उसका परित्याग करने के लिये अपने त्याग को उत्तरोत्तर बढाता है बस यही इसका विश्राम है। विश्राम चित्त समाधि रूप होता है, यद्यपि श्रमणोपासक जिनागम के सम्बन्ध से, गुर्वादिकों के सदुपदेशों से निर्मल बुद्धि होकर
आरम्भ' - और परिग्रह नरक निगोद आदि विविध दुःख परम्परा का जनक है, देख भी रहा हूं- आरम्भ, परिग्रहों से अभी तक अकल्याण ભારવાહક ભારને નિશ્ચિત સ્થાને પહોંચાડતા સુધીમાં વચ્ચે વચ્ચે વિસામા લેતેા રહે છે, એ જ પ્રમાણે શ્રમણેાપાસક પણ સાવદ્યવ્યાપારેને છેડવાને માટે તેમના પરિત્યાગ કરવાને માટે ધીરે ધીરે ત્યાગની માત્રા વધારતા જાય છે. ખસ, એજ તેના વિશ્રામ છે. વિશ્રામ ચિત્તસમાધિ રૂપ હોય છે. જો કે શ્રમણેાપાસક જિનાગમના સબંધથી, શુરૂ આદિના સદુપદેશાથી એટલુ' તે સમજી શકે છે કે “ આરભ અને પરિગ્રહ નરક નિગેાદ આદિ વિવિધ દુ ખ પર'પરાના જનક છે, આર'ભ પરિગ્રહ આદિને કારણે હજી સુધી મારૂ અક