________________
सुधा टीका स्था०४३०३ ०४ सदृष्टान्तं श्रमणोपासकस्याश्वासनिरूपणम् १९ देशावकाशिकं सम्यगनुपालयति तत्रापि च तस्यैक आवासः प्रज्ञप्तः २, यत्रापि च खलु चतुर्दश्यष्टम्युद्दिष्ट पौर्णमासीषु प्रतिपूर्ण पोषधं सम्यगनुपालयति तत्रापि च तस्यैक आश्वामः प्रज्ञप्तः ३, यत्रापि च खलु अपश्चिममरणान्तिकसलेखनाजोपणाजुष्टो भक्तपानमत्याख्यातः पादपोपगतः कालमनवकाङ्क्षन् विहरति तत्रापि च तस्यैक आश्वासः प्रज्ञतः । सू० ४ ।
टीका - " भारं णं " इत्यादि - भारं धान्यादीनां वहमानस्य - एकरमात् रथानादपरस्थानं पापयतः पुरुषस्य आवासा - विश्रामाः चत्वारः प्रज्ञप्ताः, तत्तथा-यत्र - यस्मिन्नवसरे, 'खलु : ' वाक्यालङ्कारे सर्वत्र अंसात् - अंसे एकस्मात् स्कन्धात् अपरं स्कन्धं संहरति- भार मापयति, तत्रापिच- स्कन्धात्, स्कन्धान्तरे भारस्य नयनावसरेऽपि च तस्य - भारवाहकस्य एक:- प्रथमः, आश्वासः प्रज्ञप्तः गया है जबकि सामायिक देशावकाशिक का सम्पक रीति से वह - पालन करने लगता है, २ तीसरा विश्रान उसका वह कहा गया है जब वह चतुर्दशी, अष्टमी, अमावस्या, और पूर्णिमा तिथियों में पौषध का पूर्ण | रूप से पालन करता है, ३ तथा चौथा आवास वह कहा वह मरणकाल सम्बन्धिनी अपश्चिम संलेखना को धारण भक्तपान का प्रत्याख्यान कर देता है. और अपने काल की रहित हुवा पादपोपगमन " संधारा " - वाला होता है, ४ टीकार्य - दृष्टान्तमें आये भारशहरुके विश्राम जैसाश्रमणोपासक के चार आवासका तात्पर्य है कि जो व्यक्ति साधुजनों की सुश्रूषा करता है वह सेवक श्रमणोपासक कहलाता है, जिस प्रकार भारवाहक भारसे अकान्त रहता है उसी प्रकार श्रमणोपासक भी सावद्यव्यापार रूप से आक्रान्त होता है । भारवाहक भार को निश्चित स्थानपर पहुंचाने
गया है जब कर लेता है
आकाङ्क्षा
વકાશિકનું સમ્યક્ રીતે પાલન કરવું તે ખીજો વિશ્રામ છે (૩) આઠમ, ચૌદશ, પૂર્ણિમા અને અમાવાસ્યાની તિથિઓમાં પૌષધવ્રતનું સારી રીતે પાલન કરવું' તે ત્રીજો વિશ્રામ છે. (૪) મરણકાળ નજીક આવતા અપશ્ચિમ સલેખના ધારણ કરવી, આહાર પાણીના પ્રત્યાખ્યાન કરવા, અને મૃત્યુની આકાંક્ષા રાખ્યા વિના પાદપાપગમન સ થારા કરવા રૂપ ચે થે વિશ્રામ સમજવા
ટીકા-દેષ્ટાન્ત સૂત્રમા દર્શાવવામાં આવેલા ભારવાહકના ચાર વિસામા જેવા શ્રમણેાપાસકના પશુ ચાર વિસામા કહ્યાં છે. જે વ્યક્તિ શ્રમણેાની સુશ્રુષા કરે છે તેને શ્રમણેાપાસક કહે છે. જેમ ભારવાહક ભારથી અકાંત રહે છે એ જ પ્રમાણે શ્રમણેાપાસક પણ સાવધ વ્યાપાર રૂપ ભારથી આકાંત હાય છે, જેમ