________________
सुधा टीका स्था०४७०३ सू०४ सदृष्टान्तं श्रमणोपासकस्याश्वासनिरूपणम् १७ अथ श्रमणोपासकस्याऽऽश्वास सदृष्टान्तमाद
मूलम्-भारं णं वहमाणस्स चत्तारि आसासा पणत्ता, तं जहा-जत्थ णं अंसाओ अंसं साहरइ तत्थवि य से एगे आसासे पण्णत्ते १, जत्थवि य णं उच्चारं वा पासवणं वा परिट्रावेइ तत्थवि य से एगे आसासे पण्णत्ते २, जत्थवि य णं णागकुमारावासंलि वा सुवण्णकुमारावासंसि वा वासं उवेइ तत्थवि य से एगे आसासे पण्णत्ते ३, जत्थवि य णं आवकहाए चिट्ठइ तत्थवि य से एगे आमासे पण्णत्ते । एवामेव समणोवासगस्त चत्तारि आसासा पण्णत्ता, तं जहा-जत्थ णं सीलवयगुणवयवेरमणएच्चक्खाणपोसहोववालाइं पडिवज्जेइ तत्थवि अ से एगे आप्तासे पण्णते १, जत्थवि य णं मामाइयं देसावगासियं सम्ममणुपालेइ तत्थवि य से एगे आसासे पण्णत्ते २, जत्थवि य णं चाउद्दसटमुद्दिटुपुण्णमासिणीसु पडिपुण्णं पोसहं सम्म अणुपालेइ, तत्थवि य से एगे आसासे पण्णत्ते ३, जत्थवि य णं अपच्छिममारणंतिअसंलेहणाजोसणाजूलिए भत्तपाणपडियाइखिए पाओवगए कालमणवकंखमाणे विहरइ तत्थवि य से एगे आसाले पण्णत्ते ४ ॥ सू० ४ ॥ अर्थ दोनों से जन कल्याण करता है वह फलोपग वृक्ष समान है, ३ और जो जन्म जरा मरण रूप अपापों से बचाता है, संरक्षण करता है वह लोकोत्तर पुरुष छायोपग समान है, ४ ॥ सू० ३॥ જન્મ, જરા અને મરણ રૂપ અપાયેથી બચાવે છે, તે લકત્તર પુરુષને છાપગ વૃક્ષ સમાન કહી શકાય છે. એ સૂ૦ ૩ |