________________
प्रवचनसार:
अथ स्वायम्भुवस्यास्य शुद्धात्मस्वभावलाभस्यात्यन्तमनपायित्वं कथंचिदुत्पादव्ययप्रौव्ययुक्तत्वं चालोचयति-
भंगविणो य भवो संभवपरिवजिदो विगासो हि । विज्जदि तस्सेव पुणो ठिदिसंभवणाससमवायो ॥१७॥
भंगरहित है संभव संभववर्जित विनाश होकर भी ।
1
२६
शुद्धके ध्रौव्य संभव, व्ययका समवाय रहता है ॥१७॥
भङ्गविहीनश्च भवः सम्भवपरिवर्जितो विनाशो हि । विद्यते तस्यैव पुनः स्थितिसम्भवनाशसमवायः ||१७|| अस्य खल्वात्मनः शुद्धोपयोगप्रसादात् शुद्धात्मस्वभावेन यो भवः स पुनस्तेन रूपेण प्रलयाभावाद्भगविहीनः । यस्त्वशुद्धात्मस्वभावेन विनाशः स पुनरुत्पादाभावात्संभवपरिवर्जितः ।
है ।
नामसंज्ञ - भंगविहीण य भव संभवपरिवज्जिव विणास हि त एव पुणो ठिदिसंभवणाससमवाय । धातुसंज्ञ वज्ज वर्जने, विज्ज सत्तायां । प्रातिपदिक- भङ्गविहीन च भव संभवपरिवर्जित विनाश हि तत् एव पुनर् स्थितिसंभवनाशसमवाय । मूलधातु-- विद सत्तायां दिवादि, वृजी वर्जने । उभयपदविवरण -- भंग विहीणी भंगविहीनः भवो भवः संभवपरिवज्जिदो सम्भवपरिवर्जितः विणासो विनाशः णिदिसंभवणाससमवाओ स्थितिसम्भवनाशसमवायः - प्रथमा एक० । य च हि एव पुणो पुनः अव्यय । तस्स तस्य षष्ठी ढूंढ़ने वाला परतन्त्र है । १२ - परतन्त्र जीव शुद्धोपयोगको प्राप्त नहीं कर सकते, फिर शुद्धोपयोगका फल परतन्त्रको मिलना कैसे संभव हो सकता है ?
सिद्धान्त - - १ - परमात्मत्वविकास सहज चैतन्यस्वभावकी अभेदोपासनासे प्रकट होता
सदैव है ।
दृष्टि - १ - शुद्ध निश्चयनय, शुद्धभावनापेक्ष शुद्ध द्रव्याथिकनय, ज्ञाननय [ ४६, २४ब,
१६४] ।
प्रयोग - सहजपरमात्मतत्त्व के सहजानन्दमय स्वभावरूप विकासके लिये चिन्मात्र सहज परमात्मतत्त्वकी ज्ञप्ति, दृष्टि, प्रतीति, रुचि व आराधना करना ||१६||
अब इस स्वयंभू शुद्धात्मस्वभावकी प्राप्तिके अत्यन्त अविनाशीपना और कथंचित् अर्थात् कोई प्रकारसे उत्पादव्ययध्रौव्ययुक्तताका विचार करते हैं -- [ भंगविहीनः च भवः ] शुद्धात्मस्वभावको प्राप्त आत्मा के विनाशरहित उत्पाद है, और [ संभवपरिवर्जितः विनाशः [हि] उत्पादरहित विनाश है [ तस्य एव पुनः ] उसके ही फिर [ स्थितिसंभवनाशसमवायः विद्यते ] धौव्य, उत्पाद और विनाशका समवाय अर्थात् एकत्रित समूह विद्यमान है ।
1
तात्पर्य -- शुद्धात्मा के शुद्धत्व नष्ट नहीं होता, अशुद्धत्व आ नहीं सकता, आत्मत्व