________________
प्रायनास्त्र समकिरिया ?' तत्-अथ केनार्थेन-कथं तावत् एवमुच्यते-पृथिवीकायिकाः सर्व समक्रिया भवन्तीति ? भगयानाह-'गोयमा!' हे गौतम ! 'पुढ विकाइया सव्वे माइमिच्छादिट्ठी' पृथिवीकायिकाः सर्वे मायिमिथ्यादृष्टयो भवन्ति, 'तेसि णियइयायो पंचकिरियानो कज्जति' तेपां-मायि मिथ्यादृष्टीनो नियता:-यत्येन अवश्यमित्यर्थः पश्चक्रियाः क्रियन्ते-गवन्ति, 'तं जहा-आरंभिया, परिग्गहिया मायापत्तिया, अपचरखाणकिरिया मिच्छादसणवत्तिया य' तद्यथा-आरम्भिकी, पारिग्रहिकी, मायाप्रत्यया, अप्रत्यख्यानक्रिया, मिथ्यादर्शनप्रत्यया च 'से तेणढे णं गोयमा ! एवं बुच्चइ-पुढ विकाइया सव्वे समकिरिया' हे गौतम ! तत्-अथ तेनार्थेन एवम्-उक्तरीत्या उच्यते यत्-पृथिवीकायिकाः सर्वे समक्रिया भवन्ति, 'जाव चउरिदिया' पृथिवोकायिका इव यावत्-प्रकायिकाः, तेजस्कायिकाः, वायुकायिकाः,
वनस्पतिकायिकाः, द्वीन्द्रियाः, त्रीन्द्रियाश्चतुरिन्द्रियाः, समवेदनाः, समक्रियादयो वक्तव्याः, __'पंचिंदियतिरिक्खजोणिया जहा नेरइया' पञ्चेन्द्रिगतिर्यग्योनिका यथा नैरयिका उक्तास्तथा
भगवान्-हां, गौतम ! सभी पृथ्वीकायिक समान क्रियाओं वाले होते हैं !
गौतमस्वामी-हे भगवन् ! किस कारण ऐसा कहा जाता है कि सभी नारक समान क्रियाओं वाले होते हैं ?
भगवान्-हे गौतम ! सभी पृथ्वीकायिक मायिमिथ्यादृष्टि होते हैं। उनको निश्चित रूप से पांचों क्रियाएं होती हैं, वे इस प्रकार हैं-आरंभिकी, पारिग्राहिकी, मायाप्रत्यया, अप्रत्याख्यानक्रिया और मिथ्यादर्शनप्रत्यया। इस कारण हे गौतम ! ऐसा कहा जाता है कि सभी पृथ्वीकायिक समान क्रियाओं वाले हैं। ___ पृथ्वीकायिकों के समान ही अपकायिकों, तेजस्कायिकों, वायुकायिकों, 'धनस्पतिकायिकों, डीन्द्रियों, त्रीन्द्रियों और चतुरिन्द्रियों में समान वेदना और समान क्रिया आदि कहना चाहिए।
पंचेन्द्रिय तिर्यंचों का कथन नारकों के समान समझलेना चाहिए, परन्तु क्रियाओं में समानता नहीं है । कोई-कोई पंचेन्द्रिय तिर्यंच सम्यग्दृष्टि होते हैं,
શ્રી ગૌતમસ્વામી-શા કારણે એમ કહેવાય છે કે બધા નારક સમાન કિયાવાળા હોય છે?
શ્રી ભગવાન-હે ગૌતમ ! બધા પ્રકાયિક માયિ મિથ્યાદષ્ટિ હોય છે, તેમને નિશ્ચિત રૂપે પાંચે ક્રિયાઓ થાય છે, તેઓ આ પ્રકારે છે–આરંભિકી, પારિગ્રાહિડી, માયાપ્રત્યથા, અપ્રત્યાખ્યાન ક્રિયા અને મિથ્યાદર્શન પ્રત્યયા, એ કારણે હે ગીનમ ! એમ કહેવાય છે કે બધા પૃથ્વીકાયિક સમાન ક્રિયાઓવાળા છે
પૃથ્વીકાચિકેના સમાન જ અકાયિક, તેજસ્કાયિક, વાયુકાયિકો, વનર પ્રતિકાયિક, દ્વિન્દ્રિયે ત્રીન્દ્રિય અને ચતુરિન્દ્રિમાં સમાન વેદના અને સમાનક્રિયા આદિ કહેવું જોઈએ
પચેન્દ્રિય તિર્યચેનું કથન નારકેના સમાન સમજવું જોઈએ. પરંતુ ક્રિયાઓમાં સમાનતા નથી. કેઈ—કોઈ પંચેન્દ્રિય તિર્યંચ સમ્યગ્દષ્ટિ હોય છે, કેઈ મિથ્યાટિ હોય છે