Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
પ
सूर्यप्रज्ञप्तिसूत्रे
earfar युगपूर्वा द्विषष्टिपर्वसु नक्षत्राणि । एतानि - अनन्तरोदितक्रमेण प्रतिपादितानि नक्षत्राणि युगस्य पूर्वार्दे यानि द्वाषष्टि संख्यकानि पर्वाणि भवन्ति तेषु क्रमेण भवन्तीति वेदितव्यानीति । एवं प्रागुक्तकरणगाथावशादेव युगस्योत्तरार्द्धेऽपि द्वाषष्टि संख्यकेषु पर्वसु अवगन्तव्यानि मुकराणि भवन्ति, किमत्र पुनर्लेखपुनरावर्त्तनेति । सम्प्रति कस्मिन् सूर्यमण्डले किं पर्व समाप्तिमुपयातीति दर्शयति- पूर्वाचार्यैरुपदर्शितं करणगाथानामकं करणं तदेवात्रोपन्यस्य अभिघातव्यम् । करणं यथा - 'सूरस्स वि नायन्त्रो सगेण अयणेण मंडलविभागो । अयम उ जे दिवसा रूवहिए मंडले हवइ ॥ १॥ छया- सूर्यस्यापि ज्ञातव्यः स्वकीयेन अयनेन मण्डलविभागः । अयने तु यो दिवसो रूपाधिको मण्डले भवति ॥ १ ॥ अस्याः व्याख्या यथा - पर्वपरिसमाप्तिकाले सूर्यस्यापि पर्वविषयो मण्डलविभागो ज्ञातव्यः, स्वकीयेन - आत्मीयेन अयनेन - अयनविभागरूपेण समयेन, अर्थात् सूर्यस्य स्वकीयमयनमपेक्ष्य तस्मिन् तस्मिन् मण्डले तस्य पर्वणः परिसमाप्तिः भावनीयाः - अवधारणीयेति णक्खत्ता) ये युग के पूर्वार्ध में रहे हुवे बासठ नक्षत्र कहे हैं । अर्थात् पूर्वोक्त प्रकार के क्रम से प्रतिपादित युग के पूर्वार्द्ध में जो बासठ पर्व कहे हैं उनके समाप्ति समय में ये नक्षत्र क्रमानुसार रहते हैं । इसी प्रकार प्राकथित करण गाथानुसार युग के उत्तरार्द्ध में भी बासठ पर्वो के समापक यही नक्षत्र होते हैं, ऐसा समझलेवें । अतः लेखका पुनरावर्तन ग्रन्थ गौरवभयसे नहीं करते है ।
अब किस सूर्यमंडल में कौनसा पर्व समाप्त होता है सो कहते हैं - इस विषय में पूर्वाचार्यांने प्रदर्शित करणगाथा नामक करण यहां कहकर समझाते हैं, वह करण इस प्रकार रहे है- (सूरस्स वि नायव्वो सगेण अयणेण) इत्यादि इसका अर्थ इस प्रकार से है - पर्व की समाप्तिकाल में सूर्यका भी पर्व विषयक मंडल विभाग जानना चाहिए, अपने अयन विभागरूप समय से अर्थात् सूर्यका अयन को जानकर उस उस मंडल में उस उस पर्व की समाप्ति की भावना
•
આ યુગના પૂર્વ માં રહેલા ખાસ નક્ષત્રા કહ્યા છે. અર્થાત્ પૂર્વોક્ત પ્રકારના ક્રમથી પ્રતિપાદન કહેલ યુગના પૂર્વાધ ભાગમાં જે ખાસઠ પર્યાં કહ્યા છે તેની સમાપ્તિ કાળમાં આ ક્રમાગત નક્ષત્ર રહે છે. એજ પ્રમાણે પૂર્વોક્ત કરણગાથાના કથન પ્રમાણે યુગના ઉત્તરાર્ધ ભાગમાં પણ ખાસઠ પાંને સમાપ્ત કરનારા આજ નક્ષત્રા હાય છે. તેમ સમજવું. આથી લેખનુ પુનરાવતન ગ્રન્થ વિસ્તાર ભયથી અહીં કરતા નથી.
હવે કયા સૂર્યમંડળમાં કયું પર્વ સમાપ્ત થાય છે? તે ખતાવે છે, આ વિષયમાં પૂર્વાચાર્યાં એ બતાવેલ કરણગાથેાક્ત કરણ કહીને અહીં સમગાવે છે. તે આ પ્રમાણે છે.(सूरम्स वि नायब्वों सगेण अयणेण ) इत्यादि न्या गाथा मोनो अर्थ या प्रमाणे छे. पर्वांनी સમાપ્તિ કાળમાં સૂર્યના પશુ પ વિષયક મંડળ વિભોગ જાણવા જોઇએ. પેાતાના અયન વિભાગ રૂપ સમયથી અર્થાત્ સૂર્યના અયનને જાણીને તે તે મડળમાં તે તે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨