Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रक्षप्तिसूत्र चत्वारिंशत्तमस्य पर्वणः समाप्तिकाले कृत्तिका ४५ । षट्चत्वारिंशत्तमस्य परिसमाप्तिकाले ज्येष्ठानक्षत्र भवतीति ज्ञेयम् ४६ । सप्तचत्वारिंशत्तमस्य पर्वणः परिसमाप्तिकाले सोम:सोमदेवतोपलक्षित--सोमदैवतं-चन्द्रदैवतं मृगशिरानक्षत्रं भवतीत्यवसेयम् ४७ । अष्टाचत्वारिंशनमस्य पर्वणः परिसमाप्त्यवसरे आयु:-आयुर्देवतोपलक्षितं-आयुर्दैवत-जलदैवतं-पूर्वाषाढानक्षेत्रं भवतीति ज्ञेयम् ४८ । आयु:-आयुरूपं-जीवनव्याप्यकाल आयुः कथ्यते, जीवनं नाम जलं भवति (पयः कीलालमभृतं जीवनं भुवनं वनम् इत्यमरः) एकोनपश्चाशत्तमस्य पर्वणः परिसमाप्तिसमये रविः-रविनामकदेवतोपलक्षितं-रविदैवतं पुनर्वसुनक्षत्रं भवति ४९ । पश्चाशत्तमस्य श्रवणा नक्षत्रं भवति ५० । एकपञ्चाशत्तमस्य पर्वणः समाप्तिकाले पितृ-पितृदेवतोपलक्षितं मघानक्षत्रं भवतीति ज्ञेयम् ५१। द्विपञ्चाशत्तमस्यः पर्वणः परिसमाप्त्यवसरे वरुण:वरूणदेवतोपलक्षितं शतभिषानक्षत्रं भवतीत्यसेयम् ५२ । त्रिपञ्चाशत्तमस्य पर्वणः परिसमाप्तिसंमये भगः-भगदेवतोपलक्षित-सूर्यस्वामिकं पूर्वाफाल्गुनीनक्षत्रं भवतीति ज्ञेयम् ५३ । चतु:पञ्चाशत्तमस्य पर्वणः परिसमाप्तिकाले अभिवृद्धि-अभिवृद्धिनामकदेवतोपलक्षित-अभिवृद्धि४६। सुरतालीसवें पर्व की समाप्ति काल में सोम-चन्द्र देवतावाला मृगशिरा नक्षत्र होता है ४७॥ अडतालीसवें पर्व की समाप्ति में आयु माने जल नाम के देव वाला पूर्वाषाढा नक्षत्र होता है। आयु माने आयु रूप जीवनयापनकाल आयु कहा जाता है, जीवन जलका नाम कहा है, कहा भी है (पयः कीलालममृतं जीवनं भुवनम् वनम् इत्यमरः) ४८। उन्चालीसवें पर्व की समाप्ति कालमें रविनाम के देवतावाला पुनर्वसु नक्षत्र होता है ४९। पचासवें पर्वकी समाप्तिकाल में श्रवण नक्षत्र होता है ५०। इक्कावन पर्व के समाप्तिकाल में पितृ नाम के देवतावाला मघानक्षत्र होता है ५१। बावनवें पर्वके समाप्तिकाल में वरुण देवतावाला शतभिषा नक्षत्र होता है ५२। त्रिपनवे पर्व के समाप्तिकाल में भग नाम के सूर्यदेवतावाला पूर्वाफाल्गुनी नक्षत्र होता है ५३। चोपनवे पर्व की समाप्तिकाल में अभिवृद्धि नाम के देवता वाला કાળમાં જયેષ્ઠા નક્ષત્ર હોય છે. (૪૬) સુડતાલીસમા પર્વની સમાપ્તિ કાળમાં સેમ-ચંદ્રમાં દેવતાવાળું મૃગશિરા નક્ષત્ર હોય છે. (૪૭) અડતાલીસમા પર્વની સમાપ્તિ કાળમાં આયુ અર્થાત જળ નામના દેવવાળું પૂર્વાષાઢા નક્ષત્ર હોય છે આયુ એટલેકે આયુષ્યરૂપ જીવન ગમન ४ाणने आयु उपाय छे. सन सनु नाम ४ह्यु ५९ छ पयः कीलालममृतं जीवनं भुवनम् वनम् इत्यमरः) (४८) योग५यासमा पनी समातिमा वि नामना हेवावा पुनर्वसु નક્ષત્ર હોય છે. (૪૯) પચાસમા પર્વની સમાપ્તિ કાળમા શ્રવણનક્ષત્ર હોય છે. (૫૦) એકાવનમાં પર્વની સમાપ્તિ કાળમાં પિતૃનામના દેવતાવાળું મઘા નક્ષત્ર હોય છે. (૫૧) બાવનમા પર્વની સમાપ્તિ કાળમાં વરૂણ દેવતાવાળું શતભિષા નક્ષત્ર હોય છે. (ર) તેપનમા પર્વની સમાપ્તિ કાળમાં ભગ નામના સૂર્યદેવતાવાળું પૂવફાગુની નક્ષત્ર હોય છે. (૫૩) ચેપનમાં પર્વની સમાપ્તિ કાળમાં અભિવૃદ્ધિ નામના દેવતાવાળુ ઉત્તરાભાદ્રપદા
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨