Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्तिप्रकाशिका टीका सू० ५६ दशमप्राभृतस्य विंशतितमं प्राभृतप्राभृतम्
र्वसुः ३६ । सप्तत्रिंशत्तमस्य पर्वणः परिसमाप्तिकाले विष्वकदेवः - विष्वक देवतोपलक्षितविश्वेदेवदैवतं - उत्तराषाढा नक्षत्रं भवतीत्यर्थः ३७ । अष्टात्रिंशत्तमस्य पर्वणः परिसमाप्तिसमये अहिः-अहिदेवतोपलक्षितं सर्पदैवतं - आश्लेषा नक्षत्र भवतीत्यवसेयम् ३८ । एकोनचत्वारिंशत्तमस्य पर्वणः परिसमाप्तिकाले वसुः - वसुदेवतोपलक्षितं घनिष्ठा नक्षत्रं ज्ञेयम् ३९ । चत्वारिंशत्तमस्य पर्वणः परिसमाप्तिकाले भगः - भगदेवतोपलक्षितं सूर्यदेवताकं पूर्वाफाल्गुनी नक्षत्रं भवतीति ज्ञेयम् ४० । एकचत्वारिंशत्तमस्य पर्वणः परिसमाप्त्यवसरे अभिवृद्धिः - अभिवृद्धिदेव - तोपलक्षितम् उत्तराभाद्रपदानक्षत्रं भवतीत्यवसेयम् ४१ । द्वाचत्वारिंशत्तमस्यहस्तः ४२ । त्रिचत्वारिंशत्तमस्य पर्वणः परिसमाप्तिकाले अश्वः - अश्वदेवतोपलक्षितमश्विनी नक्षत्रं भवतीति ज्ञेयम् ४३ | चतुश्चत्वारिंशत्तमस्य पर्वणः परिसमाप्तिकाले विशाखा नक्षत्रं भवति ४४ । पश्च
४१
पैंतीस पर्व की समाप्ति काल में पूर्वषाढा नक्षत्र होता है ३५। छत्तीसवें पर्व की समाप्ति में पुनर्वसु नक्षत्र होता है ३६ । सडतीसवें पर्व की समाप्ति में विष्वक् विश्वदेव देवतावाला उत्तरषाढा नक्षत्र होता है ३७ | अडतीसवें पर्व की समाप्ति समय में अहि देवता माने सर्प देवतावाला अश्लेषा नक्षत्र होता है ३८। उन्चालीस पर्व की समाप्ति काल में वसुदेवतावाला धनिष्ठा नक्षत्र होता है ३९ । चालीसवें पर्व की समाप्ति काल में भगदेवता नाम का सूर्य देवतावाला पूर्वाफाल्गुनी नक्षत्र होता है ४० इकतालीसवें पर्व की समाप्ति काल में अभिवृद्धि देवतावाला उत्तराभाद्रपदा नक्षत्र होता है ४१| पयालीसवें पर्व की समाप्ति काल में हस्त नक्षत्र होता है । ४२ । तयाली सर्वे पर्व की समाप्ति काल में अश्व देवतावाला अश्विनी नक्षत्र होता है ४३ । चुवालीसवें पर्व की समाप्ति में विशाखा नक्षत्र होता है ४४ । पैंतालीसवें पर्व की समाप्ति में कृत्तिका नक्षत्र होता है ४५ छियालीसवें पर्व की समाप्ति काल में ज्येष्ठा नक्षत्र होता है
છે. (૩૫) છત્રીસમા પાઁની સમાપ્તિમાં પુનર્વસુ નક્ષત્ર હોય છે. (૩૬) સાડત્રીસમાં પ'ની સમાપ્તિમાં વિશ્વક અર્થાત્ વિશ્વદેવ દેવતાવાળુ ઉત્તરાષાઢા નક્ષત્ર હોય છે. (૩૭) આડત્રીસમા પÖની સમાપ્તિ સમયમાં અહિં દેવતા અર્થાત્ સર્વ દેવતાવાળું અશ્લેષા નક્ષત્ર હોય છે. (૩૮) આગણચાલીસમા ની સમાપ્તિ કાળમાં વસુદેવતાવાળુ ધનિષ્ઠા નક્ષત્ર હોય છે. (૩૯) ચાલીસમા પર્વની સમાપ્તિ કાળમાં ભગદેવતા નામના સૂ` દેવતાવાળું પૂર્વાંફાલ્ગુની નક્ષત્ર ડાય છે. (૪૦) એકતાલીસમાપની સમાપ્તિ કાળમાં અભિવૃદ્ધિ દેવતાવાળુ ઉત્તરાભાદ્રપદા નક્ષત્ર હોય છે. (૪૧) બેતાલીસમા પÖની સમાપ્તિ કાળમાં હસ્ત નક્ષત્ર હોય છે (૪૨) તેતાલીસમા પÖની સમાપ્તિ કાળમાં અશ્વદેવતાવાળુ' અશ્વિની નક્ષત્ર હાય છે. (૪૩) ચુંમાલીસમા પર્વની સમાપ્તિ કાળમાં વિશાખા નક્ષત્ર હોય છે. (૪૪) પિસ્તાલીસમા પર્વની સમાપ્તિમાં કૃત્તિકા નક્ષત્ર હોય છે. (૪૫) છેતાલીસમા પર્વની સમાપ્તિ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨