Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यक्षप्तिप्रकाशिका टीका सू० ५६ दशमप्राभृतस्य विंशतितमं प्राभृतप्राभृतम् ३९ अदिति देवतोपलक्षितः पुनर्वसुः १२ । त्रयोदशस्य श्रवणः १३ । चतुर्दशस्य पर्वणः परिसमाप्तिकाले पितृ-पितृ देवतोपलक्षितं मघानक्षत्रं भवति १४ । पञ्चदशस्य पर्वणः परिसमाप्त्यवसरे अजः-अजदेवतोपलक्षितं पूर्वाभाद्रपदानक्षत्रमवसेयम् १५ । षोडशस्य अर्यमाअर्यमादेवतोपलक्षितम् उत्तराफाल्गुनीनक्षत्रं भवति १६ । सप्तदशस्य पर्वणः परिसमाप्ति समये अभिवृद्धिः-अभिवृद्धिदेवतोपलक्षिम् उत्तराभाद्रपदानक्षत्रं भवतीत्यवसेयम् १७ । अष्टादशस्य चित्रानक्षत्रम् १८ । एकोनविंशतितमस्य पर्वणः समाप्तिकाले अश्वः-अश्वदेवतोपलक्षितम् अश्विनीनक्षत्रं तिष्ठतीतिज्ञेयम् १९ । विंशतितमस्य विशाखा २० । एकविंशतितमस्य रोहिणी २१ । द्वाविंशतितमस्य मूलनक्षत्रम् २२ । त्रयोविंशतितमस्य आर्द्रा २३ । चतुर्विंशतितमस्य पर्वणः परिसमाप्तिकाले विष्वक-विष्वक देवतोलक्षितम् उत्तराषाढानक्षत्रे में विश्वदेव नाम वाला सूर्यदेवता विशिष्ट उत्तराषाढा नक्षत्र होता है ११ । बारहवें पर्व की परिसमाप्ति में अदितिदेवता वाला पुनर्वसु नक्षत्र होता है १२ । तेरहवें पर्व की समाप्तिकाल में श्रवण नक्षत्र होता है १३ । चौदहवें पर्व को समाप्ति में पितृदेव वाला मघा नक्षत्र होता है १४॥ पंद्रहवें पर्व की परिसमाप्तिकाल में अज देवता वाला पूर्वाभाद्रपदा नक्षत्र होता है १५ । सोलहवें पर्व की समाप्ति काल में अर्यमा देवतावाला उत्तराफाल्गुनी नक्षत्र होता है, १६ । सत्रहवे पर्व की समाप्ति काल में अभिवृद्धि देवतावाला उत्तराभाद्रपदा नक्षत्र होता है १७ अठारहवें पर्व की समाप्ति काल में चित्रा नक्षत्र होता है १८। उन्नीसवें पर्व की समाप्ति काल में अश्व देवतावाला अश्विनी नक्षत्र होता है १९। वीसवें पर्व की समाप्ति काल में विशाखा नक्षत्र होता है २०। इक्कीसवें पर्व की समाप्ति काल में रोहिणी नक्षत्र होता है २१। बावीसवें पर्व की समाप्ति काल में मूल नक्षत्र होता है ।२२। तेइसवें पर्व की समाप्ति काल में आर्दा नक्षत्र होता है २३। चोवीसवें पर्व की समाप्ति काल में विष्वक देवतावाला (૧૧) બારમા પર્વની સમાપ્તિમાં અદિતિ દેવતાવાળું પુનર્વસુ નક્ષત્ર હોય છે. (૧૨) તેરમાં પર્વની સમાપ્તિમાં શ્રવણ નક્ષત્ર હોય છે. (૧૩) ચૌદમા પર્વની સમાપ્તિમાં પિતૃદેવવાળું મઘા. નક્ષત્ર હોય છે. (૧૪) પંદરમા પર્વની સમાપ્તિમાં અન્ય દેવતાવાળું પૂર્વાભાદ્રપદા નક્ષત્ર હોય છે, (૧૫) સોળમા પર્વની સમાપ્તિમાં અર્યમા દેવતાવાળું ઉત્તરાફાગુની નક્ષત્ર હોય છે. (૧૬) સત્તરમા પર્વની સમાપ્તિમાં અભિવૃદ્ધિ દેવતાવાળું ઉત્તરાભાદ્રપદા નક્ષત્ર હોય છે. (૧૭) અઢારમા પર્વની સમાપ્તિ કાળમાં ચિત્રા નક્ષત્ર હોય છે. (૧૮) ઓગણીસમા પર્વની સમાપ્તિમાં અશ્વદેવતાવાળું અશ્વિની નક્ષત્ર હોય છે. (૧૯) વીસમા પર્વની સમાપ્તિકાળમાં વિશાખા નક્ષત્ર હોય છે. (૨૦) એકવીસમ પર્વની સમાપ્તિ કાળમાં રોહિણી નક્ષત્ર હોય છે. (૨૧) બાવીસમા પર્વની સમાપ્તિ કાળમાં મૂળ નક્ષત્ર હોય છે. (૧૨) તેવીસમા પર્વની સમાપ્તિ કાળમાં આદ્રા નક્ષત્ર હોય છે. (૨૩) વીસમા પર્વની
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨