________________
Shri Mahavir Jain Aradhana Kendra
२२
www.kobatirth.org
ܕ
सूत्रकृताङ्गसूत्रे
"
चित्तवत्, तत् सचित्तमित्यर्थः, वा अथवाऽचित्तम् चेतनारहितम् । 'चित्तवत्' इत्यनेन द्विपदचतुष्पदादीनाम् अचित्तमित्यनेन सुवर्णरजतमणिमाणिक्यादीनां ग्रहणम् । एतदुभयं परिग्रहो द्विधा विभज्यते वाह्याभ्यन्तरभेदात् तत्र बाह्यो नवविध:द्विपदचतुष्पद क्षेत्रवास्तुरजतसुवर्णधनधान्यकुप्यभेदात् । आभ्यन्तरश्वतुर्दशविध:मिथ्यात्वाविरत्यादिपञ्चकम् ५, हास्यादिषम् ११ वेदत्रिकं १४ चेति । एतदुभयमपि 'किसामवि' कृशमपि स्वल्पमपि तृणतुषादिकमपि 'परिगिज्झ' परिगृह्य ममत्वबुद्धया परिग्रहविषयीकृत्य - परिग्रहं कृत्वेत्यर्थः । अथवा कसनं कसः परिग्रहबुद्धया जीवस्य परिगृहीतत्वार्थे गमनपरिणामः परिग्रहः, अर्थात् सुदरे वर्तमानस्यापि पदार्थस्य मनोरथादिप्रकारेण ममत्वादिबुद्धया ग्रहणाकारपरिणामो यो जीवस्य भवति मनसा ग्रहणमिति स सर्वोपि परिग्रह एव तम् । जो चेतना से युक्त हो वह "चित्तमंत" या सचित्त कहलाता है । चेतना से रहित को "अचित्त" कहते हैं "चित्तमंत" इस पद से द्विपद चतुष्पद आदि का तथा “अचित्त" शब्द से सुवर्ण, रजत, मणि, माणिक्य आदि का ग्रहण होता है, ये दोनों ही परिग्रह हैं । परिग्रह दो प्रकार का है बाह्य और आभ्यन्तर । इनमें से बाह्य परिग्रह के नौ भेद हैं- (१) द्विपद (२) चतुष्पद (३) क्षेत्र (४) वास्तु (५) रजत (६) स्वर्ण ( ७ ) धन (८) धान्य और (९) कुप्य । आभ्यन्तर परिग्रह चौदह प्रकार का है - पांच मिथ्यात्व अविरति आदि छह हास्य आदि, और तीन वेद (स्त्रीवेद आदि) । इन दोनों प्रकार के परिग्रहों को स्वल्प- तृण तुष मात्र भी जो ममत्व बुद्धि से ग्रहण करता है अथवा ग्रहण करने का मनोरथ करता है अर्थात् पदार्थ के दूर रहने पर भी उस पर ममत्व धारण करके उसे मन से ग्रहण करता है, वह
Acharya Shri Kailassagarsuri Gyanmandir
-
ચેતનાથી યુકત વસ્તુને “ચિત્તમન્ત” અથવા સચિત્ત કહેછે, અને ચેતનાથી રહિત वस्तुने अत्ति उहे छे. द्विपह, चतुष्पह आहि पार्थो सचित्त जाणाय छे, सोनु', यांही, મણિ, માણિકય આદિ પદાર્થાને અચિત્ત કહે છે, આ બન્ને પ્રકારના પદાથે રાખવા તેનુ' નામ જ પરિગ્રહ છે. પરિગ્રહના મુખ્ય પ્રકાર છે. (૧) ખાદ્યપરિગ્રહ અને (૨) આભ્યન્તર પરિગ્રહ. બાહ્યપરિગ્રહના નીચે પ્રમાણે નવ ભેદ કહ્યા છે.
For Private And Personal Use Only
(१) द्विपह, (२) यतुष्पह, (3) क्षेत्र, (४) वास्तु, (५) २४ (यांही) (६) सुव (७) धन, (८) धान्य भने (८) मुख्य आल्यन्तर परिवहना नीचे प्रमाणे १४ प्रार પડે છે. મિથ્યાત્વ, અવિરતિ આર્દિ પાંચ પ્રકારી, હાસ્ય આદિ છ પ્રકારો અને સ્રીવેદ રૂપ ત્રણ પ્રકારે. આ બન્ને પ્રકારના પરિગ્રહાને સ્વલ્પ પ્રમાણમાં તૃણુ અથવા તુષ જેટલા અલ્પ પ્રમાણમાં) પણ જે મમત્વ બુદ્ધિથી ગ્રહણ કરવાના મનોરથ સેવે છે. એટલે કે પદાર્થ દૂર હેાવા છતાં પણ તેના પર મમત્વ ધારણ કરીને તેને મનથી ગ્રહણ કરે છે,