Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press
Catalog link: https://jainqq.org/explore/022647/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ASSTORY E0S-N Pram AR BAR PROCO.IN OGX zrIvItarAgAya namaH zrImadamoghavarSaparamezvaraparamagurubhagavajinasenAcAryaviracitam pArthAbhyudayam zrIyogirAT paNDitAcAryaviracitasubodhikATIkA . sahitam / AkalUjanivAsI gAMdhI nAthAraMgajI ityeteSAM kRte mumbApurIsthazrInirNayasAgarAkhyayantrAlaye bA. rA. ghANekara ityanena mudrayitvA prakAzitam / prathamAvRttiH] *** [mUlyaM dvAdazANakAH / zrIvIranirvANAbda 2435. vikramasaMvat 1966. Page #2 -------------------------------------------------------------------------- Page #3 -------------------------------------------------------------------------- ________________ sudhISu nivedanam / idamazrutapUrva kAvyamAkalUjanivAsi zreSThivarya nAthAraGgajI gAMdhI ityetairasmadadhikRtamudraNAdiprabandhadvArA vidvajjanatAyAM prakAzamAnItam / etanmudraNAvasare bahutaramanveSite'pi pustakAntarAnupalambhAdanyaizca kiyadbhiH pramAdajanitaiH kAraNairasya mudraNe yatra tatrAtitarAM skhalitamasmAbhiriti tadviSayikAM kSamA prArthayAmo'dhyetRjanakRtAm / pustakAnte nivezitena zuddhipatreNa saMzodhya pustakaM paThanIyamiti ca nivedayAmo vAcakavRndam / gacchataH skhalanaM kApi bhavatyeva pramAdatA / hasanti durjanAstatra samAdadhati sajjanAH // alaM vijJAnAM puro nivedanakaraNena / prArthI-pannAlAla bAkalIvAla / Page #4 -------------------------------------------------------------------------- Page #5 -------------------------------------------------------------------------- ________________ INTRODUCTION. This Jaina poem entitled pArthAbhyudaya which is here offered to the public, will, I hope, be welcomed by all students of Sanskrit literature. It was composed by the celebrated author Jinasenacharya in the reign of the urgez King Amoghavarsha I as we learn from the concluding verses of the poem : iti viracitametatkAvyamAveSTaya meghaM bahuguNamapadoSaM kAlidAsasya kAvyam / malinitaparakAvyaM tiSThatAdAzazAkaM bhuvanamavatu devaH sarvadA'moghavarSaH // zrIvIrasenamunipAdapayojabhRGgaH zrImAnabhUdvinayasenamunigarIyAn / taccoditena jinasenamunIzvareNa kAvyaM vyadhAyi pariveSTitameghadUtam // Virasena was the teacher of Vinayasena, and Jinasena. At the request of Vinayasena Jinasena composed the finger into which he has interwoven the whole of Kalida sa's Meghaduta by way of samasyapurana. Each stanza in the pAbhyudaya borrows one or two lines from the Meghaduta, the remaining lines being composed by Jinasena himself. At the end of each canto of the quicy Jinasena is spoken of as the great teacher of the king Amoghavarsha. This King belonged to the rige dynasty and reigned over the Karnataka and Maharashtra. He ascended the Page #6 -------------------------------------------------------------------------- ________________ 2 throne in S'aka 736 and reigned till S'aka 799. His capital was Manyakheta or Malakheda. He was a great patron of literature. He composed a work called kavirajamarga in the old Kannada language on Alankara sastra. He is believed to have written a small Sanskrit poem called praznottararatnamAlA the concluding verse of which is: vivekAtyaktarAjyena rAjJeyaM ratnamAlikA | racitAmoghavarSeNa sudhiyA sadalaMkRtiH // In the concluding pras'asti of the Uttarapurana it is stated that Amoghavarsha considered himself purified by falling at the feet of Jinasena and that Virasena was the teacher of Jinasena : * abhavadiha himAdrerdevasindhupravAho dhvaniriva sakalajJAtsarvazAstrakamUrtiH / udayagiritaTAdvA bhAskaro bhAsamAno muniranu jinaseno vIrasenAdamuSmAt // yasya prAMzunakhAMzujAlavisaraddhArAntarAvirbhavatpAdAmbhojarajaHpizaGgamakuTapratyagraratnadyutiH / saMsmartA svamamoghavarSanRpatiH pUtohamadyetyalaM sa zrImAn jinasenapUjya bhagavatpAdo jaganmaGgalam // Both Amoghavarsha and his teacher Jinasena are also mentioned in the Jayadhavala-tika which was composed in Saka 759. iti zrIvIrasenIyA TIkA sUtrArthadarzinI / maTagrAmapure zrImadgurjarAryAnupAlite // phAlgune mAsi pUrvAhNe dazamyAM zuklapakSake / pravardhamAnapUjAyAM nandIzvaramahotsave // Page #7 -------------------------------------------------------------------------- ________________ amoghvrssraajendrpraajyraajygunnodyaa| niSTitapracayaM yAyAdAkalpAntamanalpikA // SaSTireva sahasrANi granthAnAM primaanntH| zlokenAnuSTubhenAtra nirdiSTAnyanupUrvazaH // vibhaktiH prathamaskandho dvitIyaH sNkrmodyH| upayogazca zeSAstu tRtIyaskandha iSyate // ekAnnaSaSTisamadhikasaptazatAbdeSu zakanarendrasya / samatIteSu samAptA jayadhavaLA prAbhRtavyAkhyA // gAthAsUtrANi sUtrANi cUrNisUtraM tu vArtikam / TIkA zrIvIrasenIyA'zeSA paddhatipaJcikA // zrIvIraprabhubhASitArthaghaTanA nirloThitAnyAgamanyAyA zrIjinasenasanmunivarairAdezitArthasthitiH / TIkA zrIjayacinhitorudhavalA sUtrArthasaMdyotinI stheyAdAravicandramujvalatamA zrIpAlasaMpAditA // jayadhavalA P. 519. Jinasena wrote his first work the Jaina Harivams'a in S'aka 705 when S'rivallabha the Son of Krishnaraja I and the grand father of Amoghavarsha I was the reigning sorereign. Jinasena's second work the pArdhAbhyudaya must have been composed shortly after S'aka 736, while his third and last work the Adipurana, was left unfinished. He wrote only 45 chapters. The remaining chapters of the Adipurana were composed by his celebrated pupil Gunabhadra who also completed the Uttarapurana at Bankapur in the Dharwar (dhAravADa) District in Saka. 824 while Akalavarsha, the son and Successor of Amoghavarsha I was reigning over the Karnataka and Maharashtra. Page #8 -------------------------------------------------------------------------- ________________ 4 The commentator paNDitAcArya yogirAT was a guru of the Jaina matha at S'ravana Belgol in Mysore. He closely follows Mallinatha in explaining the lines from the Meghaduta and frequently quotes the Jainendravyakarana and the Nanartharatnamala. The last named Ros'a was composed by Iraga dandanatha who was a Jaina and who served under Harihara II, the King of Vijayanagara, who was reigning in S'aka 1321. The commentator of the Pars'vabhyudaya, therefore, is later than S'aka 1321. His statement that Kalidasa was contemporary with Jinasena is not correct because Kalidasa is mentioned by the Jaina poet Ravikirti who composed the Aivale Inscription in S'aka 556, and who was patronised by the early Chalukya King Pulikes'i II. We sincerely congratulate K. B. PATHAK ESQR. late Proffesor Deccan Collage, Poona, for the assistance he gave. PANNALALL BAKLIWAL. ~!~89+j~ Page #9 -------------------------------------------------------------------------- ________________ zrIH prastAvanA. ( pUrvalikhitAGglabhASAyAH sArAMzaH mudritvA loke prakAzamAyAtamidaM pArzvAbhyudayanAmakaM jainakAvyaM sAhityasudhAtaraGgiNItaraGgatIryamANAnAM viduSAM prItikaraM bhaviSyatItyAzAsmahe vayam 1 rASTrakUTanAmarAjadhAnyAM prAthamikasya zrIamoghavarSanarapateH rAjyazAsanasamaye prakhyAtamahAkavizrIjinasenAcAryeNa viracitamidaM kAvyamiti spaSTI - bhavatyasya kAvyasyAntimena zlokena - iti viracitametatkAvyamAveSTaya meghaM bahuguNamapadoSaM kAlidAsasya kAvyam / malinitaparakAvyaM tiSThatAdAzazAGkaM bhuvanamavatu devaH sarvadA'moghavarSaH // 1 // zrIvIrasena munipAdapayojabhRGgaH zrImAnabhUdvinayasenamunirgarIyAn / taccoditena jinasenamunIzvareNa kAvyaM vyadhAyi pariveSTitameghadUtam // 2 // mahAmuniH zrIvIraseno vinayasenajinasenanAmnormunipuGgavayorgururAsIt / zrIvinayasenaprArthanayA zrIjinasenAcAryaH kAlidAsakRtaM samayaM meghadUtaM samasyApUraNadvAreNAveSTya ( antanIya) pArzvabhyudayamarIracat / pratyeka zlokena meghadUtasya krameNa zlokacaturthAMzaM zlokA vA samasyArUpeNAdAyA'vaziSTapAdAsvayaM nirmamau granthakAraH / jinaseno'moghavarSamahArAjasya gururityetagranthasya pratyekAGkasamAptAvullikhitam / ayamamoghavarSanAmA bhUpatI rASTrakUTanAni vaMze samajani / ayaM pRthivIpAlaH karNATamahArASTra dezayoH pRthivIM bubhuje / SaTriMzadadhikasaptazatatame zakAbde ( 736) rAjyaviSTaramAruhya navanavatyadhikasaptazatatamazakAbdaparyantaM ( 799 ) bhUmimanvazAsata bhUmipatireSaH / asya rAjadhAnI malakheDetikhyAte mANyakheTapure babhUva / ayaM naravaro vidyAM bahUttejayAmAsa / anena bhUbhujA alaGkAraviSayakaH kavirAjamArganAmA granthaH purA Page #10 -------------------------------------------------------------------------- ________________ tanakarNATabhASAyAM jagrathe, praznottararatnamAlAnAmakaM ca laghu kAvyaM saMskRtabhASAyAM saMdadarbha iti manyante aitihAsikAH / idamasyA antimaH zlokaH vivekAttyaktarAjyena rAjJeyaM rtnmaalikaa| racitAmoghavarSeNa sudhiyA sdlngktiH||1|| amoghavarSoM mahArAT zrIjinasenasya caraNAravindayonamaskArakaraNena pUtIbhUtaM svamamanyata iti, jinasenasya zrIvIrasenAcAryo gururabhUditi ca zrIuttarapurANasya prazasterante likhitamasti / abhavadiha himAdrerdevasindhupravAho dhvaniriva sakalajJAtsarvazAstraikamUrtiH / udayagiritaTAdvA bhAskaro bhAsamAno muniranu jinaseno vIrasenAdamuSmAt // yasya praaNshunkhaaNshujaalvisrddhaaraantraavirbhvtpaadaambhojrjaapishnggmkuttprtygrrtndhutiH| saMsmatA svamamoghavarSanRpatiH pUtohamadyetyalaM sa zrImAn jinasenapUjyabhagavatpAdo jaganmaGgalam // ekAnnaSaSTyuttare saptazatatame zakAbde (759) nirmitAyAM jayadhavalaTIkAyAmamoghavarSasya gururjinseno'moghvrssshcollikhitau| iti zrIvIrasanIyA TIkA suutraarthdrshinii| maTagrAmapure zrImahurjarAryAnupAlite // phAlgune mAsi pUrvAhne dazamyAM shuklpksske| pravardhamAnapUjAyAM nandIzvaramahotsave // amoghvrssraajendrpraajyraajygunnodyaa| niSThitapracayaM yAyAdAkalpAntamanalpikA // SaSTireva sahasrANi granthAnAM primaanntH| zlokenAnuSTubhenAtra nirdissttaanynupuurvshH|| vibhaktiH prathamaskandho dvitIyaH saMkramodayaH / upayogazca zeSAstu tRtIyaskandha iSyate // ekAnnaSaSTisamadhikasaptazatAbdeSu zakanarendrasya / samatIteSu samAptA jayadhavalA amRtvyaakhyaa| Page #11 -------------------------------------------------------------------------- ________________ 7 gAthAsUtrANi sUtrANi cUrNisUtraM tu vArtikam / TIkA zrIvIrasenIyA'zeSA paddhatipaJcikA // zrIvIraprabhubhASitArthaghaTanA nirloDitAnyAgama nyAyA zrIjinasenasanmunivarairAdezitArthasthitiH / TIkA zrIjayacihnitorudhavalA sUtrArthasaMbodhinI stheyAdAravicandramujjvalatamA zrIpAlasampAditA // paJcottarasaptazatatame zakAbde (705) prathamakRSNarAjasya putre zrIvallabhe'moghavarSasya pitAmahe ca dharAM pAlayati satyayaM zrIjinasenAcAryaH sarvataH prathamaM jainaharivaMzapurANa mAracayAmAsa / eSa eva dvitIyagranthaM pArzvabhyudayanAmakaM SaTtriMzaduttarasaptazatatame ( 736 ) zakAbde nirmame / anyacca zrIAdipurANasya svakRteH paJcaviMzatisargAnevaiSa mahAkavirnirmAtuM prababhUva / tatosya guNAkaraH pradhAnaziSyaH zrIguNabhadrasUriH sampUrayAmAsainaM grantharAjam / dhAravADaprAntasya vaGkApure nagare caturviMzatyadhikASTazatatame ( 824 ) zakAbde AdyasyAmoghavarSasya putre zAsati mahImanenaiva guNabhadrakavIndreNa uttarapurANaM racitam / yogirATrpaNDitAcAryeNa mahisorAntargatazravaNavelagulanivAsinA jainadharmaguruNA pArzvAbhyudayasya TIkAvidhAne mallinAthakRtA meghadUtaTIkA'nucakre / atra TIkAyAM zAkaTAyanavyAkaraNasya nAnArtharatnamAlAyAzcAtitarAmullekhaH kRtaH / iyaM ratnamAlA irugdaNDanAthena vihitAsti yo jainadharmamanupAlayannaikaviMzatyadhikatrayodazazatatame ( 1321) zakAbde vijayanagara rAjyamanuzAsato harihara mahArAjasyAzritI jAtaH / ata eva pArzvAbhyudayasya TIkAkAropi 1321tamAcchakAbdAtpazcAdeva saMbabhUveti mantavyam | jinasenasya samakAlInaH kAlidAsa iti TIkAvacanaM nopapadyate yato jainakavinA zrIravikIrtinA SaTpaJcAzaduttarapaJcazatatame ( 556 ) zakAbde svakIya zilAlekhe kAlidAsoyullikhitaH / sa ca ravikIrtirdvitIyena cAlukyavaMzodbhavapulikezInAmamahArAjena labdhasahAyo jAtaH / iti / iyaM prastAvanA puNyapattanasthadakSiNakAlejasya bhUtapUrvaprophesara paM. kAzInAtha bApUjI pAThaka mahAzayaiH kRpAM vidhAya likhitA iti cirAya teSAM vayaM kRtajJAH smaH / nivedaka - pannAlAla bAkalIvAla / Page #12 -------------------------------------------------------------------------- Page #13 -------------------------------------------------------------------------- ________________ ja Bergery zrIparamAtmane namaH // atha pArzvAbhyudayakAvyaM saTIkam / TIkAkArasya maGgalAcaraNAdi / zriyaM vidadhyAdvimAM satAM sa zrIpArzvanAtho natasendranAthaH / yahamAveSTya rarAja bhogI kSaNaprabhevAsitanIravAhe // 1 // jinasenamunIzena kRtasya kavivedhasA / pArzvA'bhyudayakAvyasya TIkAM vakSye svazaktitaH // 2 // nAmUlamAzrayanISannApi prastutamutsRjan / sarvamanvayarUpeNa vivRNomi mRdUktibhiH // 3 // atra kathAvatAraH kathyate-- 1 ihaiva bharatakSetre suramyaviSaye paudanapure aravindanRpatiH bhuvaM pUrva pAlayati sma / tadA vizvabhUtinAmno dvijanmano'nudayazca tanayau kamaThamarubhUtisaJjJakau tadbhUpatermatripadaM prAptau / tayoH krameNa varuNA vasundharA ca bhArye babhUvatuH / tayoH kanIyAn marubhUtiH kadAcit vajravIryaripurAjavijayAya nijasvAminAravindabhUpenAmA jagAma / tadA labdhAvasaro durAcAro jyAyAn kamaThaH svabhArthyAvaruNAmukhena vasundharAM bhrAtRpatnImaGgIkArayAmAsa kila / rAjA vipakSavijayA'nantaraM svapurAgamane taddurvRttiM jJAtvA bhrAtRpatnImitasya kA vAjJeti 1 amA sahetyarthaH / Page #14 -------------------------------------------------------------------------- ________________ pArzvabhyudayakAvyaM marubhUtiM pRSTvA ( zrutvA ) tadvacanAnusAreNa purapravezAtpUrvameva bhRtyamukhena duHsahAmAjJAM kArayitvA asmazcakSurviSayo mAbhUditi purAtkamaLaM nirdhaTayAmAsa / so'pi bhrAtari kruddho vanaM gatvA tApasavRttiM babhAra / atha marubhUtirAgatya bhrAtRvArtAmAkalayya pazcAttApAdgatvA tamanviSya tatkopazamanAya pAdayorAnamaMstenaiva krodhAndhena mastakasthazilApAtena mAritaH / evaM bhavAntareSvapi tenaiva mRtimitvetvA kazcidbhave tIrthakaranAma labdhvA'traiva kAzIviSaye vArANasIpuryA vizvasenamahArAjasya brAhmIdevyAzca sUnuH paJcakalyANAdhipatiH pArzvanAthanAmA marubhUticarastIrthakaro babhUva / kamaThacarastu ciraM saMsAre bhramitvA zambaranAmA jyotirindro bhUtvA svairavihArasamaye pariniSkramaNakalyANA'nantaraM pratimAyogasthitaM tanmunIndraM vilokya prAktanavirodhena ghoropasarga cakAretyAdikathAsaGgativistareNa ttpuraanne'vgntvyaa| atra jyotirindrasya zambarasyAsya daityendratvaM yakSendratvaM vA tasyAlakApuravAsitvaM varSamAtrAnubhavanIyasvabhartRzApaprabhRti sarva ca parakAvyAnusaraNamAtratvAt kAlpanikatayopagamya atItavartamAnabhavayorabhedabhAvena prabandho'yaM viracito buddhimadbhiravaseyaH // __ atha bhagavAn jinasenAcAryaH prathamaM pAdaveSTitAnyupakramana 'AzIrnamaskriyAvastunirdezo vA kRtermukham' iti vacanAdvastunirdezena kathAM prastauti-- zrImanmUrtyA marakatamayastambhalakSmI vahantyA yogaikAgryastimitatarayA tasthivAMsaM nidadhyau / pArzva daityo nabhasi viharanbaddhavaireNa dagdhaH kazcitkAntAvirahaguruNA khAdhikArAtpramattaH // 1 // zrImanmUryetyAdi / marakatamayastambhalakSmIm marakatasya vikAro 1 nirakAsayat / Page #15 -------------------------------------------------------------------------- ________________ saTIkam / marakatamayaH / " gArutmataM marakatam" ityamaraH / marakatamayazcAsau stambhazca tathoktastasya lakSmI zobhA haritavarNakAntimityarthaH // vahanyA vahatIti vahantI / "salavRtsyalaTau" iti zatRpratyayaH / " zapsyAdinarmanRdugidaMcosvaAdeH" iti / tayA bibhratyeti bhAvaH // yogaikAgryastimitatarayA ekAgrasya bhAvaH aikaagrymnnyvRttitaa| yogasya dhyAnasyaikAgryaM tathoktam / prakRSTA stimitA stimittraa| " stimito'caJcale klinne" iti vizvaH / yogaikAgyeNa stimitatarA tathoktA / " yogaH sannahanopAyacyAnasaGgatiyuktiSu / ekatAno'nanyavRttirekAgryaikAyanAvapi " ityubhayatrApyamaraH / tayA dhyAnaikatAnatAsthiratarayeti yAvat // zrImanmUrtyA puNyavataH puruSAn zrayatItizrI: lakSmIH zrIrasyAstIti zrImatI / " astyarthe mtuH"| 'nRdug' iti / vajravRSabhanArAcasaMhananasamacaturasrasaMsthAnatvasASTazatamahAlakSaNalakSitatvAdimahimAvatIti bhAvaH / zrImatI cAsau mUrtizca tathoktA / " striyAM mUrtistanustanUH " ityamaraH / "mAniruyaikArthayokhyanyatonuH" iti puMbhAvaH / tayA paramaudArikadivyadehena / tasthivAMsam tasthAviti tasthivAn / "liTaH kasukAnau" iti kasuH / " ugidaco vedhAdeH" iti nam / tasthivantamityarthaH / / pArzva pArzvanAthAbhidhAnaM trayoviMzatitamaM tIrthakaraparamadevam // nabhasi AkAze / "nabhontarikSam" ityamaraH / / viharan viharatIti viharan / " zaturugidacaH" iti nam / svairavihArIti bhAvaH // kAntAvirahaguruNA kAntAyA vanitAyA jAto viraho viprayogaH kAntAvirahaH / " mayUravyaMsakAdayaH" iti samAsaH / tena yuvativipralambhena / guruNA mahadbhUtena / " gurustu gISpatI zreSThe gurau pitari durbhare" iti zabdArNavaH ||bddhvairenn badhyate sma baddham tacca tadvairaM ceti ksH| jainendravyAkaraNaparibhASAyAM kasa iti saJjJA krmdhaarysy| " vairaM virodhaH" ityamaraH / ten| purAnubaddhavidveSeNa // dagdhaH dahyate Page #16 -------------------------------------------------------------------------- ________________ pArzvabhyudayakAvyaM sma dagdhaH / "ktaktavatU" iti ktaH / krUrahRdaya ityarthaH // svAdhikArAt svasyAdhikAraH svAdhikAraH / " svo jJAtAvAtmani " ityamaraH / tasmAt svakIyaprAdhAnyAt / / pramattaH pramAdyate sma pramattaH anavahitaH / " pramAdo'navadhAnatA" ityamaraH / " apAye'vadhau" iti paJcamI // kazcidaityaH kopyasuraH / " asAkalye tu ciccana " ityamaraH / zambaranAmA deva iti bhAvaH // nidadhyau prekSAJcake / "dhyai smR" cintAyAm / kartari liT // atra kAvye sarvatra mandAkrAntAni vRttAni / " mandAkrAntA kRhamadIdU" iti ratnamaJjUSikAyAmuktatvAt // 1 // tanmAhAtmyAtsthitavati sati sve vimAne samAnaH prekSAzcakre bhrukuTiviSamaM labdhasajJo vibhAgAt / jyAyAnbhrAturviyutapatinA prAkkalatreNa yo'bhU cchApenAstaMgamitamahimA varSabhogyeNa bhartuH // 2 // tanmAhAtmyAditi // tanmAhAtmyAt / mahAMzcAsAvAtmA ca mahAtmA tasya bhAvo mAhAtmyam / " patirAjAntaH " iti bhAve TyaN / "AraicokSvAdeH" iti AkAraH / tasya pArzvanAthasya mAhAtmyaM tathoktaM tasmAt / tattapomahimna iti bhaavH|| skhe svkiiye| svaM triSvAtmIya-" ityamaraH // vimAne vyomayAne "vyomayAnaM vimAno'strI" ityamaraH // sthitavati sati tiSThati smeti sthitavAn / "ktaktavatU" iti ktavatupratyayaH / tasmin / stambhite ityarthaH / astIti san / "zatRtyaH namastyoH " ityaluk / tasmin prAkpUrvabhave // viyutapatinA / viyuto vimuktaH patirbharttA yasya tatheti bsH| tena // bhraatuHmrubhuuteH|| kalatreNa bhAryayA vsundhryaa| "kalatraM zroNibhAryayoH" ityamaraH / 1 janapadabhuvetyasya pAThAntaraM-jainendravyAkaraNe bahuvrIhi samAsasya basa iti paribhASA c| Page #17 -------------------------------------------------------------------------- ________________ saTIkam / "" bhartuH aravindarAjasya / " bhartA dhAtari poSTari" ityamaraH // varSabho - gyeNa varSe bhogyo varSabhogyaH / " kAlAdhvanoH " iti dvitIyAsamAsaH / tena / / zApena AjJayA // astaMgamitamahimA astaM nAzaM astamadarzane ityamaraH / gamitaH prApito mahimA mAhAtmyaM yasya so'staMgamitamahimA || mAnena saha vartate iti samAnaH " vAnyArthe " iti sahasya sabhAvaH / sAhaMkAraH / garvo'bhimAnoShaMkAro mAnacittasamunnatiH ityamaraH / yo jyAyAn agrajaH / "" 55 " varSIyAdazamI jyAyAn ityamaraH // abhUt ajaniSTa // sa daityaH vibhAgAt vibhajanaM vibhAgastasmAt / vicArAt vibhaMgajJAnAdityarthaH / labdhasaJjJaH prAptapUrvabhavasmaraNaH san / " labdhaM prAptaM vinnam" / "saJjJA syAccetanA nAma" ityubhayatrApyamaraH // bhrukuTiviSamaM bhrukuTyoH krodhodbhUtabhrUvikArayoH viSamaM kuTilaM yathA bhavati tathA / bhrakuTikuTikuTi striyAm" ityamaraH // prekSAJcakre adrAkSIt / IkSa darzane iti dhAtuH / " dayAya" ityAm / kRJo yoge liT // 2 // (6 "" yo nirbhaH paramaviSamairghATito bhrAtari sve bavA vairaM kapaTamanasA hA tapasvI tapasyAm sindhostIre kaluSaharaNe puNyapaNyeSu lubdho yakSazcakre janakatanayAsnAnapuNyodakeSu // 3 // ya ityAdi / yaH yakSaH bhaviSyaddevaH kamaThaH // paramaviSamaiH paramAzca te viSamAzca taiH || nirbhatsaiH dhikkAraiH // ghATitaH purAnniSkAsitaH / / sve svakIye / / bhrAtari sahodare // vairaM vidveSam // baddhA 66 tapavidhAya / / tapasvI tApaso bhUtvA / tapo'syAstIti tapasvI / ssragmAyA-" vin " tyaH stamatvartha: " iti padasaJjJAyAM bhAvAt rItvotvAbhAvaH / / puNyapaNyeSu puNyameva paNyamApaNayogyavastu yeSAM teSu / "syAddharmamastriyAM puNyam" "vikreyaM paNitavyaM ca paNyaM krayyA Page #18 -------------------------------------------------------------------------- ________________ 6 pArzvAbhyudaya kAvyaM dayastriSu " ityubhayatrApyamaraH / janakatanayAsnAnapuNyodakeSu janakasya rAjJaH tanayA sItA devI tasyAH snAnamabhiSecanaM tasya puNyANi puNyAnIva puNyAni paramapativratAsaMsparzAt puNyarUpANi udakAni jalAni tathoktAni teSu / atrodakazabdasya bahuvacanaM kUpasarodIrghikAditIrthavizeSaM sUcayati // lubdhaH abhilASukaH / snAnapAnAdyupayogamicchannityarthaH / " lubdho'bhilASukaH " ityamaraH // kaluSaharaNe pApApasaraNanimitte / " kaluSaM vRjinainodharmaho duritaduSkRtam" ityamaraH // sindhoH sindhunAmanadyAH // tIre kUle / kUlaM rodhazva 'tIraM ca ityamaraH // kapaTamanasA kapaTena yuktaM manastathoktaM tena / " kapaTosstrI vyAjadambhopadhayaH " ityamaraH / tapasyAM " namovarivastapasaH kyac" iti kyac tyaH / tapazcaraNam // cakre vidadhe // hA hanta / hA viSAdazugarttiSu " ityamaraH // 3 // 66 "" (6 tasyAstIre muhurupalavAnnUrdhvazoSaM prazuSyan - nudvAhussanparuSamananaH paJcatApaM tapo yaH / kurvanna sma smarati jaDadhIstApasAnAM manojJAM snigdhacchAyAtaruSu vasatiM rAmagiryAzrameSu // 4 // 1 // 66 55. mAH tasyA ityAdi / kamaThaH jaDadhIH mandabuddhi: / / tasyAH sindhunadyAH // tIre kUle || muhuH punaHpunaH / punaH zazvadbhIkSNamasakRtsaityamaraH // upalavAn upalo'syAstIti upalavAn " asyAsti " iti matuH / " mAntovAntaH" iti vaH / " ugidaH " iti nam / nyakU " iti dIrghaH / dRSadaM dhrn|| UrdhvazoSaM prazuSyan / UrdhvazoSaM prazuSyatIti UrdhvazoSaM prazuSyan / zatRtyaH / " UrdhvAtyuH zuSaH " iti Nam / Atapena santapyamAnamastakAdyavayavaH san // udvAhuH udgatau bAhU yasyeti bahu "C 66 66 1 vitatamavaniH iti pAThAMtaraM / Page #19 -------------------------------------------------------------------------- ________________ saTIkam / vrIhiH / uddhRtabhujaH / " bhujabAhU praveSTo doH " itymrH|| paruSamananaH paruSaM kaThinaM mananaM cintanaM yasyeti bahuvrIhiH // "niSThuraM kaThinam " ityamaraH // paJcatApaM paJca tApAH yasminniti bhuvriihiH|| tapaH tapazcaraNam / paJcAgnimadhyasthitirUpaM kAyamAtrazoSaNamiti yAvat / / kurvan karotIti kurvan sa / bhavan / " zatRtyaH" // strigdhacchAyAtaruSu snigdhAH sAndrAH chAyAtaravaH nameruvRkSAH yeSu teSu / sukhavasatiyogyeSvityarthaH / "snigdhaM tu mamRNe sAndre" "chAyAvRkSo nameruH syAt " ityubhayatra zabdArNavaH // rAmagiryAzrameSu rAmagirinAmaparvatasthitatApasAzrameSu // tApasAnAM tapasi niyuktAstApasAsteSAm // manojJAM ramyAm / " manojJaM maju majulam " ityamaraH // vasatiM sthAnam // na smarati sma na dhyAyati sma / "sme ca liT " iti bhUtAnadyatanerthe liT / manasApi nAsmaradityabhiprAyaH // 4 // yasminyAvA sthapuTitatalo dAvadagdhAH pradezAH zuSkA vRkSA vividhavRtayo nopabhogyA na gmyaaH| yasmAdvaiSmAnnayati divasAzuSkavairAgyaheto__ stasminnadrau katicidabalAviprayuktaH sa kAmI // 5 // yasminnityAdi // yasmin parvate // grAvA uplH| jAtyaikavacanam / "grAvANau zailapASANau" ityamaraH // sthapuTitatalaH sthapuTitaM ninoRtaM talamadhaHpradezo yasyeti bahuvrIhiH / "sthapuTaM viSamonatam" iti dhanaJjayaH // " adhaHsvarUpayorastrI talaM syAt " ityamaraH / / pradezAH araNyadezAH // dAvadagdhAH dAvAgninA bhsmitaaH| "davadAvI vanAraNye " ityabhidhAnAt / / vRkSAstaravaH // zuSyanti sma zuSkAH / 1 atra tApasAnAM mithyAtapakhinAM saMbaMdhi paMcAgnimadhyasthitirUpaM tapaH kurvanmanojJAM sakalabhogyadravyajAtabharitatvena ramaNIyAM vasatiM sadanaM " vasatI rAtrivezmanoH" ityamaraH // nAsmaradityapi bhAti. Page #20 -------------------------------------------------------------------------- ________________ pArzvabhyudayakAvyaM katyaH "zuSpacaH kam" iti tasya kaH // vividhavRtayaH vividhAzca tAH vRtayazceti bahuvrIhiH / " vividhaH syAdbahuvidham " iti "prAcIna prAntato vRtiH" iti ca vacanAt prAntAvaraNAnItyarthaH // upabhogyA na sthAtuM yogyA na bhavanti / gamyAzca na vihArayogyAzca na bhavanti // tasmin adrau tdraamgirau|| yaH abalAviprayuktaH strIviyuktaH san / zuSkavairAgyahetoH niSphalaviraktinimittam // katicit kiyataH // graiSmAna graiSmasya ime graiSmAstAn // divasAna vAsarAn / " klIbe divasavAsarau" ityamaraH / / nayati sma yApayati sma // sa kAmI viSayAbhilASukaH / kamaThaH sosAviti navamavRttenAkAGkSAnivRttiH // 5 // yaM cAnvicchanvanamatha nadImuttarArohazailA nityuDrAntazciramanuzayAdAtRbhaktaH kanIyAn / zokAdehe katicidavazAdatyanUcAnavRttyA nItvA mAsAnkanakavalayabhraMzariktaprakoSThaH // 6 // yaM cetyAdi / atha anantare / " maGgalAnantarArambhapraznakAtsnyaidhvatho atha " ityamaraH // bhrAtRbhaktaH jyeSThabhrAtRvatsalaH // kanIyAn marubhUtiH / " kanIyAMstu yuvAlpayoH " ityamaraH // dehe zarIre / avazAt anadhInAt / aparimitAdityarthaH / zokAt duHkhAt ||knkvlybhrNshriktprkosstthH / kanakasya valaya iti tatpuruSaH / "kaTakaM valayo'striyAm " ityamaraH / tasya / bhraMzaH paatH| "bhreSo bhraMzo yathocitAt " ityamaraH / tena rikto vikalaH prakoSThaH kUparA'dhaH pradezo yasya sa tathoktaH san / " kakSAntaraM prakoSThaH syAt / prakoSThaHkUrparaH" iti zAzvataH / " syAtkaphoNistu kUrparaH / asyopari pragaNDaH syAtprakoSThastasya cApyadhaH " ityamarazca / atropalakSaNabhUtena valayabhraMzena duHkhAdhikyaM virAgazca vyajyate // atyanUcAnavRttyA Page #21 -------------------------------------------------------------------------- ________________ saTIkam / atyantavinItavartanena / "anUcAno vinIte syAtsAGgavedavicakSaNe" iti vizvaH / " vRttirvartanajIvane" ityamaraH // katicit kiytH|| mAsAn nItvA yApayitvA // anuzayAt pazcAttApAt / " athA'nuzayo dIrghadveSAnutApayoH" ityamaraH // yaM ca bhrAtaram // anvichan anveSayan // vanaM kAnanam // nadIm ApagAm // uttarArohazailAn uttaraH Aroho yeSAM zailAnAM te tathoktAstAn upribhaagprcaaryogyaandriinityrthH| " uparyudIcyazreSTheSvapyuttaraM syAdanuttaram" ityamaraH / atra zailasya uttarArohavizeSaNaM naravihArocitAnAmadrINAM niravazeSatvaM vyaJjayati // ciraM bahuvAsarAn / "cirAyacirarAtrAyacirasyAdyAzcirArthakAH " ityamaraH / / uddhAntaH paribhramati sma // 6 // yaM cApazyagirivananadIH paryaTansopi kRcchrA dadhvazrAntaH katipayathakairvAsarairadrikule / dUrAmapratatavapuSaM nIlalezyaM yathoccai rASADhasya prathamadivase meghamAzliSTasAnum // 7 // yNcaapshyditi||sopi mrubhuutirpi| girivananadIH parvatakAntArasaritaH // kRcchrAt kaSTAt / "syAtkaSTaM kRcchramAbhIlam" itymrH| paryaTan paryaTatIti paryaTan / aT gatAviti dhAtoH zatRtyaH // adhvazrAntaH mArgAyastaH / " ayanaM vartmamArgAdhvapanthAnaH padavI mRtiH " ityukteH // ASADhasya ASADhyA candropetayA yuktA paurNamAsI ASADhI "candropetAtkAle" ityaN / TiTaThaNi iti ngii| ASADhI paurNamAsI asyAstItyASADho maasH| "sAsya paurNamAsI" ityaN / tasya / prathamadivase pratipaddine // AzliSTam AkrAntaM sAnuparvatataTaM yena sa tathoktastam / "snuH prasthaH sAnurastriyAm" itymrH| uccaiH analpam / "mahatyuccaiH" itymrH|| meghaM vaarivaahm|| yathA yena prakAreNa / yattadonityasambandhAttatheti gmyte| yadvattadvaditizeSaH / "va vA yathA tathaivaivaM Page #22 -------------------------------------------------------------------------- ________________ pArthAbhyudayakAvyaM sAmye" itymrH|| dhUmapratatavapuSaM dhUmena pratatam AvRtaM vapuH zarIraM yasya sa iti bahupado bahuvrIhiH / vistRtaM pratatamiti / " gAtraM vapuH saMhananam" ityabhidhAnAt / paJcAgnimadhyagatatvAditi bhAvaH // nIlalezyaM nIlA lezyA pariNAmavizeSo yasya tam // yaM ca kamaThaM ca // adrikuje parvatanikuJja / "adrigotrgirigraavaaclshailshiloccyaaH|" nikuJjakujau vA klIbe" ityubhytraapymrH|| katipayathakaiH kiydbhiH| " SaTkatipayAt pthaTa " iti pthtyH| katipayAnAM pUraNAH katipayathAH ta eva ktipythkaastaiH|| vAsaraiH divsaiH|| dUrAt daviSThapradezAt // apazyat dadarza / dRzU prekSaNe / itidhAtorlaGi "pAghrAdhmA" ityAdinA pazyAdezaH // 7 // yazcAbaddhabhrukuTikuTilabhUtaTo jihmavakraH krodhAvezAjjvaladapaghano bhrAtaraM taM tadAnIm / snahodrekAccaraNapatitaM nApadRSTivirUkSaM vaprakrIDApariNatagajaprekSaNIyaM dadarza // 8 // 2 // yazcetyAdi / tadAnIM tadarzanAvasare / " sadaitIdhunedAnIMtadAnIM sadyaH" iti kAle saadhuH|| yaH kmtthH|| AbaddhabhrukuTikuTilabhUtaTaH AbaddhA racitA bhrukuTidarzanavikArajo bhrUbhaGgavizeSo yasya tat / " dhruvozca kuTikuMsa-" iti hakhaH / kuTile ca te dhruvau ca tathokte tayostaTam AbaddhaM bhrukuTikuTilabhUtaTaM yasya sa tathoktaH / " AviddhaM kuTilaM bhumaM vellitaM vakramityapi" ityamaraH // jimaM vakra vakra mukhaM yasyeti bhuvriihiH| " jihmastu kuTile'lase / " "vakrAsye vadanaM tuNDam" ityubhayatrApyamaraH / krodhAvezAt krodhasya kopasyAvezAt avatArAt / " kopakrodhAmarSaroSa-" ityamaraH / jvaladapaghanaH jvalatIti jvalan / " zatRtyaH " jvalannapaghanoGgaM yasya saH tathoktaH / " aGgaM pratIko'vayavo'paghanaH" ityamaraH // apadRSTiH vimukhadarzanaH Page #23 -------------------------------------------------------------------------- ________________ saTIkam / 11 " prema "" snehaH san // snehodrekAt snehasya premNaH udrekAt prAdurbhAvAt / ityamaraH / / caraNapatitaM caraNayoH pAdayoH patitaM vinatam / " padaGghrizvaraNo'striyAm " ityamaraH // vaprakrIDApariNatagajaprekSaNIyaM vaprakrIDA utkhAtakelayaH / " utkhAtakeliH zRGgAdyairvaprakrIDA nigadyate " iti zabdArNavaH / tAsu pariNataH / " tiryyagdantaprahArastu gajaH pariNato mataH " iti halAyudhaH / sa cAsau gajazceti karmadhArayaH / prekSituM yogyaH prekSaNIyaH vaprakrIDApariNatagaja iva prekSaNIyo drshniiystm| "gauNastena" iti samAsaH tatpuruSaH karmadhArayo vA / / taM bhrAtaraM marubhUtiM / virukSam / vinaSTorUkSaH aprema yathA bhavati tathA zabdaprada " ityAdinA'vyayIbhAvaH // rUkSastvapremNyacikkaNe " ityamaraH / na dadarza nA'pazyat / vimukho'bhavaditi tAtparyam // 8 // 88 "" so'sau jAlmaH kapaTahRdayo daityapAzo hatAzaH smRtvA vairaM munimapaghRNo hantukAmo nikAmam / krodhAtsphUrjannavajalamucaH kAlimAnaM dadhAna stasya sthitvA kathamapi puraH kautukAdhAnahetoH // 9 // "" so'sAvityAdi / / so'sau sa eSa kamaThacaraH / sosAvityubhayaprayogo bhUtavartamAnabhaveSvAtmyaikatvasAdhakaH // jAlmaH guNadoSavicA"" jAlmo'samIkSyakArI syAt razUnyaH / ityamaraH // kapaTahRdayaH kapaTena yuktaM hRdayaM yasyeti bahuvrIhiH / kuTilacetAH / daityapAzaH nindyadevaH / " nindye pAzap " iti pAzaptyaiH // hatAzaH hatA duSTA AzA abhilASo yasyeti bahuvrIhiH / AzA tRSNApi cAyatA " itymrH|| vairaM prAgbhavavirodham // smRtvA dhyAtvA // apaghRNaH apagatA ghRNA yasya saH / kAruNyaM karuNA ghRNA ityamaraH // krodhAt 66 " "" 1 tyaH iti pratyayasya paribhASA jainendravyAkaraNe. Page #24 -------------------------------------------------------------------------- ________________ 12 / pAbhyudayakAvyaM kopAt // muniM manyate kevalajJAnena lokAlokasvarUpamiti munistam / bhAvini bhUtavadupacAraH / pArzvanAtham // nikAmaM yatheSTam / " nikAmeSTA yathepsitam" ityamaraH // hantukAmaH hantuM kAmayate iti hantukAmaH / " tumo manaskAmaH" iti makArasya luk // sphUrjanavajalamucaH sphUrjatIti sphUrjan / " TuvosphUrjAvanirghoSe " iti shtRtyH|| jalaM muJcatIti jalamuk / muclaJ mokSaNe kipptyH|| navazcAsau jalamuk ca navajalamuk / " nUtane navaH " ityamaraH / sphUjjaizcAsau sa ceti punaH karmadhArayaH / tasya pradhvanadabhinavameghasya // kAlimAnaM kAlasya zyAmalasya bhAvaH kAlimAnaM zyAmalatvam / " pRthvAderveman " iti bhAve imantyaH / "kAlazyAmalamecakAH " ityamaraH // dadhAnaH dhatte iti dadhAnaH dadhat / "saladIti" aanshuutyH|| kautukAdhAnahetoH harSopAdAnakAraNasya / atha vaa| upasargakaraNena svamanoharSotpAdanimittamiti hetau kA / "kautukaM cAbhilASe syAdutsave dharmaharSayoH" iti vishvH|| tasya muneH|| puraH agre / " syAtpuraH purato'grataH " ityamaraH // kathamapi garIyasA prayatnenetyarthaH / " jJAnahetuvivakSAyAmadhikathamityavyayam / " kathamAditathApyantaM yatnagauravabAdhayoH " ityabhidhAnAt // sthitvA AsthAya // 9 // kiJcitpazyanmunipamanaghaM svAtmayoge niviSTaM __ gADhA'sUyAM manasi nidadhattadvadhopAyamicchan / krUro mRtyuH svayamiva vahansvedabindUnsaroSA dantarbAppazciramanucaro rAjarAjasya dadhyau // 10 // kiJcidityAdi // svAtmayoge svasyAtmA tasya yogastathoktaH tasmin svasvarUpadhyAne / " AtmA yatno dhRtirbuddhiH svabhAvo brahma 1 kA iti pNcmyaassNjnyaa| Page #25 -------------------------------------------------------------------------- ________________ 13 saTIkam / varma ca " ityamaraH // niviSTaM nivizati sma niviSTastam // anaghaM na vidyate aghaM pApaM yasya saH tam / " kaluSaM vRjinainogham " ityamaraH / anena niraparAdhakatvaM sUcyate // munipaM munInpAtIti munipastam hitopadezena paramapadaprApakamityarthaH // kiJcit ISat / " kiJcidISanmanAgalse" ityamaraH // pazyan avalokayan // manasi mAnase / gADhAsUyAM dRDhAkSAntim / " gADhabADhadRDhAni ca / " "asUyAtu doSAropo gunnessvpi|" ityubhayatrApyamaraH // nidadhat nidadhAtIti nidhat sthApayan // svayam Atmaiva / " svayamAtmani " ityamaraH / avyayatvAtsarvavibhaktiSu prayujyate // mRtyuriva yamavat // krUraH ghAtukaH / " nRzaMso dhAtukaH krUraH " ityamaraH // tadvadhopAyam tasya muneH vadhasya hiMsanasya upAyaH cikitsA tathoktastam / " upAyaH karma ceSTA ca cikitsA ca navakriyA" ityamaraH / icchan icchatIti icchan / iSu icchAyAmiti dhAtoH / " yaMgamiSoH zicchaH" iti zicchAdezaH tasmAt zatRtyaH / roSAt krodhAt // svedabindUna dharmAmbulavAn / "dharmo nidAghaH svedaH syAt" "pRSanti bindupRSatAH pumAMso vipuSaH striyAm" ityubhayatrApyamaraH // vahan dharan / antarbASpaH antstmbhitaashruH|| rAjarAjasya rAjAno yakSAH / "rAjA prabhau nRpe candre yakSe yakSezacandrayoH" iti vizvaH / rAjJAM rAjA rAjarAjaH kuberaH / " rAjarAjo dhanAdhipaH" ityamaraH / " rAjansakheH" ityat // tasya anucaro yakSaH / saH kamaThacaraH // ciraM bahukAlam // dhyau cintayAmAsa / dhyai smR cintAyAm / iti dhAtoH liT "no noNamekauzAta ityaukAraH // " yugmam // 10 // meghaistAvatstanitamukharairvidyududyotahAsai zcittaM kSobhAndviradasadRzairasya kurve nikurvan / Page #26 -------------------------------------------------------------------------- ________________ pArzvAbhyudayakAvyaM pazcAccainaM pracalitadhRtiM hI haniSyAmi citraM meghAloke bhavati sukhinopyanyathAvRtti cetaH // 11 // 14 (C meghairityAdi / / tAvat prathamataH / yAvattAvacca sAkalyevadhau mAne'vadhAraNe " stanitamukharaiH stanitena garjitena mukharairvAcATaiH / " stanitaM garjitaM meghanirghoSe " iti / durmukhe mukharAbaddhamukhau " iti cAmaraH / / dviradasadRzaiH gajasamAnaiH // meghaiH jaladaiH // asya muneH // cittakSobhAn svAntavepathUn / kurve karomi / pazcAcca tadanantaram / " pratIcyAM carame pazcAt " ityamaraH // enaM munim / pracalita vRtiM pracalitA prakampitA dhRtiH dhairya yasya saH tam / . 66 calitaM kampitaM te / dhRtirdhAraNadhairyayoH " ityubhayatrApyamaraH // nikurvan nikarotIti nikurvan nirAkurvannityarthaH / citram adbhutaM yathA bhavati tathA / hI duHkhahetavo " hI duHkhahetAvuddiSTo hI vismayaviSAdayoH" iti vizvaH / haniSyAmi ghAtayiSyAmi / / atra samarthanamAha / meghAloke vArivAhadarzane sukhinopi mitrajanasaGgatasyApi / kiM punarekAkina ityapizabdArthaH / / cetaH hRdayam / cittaM tu ceto hRdayam ' "" ityamaraH / anyathAvRtti anyena prakAreNAnyathA anyathAbhUtA vRttirvarttanaM yasya tat anyathAvRtti / vRttirvarttanajIvane " ityamaraH // bhavati jAyate / pramAdyata ityarthaH // 11 // 88 "C dhyAyannevaM munipamabhaNInniSThurAlApazauNDo bhobho bhikSo bhaNatu sa bhavAnsAntamantarnirundhan / kSINakleze siSidhuSi matiM kiM nidhatteGgitatve kaNThAzleSapraNayini jane kiM punardUrasaMsthe // 12 // 3 // dhyAyannityAdi / evaM kathitarItyA // dhyAyan dhyAyatIti dhyAyan 1 vai ityapi pAThaH. Page #27 -------------------------------------------------------------------------- ________________ saTIkam / 15 " " cintayan / / niSThurAlApazauNDa: niSThurazcAsau AlApazca niSThurAlApastasmin zauNDaH mattaH / " matte zauNDotkaTakSIbA: " ityamaraH / kaThoravacanapara ityarthaH // munipaM pArzvanAtham // abhaNIt avocat // bhobho bhikSo ! he mune ! / " bhRzAbhIkSNAvicchede prAk dviH " iti bhozabdasya dviHprayogaH / " atha sambodhanArthakAH / syuH pyAd pADaGga he hai bhoH" iti / "bhikSuH parivrAT " iti cAmaraH / athavA bhobho ityekaM padam / " aGgetyAmantraNe hehe bhobho iti ca kathyate " iti halAyudhaH // svAntaM cittam // antarnirundhan antardadhAnaH // bhavAn pUjyastvam || bhaNatu jalpatu / brUhItyarthaH / bhavacchabdaprayoge prathamapuruSa * iti vacanAt / " siSidhuSisiSAthetisiSidhivan / " "liTaH kkasuH kkasa us iti us / tasmin siddhe // kSINakleze / kSINo naSTaH kSi kSaye " iti dhAtoH ktaH bhUtvAderiH " iti tasya naH / " kSerItIkAraH / " kSINaH klezo yasya tasmin // aGgitatve aGgamasyAstItyaGgI jIvaH sa eva latvaM padArthastasmin Atmadravya ityrthH|| matiM buddhiM // kiM nidhatte kimarthaM nidadhAsIti praznaH / atrAtaranyAsaH // jane baMdhuloke kaNThAzleSapraNayini grIvAliMganArthini sati / / punaH pazcAdapi " punaraprathame bhede " ityamaraH // dUrasaMsthe dUre viprakRSTapradeze saMsthA sthitiryasya tasmin vastuni " saMsthAcAre sthitau mRtau" ityabhidhAnAt // kiM kimarthamabhilaSaNamiti jugupsA / " kiM pRcchAyAM jugupsane " ityamaraH / "uktasiddhyarthamanyArtha nyAso'nyApuraHsaram / kathyate'rthAntaranyAsaH " iti vAgbhaTaH / / 12 / / 66 66 ityuktAdo muhurupavahannizcitAtmopasargo' baddhakrodhaH sarabhasamasau bhImajImUtamAyAm / srAgasrAkSInmunipamabhito no manAgapyasUriH pratyAsanne nabhasi dayitAjIvitAlambanArthI // 13 // Page #28 -------------------------------------------------------------------------- ________________ pArzvabhyudayakAvyaM ityuktetyAdi // iti pratipAditaprakAreNa / "iti hetuprakaraNaprakAzAdisamAptiSu" itymrH|| muhuH punaH // adaH adaso napuMsakaliGgadvitIyaikavacanam / etducymaansvruupm|| upavahana dharan ||nishcitaatmopsrgH AtmanA kriyamANa upasargaH AtmopasargaH nizcitaH Atmopasargo yena sa tathoktaH / "ajanyaM klIbamutpAta upasargaH samaM trayam" itymrH| baddhakrodhaH baddhaH krodho yena saH kRtakrodhaH / asau daityaH // sarabhasaM rabhasena saha vartate yasminkarmaNi tathoktaM saharSam / sazIghraM vA " rabhaso vegaharSayoH" ityamaraH // munipaM yamIzvaram // abhitaH srvtH| " hAdhiksamayA-" ityAdinA dvitIyA // bhImajImUtamAyAM bhImazcAsau jImUtazca / " ghoraM bhImaM bhavAnakam " ityamaraH // "jImUto'bhraM balAhakaH" iti dhnnyjyH| tasya mAyAM kalpanAm // srAk rabhasena / "lAgjhaTityaJjasAhnAya drAG maGka sapadi drute" ityamaraH // asrAkSIt sRSTimakarot / mRja visarge / luG // atra samarthanamAha / nabhasi zrAvaNamAse / " nabhAH zrAvaNikazca saH " ityamaraH // pratyAsanne sannikRSTe / " samIpe nikaTAsannasannikRSTasanIDavat " ityamaraH // dayitAjIvitAlambanArthI dayitAyAH priyAyAH jIvitaM jIvanaM tasyAlambanam AdhAraH tadarthata ityevaMzIla: tathoktaH / " ramaNI dayitA priyA " iti dhanaJjayaH / vimuktakAntAjIvanopAyA'bhilASI // manAgapi ISadapi / " kiJcidISanmanAgalpe " ityamaraH / / asUriH na sUriH asUriH apaNDitaH / " paNDitaH sUrirAcAryaH" iti dhanaJjayaH // no na bhavati / " abhAve nahya no nApi " ityamaraH / nabhaso mAsasya virahaduHkhodrekahetutvAtsvAbhipretasiddhaye zItako na bhavediti tAtparyam // 13 // vidyunmAlAsphuritarucire meghajAte natAze sphUrjadvaje jhaTiti kamaTho vRSTipAtaM sasarja / Page #29 -------------------------------------------------------------------------- ________________ saTIkam / kAlenAsau kila jalabhRtAM yoginaM taM vitItvaM jImUtena khakuzalamayIM hArayiSyanpravRttim // 14 // vidyunmAletyAdi / vidyunmAlAsphuritarucire vidyutAM saudAmanInAM / " taDitsaudAmanI vidyut " ityamaraH / mAlA patiH / " mAlA patiH puSpAdidAmani " iti bhAskaraH / tasyAH sphuritena prakAzana ruciraM manoharaM yasya tasmin / "sundaraM ruciraM cAru suSamaM sAdhu zobhanam" itymrH|| sphUrjadvaje sphUrjat nirghoSat vajramazaniryasya tasmin / " vajro'strI hIrake pavau" ityamaraH // meghajAte meghAnAM jAtaM samUhastasmin / "utpannabhUtayorjAtaM vRndajAtyostu na dvayoH" ityanekArtharatnamAlA // natAze natA vyAptA AzA dizo yena tasminsati / "AzAzva haritazca tAH " ityamaraH // asau kamaThaH // kAlena kRSNena / " kAlazyAmalamecakAH" ityamaraH // jImUtena meghena / " jImUtau meghaparvatau" ityamaraH // taM munim // jalabhRtAM balAhakAnAm // yoginaM sNsrginnm| "yogaH sannahanopAyadhyAnasaGgatiyuktiSu" itymrH|| vitanvan vitanotIti vitanvan / tanoteH shtRtyH||svkushlmyiiN svasya kuzalamayIm punnymyiim| "kuzalaM kSemamastriyAm " ityamaraH // pravRttiM pravartanam / pravRttiM prakRSTAM vRttimityarthaH / "vRttirvartanajIvane" ityamaraH / athavA pravRttiM vRttAntam / " vArtA pravRttivRttAnta udantaH syAt " ityamaraH / " vRtUrDi vartane" striyAM ktin tyaH // hArayiSyan hArayiSyatIti hArayiSyan / " dviharaterdhAtostAsau lulgeriti syatyaH / " " valAdeH" itIT / " saMllar3ayallUTau" iti zatRtyaH / nAzayiSyan / upasargavidhAnAditi yAvat // vRSTipAtaM varSapatanam // jhaTiti zIghram / "lAgjhaTitya jasAhnAya " ityamaraH // sasarja nirmimIte sma / "sRja visarge / " liT // kila vArtAyAm / " vArtAsambhAvyayoH kila" ityamaraH // 14 // Page #30 -------------------------------------------------------------------------- ________________ 18 pArthAbhyudayakAvyaM evaM prAyAM nikRtimadhamaH kartumArabdhabhUyo ___ mAyAzIlazciraparicitAdvairabandhAtprakupyan / siddhastanniSkramaNasamaye yogine bhaktinaH __sa pratyagraiH kuTajakusumaiH kalpitArghAya tasmai // 15 // evamityAdi / bhUyaH punH|| ciraparicitAt ciraM bahukAlaM paricityate smeti paricitaH tasmAt / bahukAlamabhyastAt // vairabandhAt virodhAnubandhAt // prakupyan prakopitaH san // mAyAzIla: mAyayA kapaTena yuktaM zIlaM svabhAvo yasya sH| " zIlaM svabhAve sadvatte" ityamaraH // adhamaH nikRSTaH / " nikRSTa pratikRSTAvarephayApyAvamAdhamAH " ityamaraH // saH kamaThaH // taniSkramaNasamaye tasya muneH niSkramaNasya pariniSkramaNasya samaye kAle / " kAlo diSTopyanehApi samayopi" ityamaraH // bhaktinaH namantItyevaM zIlA namrAH bhaktyA guNAnurAgeNa namrAstaiH // siddhaiH devavizeSaiH / "pizAco guhyakaH siddho bhUto'mI devayonayaH" ityamaraH // pratyauH navaiH / " pratyagro'bhinavo navyaH " ityamaraH // kuTajakusumaiH kuTajAnAM vanamallikAnAM kusumaiH puSpaiH / " kuTajo vanamallikA" iti hlaayudhH|| kalpitArghAya kalpyate sma kalpitaH arghaH pUjAvidhiryasya tasmai / " mUlye pUjAvidhAvarSaH" ityamaraH // tasmai yogine pArzvamunaye / / evaM vakSyamANarItyA // prAyAM bahulAm / " prAyo bahutve mRtyau ca tulyAnazanayorapi " ityabhidhAnAt / " prAyo bhUyantagamane" ityamarayAntapAThAccAnavyayo'yaM zabdaH // nikRti nirAkRtim / " kusRtinikRtiH zAThyam" ityamaraH / " nikRtirbhartsane kSepe vadanti zaThazAThyayoH" iti vizvaH // kartu vidhAtum // Arabdha prArebhe / " rabhi rAbhasye " luGAtmanepadam // 15 // Page #31 -------------------------------------------------------------------------- ________________ saTIkam / parjanyAnAM dhvanimanu sakaH sphAvayan siMhanAdAnAkrozaiH svairmuniparisarAttarjayannAzadaityaH / hA dhigmUDhaM bhagavati munau pUrvabandhau na coccaiH prItaH prItipramukhavacanaM svAgataM vyAjahAra // 16 // 4 // 19 parjanyAnAmiti // sakaH kutsitaH saH sakaH kamaThacaraH / nAzadaityaH nAzena prerito daityaH tathoktaH / " pRSodarAditvAtsamAsaH " AtmanAzArho'suraH // muniparisarAt samIpabhUmeH / " paryantabhUH parisaraH " ityamaraH // parjanyAnAM meghAnAm / " parjanyau rasadabde - ndrau ityamaraH // dhvanimanu dhvanipratibhAgini ca / " pratiparya 1 "" 66 nubhiH " iti dvitIyA // siMhanAdAn siMhadhvanIn // sphAvayan vardhayan / sphAvayatIti sphAvayan / sphAyaiG vRddhau " iti dhAtoH / "kathAtipAtisphAyo glalAvamIti" vamAgamaH / shtRtyH||svaiH svkiiyaiH|| AkrozaiH zapanadhvanibhiH // tarjayan tarjayatIti tarjayan bhartsayannityarthaH // pUrvabandhau pUrvabhavAnuje || bhagavati mAhAtmyavati / " bhagaH zrIkAmamAhAtmyavIryayatnArkakIrtiSu " ityamaraH // munau yogini // uccaiH adhikam // prItaH santuSTaH san / / prItipramukhavacanaM prItimukhANi prItipUrvANi vacanAni yasmin tat prItipramukhavacanaM yathA bhavati tathA || svAgataM zobhanamAgataM svAgataM kSemAgamanam // na vyAjahAra na bravIti sma / vyAGpUrvasya hRJo dhAtorliT // mUDhaM mUrkham tvAm // hA dhik / prAgbhavabandhoH svAmino darzane prItyA kuzalodantaM na patraccha kintu siMhanAdaprabhRti tarjanameva cakAreti bhAvaH // 16 // hari yogI bhuvanamahito durvilaGghayasvazaktiH kAsau kSudraH kamaThadanujaH kkebharAjaH kva daMzaH / 1 kva iti mahadantare / Page #32 -------------------------------------------------------------------------- ________________ pArzvabhyudayakAvyaM kvAsaddhyAnaM ciraparicitadhyeyamAkAliko'sau dhUmajyotiH salilamarutAM sannipAtaH ka meghaH // 17 // kAyamiti // bhuvanamahitaH bhuvanena lokena mahyate sma bhuvanamahitaH / trilokapUjita ityarthaH // durvilakSyasvazaktiH durvilacyA anivAryA svazaktiryasyeti bahupado bahuvrIhiH // ayaM yogI eSa muniH / / ka kutra // kSudraH nIcaH // asau kamaThadanujaH ayaM kamaThacaradaityaH / ka ibharAjaH gajendraH / ka daMzaH dazanAmA jantuH / " daMzastu vanamakSikA" ityamaraH // ka asat azubham dhyAnaM ||k ciraparicitadhyeyaM cirAt paricitamabhyastaM dhyeyaM dhyAtavyaM vastu yasya tat cireNAbhyastaviSayamityarthaH / dhyAnaM zubhadhyAnam ka // AkAlikaH akAle bhavaH AkAlikaH anavasarajaH // dhUmajyotiH salilamarutAM dhUmazca jyotizca salilaM ca maruJca "jyotiH khadyotadRSTiSu" ityamaraH / teSAM sannipAtaH sngghaatH|| asau meghaH kAlameghaH ka // 17 // kAyaM devo vilasadaNimAdyaSTabhedasthitadhiH kAlpardhitvAdgurusurapazuH kAdrirAT koplaughH| kvAsyodyogaH ka nu muniguNA durvibhedAH ka mUkaH saMdezArthAH ka paTukaraNaiH prANibhiH prApaNIyAH // 18 // kAyaM deva iti // vilasadaNimAdyaSTabhedasthitarddhiH aNorbhAvaH aNimA / " pRthvyAderiman " itImantyaH / aNimA AdiryeSAM te tathoktAH / vilasantazca te ANimAdayazceti karmadhArayaH / aSTa ca te bhedAzcASTabhedAH / vilasadaNimAdayazca te aSTabhedAzca tathoktAstaiH / sthitA nityatayA vasantyaH RddhayaH tapaHprabhAvodbhUtaguNAH yasyeti bahupado bahuvrIhiH // ayaM devaH svAmI ka // alpardhitvAt stokaizvaryatvAt // gurusurapazuH suraH pazuriveti surapazuH gurumahAMzvAsau Page #33 -------------------------------------------------------------------------- ________________ TIkam / 21 surapazuzca tathoktaH ka // ka adrirAT adrINAM rAT tathoktaH " rAjJi rAd " ityamaraH / agendraH / / kva upalaughaH upalAnAmazmanAmoghaH samUhastathoktaH / " pASANaprastaragrAvopalAzmAnaH zilA dRSat " iti " stomaughanikaravrAtavArasaGghAtasabhvayAH " iti cAmaraH // kka asya kamaThacarasya // udyogo vyApAraH // ka 'nu' durvibhedAH bhettumazakyAH // muniguNAH yogiMguNAH / ka "nu pRcchAyAM vitarke ca" ityamaraH // mUka: ajJaH / vaktuM zrotumazikSita ityartha: / " mugdho mUDho jaDo'neDo mUko mUrkhazca kadvadaH " iti dhanaJjayaH // kva paTukaraNaiH paTUni sphuTAni karaNAnIndriyANi yeSAM taiH vizadendriyairityarthaH / "karaNaM sAdhakatamaM kSetragAtrendriyeSvapi " / "dakSAmaMdAgadeSu ca / paTu vAcyaliGgau ca" ityubhayatrApyamaraH / prANibhiH prANAH santi yeSAM tairjIvaiH / " prANI tu cetano janmI " ityamaraH // prApaNIyAH prApayitavyAH / " Aphnu prAptau " iti dhAtostavyAnIyatyaH // sandezArthAH sandizyanta iti sandezAH / " sandezaH priyayorvArtA " iti dhanaJjayaH / teSAm arthAste ka // / 18 // satyapyevaM paribhavapathe yojayansvaM durAtmA matyauddhatyAtsvayamupavahanvArivAhacchalena / mAyAyuddhaM munipamupamAkSINako durjayo'yamityautsukyAdaparigaNayanguhyakastaM yayAce // 19 // 66 satyapyevamiti / evaM satyapi // durAtmA duSTasvarUpaH kamaThaH // svam AtmAnam // paribhavapathe paribhavasyAnAdarasya panthAH mArgastathoktastasmin / " RkpUHpathyapAt " iti atyaH / anAdaraH paribhavaH parIbhAvastiraskriyA " ityamaraH // yojayan yojayatIti yojayan / yujRn yoge " iti zatRtyaH / sambandhayan / matyauddhatyAt uddhatasya 1 zamadamAdayaH / Page #34 -------------------------------------------------------------------------- ________________ 22 pArzvabhyudayakAvyaM bhAvaH auddhatyaM materauddhatyaM tasmAt / buddhyahaGkArAdityarthaH // "sonmAdastUnmadiSNuH syAdavinItaH samuddhataH" ityamaraH // svayam AtmA / / vArivAhacchalena meghavyAjena / " vyapadezaM nibhaM vyAjaM padaM vyatikara chalam / chadma" iti dhnnyjyH|| mAyAyuddhaM mAyArUpaM vigrhm|| upavahan dharan // autsukyAt autsukasya bhAvaH autsukyaM tasmAt skheSTAratatvAt / " iSTArthoyukta utsukaH " ityamaraH // ayaM muniH / upamAkSINakaH tulArahitaH // durjayaH duHsAdhyaH // iti evam // aparigaNayan avicArayan // guhyakaH kamaThacaraH / "guhyakaH siddho bhUtaH " ityamaraH // taM munipaM yayAce yAcati sma // 19 // . jAtA ramyA sapadi viralairindragopaistadA bhUH sevyAH kekidhvanitamukharA bhUbhRtAM kunyjdeshaaH| yogistasmiJjaladasamaye praskhale tmadhairyAt kAmAta hi prakRtikRpaNAzcetanAcetaneSu // 20 // 5 // jAteti // tadA tadyAcanasamaye // bhUH bhUmiH // viralaiH pelavaiH / " pelavaM viralaM tanu" ityamaraH // indragopaiH raktavarNakRmivizeSaiH // sapadi sadyaH / "sadyaH sapadi tatkSaNe" ityamaraH // ramyA mnohraa| " ramyaM saumyaM ca sundaram" iti dhanaJjayaH // jAtA jAyate sma / " bhUbhRdbhUmidhare nRpe" ityamaraH // kuJjadezAH nikuJjapradezAH / "nikuJjakujau vA klIbe latAdipihitodare" ityamaraH // kekidhvanitamukharAH kekinAM mayUrANAM dhvanitena dhvaninA mukharAH shbdyutaaH| " durmukhe mukharAbaddhamukhau" ityamaraH // sevyAH sevituM yogyAH // jAtAH jAyante sma / arthavazAdvibhattayA vipariNAma ityubhayatrApyanvayaH // yogin bho mune tvaM tasmin jaladasamaye tAdRze varSAkAle // 1 dvikarmakoyaM prayogaH durAtmAyaM bhagavantaM durjeyamityanAlocayanyudadhAya ehI. ti prArthayAmAseti bhaavH| Page #35 -------------------------------------------------------------------------- ________________ saTIkam / 23 AtmadhairyAt svamanobalAt / " dhairya zaurya ca pauruSam " iti dhnjyH|| na praskhaleH na cleH|| tathA hi / kAmArtA hi vAMchitArthapIDitA hi // cetanAcetaneSu cetanAzcAcetanAzca cetanAcetanA iti dvandvaH / teSu cidacidrUpapadArtheSu / prakRtikRpaNAH svabhAvadInAH / "svabhAvaH prakRtiH zIlaM nisargo visrasAnijam / " "kInAzaH kRpaNo lubdho gRdhrurdiino'bhilaassukH|" ityubhayatrApi dhnnyjyH|| hi sphuTam / " hi hetAvavadhAraNe " ityamaraH // kAmArtAnAmeva jaladasamaye cetanAcetanadravyeSu dainyaM gamite kAmAderiti tAtparyam // 20 // UrdhvajuM taM munimatighanaiH kAlameghaiH prayukto dhArAsAro bhuvi namayituM nAzakaduHsaho'pi / jAtyAzvAnAmiva bahuguNe bhUbhRtAmugranAmnAM jAtaM vaMze bhuvanavidite puSkalAvartakAnAm // 21 // Urdhvamiti // atighanaiH paramasAndraiH / " ghanaM nirantaraM sAndram" "prakarSe laGghanepyati" ityubhytraapymrH|| kAlameghaiH kRssnnghnaiH| prayuktaH vihitaH / dhArAsAraH dhArANAmAsArastathoktaH / prakRSTavRSTirityarthaH / "dhArAmbutAne cotkarSo" "AsAro vegavadvarSam " ityubhayatrApyamaraH // bhuvi bhuvane // duHsahopi soDhumazaktopi // puSkalAvartakAnAM puSkalaH zuddhaH Avarto yeSAM teSAM devamaNyAdiyogyAvartakAnAm // jAtyAzvAnAM jAtau bhavAH jAtyAH / "jAtaH kulajakAntayoH" ityamaraH / jAtyAzca te azvAzca jAtyAzvAsteSAm // bhuvanavidite lokaprasiddha viziSTe vA / " buddhaM budhitaM viditaM manitaM pratipannamavagatAvasitam" ityamaraH // bahuguNe bahavo guNA azvayogyA yasmin tasmin // vaMze anvaye / " vaMzo'nvavAyaH santAnaH " ityamaraH // jAtamiva sambhUtamiva viziSTavAjinamivetyarthaH // puSkalAvartakAnAM puSkalaH vizuddhaH AvartaH lakSaNavizeSo yeSAM teSAm ||"vishde puSka Page #36 -------------------------------------------------------------------------- ________________ 24 . pArzvabhyudayakAvyaM lAmalam" iti dhanaJjayaH // ugranAmnAm ugravaMzAbhidhAnAnAm / / bhUbhRtAM rAjJAm // bahuguNe audAryAdibahulaguNayukte // bhuvanavidite trijgdvikhyaate||vNshe gotre // jAtam utpannam // UrddhacaM Urddha jAnunI yasyeti Urdhva stam UrdhvajAnum / "vordhvAt" iti jAnuno jujJAvAdezau / "Urdhvaz2urUrddhajAnuH syAt" ityamaraH / kAyotsargasthitamityarthaH // taM muni pArzvayatIndram // namayituM namrIkartu // nAzakat na zaknoti sma / taddhyAnavRttiM calayituM samartho nAbhavaditi tAtparyam // 21 // bhUyaH kSobhaM gamayitumanAH svAntavRttiM munIndo vAcATatvaM pracikaTayiSu/ramevaM jjRmbhe|| bhobho vIra sphuTamiti bhavAn mayyagAdalpamRtyu - jAnAmi tvAM prakRtipuruSaM kAmarUpaM maghonaH // 22 // bhUya iti // bhUyaH punaH // munIndoH induriva induH munInAminduH tasya municandrasyetyarthaH // svAntavRttiM cittavartanam / "vRttirvarttanajIvane" ityamaraH // kSobhaM saJcalam ||gmyitumnaaHpraapyitumicchn| " tumo manaskAmaH" iti tumo makArasya lopaH // vAcATatvaM bahugaryavAktvam / " vAgAlATau" ityaatttyH| "syAjalpAkastu vAcAlo vAcATo bahugaryavAk " ityamaraH // pracikaTayiSuH prkttyitumicchuH| "sabhikSAzaMsvindvicchAduH " ityutyaH // evaM vakSyamANaprakAreNa / / dhIraM dhIratvam yathA tathA jajRmbhe jRmbhasi sma babhANetyarthaH / " jUMbhUG gAtravinAme" liT // bhobho vIra hehe zUra // bhavAn tvam // mayi kamaThacare // alpamRtyum alpazcAsau mRtyuzca tam / / sphuTaM vyaktam / " sphuTaM pravyaktamulbaNam" ityamaraH // agAt / " iNu gatau" iti dhAtoH luGi gaityorigaadeshH| agamadityarthaH / / iti evam // tvAM munim / maghonaH indrasya / "indro marutvAnmaghavA" Page #37 -------------------------------------------------------------------------- ________________ saTIkam / ityamaraH // kAmarUpam icchAdAnavigraham / " icchAmanobhavau kAmau" ityamaraH / durgAdisaJcArakSamamityarthaH // prakRtipuruSaM pradhAnapuruSam / " prakRtiH sahaje yonAvamAtye paramAtmani" iti vishvH|| jAnAmi manye // 22 // .. yenA'muSminbhavajalanidhau paryaTannaikadhA mAM __ rUyarthekhyarthe paribhavapadaM prApipastvaM pramattam / kRcchrAllabdhe punariti cirAdvairaniryAtanAyAM tenA'rthitvaM tvayi vidhivazAhrabandhurgato'ham // 23 // yeneti ||yen kaarnnen||amussmin bhavajalanidhau jalAni nidhIyante'sminniti jlnidhiH| bhavaH saMsAraH "bhAvobhavazca saMsAraH saraNyaM caiva saMmRtiH" iti dhanaJjayaH / sa eva jalanidhistasmin // paryaTana bhrmn|| traM bhavAn // khyarthekhyarthe / AbhIkSNye dviH| striinimittm|| pramattaM pramAdyati sma pramattaH taM prmaadvntm|| mAM kamaThacaram / / naikadhA anekaprakAreNa / na ekadhA anekadhetyaluksamAsaH // paribhavapadaM paribhavasya padaM tathoktam / tat tiraskRtisthAnam / "padaM vyavasitatrANasthAnalakSmAjhivastuSu" ityamaraH // prApipaH prApayasi sma / " Apa vyAptau" iti dhAtoH sani laG // tena kAraNena // punaH cirAt bahukAlAt / iti evam / kRcchrAt kaSTAt / " syAtkaSTaM kRcchramAbhIlam " ityamaraH // labdhe prApte // tvayi bhavati // vidhivazAt karmavazAt / " niyatirvidhiH" ityamaraH // dUrabandhuH dUro viprakRSTo bandhurbAndhavo yasyeti bahuvrIhiH / viyuktasvajana ityarthaH / " bandhuH svasvajanAH samAH " ityamaraH // aham vairaniryAtanAyAM vairavizuddhinimittam / " vairazuddhiH pratIkAro vairaniryAtanaM ca sA" ityamaraH / / arthitvaM yAcakatvam / gataH prAptosmi // 23 // Page #38 -------------------------------------------------------------------------- ________________ 26 pArzvAbhyudayakAvyaM tasmAdvIraprathamagaNanAmAtukAmastvakaM cetpUrvaprItyA subhaTa saphalAM prArthanAM me vidhatsva / kAlAdyAce paramapuruSaM tvAbhiyAyAdyayuddhaM yAcyA moghA varamadhiguNe nAdhame labdhakAmA // 24 // 6 // "" tasmAditi // tasmAt kAraNAt / paramapuruSam utkRSTapuruSaM / / tvAbhavaMtam / " tvAmau dvitIyAyAH" iti yuSmadastvAdezaH / / kAlAt kAlavazAt / / abhiyAya abhigamya // adya idAnIm / " adyatrAhni ityamaraH / / yuddhaM saGgrAmam // yAce prArthaye // subhaTa he mahAvIra / / tvakaM tvameva tvakaM bhavAn / vIraprathamagaNanAm vIreSu zUreSu prathamAmAdyAm gaNanAM saGkhyAm || ApnukAmaH Aptumicchan / cet yadi bhaveH / " pakSAntare cedyadi ca ityamaraH // pUrvaprItyA kamaThamarubhUtibhava "" naa premNA // me mama / te mayAvekatve " iti asmado me ityAdezaH // prArthanAM yAcanAm / / saphalAM phalasahitAm // vidhatsva kuruSva / "DudhAdhAraNe " ca leT // tathA hi / adhiguNe adhikaguNe puruSe // yAcyA prArthanA moghA nirarthakApi / "moghaM nirarthakam " ityamaraH // -varaM samyak / klIbaM tu kuMkume zreSThe triSveteSvavyayaM varam iti bhAskaraH // adhame nikRSTe // labdhakAmA prAptAbhilASApi / " kAmoSbhilASastarSazca " ityamaraH // na varaM na samyak // 24 // 66 "" jetuM zakto yadi ca samare mAmabhIka prahRtya svargastrINAmabhayasubhagaM bhAvukatvaM nirasyan / pRthvyA bhaktyA ciramiha vahan rAjeyuddhetirUDhiM santaptAnAM tvamasi zaraNaM tatpayodapriyAyAH // 25 // jetumiti // abhIka na vidyate bhIrbhayaM ryasyetyabhIkaH tasya sambo1 leDiti loTaH nAmAMtaraM jaineMdrAdivyAkaraNeSu / 2 pAThAntare ' rAjayoddhA / Page #39 -------------------------------------------------------------------------- ________________ saTIkam / 27 L dhanaM he saptabhayaviprayukta / " abhIka: kAmuke krUre kavau ca bhayavarjite / " iti vizvaH // samare raNe / " astriyAM samarAnIkaraNA: " ityamaraH // mAM yakSam // prahRtya ghAtayitvA / jetuM jayanAya // yadi ca zaktaH tvaM samarthosi cet / " yattadyatastato hetau " ityamaraH // iha asmin jagati // rAjayudhvA rAjAnaM yodhitavAniti rAjayuddhA rAjasahA " kRJyAdibhyAmiti kanip / " kavau yuge mRgAGke ca zakre rAjA vibhASita: " ityabhidhAnAt // " yakSayodhakaH itya "" 66 maraH // iti evam // rUDhiM prasiddhim // vahan dharan / santaptAnAM virahasaMjvalitAnAm / santApaH savaraH samau " ityamaraH // svargastrINAM devastrINAm | abhayasubhagam abhayena tvatprApaNadhairyeNa subhagaM manoramaM // bhAvukatvaM kSematvam / " bhAvukaM bhavikaM bhavyaM kuzalaM. kSemamastriyAm" ityamaraH // nirasyan nirAkurvan || payodapriyAyAH payodasya priyA tathoktA tasyAH payodanAmnaH svasyAsurasya kAntAyAH / " ramaNI dayitA priyA " iti dhanaJjayaH / pRthvyA mahatyA || bhaktyA bhajanaM bhaktiH tayA anurAgeNa // ciraM bahukAlam // tvaM bhavAn / zaraNaM rakSakaH / " zaraNaM gRharakSitroH " ityamaraH / asi bhavasi / munerjaye maraNAbhAvAdeva strINAmakSematA / yakSasya hatau tapriyAyA munIndrazaraNyatA ca bhavatIti bhAvaH / / 25 / / yAce devaM madasihatibhiH prApya mRtyuM nikArAnmukto vIrazriyamanubhavansvargaloke'psarobhiH / naivaM dAkSyaM yadi tava tataH preSyatAmetya tUSNIM sandezaM me hara dhanapatiko vizleSitasya // 26 // 1 yadi mAM jeSyasi te maraNAbhAvAtsvargastrIvaratvAbhAvAya matpriyAyAH zaraNaM bhaviSyasIti / 2 dhanapatikrodhavizleSitasyetyatra kubera kartRkakrodhavirahitasyetyarthakaraNena kuberaprasAdalabdhaizvaryasamRddhasya me ityarthopi bhAsate / Page #40 -------------------------------------------------------------------------- ________________ 28 pArzvabhyudayakAvyaM yAca iti // devaM tvAm // yAce prArthaye // madasihatibhiH mama candrahAsaghAtaiH / "candrahAsAsiriSTayaH" itymrH| mRtyu maraNam // prApya gatvA // nikArAt tiraskArAt / "nikAro viprakAraH syAt " ityamaraH // muktaH tyaktassan // svargaloke devaloke // apsarobhirdevastrIbhiH saha / " striyAM bahuSvapsarasaH " ityamaraH // vIrazriyaM vIralakSmIm // anubhavasvargasukhaM nirvizetyarthaH / athavA tava te // evam iti // dAkSyaM samarthatA // yadi na na bhavati cet // tataH tasmAt // dhanapatikrodhavizleSitasya dhanapateH kuberasya krodhena kopena vizleSitasya vanitayA viyojitasya // me mama ||pressytaaN bhRtyatvam / " niyojyakiGkarapreSyabhujiSyaparicArakAH " ityamaraH // tUSNIM joSam // etya prApya // sandezaM vArtAm // hara naya / priyAM prati prApayetyarthaH // 26 // AdyaH kalpastava na sukaro durghaTatvAnna cAntyaH zlAghyo dainyAnmunimata tato madhyakalpAzrayaste / zreyAMstasminsukhamanubhaverapsarobhistaduccai gantavyA te vasatiralakA nAma yakSezvarANAm // 27 // prAk zlokatrayeNa vikalpatrayaM pratipAdya tadeva krameNa vivRNotiAdya iti // munimata munibhi stuta // tava te // AdyaH Adau bhavaH AdyaH prathamaH // kalpaH vikalpaH / " kalpaH syAtpralaye nyAye zAstre brahmadine vidhau" iti vizvaH // durghaTatvAt duHsAdhyatvAt // sukaraH sukhakAryo na na bhavati // antyazva caramavikalpazca // dainyAt dInatvAt / zlAghyaH pUjyaH na na bhavati // tataH tasmAtkAraNAt // te tava / " te mayAvekatve" iti yuSmadaste ityAdezaH // madhyakalpAzrayaH madhyakalpAzrayaNaM / zreJyAn yogyaH / " zreyAJzreSThaH puSkalaH syAtsattamazcAtizobhane" ityamaraH // tasmin mdhyviklpe|| Page #41 -------------------------------------------------------------------------- ________________ saTIkam / 29 apsarobhiH devastrIbhiH // uccaiH sukhaM muhAsukhaM // anubhaveH anubhUyAH // tataH tasmAt kAraNAt // yakSezvarANAm dhanadendrANAm // alakA nAma alaketi prasiddhA / alakApurIti "nAma prAkAzyasambhAvyatrodhopagamakutsane" ityamaraH // vasatiH sthAnam / "vasatI rAtrivezmanoH" ityamaraH // tava te // gantavyA yAtavyA tvayA prApaNIyetyarthaH // 27 // yasyAM rAtrerapi ca vigame dampatInAM vidhatte prItiM prAtastananidhuvanaglAnimuccaiharantI / dRSTA sAsraM satatavirahotkaNThitaizcakravAkai barbAhyodyAnasthitaharazirazcandrikA dhautahA // 28 // 7 // yasyAmiti // yasyAmalakAyAM puryAm // satatavirahotkaNThitaiH satatamanavarataM viraheNa viyogena utkaNThitaiH utkalitaiH / " sttaanaartaashraantsnttaa'virtaa'nishm"| "utkaNThotkalike same" ityubhayatrApyamaraH / " viyogo madanAvasthA viraho yallakaM viduH" iti dhanaJjayaH // cakravAkaiH rathAGgapakSibhiH / "kokazcakrazcakravAko rathAGgAhvayanAmakaH / " ityamaraH // sAsram azrupAtena saha / "rodanaM cAsramazru ca" ityamaraH // dRSTA lakSitA // dhautahA dhautAni vimalIkRtAni hANi yayA sA tathoktA / " hAdi dhaninAM vAsaH" ityamaraH // bAhyodyAnasthitaharazirazcandrikA bahirbhavaM bAhyaM tacca tadudyAnaM ceti karmadhArayaH / bAhyodyAne tiSThati sma bAhyodyAnasthitaH sa cAsau harazca tasya IzAnadigindrasya ziro mastakaM tasmin sthitA candrikA jyotsnA / " candrikA kaumudI jyotsnA" ityamaraH // rAtreH nizAyAH // vigamepi virAmepi / kiM punA rAtrAvityapi zabdArthaH // dampatInAM jAyApatInAm / " dampatI jampatI jAyApatI bhAryApatI ca tau" ityamaraH // prAtastananidhuvanaglAniM prAtarbhavA Page #42 -------------------------------------------------------------------------- ________________ pAbhyudayakAvyaM prAtastanA / " sAyaM ciraM prAhe prage'vyayAt " iti tanaT / nidhuvanasya ratasya glAnirAyAsaH tathoktaH / " nidhuvanaM ratam" ityamaraH / prAtastanA cAsau nidhuvanaglAnizceti karmadhArayaH / tAm // uccaiH paraM harantI mocayantI // prItiM pramodam / "mutprItiH pramado harSaH pramodAmodasammadAH " ityamaraH // vidhatte karoti / dhanadasya tryambakasakhatvAt caitrarathanAmabAhyodyAnasyAtiramaNIyatvena krIDAhetorAgatasya zazizekharasya caramadikpAlakasya tatra vasatirupapannaiva / tallAJchanAtmakasya candrasya candrikayA kokadampatIvirahAdirucyate // 28 // matto mRtyu samadhigatavAnyAsyasISTAM gatiM tAM ___ yasminkAle vidhutasakalopaplavastaM sukhena / draSTAro'dhoniyamitadRzo divyayoSAssatoSA stvAmArUDhaM pavanapadavImudgRhItAlakAntAH // 29 // matta iti // yasmin kAle samaye // tvaM bhavAn / mattaH matsakAzAt // mRtyuM maraNam / / samadhigatavAn prAptavAn // vidhutasakalopaplavaH vidhuto nirAkRtaH sakala upaplava upadravo yena sa tathoktaH / / sukhena Anandena / " zarmazAtasukhAni ca " ityamaraH // iSTAm abhISTAm / " iSTaM kSemAzubhAbhAve" ityamaraH // tAM gatim uttaragatim // yAsyasi prApsyasi / "yA prApaNe" laT // pavanapadavIM pavanasya vAyoH padavIM mArgam AkAzam " panthAnaH padavI mRtiH " ityamaraH // ArUDham AkrAntam // tvAM bhavantam // divyayoSAH devastriyaH / " strI yoSidabalA yoSA" ityamaraH // satoSAH santoSeNa sahitAH // udgRhItAlakAntAH uddhRtakuntalAgrAH / " alakAcUrNakuntalAH " ityamaraH // adhoniyamitadRzaH adhaH adhobhAge niyamite nizcalIkRte dRzau yAbhistAH tathoktAH satyaH draSTAraH / dRzeDhuMda / prekSamANAH bhaviSyanti // tvAM labdhumutsukA drakSyantItyarthaH // 29 // Page #43 -------------------------------------------------------------------------- ________________ saTIkam / divye yAne tridivavanitAliGgitaM vyomamArge ___ sanmANikyAbharaNakiraNadyotitAGgaM tadAnIm / gAM gacchantaM navajaladharAzaGkayA'dhaH sthitAstvAM prekSiSyante pathikavanitAH pratyayAdAzvasantyaH // 30 // divya iti // tadAnIM gmnaavsre| " tadA tadAnIm " ityamaraH / / vyomamArge nabhovama'ni / "vyoma puSkaramambaram' ityamaraH // divye divi svarge bhavaM divyaM tasmin // yAne vimAne // tridivavanitAliGgitaM devastrIbhirAliGgitam // sanmANikyAbharaNakiraNadyotitAGgaM mANikyaiH ratnaiH kRtAnyAbharaNAni mANikyAbharaNAni santi ca tAni tAni ceti karmadhArayaH / " satye sAdhau vidyamAne prazaste'bhyahite'pi san " " alaGkArastvAbharaNam" ityubhayatrApyamaraH / teSAM kiraNaiH mayUkhaiH dyotitAni prakAzitAnyaGgAnyavayavA yasya tam // gAM divam / " svargeSu pshuvaagvjrdivetrghRnnibhuujle| lakSyadRSTyA striyAM puMsi gauH" ityamaraH // gacchantaM prasthitaM bhavantam // navajaladharAzaGkayA nUtanajaladharasandehena // adhaH sthitAH bhUmiSThAH // pathikavanitAH panthAnaM gacchantaH pathikAsteSAM vanitAH / " padaSThaT " iti ThaT / " pAnthaH pathika ityapi" "vanitA mahilA tathA" ityubhayatrApyamaraH // pratyayAt priyAgamanavizvAsAt / " pratyayo'dhInazapathajJAnavizvAsahetuSu " ityamaraH // AzvasantyaH AyUrvakasya zvasdhAtoH zatRtyaH / prINantyaH satyaH // prekSiSyante drakSyanti // 30 // syAdAkUtaM mama na purataH svasthavIrAgraNIrya stiSThedekaM kSaNamiti na taM sAmprataM hntumiishH| nanveSo'haM vada bhaTamataH kIrtilakSmIpriyo vA kaH sannaddhe virahavidhurAM tvayyupekSeta jAyAm // 31 // Page #44 -------------------------------------------------------------------------- ________________ pArzvAbhyudayakAvyaM syAdAkRtamiti // mama yakSasya // purataH amataH // yaH kazcana puruSaH // svasthavIrAgraNIH vIrANAmagraNIstathoktaH bhaTApresaraH / svasthaH parAnapekSI sa cAsau vIrAgraNIzceti karmadhArayaH / saGgrAmarasikaH san / ekaM kSaNam ekakSaNaparyantam // na tiSThet na vaset // taM taM puruSam // sAmpratam idAnIm / " etarhi sampratIdAnImadhunA sAmprataM tathA " ityamaraH // hantuM hananAya || nezaH ahaM kamaThacaraH na samarthaH / ityAkUtaM etAvAnabhiprAyaH / " AkUtaM syAdabhiprAyaH " iti vyADiH // syAt tarhi // eSo'haM pratyakSabhUto yakSaH / bhaTamataH bhaTairmanyate sma bhaTamataH vIravaryaH / vA athavA / " upamAyAM vikalpe vA " ityamaraH // kIrttilakSmIpriyaH kIrtizca lakSmIzca tayoH priyo vallabhaH tathoktaH // nanu na kim / " praznAvadhAraNAnujJA'nunayAmantraNe nanu ityamaraH // vada tvaM brUhi // tvayi bhavati // sannaddhe sajjIkRte sati / " sanaddho varmitaH sajjaH ityamaraH // virahavidhurAM viraheNa vidhurAM vivazAm / vidhuraM tu pravizleSe " ityamaraH // jAyAM kAntAm / "bhAryA jAyA " ityamaraH // kaH upekSeta kAkuH / na kopyupekSAM kuryAdityarthaH // 31 // "" 55 66 32 zrutvApyevaM bahu nigaditaM joSamevAyamAste yogI yogAnna calatitarAM pazya dhIratvamasya / strImanyo vA bhayaparavazaH so'yamAste dhigastu na syAdanyo'pyayamiva jano yaH perAdhInavRttiH // 32 // 8 // zrutvApIti / evam uktaprakAreNa / bahunigaditaM bahunA bhASitam / zrutvApi zrutiviSayaM kRtvApi / ayaM yogI eSa muniH / joSaM tUSNIm / " tUSNImarthe sukhe joSam " ityamaraH / Aste vartate // yogAt 1 ahamivetyapi pAThaH / / 2 parAdhInavRttitvamasya yogAyattatvam ata eva niMdApyeSA aMtarmukho mahAnayaM na kiMcidapi calatIti stutyAM paryavasyatIti hRdayam / Page #45 -------------------------------------------------------------------------- ________________ saTIkam / - 33 dhyAnAt / na calatitarAm na kampatetarAm / " dvayorvibhajye ca tarap" iti taraptyaH / " AdyayotkiMtijosatvetayArjAm " iti jAmtyazca / asya muneH / dhIratvaM dhairyam / pazya prekSasva / vA athavA // so'yaM sa eva muniH| strImanyaH AtmAnaM striyaM manyate iti striimnyH| bhayaparavazaH bhayAdhInaH / Aste vartate // dhigastu nindyo'stu / . ."ku dhinirbhartsananindayoH " ityamaraH / yaHjanaH yaH kazcana puruSaH / parAdhInavRttiH pareSAmadhInA vRttirvartanaM yasya tathoktaH / " paratatraH parAdhInaH prvaannaathvaanpi|" "vRttirvartanajIvane" ityubhayatrApyamaraH / saH anyopi janaH itaro'pi puruSaH / ayamiva etanmuniriva / na syAt na bhavet // parAdhInajIviteSu ayamatyantaparAdhIna iti tAtparyam // 32 // vittAnighnaH smaraparavazAM vallabhAM kAMcidekAM dhyAnavyAjAtsmarati ramaNIM kAmuko nUnameSaH / ajJAtaM vA smarati sudatI yA mayA dUSitA'sI tAM cAvazyaM divasagaNanAtatparAmekapanIm // 33 // vittAninna iti // eSaH ayaM muniH / vittAninaH AsamantAt nighnaH AninnaH vitteSu dravyeSvAnighnastathoktaH / "dravyaM vittaM svApateyam " " adhIno ninna AyattaH " ityubhayatrApyamaraH / " AGISadarthe'bhivyAptau" iti ca / kAmukaH viSayAbhilASukaH san / " kAmuke kamitAnukaH " ityamaraH / dhyAnavyAjAt dhyAnacchalAt / " vyAjopadezaH" ityamaraH / smaraparavazAM kAmArttAm / vallabhAM priyAm " vallabhA preyasI preSThA " iti dhanajayaH / ramaNIM sundarAGgIm / "sundarI ramaNI rAmA" ityamaraH / kAzcidekAM kAmapyekAM striyam / nUnaM nizcayena / "nUnaM tarke'rthanizcaye " ityamaraH / smarati cintayati // vA athavA / mayA kamaThena / yA sudatI zobhanA Page #46 -------------------------------------------------------------------------- ________________ 34 pArzvAbhyudayakAvyaM 66 dantA yasyA iti sudatI / "striyAM nAmni" iti dantasya datAdezaH / nRdug " iti GI / vasundharAbhidhA kAntA / dUSitA ninditA / AsIt abhavat // tAM ca priyAM divasagaNanAtatparAm / avaziSTadivasAnAM gaNanAyAM saGkhyAne tatparAmAsaktAm / " tatpare prasitAsaktau " ityamaraH / aravindakRtazApakalite vatsare avaziSTadinAnAmatyaye patirAgamiSyatIti cintayantItyarthaH // ekapatnIm ekaH patiryasyAH sA tathoktA tAM pativratAm / " satI pativratA sAdhvI pativatyeka pattyapi " iti dhanaJjayaH / avazyaM nizcayena / " avazyaM nizcaye dvayam " ityamaraH / ajJAtaM parairabuddhaM yathA bhavati tathA / smarati dhyAyati // 33 // jAnAsi tvaM prathamavayasi svIkRtAM tAM navoDhAM tyaktvA yAsyasyavanipatinA sAkamekAkinIM yat / pratyAvRttaH kathamapi satIM jIvitaM dhArayantImavyApannAmavihatagatirdrakSyasi bhrAtRjAyAm // 34 // jAnIsIti // yat yasmAt kAraNAt / tvaM bhavAn / prathamavayasi bAlyAvasthAyAm / " khagabAlyAdinorvayaH " ityamaraH / svIkRtAM prAgasvA idAnIM svA kRtA svIkRtA tAM navoDhAm / uhyate sma UDhA navAcAsau UDhA ca tathoktA tAm / ekAkinIm asahAyAm / " ekAkI tveka ekaka: " ityamaraH / tAM vasundharAm / tyaktvA muktvA / avanipatinA aravindabhUpatinA / sAkaM saha / "sAkaM satrA samaM saha" ityamaraH / yAsyasi agamaH / avihatagatiH saphalagamanaH san / sAditavajravIryaripunRpassan ityarthaH / pratyAvRttaH punarAgataH / kathamapi kenApi prakAreNa / jIvitam AyuSyam / " AyurjIvitakAlo nA" ityamaraH / dhArayantIM dhArayatIti dhArayantI tAm / zatRtyaH / ugidacaH " iti nam / " nRdugiti " GI / priyAgamanapratyAzayA Page #47 -------------------------------------------------------------------------- ________________ saTIkam / jIvantImityarthaH / / avyApannAm anAptavipadam / " Apanna ApatprAptaH syAt" ityamaraH / aprAptamUrcchAdyavasthAmityarthaH / satIM pativratAm / " satI sAdhvI pativratA " ityamaraH / bhrAturjAyAM bhrAturmama jAyA priyA kamaThasyApyanukUletyAzayaH / tAm / athavA - bhrAtRjAyAM putravatIm / " prajAvatI bhrAtRjAyA 33 ityamaraH / tAM vasundharAm / drakSyasi apazyaH / jAnAsi manyase / tatpUrvabhavaprapaJcaM smaretyarthaH // atra yAsyasi drakSyasIti dhAtudvayasya smRtyarthe " yadi laT" iti bhUtArthasmaraNaviSaye / smRtyarthadhAtorjAnAterupapadatvena laT // 34 // 1 35 citraM tanme yadupayamanAnantaraM viprayuktA tvattaH sAdhvI suratarasikA sA tadA jIvati sma / manye rakSatyasunirasanAddhAtumApadgatAnA mAzAbandhaH kusumasadRzaM prAyazo dyaGganAnAm // 35 // citramiti / yat / tadA tadbhave / upayamanAnantaraM vivAhAnantasm / " vivAhopayamau samau " ityamaraH / tvattaH bhavataH / viprayuktA viyuktA / suratarasikA nidhuvanaprItA / sAdhvI pativratA / sA vasundharA / jIvati sma ajIvat // tat tadetat / me mama / citram Azcaryam / "vismayodbhutamAzcarya citram " ityamaraH / avabhAsata iti zeSaH / tathAhi / ApadgatAnAm ApadaM gacchanti sma tathoktAsteSAm / " vipattyAM vipadApadau " ityamaraH / aGganAnAM nArINAm / AzAbandhaH badhyate aneneti bandhaH bandhanamiti yAvat / AzaivabandhastathoktaH / prAyazaH prAyeNa / prAyazo bahuzaH param / kusumasadRzamapi kusumasukumAramapi atikomalamityarthaH / dhAtuM prANadhAtum / " zabdAdau haritAlAdau vAtazleSmAdike'pi ca / manaHzilA hiraNyAdau 1 sAdhvItyatra vyatirekalakSaNayA asAdhyeva tathApi ajIvaditi yattat citraM jIvane bIjaM nidhuvanalAlasyameveti aruMtudavacanam iti bhAsate / Page #48 -------------------------------------------------------------------------- ________________ 36 pArzvAbhyudayakAvyaM zrotAdye bhUtapaJcake / bhUvAdizabdayonau syAddhAtU raktarasAdike " ityabhidhAnAt / asunirasanAt asUnAM prANAnAM nirasanaM tyajanaM tasmAt / " puMsi bhUnryasavaH prANAH " " pratyAkhyAnaM nirasanaM pratyAdezo nirAkRtiH " ityubhayatrApyamaraH / rakSati pAlayati / " apAye'vadhau " iti paJcamI / prANAn gantuM na tyajatItyarthaH / manye evamahaM veti yAvat // 35 // taccAzcaryaM yadahamabhajaM tvadviyogepi kAmAn prANairArtaH kimanukurute jIvaloko hatAzaH / puMsAM dhairyaM kimuta suhRdAM kiM punaH saGgamAzA sadyaH pAti praNayi hRdayaM viprayoge ruNaddhi // 36 // 9 // 66 tacceti / / yat aham | tvadviyogepi bhavadvirahepi / kAmAn abhilASAn / " kAmo'bhilASastarSazca " ityamaraH / abhajaM seve sm| tacca Azcaryam adbhutam / prANaiH asubhiH / ArtaH duHkhitaH / hatAzaH naSTAbhilASaH / AzA tRSNApi jAyate" ityamaraH / jIvalokaH saMsArijanaH / kimanukurute kiM kAryamanukUlaM vidadhAti na kimapItyarthaH / prANabhayAtkAmAnabhajaditi bhAvaH / kimuta athavA / " Aho utAho kimuta vikalpe kiM kimUta ca " ityarthaH / puMsAM puruSANAm / " syuH pumAMsaH paJcajanA: " ityamaraH / dhairyaM dhIratvam / syAditi zeSaH / tathAhi / suhRdAM mitrANAm / atha mitraM sakhA suhRd ityamaraH / viprayoge virahe / " vipralambho viprayogaH " ityamaraH / saGgamAzA saMsargAbhilASA / sadyaH pAti sadyaH patati ityevaMzIlaM tathoktam / praNayi premayuktam / " prasAdapraNayau samau " ityamaraH / / hRdayaM jIvitam / " hRdayaM jIvite citte bAhyasyAkRtajIvayoH " iti zabdArNavaH / kiM punaH ruNaddhi punaH kathaM stambhayatIti prshnH| " kiM 66 I "" Page #49 -------------------------------------------------------------------------- ________________ saTIkam / pRcchAyAM jugupsane " ityamaraH / mitraviyoge kAmaM viSayAnubhavanaM jIvitadhAraNaM ca dhairyAdeveti tAtparyam || 36 | ityuktvA'tha punarapi suraH sAmabhedau vyatAnI - dyotaH snehastvayi ciramabhUtpUrvabandhostadA me / dhikkArastaM tirayatitarAM tvatkRto'smAnsa hantuM mandaM mandaM nudati pavanazcAnUkUlo yathA tvAm // 37 // 37 ityuktveti // ityuktvA evamabhidhAya / atho anantaram / punarapi bhUyopi / suraH devaH / sAmabhedau sAmabhedavacane / "sAmadAne bhedadaNDAvityupAyacatuSTayam" ityamaraH // vyatAnIt vistAramakarot / pUrvabandhoH prAgbhavabhrAtuH / me mama / tadA tajjanmani / tvayi bhavati / ya antaHsnehaH / antaraGge bhavaH snehastathoktaH / antaHprItiH / ciraM sthiram / abhUt abhavat / taM sneham / tvatkRtaH bhavatA vihitaH / dhikkAraH tiraskAraH / tirayatitagam atyantaM tiraskaroti / punaH anukUlaH anurUpaH / pavanaH vAyuH / nabhasvadvAtapavana-" ityamaraH / meghamityAzayaH / yathA ca nudati yadvatprerayati / yattadornityasambaddhatvAt / tadvatsaH tvatkRtadhikkAraH / tvAM bhavantam / hantuM hananAya / mandaMmandaM zanaiH zanaiH atimandamityarthaH // atra kathaMcidvIpsAyAM dviruktiH / asmAn naH / nudayati prerayati / prAgbhavasnehasadbhAvepi tvayA'ravindanRpamukhena kAritadhikkAravazAt tvaM hantavya iti tAtparyam // 37 // 88 tasmAdyogaM zithilaya mune dehi yuddhakSaNaM me dAnAdanyanna khalu sukRtaM dehinAM zlAghyamasti / 1 zaMbaraH / Page #50 -------------------------------------------------------------------------- ________________ pArzvabhyudayakAvyaM zaMsantIdaM nanu vanagajA dAnazIlAstathAbdA vAmazcAyaM nudati madhuraM cAtakaste sagandhaH // 38 // tasmAditi // tasmAt kAraNAt / mune bho yogin / yogaMdhyAnam / zithilaya zithilaM kuru / me mama / yuddhakSaNaM saGgrAmotsavam " atha kSaNa uddharSo maha uddhava utsavaH " ityamaraH / dehi vitara / dehinA jIvAnAm / dAnAt tyAgAt / anyat bhinnam / zlAghyaM pUjyam / sukRtaM puNyam / na khalu nAsti hi / tathAhi / dAnazIlAH / "dAnaM gajamade tyAge zuddhikhaNDanayorapi " iti nAnArthamAlAyAm / dAnaM gajajalaM tyAgo vA tadeva zIlaM svabhAvo yeSAmiti bahuvrIhiH // " zIlaM svabhAve sadvRtte" ityamaraH / vanagajAH kAntAramAtaGgAH tathA vanagajavat / abdA Apo dadati ityabdAH meghAzca / idaM dAnameva zlAghyamityetat / zaMsanti nanu stuvanti khalu / te tava / sagandhaH sabandhuriti kecit / "gandho gandhaka Amode leze sambandhagarvayoH" iti vizvaH / vAmaH vAmabhAgasthaH / " vAmastu rucake ramye savye vAmasthite'pi ca" iti zabdArNavaH / ayaM cAtakazca pakSivizeyopi / " atha sAraGgastokakazcAtakaH samAH " ityamaraH / madhuraM zrAvyaM yathA tathA / nudati prerayati / vAmabhAge cAtakadhvaniH zubhanimittamityarthaH // 38 // yuddhe zauNDo yadi ca bhagavAnvIrazayyAM zritaH syAH svargastrINAmahamahamikAM saMvidhAsyastadA tvAm / vidyAdharyo nabhasi vRNate puNyapAkAdvinazya dgarbhAdhAnakSaNaparicayAnnUnamAbaddhamAlAH // 39 // yuddhe ceti // yadi ca yadA / bhagavAn mahAtmA tvam / yuddhe sAmparAye / zauNDaH AsaktaH / "matte zauNDotkaTakSIbAH" itya Page #51 -------------------------------------------------------------------------- ________________ saTIkam / 39 maraH / svargastrINAM tridivavanitAnAm / ahamahamikAm ahamadhikA'hamadhikotyahaMkAro'trAsti tathoktA tAm parasparAhaGkAram / "ahamahamikA tu sA syAtparasparaM yo bhavatyahaGkAraH " ityamaraH / saMvidhAsyan samyak kariSyan san / vIrazayyAM vIrazayanIyaM zritaH AzritaH / " zritAdibhiH" iti dvitIyAtatpuruSaH / syAH bhaveH / tadA tatsamaye / nabhasi AkAze / AbaddhamAlAH viracitapatayaH / vidyAdharyaH khecarasImantinyaH / puNyapAkAt sukarmapAkAt / vinaGkSyat garbhAdhAnakSaNaparicayAt garbhaH kukSisthajantuH / " garbhe paJcakake nagne sute pavanasaGkaTe / kukSau kukSisthajantau ca " iti yAdavaH / vinajhyaMzcAsau garbhazca tathoktaH tasyAdhAnamupAdAnaM tadeva kSaNaH utsavaH / " nirvyApArasthitau kAlavizeSotsavayoHkSaNaH" ityamaraH / tasminparicayAdabhyAsAt / " puNyapAkAvinakSyadgarbhAdhAnakSaNaparicayAt " iti pAThaH samyak / tatpakSe-vinaGkhyatIti vinaGkhyan / " naza adarzane" laT / " tAsyau luttroH " iti syaH / " nasmarajasonam" iti nam / na vinaGkhyannavinajhyan puNyapAkenAvinajhyan puNyapAkAvinajhyan / anyatra pUrvavadeva sthirataragarbhasvIkArAdityarthaH / nUnaM nizcayena / tvAM bhavaMtam / vRNate sevante // 39 // mUrchAsuptaM tridazanihitAmlAnamandAramAlaM tUryadhvAnastanitamukharaM divyayAnAdhirUDham / dyAmudyantaM sajalajaladAzaGkayA baddhamAlAH seviSyante nayanasubhagaM khe bhavantaM balAkAH // 40 // 10 // mUrcchati // mUrchAsuptaM mUrcchayA zayitam / tridazanihitA'mlAnamandAramAlaM tridazairnirjaraiH nihitA nikSiptA tathoktA mandArasya kalpavRkSasya mAlA srak tathoktA / " mandAraH pArijAtakaH / santAnaH kalpavRkSazca " iti " mAlyaM mAlAsrajau" iti cAmaraH / amlAnA Page #52 -------------------------------------------------------------------------- ________________ 40 pArzvAbhyudayakAvyaM cAsau mandAramAlA ca tathoktA tridazanihitA amlAnamandAramAlA yasya saH tam / tUryadhvAnastanitamukharaM tUryANAM nRtyagItavAdyAnAm " tauryatrikaM nRtyagItavAdyaM nATyamidaM trayam " ityamaraH / stanitaM payodharasvanaH / " stanitaM garjitaM meghanirghoSe " ityamaraH / tena mukharaH AbaddhamukhaH tathoktastam / "durmukhe mukharAbaddhamukhau " ityamaraH / taM divyayAnAdhirUDham / divyaM ca tat yAnaM ca divyayAnaM tadadhirUDham / dyAM divam / " dyodivau dve striyAm " ityamaraH / udyantam udgacchantam / nayanasubhagaM nayanAnAM netrANAm / " locanaM nayanaM netram " ityamaraH / prItisubhagam AnandakaraM / bhavantaM tvAm / khe AkAze / " anantaM suravartma kham " ityamaraH / baddhamAlA: vihitazreNayaH / balAkAH pakSivizeSAH / balAkA bisakaNThikA " ityamaraH / sajalajaladAzaGkayA jalasahitameghAzaGkayA / seviSyante bhajiSyaMte // 40 // " 1 66 yoginpazyaMstvadatuladhRterbhaGgahetUnpayodAMstadgambhIradhvanitamapi ca zrotumarhasyakAle / kekIvAzakhAriSu ciraM nartayedyanmayUrAn karttuM yacca prabhavati mahImucchilandrAmavandhyAm // 41 // yoginniti // yogin bho yate / akAle anavasare / tvadatuladhRteH tava atulA asamAnA dhRtirdhIratA tathoktA / " dhRtirdhAraNadhairyayoH " ityamaraH / bhaGgahetUn parAjayakAraNabhUtAn / payodAn stanayitnUn / pazyan prekSamANaH san / zikhariSu bhUdhareSu / " mahIdhre zikharikSmAbhRt " ityamaraH / kekodgIvAn kekayA svakIyavANyA "" kekAvANI mayUrasya ityamaraH / udgatA grIvA yeSAM te tathoktAH / atha grIvAyAM zirodhiH kandharetyapi " ityamaraH / tAn mayUrAn nIlakaNThAn / ciraM nartayet nATayet / yacca mahIM bhuvam / avandhyAM "" (6 Page #53 -------------------------------------------------------------------------- ________________ saTIkam / 41 saphalAm / " vandhyophalovakezI ca" ityamaraH / ucchilIndrAM / " kandalyAmucchilIndrA syAt " iti zabdArNavaH / udgatAH zilIndrAH aGkaravizeSAH yasyAH sA tathoktA tAm / utpannasasyAGkarAmityarthaH / katu vidhAtum / prabhavati samartha bhavati / tacca gambhIrastanitamapi zrotuM zravaNAya arhasi yogyo bhavasi / idaM garjitaM zRNvityarthaH // 41 // pazyotrastA dhavalitadizo mandamandaM prayAnto dRzyante'mI gaganamabhito mandasAnAH svanantaH / baddhotkaNThodvigalitamadAH prAvRSeNyAmbudAnAM tacchrutvA te zravaNasubhagaM garjitaM mAnasotkAH // 42 // pazyeti // prAvRSeNyAmbudAnAM prAvRSi bhavAH prAvRSeNyAH " prAvRSeNyaH" iti sAdhuH / " striyAM prAvRT striyAM bhUni varSAH " ityamaraH / varSAkAlodbhUta ityarthaH / te ca te ambudAzca teSAm / zravaNasubhagaM zrotrapriyam / tat gajitaM stanitaM zrutvA utrastAH bhItAH / baddhotkaNThodvigalitamadAH baddhA utkaNThA viyogaduHkham "utkaNThokalike same" ityamaraH / tena udgalitaH zithilito mado harSo yeSAM te tathoktAH / svanantaH dhvanantaH / mAnasotkAH mAnase mAnasAbhidhAne uttaradisthite sarasi utkAH unmanasaH / prApnumicchanta ityarthaH / " syAdutka unmanAH " ityamaraH / dhavalitadizaH zubhrIkRtakakubhaH / "valakSo dhvlo'rjunH|" "dizastu kakubhaH kASThAH" ityubhayatrApyamaraH / dhavalavarNA ityarthaH / gaganaM vyoma / abhitaH samantAt / mandamandaM shnaiHshnaiH| prayAntaH gcchntH| te'miimndsaanaaH| te ete haMsAH dRzyante prekSyante pazya avalokaya // 42 // te cAvazyaM navajaladharairunmanIbhUya haMsA matprAmANyAttava jigamiSordhAma yakSezvarANAm / Page #54 -------------------------------------------------------------------------- ________________ pArthAbhyudayakAvyaM saGgacchante pathi jalamucAmApatantaH samantAdAkailAsAdvisakisalayacchedapAtheyavantaH // 43 // te ceti // matprAmANyAt pramANasyabhAvaH prAmANyaM "pramANaM hetumaryAdAzAstreyattApramAtRSu" ityamaraH / ahameva prAmANyaM matprAmANyaM tasmAt / madvacanaprAdhAnyAt / yakSezvarANAM guhyakAnAm / dhAma sthAnam / " gRhadehatviTprabhAvA dhAmAni" ityamaraH / jigamiSoH gantumicchatIti jigamiSuH tasya / tava te / jalamucAM taDitvatAm / pathi vartmani vyomnItyarthaH / AkailAsAt " maryAdAyAmAG" iti paJcamI / " AGISadarthe'bhivyAptau sImArthe dhAtuyAMgaje" ityamaraH / kailAsanAmaparvataparyantam / samantAt sarvataH / ApatantaH gacchantaH / bisakisalayacchedapAtheyavantaH bisakisalayAnAM mRNAlAgrANAm " nAlo nAlamathAstriyAm / mRNAlaM bisam" iti " pallavo'strI kisalayam' ityapyamaraH / chedaH zakalaM sa eva pathi sAdhu paatheym| " pathyAdeDhaN" iti DhatyaH / tadastyeSAmiti bisakisalayacchedapAtheyavantaH / te ca haMsAH marAlAH / navajaladharaiH nUtanAmbudharaiH / unmanIbhUya prAganunmanasaH idAnIm unmanaso bhavanam unmanIbhavanam tatpUrva pazcAtkiJcidityunmanIbhUya klezino bhUtvetyarthaH / avazyaM nizcayena / saGgacchante saGgatA bhavanti / " saMviprAvAt " iti taG // 43 // sphItotkaNThA vigalitamadA mandamandAyamAnA mUkIbhUtAH skhlitgtyo'nunmukhaassnttaashaaH| tvAmanvete pavanapadavImAzrayanto'nurUpAH sampatsyante nabhasi bhavato rAjahaMsAH sahAyAH // 44 // 11 // sphIteti // sphItotkaNThAH pravRddhakkezAH / vigalitamadAH kRzI Page #55 -------------------------------------------------------------------------- ________________ saTIkam / bhUtatoSAH / mandamandAyamAnAH mandamandamAcarantIti tathoktAH / mUkIbhUtAH prAgamUkAH idAnIM mUkA bhavanti smeti tathoktAH / "avAci mUkaH" ityamaraH / skhalitagatayaH kampitagamanAH / anunmukhAH udgataM mukhaM yeSAM te unmukhAH na unmukhAH anunmukhAH adhomukhA ityarthaH / santatAzAH santatA vistRtA AzA abhilASo digvA yeSAM yairveti bahuvrIhiH / " vistRtaM tatam / " " AzA tRSNApi cAyatA" ityubhayatrApyamaraH / bhavataH tava / anurUpAH anukUlAH / ete rAjahaMsAH haMsavizeSAH / " rAjahaMsAstute caJcucaraNairlohitaiH sitAH " ityamaraH / tvAmanu bhavantaM pari / " bhAginI ca pratiparyanubhiH " iti dvitIyA / " pazcAtsAdRzyayoranu" ityamaraH / pavanapadavIm ambaram / AzrayantaH prApnuvantaH / nabhasi khe / bhavataH te / sahAyAH sayAtrAH / " sahAyastu sayAtre syAt " iti zabdArNave / sampatsyante lapsyante // 44 // bhoktuM divyazriyamabhimatAM yAtukAmo dhulokaM kAlakSepAduparama raNe masa sannahya bhiksso| yenAmutra spRhayasi 'dive yazca saMrakSati tvA mApRcchasva priyasakhamamuM tuGgamAliGgaya zailam // 45 // - bhoktumiti // bhikSo he vAcaMyama / abhimatAm abhilaSitAm / divyazriyaM devasampattim / " sampattiH zrIzca lakSmIzca " ityamaraH / bhoktum anubhavanAya / dyulokaM tridivam / yAtukAmaH yAtuM gantuM kAmayate iti tathoktaH san / yena amutra bhavAntare / "pretyAmutra bhavAntare " ityamaraH / dive svargAya / " suraloko dyodivau dve" 1 'tuM kAmamanasorapItyanuzAsanAt' tumnomkaarlopH| 2 'spRhervA' itisUtrAt dvitiiyaa| Page #56 -------------------------------------------------------------------------- ________________ 44 . pArzvabhyudayakAvyaM ityamaraH / spRhayasi vAJchasi / yattadonityasambandhAditi / tasmivraNe / saMgrAmanimittahetau / " hetvathaiH sarvAH prAyaH" iti sptmii| maGka zIgheNa / sannahya sajjIkRtya / kAlakSepAt samayayApanAt / uparama apaihi kAlavilambanaM mA kurvityarthaH / yaH tvAM bhavantam / saMrakSati pAlayati Azrayo bhavatItyarthaH / taM tuGgam unnatam / priyasakhaM priyabhitram " rAjan sakheH" ityat samAsAntaH / amuM zailam etaccitrakUTADhe parvatam / AliGgaya AzliSya / ApRcchasva sAdhayAmi na veti / sabhAjaya "atha dve AnandanasabhAjane / ApRcchanam " ityamaraH // "nudAJ pRcchaH" ityAtmanepadam // 45 // bhUyazcAnusmara siMSidhuSaH kAryasiddhyai prayatya prAyeNeSTA mahati vidhure devtaa'nusmRtirnH| siddhikSetraM zaraNamathavA gaccha taM rAmazailaM vandye puMsAM raghupatipadairaGkitaM mekhalAsu // 46 // bhUyazceti // kAryasiddhyai saMgrAmavijayaniSpattaye / prayatya prayatna kRtvA / siSidhuSaH siddhA devatAvizeSAH / bhUyazca muhurapi / anusmara anucintaya / naH asmAkam / mahati vidhure mahadvipadi / devatAnusmRtiH jinendrasmaraNam / prAyeNa bAhulyena / iSTA abhimatA / syAditi zeSaH / atha vA no cet / puMsAM vndyaiH| "vAnAkaH" iti SaSThI / satpuruSastutyairityarthaH / raghupatipadaiH rAmasya pAdanyAsaiH / mekhalAsu kaTakeSu / " mekhalA zroNikaTake kaTibandhanibandhane" iti yaadvH| aGkitam / siddhikSetraM zreyaHsthAnam / taMrAmazailam / rAmagiryaparAbhidhAnaM citrakUTam / zaraNaM zaraNyam / gaccha yAhi / saMgrAmabhIruzcettatpRSThagato bhavetyarthaH // 46 // 1 'jugupsAvirAma' ityAdinA paMcamI / 2 jinapatiM pAThAMtaraM / Page #57 -------------------------------------------------------------------------- ________________ saTIkam / snAto dhautAmbaranivasano divyagandhAnuliptaH sragvI dntcchdvircitaarkttaambuulraagH| khaDgI yuddhe kRtaparikaraH kSAlitAgaHparAgaH kAle kAle bhavati bhavato yasya saMyogametya // 47 // snAta iti // yasya yuddhasya / saMyogaM sambandham / etya prApya / kAlekAle samayasamaye / bhavataH tava / kRtH| parikaraH prAbhavam yena saH / "vRndaprAbhavayozcaiva paryaGkaparivArayoH / Arambhe ca paristAre bhavetparikarastayA " ityabhidhAnAt // guNagaNa iti vA pAThaH // guNagaNaH guNasamUhaH / kSAlitAga:parAgaH Aga: doSaH / " Ago'parAdhaH " ityamaraH / tadeva parAgaH rajaH / " candane puSparajasi dhUlisnAnIyacUrNayoH // uparAge'stazaile ca parAgaH parikathyate" ityabhidhAnAt / kSAlitaH parizodhitaH AgaHparAgo yasyAsau tathoktaH / bhavati // tasmin yuddhe saMgrAmanimittam / snAtaH kRtamaGgalamajjanaH / dhautAmbaranivasanaH parizuddhavastrAcchAdanaH / "ambaraM vAsasi vyogni kArpAse ca sugandhake / " " vasanaM chAdanezuke " ityubhayatrApi vizvaH / divyagandhAnuliptaH malayajakalkenAnucarcitaH / sragvI sragasyAstIti sragvI mAlAvAn / " mAlyaM mAlAsrajau" ityamaraH / dantacchadaviracitAraktatAmbUlarAgaH dantacchadayoroSThAdharayoH "oSThAdharau tu radanacchadau" ityamaraH / viracitaH vihitaH AraktaH tAmbUlasya rAgo yasyAsau tathoktaH / khaDgI khaDgo'syAstIti / bhava tvam yuddhasannaddho bhavetyarthaH // 47 // pazcAttApADyuparatimaho mayyapi prItimehi ... bhrAtaH prauDhapraNayapulako mAM nigRha svadoAm / tatte snigdhe mayaki janitA zlAghanIyA janaiH stAt snehavyaktizciravirahajaM muJcato bAppamuSNam // 48 // 12 // Page #58 -------------------------------------------------------------------------- ________________ pArdhAbhyudayakAvyaM pazcAttApAditi // aho bhoH / bhrAtaH sahodara / pazcAttApAt vyuparatiM vigamam / apAdAne pnycmii| mayi bhrAtari / prItimapi snehaM ca / ehi gaccha / prauDhapraNayapulakaH prauDhena praNayena jAtaH pulakaH romAJco yasyA'sau tathoktaH san / svadobhyo nijabhujAbhyAm / mAM jyeSThabhrAtaraM nigUha " juhoJ saMvaraNe " laTi " gohocetUtyU" AzleSaya / tat tsmaaddhetoH| ciravirahajaM bhukaalviyogsmbhvm| uSNam USmANam / bASpaM netrajalam / " bASpaM netrajaloSmaNoH " ityabhidhAnAt / muJcataH pAtayataH / te tava / snigdhe vizvaste bandhau mayaki / " tiG sarvAderakSyantyAtpUrvogityaktyaH " / janitA utpannA / snehavyaktiH premAvirbhAvaH / janaiH lokaiH / zlAghanIyA zlAyituM yogyA kIrtanIyetyarthaH / stAt astu / snigdhAnAM hi ciravirahAtsaGgatAnAM bASpapAtAdirbhavatIti bhAvaH // 48 // samprati tasya gantavyapadAnAM vaktumupakramate kiM vA vairIndhanadahi mayi prauDhamAnastvametanAbhipreyAH kimaparamaho no vilambena tiSTha / tvAmadhaivAntakamukhabilaM prApayAmi tvakaM me mArga mattaH zRNu kathayatastvatprayANAnurUpam // 49 // kiM veti // vairIndhanadahi vairiNa eva indhanAni kASTAni "kASThaM dArvindhanam " ityamaraH / tadahatIti vairIndhanadhak tasmin / mayi yakSendre / tvaM bhavAn / prauDhamAnaH pravRddhagarvaH san / " mAnazcittasamunnatiH" ityamaraH / etat etAvaduditaM sarvam / kiM vA nAbhipreyAH kimiti nAbhijAnIyAH / aho bho mune / aparaM kim anyat kim vaktavyamasti / vilambena kAlaharaNena no tiSTha na vs| 1 'mArga tAvacchRNu ' ityapi pAThaH / Page #59 -------------------------------------------------------------------------- ________________ saTIkam / 47 tvAM bhavantam / adyaiva idAnImeva / antakamukhabilaM kRtAntasya vakravivaram / prApayAmi nayAmi / prayANAnurUpaM tava gamanAnukUlam / yathA tathA / kathayataH bruvataH / mattaH matsakAzAt / tvakaM ninditastvaM tvakam / me mArga mama panthAnam / " mArgoM mRgavadhe mAse saumya:'nveSaNe'dhvani " iti yAdavaH // zRNu zrutiviSayaM vidhehi // 49 // zreyomArgAnnahi jinamatAzitasyaika eva mArgo'sahyAdasukhaviSadhe rakAttArako yH| taM muktvA te zrutisukhapadaM vacmi yatra priyAyAH ___ saMdezaM me tadanu jalada zroSyasi zravyabandham // 50 // zreya iti // jalada bho payoda yogin / jinamatAt manyate sma mataH jinena arhatA mataH jinamatastasmAt / zreyomArgAt ratnatrayAtmakAt mokSamArgAt / bhraMzitasya dhvaMsitasya / mithyAdRSTarityarthaH / mArgaH svAbhipretapradezApterupAyaH / eka eva nahi na bhavati hi / yaH mArgaH / asahyAt duHsahAt / nArakAt narakasyAyaM nArakastasmAt / asukhaviSadheH na sukham asukham duHkhaviSANi jalAni " nIraM jIvanamaviSam" iti dhanaJjayaH / tAni dhIyante'sminniti viSadhiH viSadhiriva viSadhiH asukhameva viSadhistasmAt / tArakaH uttaraNahetuH / bhavediti zeSaH / taM mAgai muktvA vimucya / te tava / zrutisukhapadaM zrotrAnandAspadam / yathA tathA / vacmi bravImi / tadanu pazcAt / yatra manmArge / me mama / priyAyAH kAntAyAH / zravyabandhaM zravyaH zravaNIyo bandhaH zabdaracanA yasyeti tathoktastam / saMdeza vAcikam / " saMdezavAgvAcikaM syAt " ityamaraH / zroSyasi zravaNaviSayaM kariSyasi / khasya mithyAktvAt svayogyaM bhuvanatrayamArga bravItIti tAtparyam // 50 // . 1 'zrotrapeyam ' ityapi pAThaH / Page #60 -------------------------------------------------------------------------- ________________ 48 pArthAbhyudayakAvyaM tatrApyeko'nRjurRjurataH kopi panthAstayoryo vakro'pi tvA nayati sukhatastaM zRNu procyamAnam / nAnApuSpadrumasumanasAM saurabheNAtateSu khinnaHkhinnaH zikhariSu padaM nyasya gantAsi yatra // 51 // tatrApIti // tatrApi tanmArge'pi / ekaH panthAH / anRjuH vakraH / kopi pnthaaH| ataH asmAt / RjuH saralaH / bhavatIti zeSaH / tayoH tadadhvanoH / yaH mArgaH / vakropi asaralopi / tvA tvAm / "tvAmau dvitIyAyAH " iti tvAdezaH / sukhataH anAyAsena / nayati prApayati / procyamAnaM vaktumupakrAntam / taM panthAnaM zRNu / yatra nAnApuSpadrumasumanasAM nAnAvidhAni puSpANi yeSAM drumANAM tathoktAsteSAm / sumanasaH kusumAni / " striyaH sumanasaH puSpaM prasUnaM kusumaM sumam" ityamaraH / tAsAM saubhareNa surabhireva saurabhaM "surabhirghANatarpaNaH" ityamaraH / tena AtateSu niciteSu / zikhariSu parvateSu / khinnaHkhinnaH kSINabalaH san kSINabalaH san / vIpsAyAM dvirbhAvaH / padaM pAdam / nyasya nikSipya / gantAsi gamiSyasi / " tAsyau lutroH" iti lud tar2yAsU / / 51 // yasminramyAH kRtakagirayaH sevyasAnupradezA nAnAvIrudvitatisubhagAH puSpazayyAcitAntAH / tena vrajyA tava sukhakare tatra yAyAH sukhena ___ kSINaHkSINaH parilaghupayaH srotasAM copabhujya // 52 // 13 // yasminniti // yasminmArge / sevyasAnupradezAH sevyAH sevituM yogyAH sAnUnAM taTAnAM pradezA yeSAM te tathoktAH / nAnAvIrudvitatisubhagAH vividhAH vIrudhaH gulmAH "latA pratAninI vIrudgulminyulapa ityapi " ityamaraH / tAsAM vitatiH saGghAtaH " saGghAtaH Page #61 -------------------------------------------------------------------------- ________________ saTIkam / samitistatiH" iti dhanaJjayaH / tayA subhagAH rucirAH tathoktAH / puSpazayyAcitAntAH puSpaiH kRtAH zayyAH zayanatalpAni tAbhirAcitAH prasAritAH antAH antarbhAgAH yeSAM te tathoktAH / " mRtAvavasite ramye samAptAvante" iti zabdArNave / " antau vyavasiMte mRtyau svarUpe nizcayentake " iti vaijayantI / ramyAH rantuM yogyAH manoharA ityrthH| kRtakagirayaH krIDAdrayaH / santIti zeSaH // tena pathA / vrajyA gatiH / " vrajyATATyAparyaTanam" ityamaraH / tava te / sukhakarI saukhyakAriNI syAt / srotasAM pravAhANAm / " sroto'mbusaraNaM svataH" ityamaraH / parilaghu gurutvadoSarahitam / upalAsphAlanakelitvAt pathyamityarthaH / payaH pAnIyam / upabhujya upayogaM kRtvA / sukhena azrameNa / yAyAH gccheH| "yA prApaNe" liG // 52 // kAmaM yAyAH pathi nigadite kAmagatyA vimAnaM prItyArUDhaH prathitamahimA vArivAhIva bndho| dRSTodyogo nabhasi viharan khecarIbhistvamuccai radreH zRGgaM harati pavanaH kiMsvidityunmukhIbhiH // 53 // kAmamiti // bandho aho bhrAtaH / pavanaH tvatsahacaro vAyuH / adreH citrakUTasya / uccaiH tuGgam / zRGgam zikharam / "kUTo'strI zikharaM zRGgam " ityamaraH / harati kiMsvit utpATayati kim / " kiM pRcchAyAM jugupsane / " svitprazne ca vitarke ca" ityubhayatrApyamaraH / iti evam / zaGkayeti zeSaH / unmukhIbhiH udgataM mukhaM yAsAM tAstathoktAstAbhiH unnamitavakrAbhiH / khecarIbhiH vidyAdharavanitAbhiH / dRSTodyogaH IkSitavyApAraH / nabhasi AkAze viharan / vimAnaM vyomayAnam / prItyA pramodena / ArUDhaH ArUDhavAn / prathitamahimA prasiddhasAmarthyaH / tvam / " pratIte prathitakhyAtavittavijJAtavizrutAH" ityamaraH // vArivAhIva meghavat / nigadite mayA Page #62 -------------------------------------------------------------------------- ________________ 50 pArthAbhyudayakAvyaM kathite / pathi mArge / kAmagatyA abhISTagamanena / " icchAmanobhavau kAmau " ityamaraH / kAmaM svairam / " kAmaM prakAmaM paryAptaM nikAmeSTaM yathepsitam " ityamaraH / yAyAH gaccheH // 53 // mayyAmuktasphuritakavace nIlameghAyamAne manye yuktaM madanukRtaye vArivAhAyitaM te / meghIbhUto vraja laghu tataH pAtazaGkAkulAbhiH dRSTotsAhazcakitacakitaM mugdhasiddhAGganAbhiH // 54 // mayIti // Amuktasphuritakavace AmuktaH sannaddhaH sphuritaH prasphuran kavaco yasya tasmin / " AmuktaH pratimuktazca pinaddhazcApinaddhavat" ityamaraH / sannaddhaH / "uracchadaH kaGkaTako'jagaraH kavaco'striyAm" ityamaraH / mayi yakSe / nIlameghAyamAne nIlazcAsau meghazca sa ivAcaratIti niilmeghaaymaanstsminsti| madanukRtaye mama svarUpAnusaraNAya / te tava / vArivAhAyitaM vArivAha ivAcaratIti vArivAhAyate vArivAhAyate sma tathoktam / yuktaM yogyam / manye jAne / tataH tasmAt / meghIbhUtaH payodarUpaM vahan / pAtazaGkAkulAbhiH patanasandehavyAkulitAtmabhiH / mugdhasiddhAGganAbhiH mugdhAH mUDhAH siddhAnAM devavizeSANAm aGganAstAbhiH / " mugdhaH sundaramUDhayoH" ityabhidhAnAt / cakitacakitaM bhayacakitaprakAraM yathA tathA / "ridvaNaH sadRzena " iti dvirbhAvaH / dRSTotsAha avalokitavArambhaH san / dRSTodyoga iti vA / " utsAhodhyavasAyaH syAtsavIryamatizaktibhAk " ityamaraH / laghu zIghram / vraja gaccha // 54 // tasmAdvidyutprasavasamaye prApya siddhiM vadhUnAM sadyaH kRtvA samucitamado divyajImUtarUpam / divyAnbhogAnsamanubhavituM kAmukaH kAmacAre sthAnAdasmAtsarasaniculAdutpatodaGmukhaH kham // 55 // Page #63 -------------------------------------------------------------------------- ________________ saTIkam / 51 tasmAditi // tasmAt tataH / vidyutprasavasamaye tddidutpttyvsre| vadhUnAM yoSitAm / siddhiM sAdhanaM siddhistaM manovijayam / prApya labdhvA / vidyudutpattioSinmanovikArahetutvAdityarthaH / adaH ett| samucitaM suyogyam / divyajImUtarUpaM divyameghAkRtim / sadyaH tadaiva / " sadyaH sapadi tatkSaNe " ityamaraH / kRtvA vidhAya / divyAn divibhavAn / bhogAn viSayAn / " bhogaH sukhaM ruyAdibhRtAvahezca phnnkaayyoH|" ityamaraH / khaM vyoma / utpata udgaccha / alakApuryA udIcyatvAduttaramukho bhUtvA gaccheti bhAvaH // 55 // digbhyo'bibhyatkathamiva pumAnbhIlukastatra gacche dullaGghayAdrInviSamasarito durgamAMzca pradezAn / tanmArodIvraja sunipuNaM vyomamArgAnusArI dikAgAnAM pathi pariharansthUlahastAvalepAn // 56 // 14 // digbhya iti // tatra maarge| bhIlukaH "bhyaH kukukklukatyaH" "bhIrubhIrukabhIlukAH" ityamaraH / pumAn purussH| digbhyaH kakubbhyaH / abibhyat bhItimagacchat / adrIna parvatAn / viSamasaritaH vaiSamyayuktA nadIH / durgamAn gantumazakyAn / pradezAMzca kAntArAdisthAnAnyapi / ullaGya atItya / kathamiva kena prakAreNa / ivazabdo vAkyA'laGkAre / gacchet vrajet / tat tasmAtkAraNAt / mA rodIH rodanaM mA kuru / pathi mArge / dikSAgAnAM diggajAnAm / sthUlahastAvalepAn pIvarANAM zuNDAnAM darpAn / " avalepastu garvaH syAllepane dUSaNe'pi ca" iti vizvaH / pariharan dUrIkurvan / vyomamArgAnusArI AkAzamArgAnuyAyI san / sunipuNaM suSTu caturo yathA bhavati tathA / vraja gaccha / tanmArge pumAnbhIruzcedgantuM na smrthH| tasmAddhIro bhavana yuktyA bajeti tAtparyam // 56 // Page #64 -------------------------------------------------------------------------- ________________ pArzvAbhyudayakAvyaM prasthAne te viracitamitastoraNaM nUnamuccaiH kAJcIdAma lathitamathavA svargalakSmyAH kimetat / varNopaghnaM dhanuruta samAvirbhavatyatyudagraM ratnacchAyavyatikara iva prekSyametatpurastAt // 57 // nUnaM bhUmyAntaritavisaraM bhogimUrddhanyaratnajyotizcakraM viyati kimito dRzyate bhUmirandhrAt / prAyeNedaM dinakarakarAzliSTameghAzritaM yadvalmIkAgrAtprabhavati dhanuH khaNDamAkhaNDalasya // 58 // 52 " "" prasthAna iti // valmIkAgrAt vAmalUravivarAt / " vAmalUrazca nAkuzca valmIkaM puMnapuMsakam " ityamaraH / prAyeNa bAhulyena / " prAyo bhUmyantagamane" ityamaraH / dinakarakarAliSTameghAzritaM sUryakiraNasamAkrAntavArivAhAzritam / yadidaM yadetat / AkhaNDalasya indrasya / dhanuHkhaNDaM cApadaNDam / prabhavati Avirbhavati / etat indradhanu:khaNDam / te tava / prasthAne prayANe / " prasthAnaM gamanaM gamaH ityamaraH / itaH puraH / viracitam Aracitam / uccaiH mahat / nUnaM nizcayena / toraNaM bhavatIti zeSaH / athavA na cet / svargalakSmyAH svaHzriyaH / zlathitam Asrastam / kAJcIdAma razanA / kiM bhavet kimiti praznaH / uta athavA / " vikalpe kiM kimUta ca "" ityamaraH / etat indradhanuH / ratnacchAyavyatikare ratnAnAM chAyAH ratnacchAyAH "anan tatpuruSe senAchAyAzAlAsurAnizA" iti vaijyntiistriinpuNskshessH| ratnacchAyAnAM padmarAgAdimaNikiraNAnAm / "chAyA sUryapriyA I 1 svargalakSmIH tavAgamanamAlakSya tvadIyapariraMbhaNAvyavahitottarakSaNa evAsamazara ke lirAraMbhaNIyeti kAMcIdAma zlathayitvA vartata iva bhAti atastvayA laghu gantavyamiti preraNAkRtetyAzayaH / Page #65 -------------------------------------------------------------------------- ________________ saTIkam / 53 kAntiH pratibimbamanAtape" ityamaraH / vyatikaro mizraNaM tasmAt / atyudanam atyunnatam / " uccaprAMzUnnatodagrocchritAstuGge " itymrH| varNopannaM " syAdupanontikAzrayaH" ityamaraH / dhanuH cApaH / samAvirbhavatIva prAdurbhavatIva / purastAt purobhAge / " prAcyAM purastAtprathama" ityamaraH / prekSyaM darzanIyaM syAt / itaH taddhanuH / bhUmirandhrAt etasmAdbhUbilAt / bhUmyA bhUtalena / antaritavisaram antaritaH vyavahitaH visaraH prasAraNaM yasya tat / bhogimUrddhanyaratnajyotizcakram nAgendrasya mastakastharatnAnAM kAntivRndam / mUrddhani bhavAni mUrdhanyAni / " digAdyaMzAdyaH " iti yatyaH / " jyotistArAgnibhAjvAlAdRkSutrArthAdhvarAtmasu" "cakraM sainye balAvarte rathAGge cayarASTrayoH " ityubhayatrApi vaijayantI / vyogni / nUnaM nizcayena dRzyate kim avalokyate kimityutprekSA // 57 // 58 // yugmam khaDgasyaikaM kathamapi dRDhaM me sahasva prahAraM vakSobhAge kulizakaThine procchaladraktadhAram / vidyuddaNDasphuritarucinA vAridasyeva bhUyo yena zyAmaM vapuratitarAM kAntimApatsyate te // 59 // khagasyeti // vidyudaNDasphuritarucinA vidyudyaSTivat prajvalitakAntinA / yena khaGgena / vAridasyeva meghasyeva / te tava / zyAmaM nIlaharitam / vapuH tanuH / bhUyaH punarapi / atitarAm prakRSTAm / kAntiM zobhAm / " zobhA kAntitizchaviH" ityamaraH / Apatsyate prApsyati |.me mama / khaDgasya karavAlasya / dRDhaM niSThuram / "kaThoraM niSThuraM dRDham " ityamaraH / ekaM prahAraM ghAtam / kulizakaThine vajra 1 bhavadIyaM vapunisargataH jaladharanibhatvAt nailyavadata evAsuMdaraM khaDgarUpavidyutsaMparkeNApi suSamA bhUyAt kiM ca vAridhare vidyutovasthAnaM yuktaM meghasadRkSe tvadrakSasi praharaNadvArA khaGgarUpa vidyuto'vasthAnaM nyaayymityaashyH|| Page #66 -------------------------------------------------------------------------- ________________ 54 pArdhAbhyudayakAvyaM karkaze / "hAdinI vajramastrI syAt kulizaM bhiduraM paviH" ityamaraH / vakSobhAge vakSaHsthale / "uro vatsaM ca vakSazca " ityamaraH / proccaladraktadhAraM proccalantI raktasya dhArA yathA bhavati tathA / kathamapi mahatA kaSTenApi / sahasva kSamasva // 59 // zakorevaM prahRtamathavA dhatsva zUrAgraNI, picchopAyapratitiruciraM yena zobhA'dhikA te / krIDAhetorviracitatanorindranIlatviSaH syA dbaheNeva sphuritarucinA gopaveSasya viSNoH // 60 // 15 // zaGkoriti // athavA / krIDAhetoH lIlAnimittam / viracitatanoH nirmitazarIrasya / indranIlatviSaH indranIlaratnasyeva tvid kAntiryasya tasya / gopaveSasya gopAlaveSavataH / viSNoH kRSNasya / sphuritarucinA proJcaladyutinA / baheNeva piccheneva / " picchabahe napuMsake" ityamaraH / yena zaGkanA / te tava / adhikA utkRSTA / zobhA kAntiH / syAt bhavet / zUrAgraNIH bho vIrAgresara / tvaM me mama / zaGkoH nArAcasya / " vA puMsi zalyaM zaGkarnA" ityamaraH / prahRtaM prahAram / picchopAyapratitiruciraM picchasya zalyAgrasthitabarhasya agrasya samIpamupAyaM tasya pratatiH pratAnam "pratatirvistRtau valyAm" iti vizvaH / tayA ruciraM suSamaM yathA bhavati tathA / evaM daryamAnaprakAreNa dhatsva dhehi // 60 // AstAM tAvatpraharaNakathA svaryayA'yaM tavA'yaM mArgaH sva| viyadabhipateH prAgamuSmAtpradezAt / jImUtatvaM dadhadanugataH kSetriNAM dRSTipAtai stvayyAyattaM kRSiphalamiti bhrUvikArA'nabhijJaiH // 61 // 1 bhrUvilAsAnabhijJairityapi pAThaH // Page #67 -------------------------------------------------------------------------- ________________ saTIkam / 55 "" 66 AstAmiti / yayA kathayA svaH svargaH " svarge pare ca loke svaH ityamaraH / ayai sampadyaM bhavati sA praharaNakathA praghAtoktiH / atha vA / praharaNakathA AyudhavArtA | AyudhaM tu praharaNam " ityamaraH / tAvadAstAM tadA tiSThatu / tava te / ayaM dRzyamAnaH / svarjaH svara svarge jAyate iti tathoktaH / svargaprApaka ityarthaH / mArgaH panthAH bhavati / jImUtatvaM meghasvarUpam / dadhat vahan / kRSeIlakarmaNaH phalaM sasyam / tvayi bhavati / adhikaraNavivakSAyAM saptamI / AyattaM "adhIno nighna AyattaH" ityamaraH / iti asmAt hetoH / " iti hetuprakaraNaprakAzAdisamAptiSu " ityamaraH / kSetriNAM kRSIva - lAnAm / bhrUvikArAnabhijJaiH bhrUvikArANAM bhruvorvilAsAnAm anabhijJaiH prajJAvikalaiH / pAmaratvAditi yAvat / dRSTipAtaiH dRgvyApAraiH / anugataH anuyAtaH san / amuSmAt pradezAt etatsthAnAt / prAk pUrvam / viyat vyoma | abhipateH abhigaccheH // 61 // vidyunmAlAkRtaparikaro bhAsvadindrAyudhazrI rudyanmandrastanitasubhagaH snigdhanIlAJjanAbhaH / zIghraM yAyAH kRtakajalada tvatpayobindupAtaprItisnigdhairjanapadavadhUlocanaiH pIyamAnaH // 62 // 1 " " vidyunmAleti / / kRtakajalada bho vikalpitamegha / tvAM vidyunmAlAkRtaparikaraH saudAminIbhiH kRtaparivAraH / " taDitsaudAminIvidyutU " " parikaraH paryaGkaparivArayoH " ityubhayatrApyamaraH / bhAsvadindrAyudhazrIH bhAsvantI indrAyudhasya zrIryasya saH / indrAyudhaM zakradhanuH " udyanmandrastanitasubhagaH mandraM ca tatstanitaM ca udyadbhavacca tat mandrastanitaM ca tena subhagaH ruciraH / snigdhanIlAJjanAbhaH snigdhaM 1 'patlR gatau' vidhiliG praharaNasya dussahatve megharUpaM kRtvA vA palAyanaM kurviti bhAvaH // Page #68 -------------------------------------------------------------------------- ________________ 56 . pArthAbhyudayakAvyaM masRNaM tacca tannIlAJjanaM ca tadiva AbhA yasyeti tathoktaH |"cikknnN mamRNaM snigdham" ityamaraH / tvatpayobindupAtaprItisnigdhaiH tava jalabindupatanena jAtapramodena vizvastaiH / janapadavadhUlocanaiH dezastrINAM netraiH / " rASTraM janapado nirgo janAnto viSayaH" iti dhanaJjayaH / pIyamAnaH pIyate iti pIyamAnaH atitRSNayA nirIkSyamANaH sannityarthaH / zIghraM tvaritam / yAyAH gaccheH / / 62 // dRzyAndezAJjalada sakalAnprekSya siMhAvalokA ttatratyAnAM janapadabhuvAM tApamAhRtya pazcAt / pratyAsannaM janapadamimaM lavayA'laM vilambya sadyaH sIrotkaSaNasurabhi kSetramAruhya mAlam // 63 // dRzyAniti // jalada megha / dRzyAn draSTuM yogyAn / sakalAn dezAn sarvaviSayAn / siMhAvalokAt siMhavadavalokanAt / prekSya dRSTvA / tatratyAnAM tatrabhavAstatratyAsteSAm / "kehAmutasnAtyac " janapadabhuvAM janapade bhavantIti janapadabhuvasteSAMjanAnAm / tApaM santApam / AhRtya parihRtya / pazcAt anantare / vilambya kAlayApanaM kRtvA / alaM paryAptam / " alaM bhUSaNaparyAptizaktivAraNavAcakam / " ityamaraH / kAlakSepo mA bhUdityarthaH / mAlaM zailavadunnatasthalam / " mAlamunnatakSetram" ityutpalaH / "mAlamunnatabhUH" iti nAnArtharatnamAlAyAm / kSetraM bhUpradezam / " kSetraM zarIre kedAre siddhasthAnakalatrayoH" iti vizvaH / sadyaH tatkSaNa eva / sIrotkaSaNasurabhi sIraihalairutkaSaNena surabhi ghrANatarpaNaH yathA bhavati tathA / ISadvRSTiM vitanvanniti bhAvaH / Aruhya utplutya / prItyA pramodena AsannaM samIpagatam / imaM janapadam etaddezam / "nIvRjanapado dezaviSayau" ityamaraH / laGghaya atyehi // 63 // Page #69 -------------------------------------------------------------------------- ________________ saTIkam / yadyautsukyaM tava janapadaprekSaNe dIrghakAlaM pratyAvRttasvaviSayara terasti bhikSA kadAcit / tatpepIyasva parisaritaM dakSiNAzAM bhramitvA kiJcitpazcAdraja laghugatirbhUya evottareNa // 64 // 16 // 57. 1 1 yadIti / tava bhavataH / dIrghakAlaM bahukAlaparyantam / janapadaprekSaNe dezadarzane / autsukyaM lAmpaTyam / yadi bhavati cettarhi / pratyAvRttastraviSayarateH pratyAvRttA punarAgatA svaviSayaratizcakSurAdIndriyAsaktistasya iti karmadhArayaH / sAratiryasyeti bahuvrIhirvA / kadAcit kvacitkAle / bhikSA prAptiH asti / tat tasmAt / pazcAt punaH / kizcit kiyat / dakSiNAzAm avAcIdizam / bhramitvA calitvA / parisaritaM saritaM saritaM pari tathoktam / pepIyasva atyartha pAnaM vidhehi / pInU pAne " iti dhAtoH yaGi liT / bhUyaH punazca / uttareNaiva uttaramArgeNaiva / laghugatiH prAk tatra nirvRSTatvAt kSipragamanaH san / laghu kSipramaraM drutam " ityamaraH / vraja gaccha // 64 // vakSyatyuccaiHpathagataparizrAntitAntaM nitAntaM tuGgo'driH svairbahuvilasitairnirjharairAttakAntiH / pratyudyAto dhutataTavanopAntadezairmarudbhiH tvAmAsAraprazamitavanopedravaM sAdhu mUrdhnA // 65 // 66 66 vakSyatIti / ucaiHpathagatiparizrAntitAntam uccaiHpathagatyA vyomagamanena jAtA parizrAntiH parizramaH tayA tAntaH khinnastam / AsAraprazamitavanopadravam AsAreNa vegavadvarSaNena " AsAro vegavadvarSam " ityamaraH / prazamito vanopadravo vanAgniryena taM kRtopakAramityarthaH / tvAM bhavantam / tuGgaH unnataH / adri: bhUbhRt / kopyadri 1 1 sarvajJaskhairiti pAThAMtaram 2 upaplavamiti pustakAMtare / Page #70 -------------------------------------------------------------------------- ________________ pArdhAbhyudayakAvyaM riti vA pAThaH / svaiH svakIyaiH / bahuvilasitaiH bahudhA nirmitaiH / nirjharaiH jalapravAhaiH / " pravAho nirjharo jharaH " ityamaraH / AttakAntiH dhRtadyutiH / dhutataTavanopAntadezaiH dhutAH kampitAH taTavanasya upAntadezA yaistaiH / marudbhiH vAyubhiH / pratyudyAtaH pratyudgataH san / nitAntaM gADham / "tItraikAntanitAntAni gADhabADhadRDhAni ca" ityamaraH / sAdhu samyak / mU| zirasA / vakSyati uddhariSyati / " vahi prApaNe" laT / dattapAdyaH kRtA'bhyAgatapratipattiH san mAnayiSyatIti tAtparyam // 65 // tvayyAsanne viralaviralAnprAvRSeNyodabindUn vastrakopaM visRjati tathA'pyazmavezmodarISu / siddhadvandvaM suratarasikaM prAntaparyastavINaM vakSyatyadhvazramaparigataM sAnumAnAmrakUTaH // 66 // tvayIti // Asanne samIpagate / tvayi bhvti| viralaviralAn sAntarasAntarAn / vIpsAyAM dviH / prAvRSeNyodabindUn prAvRdkAlabhavajalakaNAn / vastrakopaM yAvatA vastraM kopitamAdra bhavati tAvat / visRjati varSati sati / " celArthAt nopIH" iti vikalpitINam / tathApi AmrakUTaH AmrAzzUtAH kUTeSu zikhareSu yasya saH / AmrakUTo nAma sAnumAnparvataH / azmavezmodarISu shilaasdmmdhyessu| guhAsvityarthaH / suratarasikaM nidhuvanaprItam / prAntaparyastavINaM prAnte samIpe paryastA visRSTA vINA yasya tat / adhvazramaparigataM prAptam / siddhadvandvaM devavizeSamithunam / vakSyati bhaNiSyati / meghAgamanasya ratihetutvAt suratapriyaM siddhamithunaM sUcayatIti bhAvaH // 66 / / tvAmuttuGgaiH zikharatarubhiH sahISyatyavazyaM vizrAntyartha priyamupagataM so'clstunggvRttiH|| Page #71 -------------------------------------------------------------------------- ________________ saTIkam / prAptaM kAle praNayinamaho kartumarhatyapAzaM na kSudro'pi prathamasukRtApekSayA saMzrayAya // 67 // tvAmiti // tuGgavRttiH tuGgA vRttiryasya so'calaH sa AmrakUTaH / vizrAntyartha vizramaNAya / upagataM samIpagatam / priya mitram / tvAM bhavantam / uttuGgaiH unnataiH / zikharatarubhiH kUTasthavRkSaH / avazyaM nizcayena / saGgrahISyati sammAnaM krissyti| tathAhi / kAle samaye / saMzrayAya AzrayAya / prAptam Agatam / praNayinaM vizvastam / kSudro'pi kRpaNo'pi "kSudro daridre kRpaNe nRzaMse" iti yAdavaH / kiM punarudAra ityapizabdArthaH / prathamasukRtApekSayA puurvopkaarpryaalocnyaa| apAzaM niSphalAbhilASam / kartu vidhAtum / nArhatyaho yogyo na bhavati hi / kintu sammAnayatyeveti tAtparyam // 67 // manye maitrI gurubhiracalaiAridAnAmahA yaM pratyete vidadhati dhRtiM tasya te bandhukRtyam / kuryyAdadri zamasuhRdo'pyuttamasnigdhavRttiH prApte mitre bhavati vimukhaH kiM punaryastathoccaiH // 68 // 17 // manya iti // vAridAnAM meghAnAm / gurubhiH mahadbhiH / acalaiH giribhiH / ahAryAm atisnigdhAm / maitrI mitratvam / manye jaane| tathAhi / ete vAridAH / yaM prati yamuddizya / dhRti santoSam / " yogAntare dhAraNe ca saptatantau sukhepi ca / dhairyasantoSayozcaiva dhRtizabda udAhRtaH / " ityabhidhAnAt / viddhati kurvanti / te acalAH / tasya vAridaiH santoSitasyaiva / bandhukRtyam / bhRzam atyantam / " ativelabhRzAtyatimAtrodgADhanirbharam" ityamaraH / kuryAt vidadhyAt / tadA tena prakAreNa / uccaiH mahati / mitre suhRdi / 1 sAkamiti shessH| - Page #72 -------------------------------------------------------------------------- ________________ 60 pArzvAbhyudayakAvyaM prApte Azrite sati / yaH punaH yaH kazcana / vimukho bhavati kim parADyukho na bhavatyevetyarthaH // 68 // . sevyaH so'driH khacaravanitAdhyAsitodagrazRGga stvAM vizrAntyai tvarayati purA ramyasAnupradezaH / siMddhopAsyaH kusumitalatAvIrudhAM sannivezyaH channopAntaH pariNataphaladyotibhiH kAnanAmraiH // 69 // sevya iti / / khacaravanitAdhyAsitodagrazRGgaH vidyAdharastrIbhiradhiSThitamunnatazikharaM yasya saH / ramyasAnupradeza: ramyaH sAnUnAM pradezo yasya saH / siddhopAsyaH siddhadevairArAdhyaH / kusumitalatAvIrudhAM puSpita latAgulmAnAm / drAkSAdayo latAbhedAH / vRntAkAdayo gulmabhedA iti yAvat / sannivezyaH AzrayaNIyaH / pariNataphaladyotibhiH pariNataiH paripakkaiH phalaiH dyotanta iti dyotinastaiH / ASADhe ca vanacUtAH phalanti pacyante ca meghavAtenetyAzayaH / kAnanAmraiH vanacUtaiH / channopAntaH samAvRtapArzvaH / sevyaH sevituM yogyaH / sodriH AmrakUTAcalaH / purA agrataH / " nikaTAgAmike 55 purA ityamaraH / vizrAntyai vizramaNAya / tvAM bhavantam / tvarayati sambhramayati // 69 // kRSNAhiH kiM valayitatanurmadhyamasyAdhizete 1 kiM vA nIlotpalaviracitaM zekharaM bhUbhRtaH syAt / ityAzaGkAM janayati purA mugdhavidyAdharINAM tvayyArUDhe zikharamacalaH snigdhaveNIsavarNe // 70 // kRSNAhiriti // snigdhaveNIsavarNe masRNakezabandhanasacchAye / zyAmavarNa ityarthaH / "veNI tu kezabandhane / jalasRtau" iti yAdavaH / 1 svarlokAtizAyitvAt svAvAsamapi muktvA viharaNAyAgataissiddhadevairAzra yiSyamANa ityarthaH / Page #73 -------------------------------------------------------------------------- ________________ saTIkam / 61 tvayi bhavati / zikharaM zRGgam / ArUDhe sati / " yadbhAvo bhAvalakSaNam " iti saptamI / acalaH sodriH / mugdhavidyAdharINAM mugdhAnAM vidyAdharayoSitAM / valayitatanuH maMDalitakAyaH / kRSNAhiH kRSNasarpaH / asya prvtsy| madhyamasyAdhizete kiM madhye tiSThati kim / "zIsthAsodhirAdhAraH " ityAdhAre dvitIyA / athavA bhUbhRtaH gireH / nIlo - tpalaviracitaM kuvalayaghaTitam / zekharaM mAlyam / " zikhAsvApIDazekharAH " ityamaraH / syAtkim / ityAzaGkAM evam AzaMkAm / pUrA agre / janayati utpAdyati / / 70 / / adhyAsInaH kSaNamiva bhavAnasya zailasya kuJjaM lakSmIM ramyAM muhurupaharannindranIlopalasya / khenonmukto bhuvamiva gataH zlakSNanirmokakhaNDo nUnaM yAsyatyamaramithunaprekSaNIyAmavasthAm // 71 // adhyAsIna iti // bhavAn tvam / asya zailasya AmrakUTasya / ku nikuJjam | kSaNamiva / ivazabdo vAkyA'laGkAre / adhyAsInaH / " zIsthAsoH " iti dvitIyA / nikuJjaniviSTaH san ityarthaH / muhuH punaH / indranIlopalasya indranIlamaNeH / ramyAM lakSmIM zobhAM tulAmityarthaH / upaharan upavahan / khena gaganena / " anantaM suravartma kham " ityamaraH / unmuktaH tyaktaH san / bhuvaM bhUmim / gataH prAptaH / zlakSNanirmokakhaNDa iva dubhrakacukalezavat / " zlakSNaM da kRzaM tanu" "samau kabhcukanirmokau" ityamaraH / amaramithunaprekSaNIyAM devamithunairdarzanIyAm / avasthAM dazAm / nUnam avazyam / yAsyati gamiSyati / bhavacchabdaprayogAt prathamapuruSaH // 71 // tvayyAnIlatviSi girirasau zekharatvaM dadhAne zobhAmeSyatyamaramithunazlAghanIyAM tadAnIm / Page #74 -------------------------------------------------------------------------- ________________ 62 pArdhAbhyudayakAvyaM nAnApuSpadrumazabalitopatyakaH so'timAtraM madhyezyAmaH stana iva bhuvaH zeSavistArapANDaH // 72 // 18 // tvayIti // tadAnIM tatsamaye / AnIlatviSi nIlAtau / tvayi bhavati / zekharatvaM zekharatAm / " zikhAvApIDazekharau" ityamaraH / dadhAne vahamAne sati parvatasya zikharopame satItyarthaH / nAnApuSpadrumazabalitopatyakaH nAnAvidhAni puSpANi yeSAM te te ca te drumAzca taiH zabalitA mizritA " citraM kirmIrakalmASazabalaitAzca karbure" ityamaraH / upatyakA nagAsannabhUmiryasya saH / " upatyakAnerA. sannA bhUmiH" ityamaraH / madhyezyAmaH madhye zikhare zyAmaH kRSNavarNaH / ' aluksamAsaH / ' zeSavistArapANDuH madhyAdanyatra vistAre paritaH pradezo "vistAro vigraho vyAsaH" ityamaraH / pANDuH hariNavarNaH / " hariNaH pANDuraH pANDuH" ityamaraH / asau giriH eSa AmrakUTaH / bhuvaH vasundharAdevyAH / stana iva payodhara iva / amaramithunazlAghanIyAM nirjaradvandvaiH stutyAm / zobhAM chavim / " zobhA kAntiryutizchabiH " ityamaraH / atimAtraM nirbharam / " atimAtrodgADhanirbharam" ityamaraH / eSyati yAsyati // 72 // ramyazroNIrvikaTadazanAH prothinIrdIrghaghoNAH pInottuGgastanataTabharAnmandamandaM pryaantiiH| grAvakSuNNaprazithilanakhA vAjivakrAH prapazye staisminsthitvA vanacaravadhUbhuktakuLe muhUrtam // 73 // ramyazroNIti // vanacaravadhUbhuktakuje vane carantIti vanacarAsteSAM 1 AGa: abhivyAptyarthakatvamata atodhikanIlakAMtimatItyarthaH / 2 bhUzabdasya lakSitalakSaNayA vasuMdharetyarthakaraNena bhavadabhimatAyAH bhUtapUrvabhavenubhuktAyAH madIyapanyAH stana ivAmrakUTagirirayaM bhAsate kIleti marmatodakavacanam / 3 'sthitvA tasmin' ityapi paatthH| Page #75 -------------------------------------------------------------------------- ________________ saTIkam / vadhUbhiH bhuktaH anubhUtaH kuJjaH latAlayo yatra tasmin / etena tatra vinodostItyarthaH |tsminnaamrkuutte / muhUrta svalpakAlam / na tu cirakAlaM svakAryavirodhAditi bhaavH| "muhUrtaH svalpakAle syAddhaTikAdvitaye'pi ca" iti zabdArNave / sthitvA vizramya / ramyazroNIH ramyA manoharA zroNiH kaTiryAsAM tAH / " karTinitambaH zroNizca jaghanam" iti dhanaJjayaH / vikaTadazanAH vikaTAH asadRzAH dazanA radanA yAsAM tAH / " radanA dazanA dantAH " ityamaraH / prothinIH prothostyAsAmiti tathoktAstAH lamboSThIH / dIrghaghoNAH dIrghanAsAH / " ghoNA nAsA ca nAsikA" ityamaraH / pInottuGgastanataTabharAt uttuGgau ca tau stanau ca tathoktau pInau ca tAvuttuGgastanau ca tathoktau "pInapInI tu sthUlapIvare" ityamaraH "uccairuccAvacaM tuGgamuccamunnatamucchritam" iti dhanajayaH / tayostaTaM pradezastasya bharo bhArastasmAt / " bharo'tizayabhArayoH " iti bhAskaraH / mandamandaM zanaiHzanaiH / prayAntIH gacchantIH / grAvakSuNNaprazithilanakhAH grAvNA zilayA kSuNNAH karSitA ata eva prazithilAH adRDhAH nakhAH nakharA yAsAM tAH / vAjivakAH vAjina iva vakraM yAsAM tAH suravizeSakAntAH / prapazyaH prekSasva // 73 // tasmAdadreH kathamapi bhavAnmuktakuJjaH prayAyAd ramyasthAnaM tyajati na mano durvidhAnaM pratIhi / kAlakSepaM visRja garimAlambanaM yAhi sadyastoyotsargadrutataragatistatparaM varma tIrNaH // 74 // tasmAditi // tasmAdadreH AmrakUTAt / bhavAn tvam / kathamapi kaSTenApi / muktakuJjaH muktaH kuJjo yena saH san / prayAyAt gacchet / manaH cittam / durvidhAnaM kartumazakyam / labdhumazakyamityarthaH / ramyasthAnaM manoharapradezam / na tyajati na jahAti / iti pratIhi Page #76 -------------------------------------------------------------------------- ________________ 64 pArzvabhyudayakAvyaM jAnIhi / " iN gatau " leT / kAlakSepaM velAvilambanam / visRja tyaja / toyotsargadrutataragatiH jalamocanena zIghragamanaH san / laghubhUta iti bhAvaH / tatparam AmrakUTAduttaram / vartma adhvAnam / tIrNaH prasthitaH / garimAlambanaM gurorbhAvo garimA / "pRthvyAdeviman " iti bhAva iman / " priyasthira-" ityAdinA guruzabdasya garAdezaH / garimNaH Alambanam Azrayo yathA tathA / toyotsargeNa laghutvepi mAhAtmyamanutsarjanIyamityAzayaH / sadyaH tatkSaNa eva / yAhi gaccha // 74 // gatvodIcI bhuva iva pRthu hArayaSTiM vibhaktAM vanyabhAnAM radanahatibhirbhinnaparyantavaprAm / vInAM vRndairmadhuravirutairAttatIropasevAM revAM drakSasyupalaviSame vindhyapAde vizIrNAm // 75 // gatveti // udIcI kauberI dizam / " uttarA digudIcI syAt " ityamaraH / gtvaa|bhuvH bhUdevyAH / vibhaktAM vidvicitAm ? pRthu mahatIm / hArayaSTimiva hAralatAvat / upalaviSame upalaiH pASANaiH " pASANaprastaragrAvopalAzmAnaH" ityamaraH / viSame vikaTe / vindhyapAde vindhyanAmno'dreH pAde pratyantaparvate / " pAdAH pratyantaparvatAH " ityamaraH / vizIrNA samantato vistRtAm / etena kasyAzcitkAmukyAH priyatamacaraNe pAtopi dhvanyate / vanyebhAnAM kAntAramataGgajAnAm / radanahatibhiH dantaghAtaiH / bhinnaparyantavAM sphuTitasamIpakUlAm / madhuravirutaiH zrutisubhagadhvaniyutaiH / vInAM pakSiNAm / "viH pakSiparamAtmanoH " ityabhidhAnAt / vRndaiH nikaraiH / " striyAM tu saMhati 1 'samAsoktiH parisphUrtiH prastute prastutasya cet ' iti lakSaNAt revA viMdhyavarNanaprastAve tadgatastrIpuMlliMgakhArasyAca pAdavizIrNapadayoH caraNapatanArthakaraNena cAprastutapUrvArtho gamyate / Page #77 -------------------------------------------------------------------------- ________________ saTIkam / 65 vRndam " ityamaraH / AttatIropasevAM vyAptatIrapradezAm / revAM narmadAM nadIm / " revA tu narmadA somodbhavA mekalakanyakA" itymrH| drakSyasi prekSyasi // 75 // tAM tasyAdrarupataTavanaM viprakIrNapravAhAM tIropAntaskhalanaviSamodvattaphenAM samInAm / pazya prItyA giritaTagajakSobhabhinnormimAlAM bhakticchedairiva viracitAM bhUtimaGge gajasya // 76 // 19 // tAmiti // tasyAdreH vindhyasyAcalasya / upataTavanaM taTavanasya samIpam upataTavanam tasmin / " adantAvyayIbhAvatvAtsaptamyAH " iti am / taTavananikaTe ityarthaH / viprakIrNapravAhAm ativistRtanirjharAm / "pravAho nirjharo jharaH " ityamaraH / tIropAntaskhalanavipamodvattaphenAM tIrasamIpe gativaiSamyaNa udgataDiNDIrapiNDAm / " DiNDIro'bdhikaphaH phenaH " ityamaraH / samInAM mInaimatsyaiH saha vartata iti tAm / giritaTagajakSobhabhinnormimAlAm / gireH nagasya taTasya gajAnAM ca kSobheNa saGghaTTanena bhinnA vidAritA UrmimAlA taraGgapatiryasyAstAm / tAM narmadAm / gajasya nAgasya / aGge zarIre / bhakticchedaiH bhaktayo racanA rekhA iti yAvat " bhaktirniSavaNe bhAge racanAyAm" iti zabdArNave / tAsAM chedaiH bhnggibhiH| viracitAM bhUtimiva zRGgAramiva bhasmeva vA / "bhUtirmAtaGgazRGgAre jAtau bhasmani sampadi " iti vizvaH / prItyA toSeNa / pazya prekSasva // 76 // dattaM vanyairiva kalabhakaiH puSkareNotkSipadbhiH prAyogyaM te munimata ciraM vAsanAvAsitasya / grAvakSuNNoccalitamathavA tvaM harervAryavArya tasyAstiktairvanamajamadairvAsitaM vAntavRSTiH // 77 // Page #78 -------------------------------------------------------------------------- ________________ pArthAbhyudayakAnyaM - dattamiti // munimata bho munibhiH sammata / ciraM bahukAlena / vAsanAvAsitasya vAsanayA saMskAreNa sAmyatayeti yAvat / vAsitasya saMskRtasya / te tava / prAyogyamiva prayogayogyamiva / puSkareNa puSkarAgreNa / " puSkaraM karihastAgre vAdyabhANDe makhe jale" ityamaraH / utkSipadbhiH uparisecayadbhiH / jalamityabhijJAyate / vanyaiH vane jAtaiH / kalabhakaiH kalabhA eva kalabhakAstaiH / svArthe kaH / hastipotaiH / " kalabhaH karizAvakaH " ityamaraH / dattaM vitIrNam / athavA na cet / grAvakSuNNoccalitaM grANi upale kSuNNam AsphAlitaM tacca taduccalitamudgataM ca tathoktam / tiktaiH sugandhibhiH tiktarasavadbhizca " tikto rase sugandhau ca " iti vizvaH / vanagajamadaiH vanyebhamadajalaiH / vAsitaM surabhIkRtam / "bhAvitaM vAsitaM triSu " ityamaraH / avArya parairahAryam / tasyAH narmadAnadyAH / vAri ambhaH / tvaM bhavAn / vAntavRSTiH udgIrNavarSaH san / prAktanaM jalaM pariharannityarthaH / anena zramo vyajyate / hareH svIkuru / liG / prakArAntareNApyanvayaH kriyate / munimata bho yatIndra / ciraM bahukAlam / vAsanAvAsitasya saMskAreNa saMskRtasya / te tava / prAyogyaM prayogocitam / puSkareNa nijakarAgreNa / utkSipadbhiH utsecayadbhiH / vanyaiH kalabhakaiH vanakarizAvakaiH / dattamiva vitIrNavat / grAvakSuNNoccalitaM zilAsphAlitodgatam / atra sAmyaM lakSyate / atha vA na cet / tiktaiH sugandhibhiH tiktarasapradhAnaizca / vanagajamadaiH vipinakarimadajalaiH / vAsitaM bhAvitam / avArya nirupadravam / tasyAH narmadAyAH / vAri udakam / tvaM bhavAn / vAntavRSTiH udgIrNavarSaH san / hareH gRhANa / ubhayatrApi prAsukatvaM vyajyate // 77 / / 1 sukaM tattaM pakkaM AmalalavaNena missiyaM dabbaM / jaMdeNa pIDiyaM vA tassavvaM pAsuaM bhnniaN| iti paramAgame pratipAditatvAt zilAsphAlanAcchuddhaM jalaM ' munerbhavata upAdeyamityabhiprAyaH / Page #79 -------------------------------------------------------------------------- ________________ saTIkam / tatsvAdIyaH surabhi ziziraM prArthanIyaM munInAM nirjantutvAdupalanipatannirjharAmbhaHprakAzam / tasyAH kSuNNaM vanakarikarAghaTTanarapyajasraM jambUkuJjapratihatarayaM toyamAdAya gaccheH // 78 // taditi // svAdIyaH prakRSTaM svAdu / " triviSTaM madhuraM svAdu" ityamaraH / surabhi sugandhi / ziziraM zItalam / " suSImaH ziziro jaDaH" ityamaraH / upalanipatannirjharAmbhaHprakAzam upale dRSadi nipatatIti nipatat nirjharasya pravAhasyAmbhaH jalam upalanipatacca tat nirjharAmbhazca tasya prakAzo vyaktiryasya tat / vanakarikarAghaTTanaiH vipinadviradakarAsphAlanaiH / ajasram anavaratam / " nityAnavaratAjasram " 'ityamaraH / kSuNNaM mAItam / jambUkuJjapratihatarayaM jambUnAM jambUvRkSANAM kujaiH pratihataH pratibaddho rayo vego yasya tat / "raMhastarasI tu rayaH syadaH" ityamaraH / sukhavegamityarthaH / anena laghutvaM kaSAyabhAvanA ca vyajyate / nirjantutvAt nirgatA jantavaH prANino yasmAt tat tathoktam tasyabhAvo nirjantutvaM tasmAt prAsukatvAt / munInAM yatInAm / prArthanIyaM prArthituM yogyam / tasyAH nrmdaandyaaH| tattoyaM nIram / " ambhorNastoyapAnIyanIrakSIrAmbuzambaram " ityamaraH / AdAya gRhItvA / gaccheH yAyAH // 78 // hRtvA tasyA rasamapahatAzeSamArgazramastvAM vyomavrajyAM punaravihataprakramAM sNddhiithaaH|| prAptasthairya sapadi jalavAnapyasau yadgarIyAna ntaHsAraM ghana tulayituM nAnilaH zakSyati tvAm // 79 // hRtveti // ghana he megha / yat yasmAt / asAvanilaH eSa pavanaH / 1 upalAsphAlanAlaghutvaM jaMbUvRkSasaMsargAtkaSAyasaMskAra ityarthaH / Page #80 -------------------------------------------------------------------------- ________________ 68 pArzvabhyudayakAvyaM garIyAn balavAnapi baliSThopi / prAptasthairya prAptaM sthairya sthiratvaM yena tam / antaHsAraM antaH sAraM balaM yasya tam / tvAM bhavantam / tulayituM calayitum / sapadi zIghraNa / "drAgmaMkSu sapadi drute" itymrH| na zakSyati zakto na bhaviSyati / " zakla zaktau " laT / tasmAt kAraNAt / tasyA revAyAH / rasaM toyam / " zRGgArAdau viSa vIrye guNe rAge drave rasaH" ityamaraH / hRtvA svIkRtya / apahRtAzeSamArgazramaH mArge jAtaH zramastathoktaH / apahRto'pAkRtaH azeSo mArgazramo yena saH / tvaM bhavAn / punaH pazcAt / avihataprakramAm avihataH apratibaddhaH prakramaH Arambho yasyAstAm / "prakramaH syAdupakramaH" ityamaraH / vyomavrajyAm ambaragatim / "vrajyATATyA paryaTanam" ityamaraH / saMdadhIthAH samyak dhatsva / ayamatradhvaniH-Adau vamanazodhitasya narasya pazcAt zleSmaNaH zoSaNAya laghutiktakaSAyAMbupAnAllabdhabalasya vAtaprakopopi na syAditi bhAvaH / yadAha vAgbhaTaH / "kssaayaaH| snehamAstasya vizuddheH zleSmaNo hitaaH| kimu tiktAH kaSAyA vA yena saMgAH kaSAvahAH" iti| "kRtazuddheH kramAddhitapeyAdeH pathyabhojanaH / vAtAdibhirniSiddhaH syAdindriyairiva yoginaH" iti // 79 // mArgemArge punarapi jalAnyAharestvaM dhunInAM yena sthamA bhavati bhavato vIra dUraM pryaatH|| utsRjyAlaM laghimaghaTitAM riktatAmedhi pUrNo riktaH sarvo bhavati hi laghuH pUrNatA gauravAya // 8 // 20 // mArga iti // vIra bho zUra / dUra prakRSTadezam / prayAtaH prayAtIti prayAn tasya prayAtaH / bhavatastava / yena sthemA / " priyasthira-" ityAdinA sthirazabdasya sthAdezaH / " pRthvyAdeviman" iti vimantyaH / sthiratvamityarthaH / bhavati / tena prakAreNa / mArgemArge pathipathi / " vIpsAyAM dviH" punarapi muhuH / dhunInAM nadInAm / Page #81 -------------------------------------------------------------------------- ________________ . saTIkam / . " taTinI hAdinI dhunI" ityamaraH / jalAni apaH / tvam / AhareH svIkuryAH / laghimaghaTitAM laghorbhAvaH laghimA ghaTitAM racitAm / riktatAM daridratvam / utsRjya tyaktvA / alaM zaktyA / " alaMbhUSaNaparyAptizaktivAraNavAcakam" ityamaraH / pUrNaH puSTaH / edhi bhava / " asa bhuvi" iti dhAtoliTi / " sAdhyedhijahi" iti nipAtanAdedhibhAvaH / madhyamapuruSaikavacanam / riktaH antaHsArazUnyaH / sarvaH / laghuH aguruH / bhavati / prakampyo bhavatItyarthaH / pUrNatA sAravattA / gauravAya aprakampyatvAya bhavatItyarthaH // 80 // kAryAlliGgAtsvayamadhigatAtkAraNasyAnumAnaM rUDhaM yeSAM tadiyamabhimA yuktarUpati manye / tvatsAnnidhyaM yadanumimate yoSitaH proSitAnAM nIpaM daSvA haritakapizaM kesarairardharUdvaiH // 81 // kAryAditi // yat yasmAt / ardharUdvaiH ekadezodbhavaiH / kesaraiH ki jalkaiH / " ki jalkaH kesaro'striyAm" ityamaraH / haritakapizaM 1 lokepi dagdhahasto daridraH tiraskAraviSayo bhavati pUrNakAmo dhanI mAnyo bhvtihi| 2 dRSTuti pATha eva sAdhIyAn anumaanprkaarshc| udagAnmegho nIpakusumadarzanAt prasiddhavarSAkAla iva ayamevAMzaH caturazItitame zloke sphuTI bhvissyti| sthitasyaiva daSTutipAThasyaiva gatezcitane kRte sidhyatyevaM loke hi kAraNAt kArya manumeyamityeSA yuktirvarIvartate / tAmullaMghya tArkikaiH kAryAtkAraNamanumeyamiti yadaMgIkRtaM tatprakRte satyApayamaMzaH (?) anumAnaprakArazca ayaM nIpakusumabhakSaNajanyamadAbhAvavAn asmatsAnnidhyepi madanAnukUlaceSTAdarzanAt prasiddhaSaMDhavat athavA ayaM nIpakusumabhakSaNottarakAlInAsmatsAnidhyavAn madanAnukUlaceSTAdarzanAt iti suMdarIbhiranumIyate / anumAnadvayenApi sAnnidhyarUpakAryAtmakahetoH kAraNarUpasAdhyasya nIpakusumabhakSaNasya gamakatvaM bhavatIti yathAkathaMcinirvAhyam / nIpakusumabhakSaNena madasya lopo bhavatItyAyurvede prathitaM proSitAMganAstvadIyaceSTAdarzanena SaMDhastvayamiti nizcinvaMtIti hRdayam / Page #82 -------------------------------------------------------------------------- ________________ 70 pArvAbhyudayakAvyaM harita haritavarNa zyAvam aruNamiti bhAvaH / " pAlAzo harito harit" "zyAvaH syAtkapizaH" iti cAmaraH / haritaM ca tatkapizaM ca haritakapizam / "varNairvarNaH" iti smaasH| nIpaM sthlkdmbkusumm| "atha sthalakadambake / nIpaH syAtpulakaH zrImAnprAvRSeNyo haripriyaH" iti zabdArNave / dRSTvA khAditvA / proSitAnAM yoSitaH nAryaH / tvatsAnnidhyaM tvatsAmIpyam / anumimate anumAnayanti nizcinvatIrthaH / kAraNasya kAraNarUpasya sAdhyasya / anumAnaM parijJAnam / rUDhaM prasiddham / yeSAM tArkikANAM svayaM svena adhigatAt nizcitAt kAryaliMgAt kAryarUpAlliMgAt kAryahetorityarthaH / bhavatIti zeSaH / tat tasmAt / iyamabhimA ayamabhimAnaH / yuktarUpeti viziSTeti manye jAne // 81 // madhyevindhyaM vanabhuvamiyA yatra dRSTvA zilIndrA nadhyArUDhA nanu vanamamI parvatIyA mnussyaaH| tvAmAyAtaM kalayitumalaM tvatpayobindupAtai rAvirbhUtaprathamamukulAH kandalIzcAnukaccham // 82 // madhyevindhyamiti // yatra parvate / amI ete / parvatIyAH parvate bhavAstathoktAH / " parvatAdannaraH" iti chatyaH / manuSyAH mAnuSAH / " manoryANSak ca" iti SagAgamayukto yapratyayaH / tvatpayobindupAtaiH tava toyabindUnAM patanaiH anuvanam vanaMvanamanu tathoktam / "bhAginI ca pratiparyanubhiH" iti vIpsAyAM dvitiiyaa| adhyArUDhAn utpannAn / zilIndrAn aGkaravizeSAn / " kandalyAmucchilIndrA syAt " iti zabdArNave / anukaccham kaccheSvanUpeSvanu anukcchm| " dIrdhenuH" ityavyayIbhAvaH / " jalaprAyamanUpaM syAtpuMsi kacchastathAvidhaH" ityamaraH / AvirbhUtaprathamamukulAH AvirbhUtAH prAdubhUtAH prathamAH prathamotpannAH mukulA yAsAMtAH / "kuDmalo mukulo' Page #83 -------------------------------------------------------------------------- ________________ saTIkam / striyAm" ityamaraH / kandalIH bhUkandalIrapi / "droNiparNI snigdhakandhI kandalI bhUkadalyapi" iti zabdArNave / dRSTvA prekSya / AyAtamAgatam / svAM kalayituM nizcetum / kala iti dhAtuH kavInAM kAmadhenuriti vacanAt prakRtArthapradaH / alaM samarthA bhavati / tatra madhyevindhyaM vindhyasya madhyaM tathoktam / "pAre madhyentaHSaSThayAH " ityavyayIbhAve etvanipAtaH / vanabhuvaM vanabhUmim iyaaH| yaayaaH||82|| tvAmAsannaM sapadi pathikA jJAtumarhantyakAle zrutvA kekAdhvanimanuvanaM kekinAmunmadAnAm / barhakSepaM naTitamapi ca prekSya teSAM salIlaM dagdhAraNyepvadhikasurabhiM gandhamAghrAya corvyAH // 83 // tvAmiti // anuvanam anuvanAnyanuvanam anuvaneSu / unmadAnAM saMtuSTAnAm / kekinAM mayUrANAm / kekAdhvani kekA iti dhvanistaM kekAravam / "kekA vANI mayUrasya" ityamaraH / zrutvA teSAM mayUrANAm / " salIla lIlayA saha vartata iti tathoktaM tat / bahakSepaM barhANAM kSepaH prasAraNaM yasmin tat / naTitamapi nartanamapi / prekSya ca dRSTvA ca / dagdhAraNyeSu dagdhAni ca tAnyaraNyAni ca teSu / uAH bhuvaH / adhikasurabhim adhikaghrANatarpaNam / gandhaM parimalam / AghrAya ca gRhItvA ca / pathikAH pAnthAH / " pAnthaH pathikaH" ityamaraH / akAle anavasare / AsannaM samIpagatam / tvAM bhavantam / sapadi maGka / jJAtum arhanti yogyA bhavanti / jAnantItyarthaH // 83 // 1 jaravetyapi pAThaH / 2 barhitAMDavena bhUsaurabheNa ca AkAli kam megharUpabhAvatkodayaM pAMthA nizcinvaMtItyarthaH / Page #84 -------------------------------------------------------------------------- ________________ 72 pArzvAbhyudayakAvyaM puSpAmodairaviralamamI sampatanto vanAnte baddhautsukyAtsarasavidalatkandalaizcAnukuJjam / dagdhAraNya sthalaparimalaizvAnukRSTA yathAsvaM sAraGgAste jalalavamucaH sUcayiSyanti mArgam // 84 // 21 // puSpAmodairiti / / puSpANAmAmodaiH parimalaiH / " AmodaH sotinirhArI " ityamaraH / sarasavidalatkandalaizca sarasaiH vidaladbhiH kandalairaGkuravizeSaiH / " kandalIvRkSamadayoH kandalastu navAGkure iti nAnArthamAlAyAm / dagdhAraNyasthalaparimalaiH dagdhakAnanapradezagandhaizca / yathAsvaM yathAsvarUpam / anukRSTAH AkRSTAH / baddhautsukyAt saMbaddhalAmpaTTyAt / vanAnte vanamadhye / " anto'strI nizvaye nAze svarUpe'gre'ntikentare " iti bhAskaraH / anukukhaM kuJjAnanu anukuJjamUteSu dairSyAnuH " iti samAsaH / saptamyAH " iti vAm / I "C 66 "" ityamaraH / sampatantaH aviralaM nibiDam / " pelavaM viralaM tanu gacchantaH / amI sAraGgAH mAtaGgAH kuraGgA vA / " sAraGgazcAta ke bhRGge kuraGge ca mataGgaje " iti vizvaH / jalalavamucaH jalasya lavAn kaNAn muJcatIti jalalavamuk tasya / te tava / mArga padavIm / sUcayiSyanti dyotayiSyanti / yatrayatra vRSTikArya nIpakusumAdikaM tatratatra vRSTiriti vRSTividbhiranumIyata iti tAtparyam // 84 // gaMmbhIratvaM yadidamadhunA lakSyate dhyAnahetoH saMkSobhANAM viracanazatairapyedRzyaM madIyaiH / taddRSTvA'haM tava ghanatayA mAndyamevAtidhairyAdutpazyAmi drutamapi sakhe matpriyArthaM yiyAsoH // 85 // 53 1 vikArajanakahetusadbhAvepyavicalatvaM gAMbhIryaM / 2 na kasyApi darzanAviSayaM lokottaramiti yAvat / Page #85 -------------------------------------------------------------------------- ________________ saTIkam / 73 gambhIratvamiti / / sakhe bho mitra / adhunA idAnIm / madIyaiH mayA kRtaiH / dhyAnahetoH yoganimittasya / saMkSobhANAM saMcalanAnAm / viracanazataiH viracanAnAM karaNAnAM zatairapi anekairapi / adRzyam / agocaram / yadidaM gambhIratvaM gAmbhIryam / lakSyate dRzyate / tat gambhIratvam / dRSTvA / matpriyArthaM madvanitAnimittam / drutaM zIghram / yiyAsorapi yAtumicchorapi / tava te / atidhairyAt bahudhIratvAt / ghanatayA jaDatayA / ghano meghe mUrttiguNe triSu mUrte nirantare ityamaraH / mAndyameva mandatvameva / aham utpazyAmi ahaM tarkayAmi / / 85 / / 66 13 bhUyazcAhaM navajaladharAdhautasAnupradeze nRtyatkekidhvanimukharite svAgataM tanvatIvaM / pAdyaM coccairvahati zirasA nirjharAmbho'bhizaGke kAlakSepaM kakubhasurabhau parvateparvate te // 86 // 1 bhUya iti // bhUyazca punarapi / navajaladharAdhautasAnupradeze navavA rivAheNAdhautaH sAnorvaprasya pradezo yasya tasmin / nRtyatkekidhvanimukharite nRtyanmayUrAveNa mukharite vAcATite / nirjharAmbhaH pravAhodakam / pAdyaM ca pAdodakam / " pAdyaM pAdAya vAriNi " ityamaraH / zirasA mastakena / uccaiH param / vahati vahatIti vahan tasmin / kakubhasurabhau arjunavRkSaparimale / "rudradruH kakubho'rjunaH" ityamaraH / svAgatam abhyAgatapratipattim / tanvati tanotIti tanvan tasmin I iva yathA tathA / parvate parvate giraugirau / te tava / kAlakSepaM kAlavilambanam / aham abhizaGke AzaGkAM karomi // 86 // niHsaGgopi vrajitumanalaM tatratatra kSitidhe labdhAtithyaH priya iva bhavAnuhyamAnaH zirobhiH / 1 utprekSA / Page #86 -------------------------------------------------------------------------- ________________ 74 pArthAbhyudayakAvyaM ___ abhyudyAtaistvadupagamanAdunmanIbhUya bhUyaH ___zuklApAGgaiH sajalanayanaiH khAgatIkRtya kekAH // 87 // niHsaGga iti // bhUyaH punarapi / tvadupagamanAt tava smiipgtaat| abhyudyAtaiH pratyAgataiH / sajalanayanaiH vASpodakasahitalocanaiH / zuklApAGgaiH zuklo'pAGgaH kaTAkSo yeSAM taiH mayUraiH / kekAH taddhanIn / svAgatIkRtya sukSemAgamanapraznaM kRtvA / unmanIbhUya utkIbhUya / " syAdutka unmanAH " ityamaraH / zirobhiH mastakaiH / uhyamAnaH uhyata iti uhyamAnaH vaherAnazU / dhriyamANaH / bhavAn tvam / niHsaGgopi niSparigrahopi / priya iva suhRdiva / tatratatra kSitidhe kSiti dharatIti kSitidhrastasmin parvate / " mahIdhraH zikharikSmAbhRt" ityamaraH / labdhAtithyaH atithyarthamAtithyaM labdhamAtithyaM yena saH / " Nyau titheH " iti NyaH / prAptAtithikAryaH san / "atithirnA gRhAgate" "kramAdAtithyAtitheye atithyarthe'tra sAdhuni" ityamaraH / vrajituM gantum / analam asamarthaH / labdhopacAratvAt tatratatra kAlakSepo bhaviSyatIti tAtparyam / / 87 // tasyotkaNThAvirutimukharasyotpatiSNoH kathaJcit pratyAsannatvadupagamanasyAntarArdrasvabhAve / snehavyaktiM tvayi ghanayataH kekivRndasya manye pratyudyAtaH kathamapi bhavAngantumAzu vyavasyet // 88 // 22 // tasyeti / antarArdrasvabhAve antrdivsvbhaave| antasAIsvabhAve iti vA bhavati / snehavyaktiM premavyaktim / ghanayataH ghanaM karotIti ghanayan tasya drddhytH| sArdrabhAvaM varddhayata ityarthaH / utkaNThAvirutimukharasya duHkhAraveNa vaacaattsy| utpatiSNoH utpatitumicchuH utpatiSNuH utpatanazIlasya / kathaMcit kenacitprakAreNa / pratyAsannatvadupagamanasya Page #87 -------------------------------------------------------------------------- ________________ saTIkama / 75 tava upagamanaM tathoktam / pratyAsannaM samIpaM tvadupagamanaM yasya tasya / kekivRndasya mayUranikAyasya / pratyudyAtaH pratyAgataH / bhavAn tvam / kathamapi kenApi prayuktena / Azu zIghreNa / "avilambitamAzu ca" ityamaraH / gantuM gamanAya / vyavasyet nizcinuyAt / bhavacchabdaprayogAt prathamapuruSa iti / manye jAne // 88 // vindhyopAntAttava gatavato nAtidUre dazArNA ramyArAmA nayanaviSaye saMpatiSyanti sadyaH / tvatsAnnidhyAtkaluSitapayaH pUrNazAleyavaprAH pANDucchAyopavanavRtayaH ketakaiH sUcibhinnaiH // 89 // vindhyopAntAditi // vindhyopAntAt vindhyAcalasamIpAt / gatavataH yAtavataH / tava bhavataH / sUcibhinnaiH sUcyA bhidyante sma sUci - bhinnAni taiH nibiDabhUtairityarthaH / ketakaiH ketakakusumaiH / pANDucchAyopavanavRtayaH upavanAnAM vRtayastathoktAH " prAntato vRtiH " ityamaraH / pANDDI chAyA kAntiH yAsAM tAstathoktAH pANDucchAyA upavanavRtayo yeSAM te tathoktAH / tvatsAnnidhyAt tava meghasya sAmIpyAt / kaluSitapayaH pUrNazAleyavaprAH kaluSitapayasA paGkAvilodakena pUrNAH zAlInAmudbhavocitAH zAleyAH " vrIhizAlerdaN " te ca te vaprAH kedArAzca tathoktAste yeSAM te kaluSitapayaH pUrNazAleyavaprAH / " kaluSo'naccha Avila: " " kSetraM traiheyazAleyaM vrIhizAlyudbhavoci tam / " "puMnapuMsakayorvapraH kSetraM kedAra ityapi" ityamaraH / ramyArAmAH ramyA ArAmA upavanAni yeSAM te tathoktAH / ArAmaH syAdupavanam " ityamaraH / dazArNAH dazArNAkhyA dezAH / nAtidUre samIpe / aluksamAsaH / nayanaviSaye netragocare / sadyaH tadaiva / saMpatiSyanti saMprApsyanti // 89 // 66 Page #88 -------------------------------------------------------------------------- ________________ pArzvAbhyudayakAvyaM teSAmAviSkRtajalalave tvayyupAsannavRttau sImoddezA nayanasubhagAH sAmisaMrUDhasasyAH / saJjAyerannavaparikarA mUkapuMskokilAzca nIDArambhairgRhabalibhujAmAkulagrAmacaityAH // 90 // 66 teSAmiti / teSAM dazArNAnAm / AviSkRtajalalave prakaTIkRtajalakaNayukte / tvayi bhavati / upAsannavRttau upAsannA vRttiryasya tasmin atyAsannavRtte sati / sImoddezAH sImnAM pradezAH / gramAnta upazalyaM syAtsImasIme striyAmubhe " ityamaraH / nayanasubhagAH netragocarAH / sAmisaMrUDhasasyAH ISatsamutpannasasyAGkurAH / mUkapuMsko - kilAH pumAMzca te kokilAzca tathoktAH / " avAci mUka: "" ityamaraH / mUkAH puMskokilAH yeSAM te tathoktAH / varSAkAle kokilAnAM mUkabhAvatvAdityarthaH / gRhabalibhujAM gRhakAkAnAm / balibhugvAyasA api " ityamaraH / nIDArambhaiH kulAya prArambhaiH / " kulAyo nIDamastriyAm " ityamaraH / AkulagrAma caityAH AkulAH kIrNAH grAmANAM caityAH rathyAvRkSAH yeSu te tathoktAH / " caityamAyatane jainabiMbe codezapAdape " iti vizvaH / navaparikarAH navaH parikaraH proktarUpaH parivAro yeSAM te tathoktAH / " navIno nUtano navaH / parikaraH / " paryaGkaparivArayoH " ityubhayatrApyamaraH / saMjAyeran saMbhaveyuH / / 90 / / 66 "" 76 bhUyasteSAmupavanabhuvastuGgazAkhAgraghRSTa vyomotsaGgairnijataruvarairAttazobhAH phalADhyAH / sampadyeranvividhavihagairAkulA nIDakRdbhiH tvayyAsanne pariNataphalazyAmajambUvanAntAH // 91 // bhUya iti // bhUyaH punaH / teSAM dazArNadezAnAm / tvayi bhavati / Page #89 -------------------------------------------------------------------------- ________________ saTIkam / " Asanne samIpagate sati / " samIpe nikaTAsanna " ityamaraH / tuGgazAkhAgraghRSTavyomotsaGgaiH unnatazAkhAyaiH ghRSTaH vyomotsaGgo gaganatalaM yeSAM taiH / nijataruvaraiH svakIyavRkSottamaiH / " daivAdvRte varaH zreSThe triSu klIbe priye manAkU ityamaraH / AttazobhAH prAptadyutayaH / phalADhyAH phalabharitAH / upavanabhuvaH ArAmabhUmayaH I ArAmaH `syAdupavanam " ityamaraH / nIDakRdbhiH nIDaM kurvantIti nIDakRtastaiH / vividhavihagaiH nAnApakSibhiH / " khage vihaGgavihagavihaGgamavihAyasaH ' ityamaraH / AkulAH saGkIrNAH / pariNataphalazyAmajambUvanAntAH pariNataiH paripakkaiH phalaiH zyAmAni yAni jambUvanAni tairantA ramyAH / " mRtAvavasite ramye samAptAvante " iti zabdArNave / sampadyeran bhaveyuH / / 91 // "" "" 77 ityabhyarNe bhavati vilasadvidyududdAmahAse muktAsAraprakaTitarave ke kinAmunmadAnAm / nRtyArambhaM ghaTayati muhurnUnamudbhUtapaGkAH sampatsyante katipayadinasthAyihaMsA dazArNAH // 92 // 23 // 88 itIti // vilasadvidyududyAmahAse vilasadvidyududyAmahAse vilasadvidyudeva uddAmaH utkaTo hAso yasya tasmin / muktAsAraprakaTitarave muktaH pAtitaH AsAro dhArAvRSTiH tena prakaTito vo dhvaniryasya tasmin / " AsAro vegavadvarSam " / dhvanidhvAnaravasvanAH" ityapyamaraH / unmadAnAM santuSTAnAM / kekinAM mayUrANAM / nRtyArambhaM nartanavyApAram / syAdabhyAdAnamuddhAta ArambhaH ityamaraH / muhuH asakRt / ghaTayati ghaTayatIti ghaTayan tasmin sambandhaM kurvati / bhavati tvayi / iti evaMprakAreNa / abhyarNe samIpagate / dazArNAH dezAH / udbhUtapaGkAH utpannakardamAH / " paGko'strI zAdakardamau " ityamaraH / katipayadinasthAyihaMsAH katipayeSviva dineSu sthAyino 88 "" " Page #90 -------------------------------------------------------------------------- ________________ pArzvAbhyudayakAvyaM / vartanazIlAH haMsA yeSAM te tathoktAH / " poTAyuvatistokakatipaya " ityAdinA katipayazabdasyottaratrApi dinazabdasyottaratvamatra zAstrasya prAyikatvAt / nUnaM satyam / sampatsyante bhaviSyanti / / 92 / / 78 gatvA pazyeH pavanavicalatketu hastaira bhIkSNaM dUrAduccairbhavanazikharairAhvayantImiva tvAm / sAlodagrAM zriyamiva bhuvo rUpiNIM nAbhibhUtAM teSAM dikSu prathitavidizAlakSaNAM rAjadhAnIm // 93 // 88 gatveti // pavanavicalatketuhastaiH vAyunA vicalatketava eva hastA yeSAM taiH / " grahabhede dhvaje ketuH " ityamaraH // uccairbhavanazikharaiH unnatAgArazRGgaiH / abhIkSNam anavaratam / dUrAt daviSThadezataH / tvAM bhavantam / AhvayantImiva AkArayantImiva / " he spardhAyA" " vAci dhAtoH " zatRtyaH / m nRdug " iti GI / zapsAt iti nam / sAlodagrAM prAkAronnatAM / "prAkAro varaNaH sAlaH" ityamaraH / rUpiNIM rUpamasyAstIti rUpiNI tAM / matvartha in / "nRdug" iti GI / bhuvaH bhUmeH / rUpiNIM mUrtI / zriyamiva sampattimiva / "sampattiH zrI lakSmIca" ityamaraH / teSAM dazArNAnAm / nAbhibhUtAM nAbhirbhavati smeti tathoktA tAm madhyagatAmityarthaH / dikSu AzAsu / prathitavidizA lakSaNAM prathitaM prasiddhaM vidizAlakSaNaM nAmadheyaM yasyAstAm / lakSaNaM nAmni cihne ca " iti vizvaH / rAjadhAnIM dhIyate sma dhAnI rAjJAM dhAnI tathoktA / karaNAdhAre cAnaT / TiTThaN Dhe " iti GI / kRdyogAcca SaSThI / tAM pradhAnanagarIm / " pradhAnanagarI 66 88 1 ketuhastairityatra rUpakaM / 2utprekSAlaMkAraH AhvayatImivetyatra, zriyamivetyatrA pi ca / 3 rAjadhAnIzabdasya kAkAkSigolakanyAyena gatveti tvApratyaye 'pazye: " ityatra ca karmatvenAnvayaH / Page #91 -------------------------------------------------------------------------- ________________ saTIkam / rAjJAM rAjadhAnIti kathyate " iti zabdArNave / gatvA prApya / pazyeH avalokayeH // 93 // saudhotsaGge kSaNamupaniSattRSNa tUSNIM niSaNNo jAlodgINaH surbhittnussuupdhuumairmnojnyaiH| vArastrINAM nidhuvanarati prekSamANastvamenAM gatvA sadyaH phalamapi mahatkAmukatvasya labdhA // 94 // . saudhotsaGga iti // upaniSattRSNa upaniSantI tRSNA yasyAsau tasya sambodhanam he sambhavamanoratha / kautukArthAlokanAbhilASinityarthaH / tvaM bhavAn / enAM videzApurIm / gatvA prApya / saudhotsaGge rAjabhavanapradeze / "saudho'strI rAjasadanam" ityamaraH / kSaNaM kSaNaparyantam / " kAlAdhvanoAptau" iti dvitIyA / tUSNIM joSam / niSaNNaH niSIdati sma niSaNNaH upaviSTaH san / jAlodgINa: jAlAt gavAkSAt "jAlaM samUha AnAyo gavAkSakSArakeSvapi" ityamaraH / udgINaiH nirgataiH / manojJaiH manoharaiH / dhUpadhUmaiH yakSakardamadhUmaiH / surabhitatanuH parimalitazarIraH / " saMjAtaM tArakAdibhyaH" iti itastyaH / vArastrINAM gaNikAnAm / " vArastrIgaNikA vezyA " ityamaraH / nidhuvanaratiM suratakrIDAm / prekSamANaH pazyan / kAmukatvasya vilAsitvasya / " vilAsI kAmukaH kAmI strIparo rtilmpttH|" iti zabdArNave / mahat phalamapi uccaiH prayojanamapi / sadyaH tatkAla eva / labdhA prApsyasi / " DulabhiS prAptau" luT // 94 // vizrAntiste subhaga vipulA tatra yAtasya manye kahArAta surabhi ziziraM svacchamutphullapadmam / 1 niSThayUtodgIrNavAMtAdigauNavRttivyapAzrayaM // " atisuMdaramanyatra grAmyakakSA vigAhate" iti daMDina uktena grAmyavacanAzaGkA / 2 phalamavikalam / Page #92 -------------------------------------------------------------------------- ________________ 80 pArzvAbhyudayakAvyaM vAtAkIrNaiH kuvalayadalairvAsitaM dIrghikAmbhastIropAntastanitasubhagaM pAsyasi khAdu yatra // 95 // "C vizrAntiriti // subhaga bho manoharAGga / yatra puryAm / kahArAGkaM kahArANyeva aGkaM cihnaM yasya tat / " saugandhikaM tu kahAraM halakaM raktasandhyakam / " "utsaGgacihnayoraGkaH" ityubhayatrApyamaraH / surabhi prANatarpaNam / ziziraM zItalam / suSImaH ziziro jaDaH / tuSAraH zItalaH zIto himaH saptAnyaliGgakAH " ityamaraH / svacchaM suSThu acchaM nirmalam / "triSvAgAdhAtprasanno'cchaH" ityamaraH / utphullapadmam utphullAni vikasitAni padmAni yasmin tat / vAtAkIrNaiH mArutAkulitaiH / kuvalayadalaiH / dalaM parNa chadaH pumAn " ityamaraH / vAsitaM parimalitam / " bhAvitaM vAsitaM triSu " ityamaraH / svAdu madhuram / dIrghikAmbhaH krIDAsaraH salilam / " vApI tu dIrghikA " ityamaraH / tIropAntastanitasubhagaM kUlasamIpe stanitena garjitena subhagaM manoharaM yathA bhavati tathA / pAsyasi pAnaM kariSyasi / tatra videzApurthyAm / yAtasya gatasya / te tava / vipulA mahatI | vizrAntiH vizrAmaH / syAditi zeSaH / manye evamahaM jAne // 95 // 66 pAtavyaM te rasika surasaM prANayAtrAnimittaM tasyAM lIlAsphuritazapharAghaTTanairAttapaGkam / rodhaH prAnte vihagakala bhairbaddhaDiNDIrapiNDaM sabhrUbhaGgaM mukhamiva payo vetravatyAzcaloyaH // 96 // 24 // 66 pAtavyamiti // rasika bho sarasa / tasyAM rAjadhAnyAm / calormyAH calA Urmayo vIcayo yasyAH sA tathoktA tasyAH / bhaGgaUrmirvA striyAM vIciH " ityamaraH / vetravatyAH vetravatInAma1 svAdu yasmAdityapi pAThaH / 2 calormItyapi pAThaH / staraGga Page #93 -------------------------------------------------------------------------- ________________ saTIkam / 81 nadyAH / rodhaH prAnte tIranikaTe / lIlAsphuritazapharAghaTTanaiH lIlayA sphuritaiH pravRddhaiH zapharANAM matsyAnAmAghaTTanaiH saGgharSaNaiH / " zapharo 'nimiSaH stimiH " iti dhanaJjayaH / AttapaGkaM prAptakardamam / vihagakalabhaiH pakSipotaiH / baddhaDiNDIrapiNDaM baddho racitaH DiNDIrANAM phenAnAM piNDaH yasya tat / " DiNDIro'bdhikaphaH phenaH " ityamaraH / surasaM suzobhano rasaH khAdu zRGgArAdirvA yasya tat / payaH toyam / 88 payaH kSIraM payombu ca " ityamaraH / sabhrUbhaGgaM bhruvorbhaGgena racanayA sahitam / mukhamiva Ananavat / te tava / prANayAtrAnimittaM prANarakSArtham / pAtavyaM pAnArha bhavatIti zeSaH / kAminAmadharAsvAdanaM suratAdatiricyata iti tAtparyam // 96 // pItvA tasyAM salilamamalaM jIvikAM kRtya kiJcinItvA'hastvaM kvacidanumate harmyapRSThe niSaNNaH / dRSTvA dRzyaM vilasitamado nAgarANAM dinAnte nIcairAkhyaM girimadhivasestatra vizrAntihetoH // 97 // "" 66 pItveti // tasyAM vetravatyAm / amalaM nirmalam / " malo'strI pApapaGkayoH " ityamaraH / salilaM jalam / " salilaM kamalaM jalam ityamaraH / pItvA pAnaM kRtvA / kiJcit ISat / jIvikAM kRtya jIvanaM kRtvA / jIvikopaniSadiva " iti tisaJjJA / "kto naJaH pyaH " iti pyAdezaH / anumate sammate / kacit kasmiMzcit / harmyapRSThe dhaninAmAvAsapRSThabhAge / " harmyAdi dhaninAM vAsaH " ityamaraH / niSaSNaH upaviSTaH / ahaH dinam / " divA'hardivase " iti dhanaJjayaH / nItvA yApayitvA / nAgarANAM nagare bhavAH nAgarAsteSAM nAgarajanAnAm / dRzyaM draSTuM yogyam / adaH etat / vilasitaM vartanam / dRSTvA prekSya / dinAnte sAyAhne / tatra vidizAnagarIsamIpe / vizrAmahetoH vizrAntinimittam / " vizramo ghaJ " iti vA dIrghaH / patha 6 Page #94 -------------------------------------------------------------------------- ________________ pArzvAbhyudayakAvyaM zramApanayanArthamityarthaH / nIcairAkhyaM nIcairiti AkhyA yasya tam / giraM adrim / tvaM bhavAn / adhivase: " vaso nUpAdhyAG " iti AdhAre karma / girau vasetyarthaH // 97 // I 82 tvaM sevethAH zikhariNamamuM tAM nizAM muktazaGko vidyuddAmasphuritarucimaddIpikAdyotitAzaH / siddhastrINAM ratiparimalairvAsitAdhityakAntaM tvatsamparkAtpulakitamiva prauDhapuSpaiH kadambaiH // 98 // / tvamiti // vidyuddAmasphuritarucimaddIpikAdyotitAzaH sphuritA cAsau rucizca tathoktA sAsyAstIti sphuritarucimatI sA cAsau dIpikA ca tathoktA vidyutAM taDitAM dAma mAlA vidyuddAmaiva sphuritarucimaddIpiketi karmadhArayaH / tayodyotitAH prakAzitAH AzAH dizo yasyeti bahuvrIhiH / muktazaGkaH muktA tyaktA zaGkA AzaGkA yenAsAviti bahuvrIhiH / tvaM bhavAn / tvatsamparkAt bhavatsaGgamAt / prauDhapuSpaiH pravRddhakusumaiH / " pravRddhaM prauDhamedhitam " ityamaraH / kadambaiH nIpavRkSaiH / " nIpapriyakakadambAstu haripriyaH " ityamaraH / pulakitamiva pulakAni asya saJjAtAnIti pulakitamiva saJjAtapulakavat / siddhastrINAM surayoSitAm / ratiparimalaiH bhogocitagandhadravyavAsanAbhiH / vimardotthe parimalo gandhe janamanohare " ityamaraH / vAsitAdhityakAntam adhityakAyAH parvatordhvabhUmeH antovasAnastathoktaH / " bhUmirUrdhvamadhityakA " ityamaraH / " anto'strI nizcaye nAze svarUpe'ntike'ntake " iti nAnArthamAlAyAm / vAsito'dhityakAnto yasyeti bahuvrIhiH / amuM zikhariNam / nIcairabhidhaM bhUdharam / tAM nizAM rAtrim | " nizA nizIthinI rAtriH " ityamaraH / sevethAH bhajasva / / 98 // 88 1 megharUpiNo bhavatassaMsargAtkadaMbAnAM kusumitatvamiti dhyeyaM / Page #95 -------------------------------------------------------------------------- ________________ saTIkam / so'sAvadbhirbhavatu nitarAM prItaye te samagragrAvopAyairgrahagaNamivopagrahItuM khamudyan / bhogodrekaM kathayati latAvezmakaiH sopahArairyaH paNyastrIratiparimalodgAribhirnAgarANAm // 99 // 66 83 sosAviti / yaH nIcairabhikhyo giriH / paNyastrIratiparimalodgAribhiH paNyastriyo vezyA: " vArastrI gaNikA vezyA paNyastrI rUpajIvinI " iti zabdArNave / tAsAM ratiparimalo gandhavizeSastaM " vimardotthe parimalaH " ityamaraH / udbhirantyAvirbhavantIti ratiparimalodvArINi taiH / sopahAraiH puSpopahArAdiyutaiH / latAvezmakaiH latAmayAni vezmAni tathoktAni latAvezmAnyeva latAvezmakAni taiH latAgRhaiH / nAgarANAM nagarajanAnAm / bhogodrekaM bhogotkaTatvam / kathayati bravIti / so'sAvadriH sa eSa nIcairadriH / samagragrAvopAyaiH sampUrNazailAgrabhAgaiH / " samayaM sakalaM pUrNam " ityamaraH / grahagaNaM navagrahanikAyam / upagrahItuM svIkaraNAya / khaM vyoma / udyan udgacchanniva / te tava / prItaye premNe / nitarAm adhikam / bhavatu apyunnatatvAt premakarostviti tAtparyam / atrodgArizabdasya gauNArthatvAt na jugupsAvahatvaM pratyuta kAvyasyArthazobhAkaraNa eva / taduktaM daNDinAniSThadhUtodgIrNavAntAdi gauNavRttivyapAzrayam / atisundaramanyatra grAmyAM kakSAM vigAhate " iti / / 99 / / premAmuSmistava samucitaM viddhi zaile zilA yamotsaGgaM parimRjati vA puSpazayyAcitAntaiH / srastasragbhirnidhuvanavidhau krIDatAM dampatInA muddAmAni prathayati zilAvezmabhiryauvanAni // 100 // 25 // premeti // zilAyaiH pASANAyaiH / vyomotsaGgam AkAzapradezam / 1 hetUtprekSeyamatizayoktyujjIvitA / Page #96 -------------------------------------------------------------------------- ________________ 84 pArzvAbhyudayakAvyaM "" parimRjati parimASTati parimRjan tasmin / "mRjau zuddhau" zatrutyaH / vA athavA / krIDatAM viharatAm / dampatInAM strIpuruSamithunAnAm / " dampatI jampatI jAyApatI " ityamaraH / nidhuvanavidhau suratavidhAne / " nidhuvanaM ratam " iti " vidhividhAne daive ca ityapyamaraH / srastasragbhiH srastAH zithilitAH srajo mAlA yeSu tAni srastasrajitaiH / " srastaM dhvastaM bhraSTaM skannaM pannaM cyutaM galitam " ityamaraH / puSpazayyAcitAntaiH puSpazayyAbhizcito nicitonto madhyapradezo yeSAM tAnIti bahuvrIhiH / taiH zilAvezmabhiH guhAbhiH / uhAmAni utkaTAni / " gRhabhedatviTprabhAvA dhAmAni " ityamaraH / yauvanAni yUnAM bhAvAn / prathayati prathayatIti prathayan tasmin prakaTayati / amuSmin zaile / nIcairage / tava bhavataH / prema snehaH / samucitaM suyogyamiveti / viddhi tvaM jAnIhi / utkaTayauvanAH kvacidanuraktA vArAGganA vizraMbhavyavahArakAGkSiNyo mAtrAdibhayAt nizIthasamaye viviktasamayadezamAzritya ramata iti bahulamasti prasiddhiH // 100 // athArdhaveSTitAni 1 ramyotsaGge zikharanipatannirjharArAvahRdye paryArUDadrumaparigatopatyake tatra zaile / vizrAntaH santraja vananadItIrajAnAM niSiJcanudyAnAnAM navajalakaNairyUthikAjAlakAni // 101 // ramyotsaGga iti // zikharanipatannirjharArAvahRdye zikharAnnipatanniti kAsaH / sa cAsau nirjharazceti karmadhArayaH / tasyArAvo dhvaniriti tatpuruSaH / hRdayasya priyo hRdyaH vazyapathya " ityAdinA yatyaH / hRdayasya hRdyANlAsaH" iti hRdAdezaH / tena hRdya iti bhAsaH / tasmin / paryArUDhadrumaparigatopatyake paritaH ArUDhAH pravRddhAste ca te 66 1 kAsa iti paJcamItatpuruSasya saMjJA / 2 bhAsa ititRtIyA tatpuruSasya saMjJA / 88 Page #97 -------------------------------------------------------------------------- ________________ saTIkam / I 1 drumAzca karmadhArayaH / taiH parigatA parivRtA upatyakA uparibhUmiryasyeti bahuvrIhiH / tasmin / ramyotsaGge ramya utsaGgaH pArzve yasyeti bahuvrIhiH / tasmin / tatra zailenIcairacale / vizrAntaH san adhvazramarahitaH san / vananadItIrajAnA vane araNye yA nadyaH tAsAM tIreSu jAtAni rUDhAni atikrameNetyarthaH / teSAm / udyAnAnAm ArAmANAm / yUthikAjAlakAni mAgadhImukulAni / " atha mAgadhI / gaNikA yUthikAMbaSThA " ityamaraH / " korakajAlakakalikAkuGmalamukulAni tulyAni " iti halAyudhaH / navajalakaNaiH nUtanajalabindubhiH / niSiJcan ArdrAkurvan / vraja gaccha // 101 // adhyArUDhe tapati tapanepuSpagulmAvakIrNI tasyAstIrakSitimatipaternAtivegAddayAluH // gaNDakhedApanayanarujAklAntakarNotpalAnAM 85 chAyAdAnAtkSaNaparicitaH puSpalAvImukhAnAm // 102 // 26 // adhyArUDha iti / / adhyArUDhe uparyArUDhe / tapane sUrye / tapatIti tapan tasmin / iti zatRtyaH / gaNDasvedApanayanarujAklAntakarNotpalAnAm gaNDayoH kapolayoH svedasyApanayanena pramArjanena yA rujA pIDA tayA klAntAni mlAnAni karNotpalAni yeSAM teSAm / puSpalAvImukhAnAM puSpANi lunantIti puSpalAvyaH puSpAvacAyikAH striyaH "karmaNo'N" "TiTThaNDhe" ityAdinA GI / tAsAM mukhAni teSAm / chAyAdAnAt anAtapasya dAnAt / kAntidAnAzceti dhvanyate / "chAyA tvanAtape kAntau " ityamaraH / kAmukadarzanAtkAminAM mukhavikAso bhavatIti bhAvaH / kSaNaparicitaH kSaNaM saMspRSTaH / dayAluH kAruNyazIlaH san / " nidrAtandrA- " ityAdinA dayAzabdAdAlutyaH / tasyAH nadyAH / nadyA ityeva vA pAThaH / puSpagulmAvakIrNI puSpayutA gulmAstaiH latAsaGghAtaiH avakIrNI vikIrNAm / tIrakSitiM taTabhuvam / nAtivegAtU mandagamanAt / atipateH gaccha / / 102 // Page #98 -------------------------------------------------------------------------- ________________ 86 ntaH kAma Adiryasya kAmivati / kAsikAvarahitopi / prAptiH / pArvAbhyudayakAvyaM vakro'pyadhvA jagati sa mato yatra lAbho'styapUrvo yAtuM zakyaM nanu vanapathAtkAsikAgrArjunAntAt / vakraH panthA yadapi bhavataH prasthitasyottarAzAM saudhotsaGgapraNayavimukho mA sma bhUrujjayinyAH // 103 // vakra iti / yatra mArge / apUrvaH alabdhapUrvaH / lAbhaH prAptiH / asti vartate / saH adhvA mArgaH / vakropi Arjavarahitopi / jagati loke / mataH aGgIkRto bhavati / kAsikAgrArjunAntAt kAsikA eva agram Adiryasya kAsikAgraH arjuna eva anto yasya arjunAntaH kAsikAgrazvAsAvarjunAntazca tathoktastasmAt mArgavizeSAt / vanapathAt vanasya panthAH vanapathastasmAt "RkpUpathyapodityasamAsAntaH " kAntAramArgAt / yAtuM gantum / nanu avazyam / alaM bhavatIti zeSaH / uttarAzAM kauberIdizam / prasthitasya gantumudyatasya / bhavataH tava / panthAH ujayinImArgaH / vakraH anRjuH / yadapi yadyapi / bhavati cedapItyarthaH / ujjayinyAH vizAlAnagarasya / " vizAlojayinI same" ityamaraH / saudhotsaGgapraNayavimukhaH saudhAnAmutsaGgeSUparibhAgeSu praNayaH paricayaH tasya vimukhaH parAAkhaH / mA sma bhUH na bhavetyarthaH / " laT ca smena" iti dhAtormAsmayogena luG / " laG luG ca" ityAdinA mAGIyaDAgamaniSedhaH / alakAM prasthitasya ujjayinIgamane mArgo vakropi ujjayinyAM prekSAkautukasambhavAvazyaM gantavyameveti bhAvaH // 103 // jaitraibauNaH kusumadhanuSo dUrapAtairamoghai marmAvidbhidRDhaparicita5dhanuryaSTimuktaiH / vidyuddAmasphuritacakitairyatra paurAGganAnAM lolA'pAGgairyadi na ramase locanairvaJcitaH syaaH||104||27|| 1 vaJcitosItyapi paatthH| Page #99 -------------------------------------------------------------------------- ________________ saTIkam / 66 jaitrairiti / / yatra ujjayinyAm / kusumadhanuSaH kusumAnyeva dhanuryasya tasya manmathasya / puSpadhanvA ratipatiH " ityamaraH / jaitraiH jayanazIlairbANaiH / dUrapAtaiH dUre pAtaH patanaM yeSAM taiH / amoghaiH na moghAH amoghAstaiH / " moghaM nirarthakam " ityamaraH / saphalairityarthaH / marmAvidbhiH marmasthAnam AsamantAdbhedayadbhiH / dRDhaparicita bhrUdhanuryaSTimuktaiH dRDhaM gADhaM paricitamabhyastaM bhruvAveva dhanuH dRDhaparicitaM ca tat bhrudhanuzca tathoktaM / tadeva vA yaSTirdaNDastasyA muktAH taiH mdnaavsthodrekkrairityrthH| vidyuddAmasphuritacaritaiH vidyuddAmno vidyunmAlAyAH sphuritaM sphuraNaM tena cakitaiH kampitaiH / lolApAGgaiH lolazcaJcalospAGgo yeSAM taiH " lolazcalasatRSNayoH " " apAGgo netrayoraGge " ityubhayatrApyamaraH / paurAGganAnAM pure bhavAH paurAH paurANAmaGganAstathoktAH / paurAzca tAH aGganAzceti vA tAsAM / locanaiH nayanaiH / yadi na ramase na krIDayasi / cettArha / vazcitaH pratAritaH / syAH bhaveH / tadapAGganirIkSaNAbhAve janmavaiphalyaM bhavediti tAtparyam // 104 // 1 idAnImujjayinIM gacchatastasyAntare nirvindhyAsaritaH sambandhamAha - srotaH pazyantraja pathi luThanmInalolAyatAkSyA nirvindhyAyAH kimapikimapi vyaJjitAkUtavRttiH / vIcikSobhastanitavihaga zreNikAJcIguNAyAH saMsarpantyAH skhalitasubhagaM darzitAvartanAbheH // 105 // 87 strota iti / pathi vizAlApurImArge / luThanmInalolAyatAkSyAH luThantaH sphurantaH mInA eva lole caJcale Ayate dIrghe akSiNI yasyAH sA tasyAH / vIcikSobhastanitavihagazreNikAJcIguNAyAH vIcikSobheNa taraGgacalanena jAtaM stanitaM ghoSaNaM vihagAnAM pakSiNAM zreNiH paGktiH " zreNI rekhAstu rAjayaH " ityamaraH / vIcikSobhastanitena sahitA vihagazreNistathoktA saiva kAthvIguNo rasanAdAma Page #100 -------------------------------------------------------------------------- ________________ 88 ayantyAH . pArzvabhyudayakAvyaM yasyAstasyAH / " strIkaTyA mekhalA kAJcI saptakI rasanA tathA " ityamaraH / skhalitasubhagaM gamanaskhalanena subhagaM yathA tathA / saMsarpantyAH gacchantyAH / darzitAvartanAbheH darzitaH aavtobhobhrmH sa eva nAbhiryasyAH sA " syAdAvoMbhasAM bhramaH" ityamaraH / nirvindhyAyAH vindhyAdacalAt niSkrAntA nirvindhyA nAma nadI / "gatAdiSu prAdayaH " iti samAsaH / tasyAH srotaH / " srotombusaraNaM svataH" ityamaraH / pravAhamityarthaH / kimapikimapi vIpsAyAM dviH / yatkimapi / vyajitAkUtavRttiH vyajitA prakaTitA AkRtasya abhiprAyasya vRttirvarttanaM yasya tathoktaH san / " AkUtaM syAdabhiprAyaH" iti vyAliH / pazyan avalokayan / braja gaccha // 105 // tvayyautsukyaM sphuTamiva vinApyakSarairvyaJjayantyAH kiJcillajjAvalitamiva sNdrshitaaptaagmaayaaH| nirvindhyAyAH pathi bhava rasAbhyantaraH sannipatya strINAmAdyaM praNayavacanaM vibhramo hi priyeSu // 106 // 28 // tvayIti // pathi ujjayinImArge / tvayi bhavati / autsukyaM lAmpaTyam / akSaraiH varNaiH / vinApi uccAraNamantareNApItyarthaH / "pRthagvinAntareNarte hiruG nAnA ca varjane" ityamaraH / sphuTaM vyaktam / " sphuTaM pravyaktamulbaNam " ityamaraH / vyaJjayantyA iva vyaktIkurvanyA iva / kiJcillajjAvalitaM kiJcidISat lajjayA hiyA AvalitaM vakratanutvaM yathA bhavati tthaa| saMdarzitAptAgamAyAH saMdarzitaH vyajitaH Aptasya priyasya AgamaH AgamanaM yayeti bhuvriihiH| tasyA iva / evaM bhAsamAnAyAH nirvindhyAyAH vanitAyA iti dhvanyate / sannipatya samIpaM gatvA / rasAbhyantaraH raso jalaM zRGgArAdi, abhyantare yasya 1 'AkUtaM tadyatra bhAvasso'pyabhISTo vibhAvyate' iti lakSaNAt peyatvena svAbhimataprakAzakadRgvikAro vAkUtaM / Page #101 -------------------------------------------------------------------------- ________________ saTIkam / 89 saH / zRGgArAdau jale vIrye suvarNe viSazukayoH / AsvAde rasanaM prAhuH " iti zabdArNave / bhava samyak tadrasamanubhavetyarthaH / atrArthAntaranyAsamAha / strINAM priyeSu vallabheSu / vibhramo vilAsaH / "strINAM vilAsavivvokavibhramAlalitam " ityamaraH / sa evAdyamAdimam / praNayavacanaM priyavAkyam / hi sphuTam / syAditi nirdezaH / vibhramaireva ratiprakAzanaM na tu vacanataH / vibhramazcAtra nAbhisandarzanAdireveti tAtparyam // 106 // haMsazreNIkalavirutibhistvAmivopAhvayantI dhRSTA mArge zithilavasane vAGganA dRzyate te / veNIbhUta pratanusaililA tAmatItasya sindhuH pANDucchAyA taTaruhatarubhraMzibhirjIrNaparNaiH // 107 // haMsazreNIti // tAM nirvindhyAnadIm / atItasya atikrAntasya / te tava / mArge pathi / taTaruhatarubhraMzibhiH taTayoruhantIti taTaruhAH " jJAkRgRprigupAntyAtkaH " iti kapratyayaH / tIradvayodbhavAstaravaH tebhyaH bhraMzaMtItyevaMzIlAni bhraMzIni taiH patanazIlaiH / jIrNaparNaiH zuSkadalaiH / pANDucchAyA pANDuvarNA virahAvasthayeti dhvanyate / veNIbhUtapratanusalilA prAgaveNI idAnIM veNI bhavati smeti tathoktaM veNyAkAraM calitapravAhaM pratanu prakarSeNa stokaM salilaM yasyAH sA tathoktA / sindhuH sindhunAma nadI / " nade sindhurdezabhede " iti vaijayantI / zithilavasanA vizliSTavastrA / dhRSTA nirlajjeti yAvat / aGganeva vanitAvat / haMsazreNIkalavirutibhiH haMsAnAM zreNyAH rAjeH kalAH " kalo mandrastu gambhIre " ityamaraH / virutayaH zabdAstAbhiH / tvAM bhvntm| upAhvayaMtIva samIpamAkArayantIva / dRzyate lakSyate / atra svalpajalatvAt zithilavasanatvamutprekSyate iti tAtparyyam 107 1 salilAsAvatItasyetyapi pAThaH / 2 abhUtatadabhAve cviH " cvau" iti dIrghaH Page #102 -------------------------------------------------------------------------- ________________ pArzvAbhyudayakAvyaM kSAmApANDuH pratanusalilA veNikAM dhArayantI haMsasvAnairiva vidadhatI prArthanAcADumeSA / saubhAgyaM te subhagavirahAvasthayA vyaJjayantI kAryyaM yena tyajati vidhinA sa tvayaivopapAdyaH // 108 // 29 // 90. kSAmeti // he subhaga manoramAGga / kSAmA kRzAGgI / pANDuH pANDuravarNA / " hariNaH pANDuraH pANDuH " ityamaraH / pratanusalilA stokatoyA / veNikAM veNyAkAraM dhArayantIti veNIkRtakezapAzAM vA / " veNI ca veNIbandhe jalasrutau " iti vaijayantI / dhArayantI haMsasvAnaiH mandasAnaravaiH / prArthanAcATuM prArthanApriyavacanam / " astrI cATu caTu zlAghA premNA " ityamaraH / viddhatIva viddhatI / zatRtyaH / "nRdug" iti GI / "accho zatuH" iti nam / kurvatIva virahAvasthayA yallakadazatayA / "viyogo madanAvasthA viraho yallakaM viduH" iti dhnnyjyH|" dazAvasthAnekavidhA " ityamaraH / te tava / saubhAgyaM subhagatvam / "hRdbhagasindhoH" iti ubhayapadasyAraic / vyaJjayantI prakAzayantI / eSa sindhuH kAminIti dhvanyate / yena vidhinA yena vidhAnena / " vidhirvidhAne daivepi " ityamaraH / kArzyam kRzatvam / tyajati jahAti / saH vidhiH / tvayaiva bhavataiva / upapAdyaH kartavya ityarthaH / iyaM paJcamyavasthA sa ca vidhirekatra vRSTiranyatra sambhogaH / tatkAyasya tadabhAvanibandhanatvAditi bhAvaH // 108 // satyapyevaM pathi bahuvidhe saMvidhAnAnuSaGge mukhyasvArthapratihatibhayAdAzu gatvAdhvazeSam / prApyAvantInudayanakathAkovidagrAmavRddhAn pUrvoddiSTAmupasara purIM zrIvizAlAM vizAlAm // 109 // 1 'dRgmanassaMgasaMkalpA jAgaraH kRzatA ratiH / hrItyAgonmAdamUrchAtA ityanaMgadazA daza / 2 manusaretyapi pAThaH / Page #103 -------------------------------------------------------------------------- ________________ saTIkam | satIti / pathi mArge / bahuvidhe anekaprakArake / eka vaizi rItyA / saMvidhAnAnuSaGge anuSaJjanamanuSaGgaH samparkaH saMvidhAnasva kAryAntarasya anuSaGgastasmin / satyapi tathApi / mukhyasvArthapratihati bhayAt pradhAnabhUtasvaprayojanabhaGgabhIteH / " arthobhidheyaraivastuprayojananivRttiSu " ityamaraH / adhvazeSam avaziSTamArgam / Azu zIghram / gatvA / udayanakathAkovidagrAmavRddhAn vindatIti vidAH " jJAkRgRprIgupAntyAtkaH " iti kapratyayaH / okaso vedyasthAnasya vidA : kovidAH "pRSodarAditvAdokAro luptaH sAdhuH / "" udayanasya vatsarAjasya kathAnAM vAsavadattApaharaNAdyupAkhyAnAnAM kovidAH parijJAninaH grAmeSu ye vRddhAH dIrghavayaskAH tathoktAH udayanakathAkovidAH grAmavRddhAH yeSu tAn / avantIn avantInAmajanapadAn / prApya gatvA / pUrvoddiSTAM prAguktAm / zrIvizAlAM sampadvizAlAm / vizAlAM ujjayinIM purIm / " vizAlojjayinI samA " ityabhidhAnAt / upasara vraja // 109 // vyAvarNyAlaM bhuvanamahitAM tAM purImuttamarddhi lakSmyAH zazvannivasanabhuvaM sampadAmekasUtim / svalpIbhUte sucaritaphale khargiNAM gAMgatAnAM zeSaiH puNyaiH kRtamiva divaH kAntimatkhaNDamekam // 110 // 30 // vyAvarNyeti // svargiNAM devAnAm / sucaritaphale saccaritaphale svargopabhogalakSaNe / svalpIbhUte alpe satItyarthaH / gAM gatAnAm ilAmitAnAm / punarapi bhUlokabhAjAmityarthaH / " gaurilA kumbhinI kSamA " ityamaraH / zeSaiH svargopabhogAvaziSTaiH / puNyaiH sukRtaiH / kRtaM vihitam / kAntimat kAntirasyAstIti kAntimat sArabhUtamityarthaH / ekaM mukhyam / " eke mukhyAnyakevalAH " itya 1 hRtamiva diva iti pAThAntaram / Page #104 -------------------------------------------------------------------------- ________________ 92 pArzvAbhyudaya kAvyaM maraH / divaH svargasya khaNDamiva bhAgamivetyutprekSA / pratibhAsamAnAmiti zeSaH / bhuvanamahitAM lokapUjitAm / uttamarddhim uttamA Rddhiraizvarya yasyAstAm / lakSmyAH ramAyAH / zazvannivasanabhuvam anavarata - nivAsabhUmim / sampadAM sampattInAm / ekasUtiM mukhyaprasavasthAnam / tAM purIm vizAlAkhyanagarIm / vyAvarNya varNayitvA / alaM paryAptam / avAggocaramahimatvAt niHzeSaM varNayituM na zakyetyarthaH // 110 // yasyAmuccairupavanatarUnnAmayanmAtarizvA vIcikSobhAdadhikaziziraH saJcaratyapkaNaughaiH / dIrghIkurvanpaTumadakalaM kUjitaM sArasAnAM pratyUSeSu sphuTitakamalAmodamaitrIkaSAyaH // 111 // yasyAmiti / yasyAM puryyAm / ucaiH udagrAn / upavanatarUn ArAmadrumAn / mAnayan saMzleSaM vitanvan / Anamanniti iti pAThe samaMtAtsaMpatana uccairnAmayan prahvIkurvan / vIcikSobhAt taraGgakampanAt / adhikaziziraH atIvazItalaH / sArasAnAM pakSivizeSANAm / " sArasI maithunA kAmI gomI puSkahayaH " iti yAdavaH / athavA sArasAnAM haMsAnAm / " cakrasArasayorhasa: " iti zabdArNave / paTumadakalaM paTu prasphuTaM madenAvyaktamadhuram / "dhvanau tu madhurAsphuTe kala: " ityamaraH / aSkaNaughaiH jalabindunicayaiH / dIrghIkurvan sambhAvayan / pratyUSeSu prabhAteSu / " pratyUSo'harmukham " ityamaraH / sphuTitakamalAmodamaitrIkaSAyaH sphuTitAnAM vikasitAnAM kamalAnAm Amodena parimalena maitryA saMsargeNa kaSAyaH surabhiH / " rAgadravye kaSAyosstrI niryAse rase " iti yAdavaH / " mAtarizvA sadAgatiH " ityamaraH / saJcarati viharati // 111 // kallolAntarvalanaziziraH zIkarAsAravAhI dhUtodyAno madamadhulihAM vyaJjayansiJjitAni / Page #105 -------------------------------------------------------------------------- ________________ saTIkam / 93. yatra strINAM harati surataglAnimaGgAnukUlaH ziprAvAtaH priyatama iva prArthanAcATukAraH // 112 // 31 // kallolAntariti // yatra puryAm / kallolAntarvalanaziziraH taraGgamadhye valanena bhramaNena ziziraH zItalaH / zIkarAsAravAhI zIkarANAmAsAraM vegavadvarSa vahatItyevaM zIlastathoktaH / dhUtodyAnaH kampito dyAnavanaH / madamadhulihAM mattamadhukarANAm / sinjitAni avyaktadhvanIn / vyanayan prakAzayan / ziprAvAtaH ziprAnAma tatpuri kAcit samIpagatA nadI tasyAH vAtaH / prArthanAcATukAraH prArthanA suratayAcanA tatra cATUni priyavacanAni karotIti tathoktaH / punaH suratArtha priyavacanayojaka ityarthaH / " karmaNo'N " ityaN tyaH / priyatama iva vallabha iva / strINAm aGganAnAm / aGgAnukUlaHzarIrasya sukhasparzaH / anyatra gADhAliGganasparzasukhaprada ityarthaH / surataglAniM prAktananidhuvanakhedam / harati nudati // 112 // tIkSNasyAressa kila kalahe yuddhazauNDo muruNDaH pradyotasya priyaduhitaraM vatsarAjo'tra jahe haimaM tAladrumavanamabhUdatra tasyaiva rAjJo . hAsAlApairiti ramayati strIjano yatra bAlAn // 113 // tIkSNasyeti // atra dRzyamAnapradeze / yuddhazauNDaH yuddhe mattaH / " matse zauNDotkaTakSIbAH " ityamaraH / muruNDaH saH vatsarAjaH / 'vaMzarAjaH' ityapi pAThAntaram / udayanarAja ityarthaH / kalahe raNe / pradyotasya pradyotanAmnaH ujjayinIpateH / tIkSNasya krUrasya / areH zatroH / priyaduhitaraM vAsavadattAbhidhAM priyaputrIm / jahe kila jahAra kila / atra etatpradeze / tasyaiva rAjJaH vatsarAjasya / haimaM suvarNa 1 narendra iti paatthaantrN| Page #106 -------------------------------------------------------------------------- ________________ *94 pArthAbhyudayakAvyaM mayam / " hemAdibhyo'J" iti aJ tyaH / tAladrumavanaM tAlavRkSAraNyam / abhUt abhavat / iti evamupAkhyAnena / yatra ujjayinI nagaryAm / strIjanaH / bAlAn arbhkaan| "bAlastu syAnmANavakaH" ityamaraH / hAsAlApaiH hAsyavacanaiH / ramayati krIDayati // 113 // zailaM zailapratimavapuSA pIDayannunmadiSNU nighnanvyAlAnkupitasamavartIva meghaM maruddhat / atroddhAntaH kila nalagiristambhamutpATya darpA __dityAgantUtramayati janoM yatra bandhUnabhijJaH // 114 // 32 // zailamiti // atra sthale / zailapratimavapuSA kSmAbhRtsadRzazarIreNa / balavahehenetyarthaH / zailaM girim / pIDayan mardayan / unmadiSNUna unmaditumicchava unmadiSNavastAn / atimattAnityarthaH / " unmadiSNustUnmaditA" ityamaraH / vyAlAn duSTamRgAn / "vyAlaH sarpa duSTagaje zvApade nA zaThe triSu " iti nAnArtharatnamAlAyAm / kupitasamavartIva kupitAntakavat / "samavartI paretarAT " ityamaraH / ninnan nihiMsan / megha vArivAham / marudvat vAyuriva nalagiristaMbha nalagirinAmazilAstaMbhaM / darpAt balavattvAhaMkArAt / utpATya AmUlAduddhRdatya / udbhrAMtaH kila udmamati sma kila / iti itthaMbhUtAbhirudayanakathAbhiriti zeSaH / yatra vizAlApuryAm / abhijJaH kathAkovidaH / jano lokaH / AgantUn Agamyate haThAdanenAgantuH / " syAdAvezika AgantuH" ityamaraH / dezAntarAdAgatAn / bandhUn bAndhavAn / ramayati vinodayati // 114 // yasyAM bibhratyavanipapathA ratnarAzInudagrAJ zUrponmeyAJjaladhaya ivApItatoyA yugAnte / hArAMstArAMstaralaghuTikAnkoTizaH zaGkhazuktIH zaSpazyAmAnmarakatamaNInunmayUkhaprarohAn // 115 // Page #107 -------------------------------------------------------------------------- ________________ saTIkam / 95 yasyAmiti // yasyAm ujjayinyAm / avanipapathAH rAjamArgAH / samAsatvAdRkpUH pathyapodityadantatvam / yugAnte kAlAvasAne / " yAnAdyaGge yugaH puMsi yugaM yugme kRtAdiSu" ityamaraH / pItatoyAH pItaM toyaM yeSAM te zuSkajalA ityarthaH / jaladhayaH jalAni dhIyante yeSviti jaladhayaH samudrAH / udagrAn ucchritAn / " uccaprAMzUnnato dagrocchritAstuGge" ityamaraH / zUrponmeyAna zUpaiH prasphoTanaiH unmAtuM yogyAH unmeyAstAna pramANArhAn / " prasphoTanaM zUrpamastrI" ityamaraH / ekAdigaNanayA saGkhyAtumazakyAnityarthaH / ratnarAzIn . maNipujAn / " pujarAzI tUtkaraH " ityamaraH / tArAn zuddhAn / " tAro muktAdisaMzuddhau tarale zuddhamauktike " iti vizvaH / taralaghuTikAn taralA ghuTikA yeSAM tAn mdhymnnibhuutmhaartnyutaan| "taralo hAramadhyagaH" ityamaraH / "piNDe maNau mahAratne ghuTikAbaddhavAraNe" iti zabdArNave / hArAMna muktAvalIn / koTizaH anekshH| " koTiH prakarSacApAgrasaGkhayApakSAntareSu" iti bhAskaraH / zaGkhazuktIH zaGkhAzca zuktayazca tathoktAstAH / unmayUkhaprarohAn udgatakiraNAGkurAn / zaSpazyAmAn zaSpavacchayAmavarNAn / " zaSpaM bAlatRNaM ghAsaH " ityamaraH / bibhrati dhArayanti // 115 // bhUyo nAnAbharaNaracanAyogyaratnapravekAJ jyotirlekhAracitarucimacchakracApAnukArAn / dRSTvA yasyAM vipaNiracitAnvidrumANAM ca bhaGgAn saMlakSyante salilanidhayastoyamAtrAvazeSAH // 116 // 33 // bhUya iti // yasyAM vizAlAyAm / bhUyaH punaH / vipaNiracitAna vipaNiSu paNyavIthikAsu racitAn prasAritAn / " vipaNiH paNyavIthikA" ityamaraH / jyotirlekhAracitarucimacchakacApAnukArAn jyotirlekhAracitaM ca tat zakracApaM ca tathoktaM tadanukurvantIti tatho Page #108 -------------------------------------------------------------------------- ________________ pArthAbhyudayakAvyaM ktAstAn / " jyotirbhidyotadRSTiSu" ityamaraH / nAnAbharaNaracanAyogyaratnapravekAn nAnAbharaNAnAM vividhAlaGkArANAM racanAyA nirmANasya yogyAni tAni ca tAni ratnAni ca teSAM pravekA uttamAstAn / " pravekAnuttamottamAH" ityamaraH / vidrumANAM pravAlAnAm / " atha vidrumaH puMsi pravAlaM punapuMsakam " ityamaraH / bhaGgAMzca khaNDAnapi / dRSTvA prekSya / toyamAtrAvazeSAH toyamAtreNa avazeSAH sahitAH / salilanidhayaH samudrAH / saMlakSyante janairupamIyante ratnasampadbhiH ratnAkarAdapyatiricyate iti bhAvaH // 116 // vizramyoccairvalabhiSu purIM prApya tAmuttamAI svargAvAsapraNayamurarIkRtya saudhaistthaa'syaaH| jAlodgINairupacitavapuH kezasaMskAradhUpai bandhuprItyA bhavanazikhibhirdattanRttopahAraH // 117 // vizramyeti // uttamArddham uttamA RddhiryasyAstAM pravRddhasampattim / tAM purIm vizAlAm / prApya gatvA / valabhiSu bhavanAcchAdaneSu / " AcchAdanaM syAdvalabhirgRhANAm" iti halAyudhaH / uccaiH param / vizramya mArgazramamapanIya / saudhaiH rAjasadanaiH / " saudho'strI rAjasadanam" ityamaraH / svargAvAsapraNayaM svarganilayavatpramodam / urarIkRtya aGgIkRtya / " Ura!rI corarI ca vistAraGgIkRte trayam " ityamaraH / tathA tadvat / jAlodgINaiH gavAkSamArganirgataiH / " jAlaM gavAkSamAnAye jAlake ca bhaTAgaNe" iti yAdavaH / kezasaMskAradhUpaiH yuvatikezavAsanAprayuktadhUpadhUmaiH / upacitavapuH saJcitazarIraH / "nidigdhopacite" ityamaraH / bhavanazikhibhiH gRhamayUraiH / "zikhAvalaH zikhI kekI" ityamaraH / bandhuprItyA bandhoH bandhuriti vA prItyA bandhuprItyA / dattanRttopahAraH datto nRttameva upahAro upAyanaM 1 zuklApAGgasantoSakaravAnmeghasya bandhutvaM yuktaM / Page #109 -------------------------------------------------------------------------- ________________ saTIkam / 97 upAyanamupagrAhyamupahArastathopadA " ityamaraH / 66 yasmai tathoktaH / syAH bhaveH // 117 // svaH saudheSu praNayamacirAtsaMhariSyasyavazyaM mandrAtodyadhvaniSu satatArabdhasaGgItakeSu / harmyeSvasyAH kusumasurabhiSvadhvakhinnAntarAtmA nItva khedaM lalitavanitApAdarAgAGkiteSu // 118 // 34 // ityamoghavarSaparamezvaraparamaguruzrIjinasenAcAryaviracitameghadUtaveSTitaveSTite pArzvAbhyudaye bhagavatkaivalyavarNanaM nAma prathamaH sargaH // 1 // svaHsaudheSviti // asyAH ujjayinyAH / mandrAtodyadhvaniSu mandro gambhIraH AtodyAnAM dhvaniH zabdo yeSu teSu / satatArabdhasaGgItakeSu satatamArabdhaM saGgItaM yeSu teSu / kusumasurabhiSu sumanaH sugandhiSu / lalitavanitApAdarAgAGkiteSu lalitavanitAH sundarastriyaH " lalitaM sundaram " iti zabdArNave / tAsAM pAdarAgeNa lAkSArasena aGkiteSu cihniteSu saudheSu / adhvakhinnAntarAtmA adhvanA mArgeNa khinnaH antarAtmA yasya saH tathoktastvam / khedaM zramam / nItvA apanIya / svaHsaudheSu svargaharmyeSu / praNayaM sneham / acirAt zIghrAt / avazyaM nizvayena / saMhariSyasi apahariSyasi / svargasaudhebhyopi vizAlAharmyANi paramotkRSTAnIti tAtparyam // 118 // ityamoghavarSaparamezvara paramaguruzrI jinasenAcAryaviracitameghadUta veSTitaveSTite pArzvAbhyudaye tadvyAkhyAyAM ca subodhikAkhyAyAM bhagavatkaivalyavarNanaM nAma prathamaH sargaH // 1 // 1 adhvastredaM nayethA ityapi pAThaH / 2 lakSmIM pazyan ityAdayo'pi pAThAH / Page #110 -------------------------------------------------------------------------- ________________ pArzvabhyudayakAvyaM atha dvitIyaH srgH| itaH pAdaveSTitAnivizramyAtha kSaNamiva bhavAnparyaTetsaMdidRzuH zobhAM tasyAH zatamakhapurI hepayantyAH svabhUtyA / snigdhazyAma vapurupavahannAgarANAM phaNAbhR dbhartuH kaNThacchaviriti gaNaiH sAdaraM vIkSyamANaH // 1 // vizramyeti // atha ujjayinIgamanAnantare / bhavAn tvam / kSaNamiva alpakAlamiva / ivazabdo vAkyA'laGkAre / vizramya zramamapanIya / snigdhazyAmaM mamRNazyAmalam / vapuH gAtram / upavahana svIkurvan / nAgarANAM nagarajanAnAm / gaNaiH samUhaiH / "samavAyazcayo gaNaH" ityamaraH / phaNAbhRdbhartuH phaNAM bibhrati te phaNAbhRtasteSAM bharturnAthasya / kaNThacchaviH kaNThasya galasya chaviH kAntiH / "bhAzchavidyutidIptayaH" ityamaraH / iti evam abhiprAyeNa / sAdaram / vIkSyamANaH dRzyamAnaH san / zatamakhapurI zatamakhasya purI nagarImamarAvatIm / " nagarI tvamarAvatI" ityamaraH / vabhUtyA nijasampadA / bhUtirbhasitasampadi " ityamaraH / hepayantyAH viDambayantyAH / tasyAH vizAlAyAH / zobhAM kAntim / saMdidRkSuH saMdraSTumicchuH / paryaTet paritaH saJcaret / bhavacchabdaprayogAttvaM viharetyarthaH // 1 // pUrva tAvaddhavalitanabhobhAgamabhralihAgraM ___ kailAsAdrizriyamiva hsnmohshtronihntuH| karmArINAM vijitamadanasyArhataH saMcicIrSaH puNyaM yAyAstribhuvanagurordhAma caNDezvarasya // 2 // 1 caNDIzvarassatyapi paatthH| Page #111 -------------------------------------------------------------------------- ________________ saTIkam / pUrvamiti // pUrva tAvat prathamaM tAvat / tAvacchabdo vidhivAcakaH / " yAvattAvacca sAkalye'vadhau mAne'vadhAraNe" ityabhidhAnAt / karmArINAM karmANyaSTavidhAni tAnyevArayaH zatravasteSAm / mohazatroH mohAparanAmakaM karmaiva zatrustasya / nihantuH vinAzayituH / vijitamadanasya vijito madano manmatho yena tasya / caNDezvarasya ISTe jagaduddharaNe samartho bhavatItIzvaraH nAyakaH caMDaH kAryAtItakaH tIkSNa ityarthaH "caMDastvatyaMtakopanaH" ityamaraH / caNDazvAsAvIzvarazceti karmadhArayaH / athavA caNDAnAm ugratapodIptatapastaptatapoghoratapomahAtapaHprabhRtinirupamatapaHzUrANAM mahAmunInAmIzvaraH prabhustasya / tribhuvanaguroH trayANAM bhuvanAnAM samAhArastribhuvanam / "digadhIti" saddhA taddhitottarapadasamAsaH / "pAtresamitAdayaH" iti strItvaniSedhaH / tribhuvanagurotrilokanAthasya / arhataH sahajAdyatizayavizeSamanantacatuTayaM ca prAptumarhatItyarhan zatRtyastasya jinendrasya / dhavalitanabhobhAgaM dhavalito nabhasa AkAzasya bhAgo yena tat / abhraMlihAgram abhrNlihtiitybhrNlihm| "vahAbhrAllihaH" iti khac / abhraMlihamagraM yasya tat / kailAsAdrizriyam aSTApadagirisampadam / hasadiva upahAsaM kurvdiv| dhAma sthAnam / caityAlayamityarthaH / puNyaM sukRtam / " syAddharmamastriyAM puNyazreyasI sukRtaM vRSaH " ityamaraH / saMcicIrSaH saJcetumicchustathoktaH / sampAdanarataH san / yAyAH gaccheH / atrArhataH karmArINAM nihanturiti sAmAnyavizeSaNena siddhamapi mohAkrAntezvarAdyaviSayaM mohazatrunihantRtvaM parAjitezvarAdermadanasya vijayamapi vizeSeNa prakaTIkartu punarvizeSaNadvayamAheti bhAvaH / karmArINAM mohazatrozca nihanturvijitamadanasyArhataH caNDezvaratvaM na durghaTam / taduktaM samantabhadrasvAmibhiH- "svadoSamUlaM svasamAdhitejasAM ninAya yo nirdybhsmsaakriyaam| jagAda tattvaM jagate'rthinejasA babhUva ca brahmapadAmRtezvaraH / " "yo na ca yAti vikAraM yuvtijnkttaakssbaannviddho'pi|s tveva zUrazUro raNazUro no bhavecchUraH" iti // 2 // Page #112 -------------------------------------------------------------------------- ________________ 100 pArzvabhyudayakAvyaM taM sevethAH kRtaparigatiAkiranpuSpavarSa ___ stotrIkurvanstanitamabhito dundubhisvAnamandram / vAtodbhUtairanibhRtatarairuttaraGgaiH payobhi dhUtodyAnaM kuvalayarajogandhibhirgandhavatyAH // 3 // tamiti // kuvalayarajogandhibhiH utpalaparAgagandhavadbhiH / "vopamAnAt" iti ipratyayaH / vAtodbhUtaiH vAyunA kampitaiH / anibhRtataraiH adRDhataraiH / uttaraGgaiH unnatastaraGgo yeSAM taiH / gandhavatyAH gandhavatInAmanadyAH / payobhiH vAribhiH / dhUtodyAnaM dhUtamudyAnaM yathA bhavati tathA / kRtaparigatiH parito gamanaM parigatiH / pradakSiNaM kRtA parigatiryena saH / puSpavarSa puSpANAM varSa puSpavadvarSa vA puSpavRSTim / vyAkiran prakiran / abhitaH sarvataH / " samIpobhayataH zIghrasAkalyAbhimukhe'bhitaH" ityamaraH / dundubhisvAnamandraM dundubhInAM bherINAM khAna iva mandraM gambhIram / "bherI strI dundubhiH pumAn" ityamaraH / stanitaM garjitam / stotrIkurvan prAgastotram idAnIM stotraM karotIti stotrIkurvan stutiM dadhAnaH san / tam arhatam / sevethAH bhjethaaH||3|| satyanyasminsurabhizizirasvacchatoyahradAdau nAnAsvAdau payasi pavite piitinstdvinodH| vyAdhUtaistaiH kathamiva bhavedvAribhirgandhavatyA - stoyakrIDAniratayuvatikhAnatiktairmarudbhiH // 4 // 35 // satIti // anyasminnaparasmin / surabhizizirasvacchatoyahRdAdau surabhi sugandhi ziziraM zItalaM svacchaM nirmalaM surabhi ca tat ziziraM ca surabhiziziraM tacca tat svacchaM ca surabhizizirasvacchaM khaMjakuMDAdivadanyataraprAdhAnyena vizeSaNaM vyabhicArye kAryamiti karmadhArayatvaM / toyaM yasya sa tathoktaH hrada Adiryasya sa hRdAdiH sa cAsau hradAdi Page #113 -------------------------------------------------------------------------- ________________ saTIkam / 101 1 zca tasmin / nAnAsvAdau nAnAvidhaH svAduryasya tasmin / nAnArasa ityarthaH / pavite pavitrIbhUte / pUG pavane / "zo: " iti dvivikarUpaH / pUtaM pavitamiti dvidhA siddhamityarthaH / sati yogye / payasi salile / pItinaH pItamanena pUrva pItI pItavAnityarthaH / tasyapItinastava / tinoDyoH subiti payasaH saptamI / toyakrIDAniratayuvatisnAnatiktaiH toyakrIDAsu niratAnAm AsaktAnAM yuvatInAM snAnaM snAnIyaM candanAdidravyam / " snAnIyebhiSave snAnam " iti yAdavaH / tena tiktaiH surabhibhiH / " kaTutiktakaSAyAdyAH surabhIti prakIrtitAH " iti halAyudhaH / marudbhiH pavanaiH / vyAdhUtaiH AkampitaiH / gandhavatyAH saritaH / tairvAribhiH salilaiH / tadvinodaH jalakrIDAvinodaH / kathamiva bhavet kiMvatsyAt / pazyeti zeSaH // 4 // 1 draSTuM vAJchA yadi ca bhavati pretagoSThIM vicitrAM tiSThAtiSThannuparinipataddvRdhabaddhAndhakAre / doSAmanyepyahani nitarAM pretagoSThItirAtre - rapyanyasmiJjaladhara mahAkAlamAsAdya kAle // 5 // 66 " draSTumiti // he jaladhara he megha / vicitrAM vividhAm / pretagoSThIM paretagoSThIm / paretapretasaMsthitAH / samajyApariSadroSThI " ityubhayatrApyamaraH / draSTum avalokitum / bhavataH tava / vAcchA abhilASaH / yadi ca bhavati cet tarhi / mahAkAlaM mahAkAlAbhidhAnam tatpurIsamIpagatamaraNyam AsAdya gatvA / anyasminnapi kAle aparasminnapi samaye / atiSThan avasan san / uparinipataddhavaddhAndhakAre upari nipatanti tathoktAH te ca te gRdhrAzca tairbaddho racitondhakAro yasmin tasmin / nitarAm atyantam / doSAmanyepi rAtrisadRzepi / " kartussakhaH" iti khatyaH / zittvAt zyaH / anavyayasyeti vacanAnna mamUhasvau / ahani divase / "ghasro dinAhanI " Page #114 -------------------------------------------------------------------------- ________________ 102 pArzvAbhyudayakAvyaM ityamaraH / rAtreH nizAyAH / pretagoSThIti paretagoSThIti buddheti zeSaH / tiSTha Askha / nizAyA atibhayaGkaratvAt tadA avasan divasa eva sthitvA pazyeti bhAvaH // 5 // tasmAjjIrNadrumazatabRhatkoTarAntaHprabaddhadhvAnolUka pratibhayarave pretazophAtiraudre / tasyopAnte pariNatazivArabdhasAMrAviNogre sthAtavyaM te nayanaviSayaM yAvadatyeti bhAnuH // 6 // 96 tasmAditi // tasmAt kAraNAt / jIrNadrumazatabRhatkoTarAntaHprabaddhadhAnolakapratibhayarave jIrNAnAM drumANAM vRkSANAm anekAnAM bRhataH pRthulAH koTarAH niSkuhAsteSAmantarmadhyaM tatra prabaddho dhvAno yeSAmulUkAnAM tebhyaH pratibhayo bhayaGkaro vo dhvaniryasmin tasmi - n / " niSkuhaH koTaraM vA nA / ulUkastu vAyasArAtipecakau / ' bhayaGkaraM pratibhayam " ityamaraH / pretazophAtiraudre pretAnAM zavAnAM zophena zvayathunA " zophastu zvayathuH zotha: " ityamaraH / ati raudre " raudraM tUtram " ityamaraH / pariNatazivArabdhasAMrAviNotre zivAbhiH kroSTrIbhiH AbaddhaM kRtaM sAMrAviNaM dhvaniH / sapUrvasya ruzabdasya iti dhAtoH vyAptau bhAve najiniti jin || "najino'N" ityaN / " NityasyA " ityAt / / " ArecokSvAdeH " ityAraic / " zivA harItakI kroSTrI zamI nadyAmalakyumA / zivo ghore padmarAge harakIlaM zivaM jale " iti vaijayantI / tasya mahAkAlavanasya / upAnte samIpe pretavane / yAvat yAvatkAlena / bhAnuH sUryaH / nayanaviSayaM dRSTigocaram / atyeti atikramati astaM gacchatItyarthaH / yattadorni tyasambandhAt / tAvat AsamayAt / yAvattAvacca sAkalye'vadhau 66 1 pariNataM pravRddhaM vArabdhasAMrAviNaM tena ugraM raudraM tasmin / * Page #115 -------------------------------------------------------------------------- ________________ saTIkam / 103 mAnevadhAraNe" itymrH| te sthAtavyam / vAnAkaktadhyap prApteH karturiti vikalpitA SaSThI / tvayA sthAtavyamityarthaH // 6 // vidyAsiddhi prati niyamino dhautavastrasya mantrai IkuMkAraiH pitRvanamabhidhAmyataH svairvishbdaiH| pUjAmAptAsyanaghamadhuraiH sAdhakaughasya tasmin kurvansaMdhyAbalipaTahatAM zUlinaH zlAghanIyAm // 7 // vidyAsiddhimiti // tasmin mahAkAle / vidyAsiddhi mantrAdisAdhanam / prati uddizya niyaminaH niyamo'syAstIti tasya / " niyamo vratam " ityamaraH / dhautavastrasya dhautaM vastraM yasya tasya / hu~phukAraiH evaMbhUtabIjAkSarayutaiH matraiH / pitRvanaM zmazAnam / abhibhrAmyataH paritazcalataH / zUlinaH trizUlavataH / " astrI zUlaM rugAyudham " ityamaraH / sAdhakaughasya matrasAdhakasamudAyasya kApAlikanivahasyetyarthaH / anaghamadhuraiH niravadyapriyaiH / svaiH svakIyaiH / vizabdaiH dhvanibhiH / "kSubdhavAntadhvAnta-" ityadinA dhvanau vizabdeti ktAnte sAdhuH / sandhyAbalipaTahatAM sandhyAyAM yo bhUtabalistairdIyate tasya paTahatAM bherIninAdarUpam / kurvan sampAdayan / zlAghanIyAM prazasyAm / pUjAM sammAnam / AptAsi labdhAsi / " Ap vyAptau" luT madhyamapuruSaH // 7 // tatrAstyantarvaNamapabhiyAmAsitaM sanmunInAM jainaM vezma stutikalakalAdAttatannAmarUDhi / taM sevitvA nanitapaTahairuJcaradbhistvamuccai rAmandrANAM phalamavikalaM lapsyate garjitAnAm // 8 // 36 // tatreti // tatra antarvaNaM mahAkAlavanasya madhyapradeze / vanasyAntaH Page #116 -------------------------------------------------------------------------- ________________ 104 pArzvAbhyudayakAvyaM "" "" 88 / "" antarvaNam / " pAremadhyAntaH SaSThayA: " ityavyayIbhAvaH / prAgrAntaH -" ityAdinA vanazabdasya NatvaM nipAtyate / apabhiyAm apagatA bhIrbhayaM yeSAM teSAm / " bhItirbhIH sAdhvasaM bhayam ityamaraH / sanmunInAM santazca te munayazca teSAm / Asitam / ktasya sadAdAraH " iti SaSThI / munibhiH saMzritamityarthaH / stutikalakalAt stotrakolAhalAt / " stavaH stotraM stutirnutiH / " kolAhalaH kalakala: ityubhayatrApyamaraH / AttatannAmarUDhi AttA prAptA tannAmnaH kalakalajinAlaya ityabhidhAnasya rUDhiH prasiddhiryena tat / jainaM jinasyedaM jainam arhadIzvarasambaddhaM / vezma Alayam / asti vartate / uccaradbhiH / dhvanadbhiH / stanitapaTahaiH stanitA ye paTahAstaiH / taM jinam / sevitvA ArAdhya / tvaM bhavAn / AmandrANAm ISadgambhIrANAm / garjitAnAM stanitAnAm / avikalam akhaNDam / phalam iSTaprAptim / uccaiH sphuTam / lapsyate prApsyasi / " DulabhiSU prAptau " / / iti dhAtorlaT / yaralAbhyaH " itInniSedhaH // 8 // 88 sAyAhne cettadupagatavAndhAma tatkAlapUjAsaGgItAnte zramajalakaNairA citAGgIH sukaNThIH / mandaM yAntIzcaturagaNikAH zIkaraiH sannayestvaM pAdanyAsakvaNitarasanAstatra lIlAvadhUtaiH // 9 // sAyAhna iti // tatra vane / sAyAhne sAyaM ca tat ahazca sAyAhnaM tasmin / " saMkhyAvyayasavazAt " iti aT / ahnAdezazca / taddhAma tajjinavezma / upagatavAn gatacet yadi tarhi / tatkAlapUjAsaGgItAnte sa cAsau kAlazca tasmin kRtA yA pUjA tasyAH saGgItasyAnte sandhyApUjAvasAne / zramajalakaNaiH svedajalalavaiH / AcitAGgIH AcitaM vyAptamaGgaM yAsAM tAH / mandaM zanaiH / yAntIH yAntIti yAntyastAH / zatrutyaH nRdug " iti GI / pAdanyAsakkaNitarasanA: "" Page #117 -------------------------------------------------------------------------- ________________ saTIkam / . 105 pAdanyAsaiH caraNakSepaiH kaNitA raNitA rasanA kAJcIdAma yAsAM tAH / " strIkaTyAM mekhalA kAJcI saptakI rasanA tathA " ityamaraH / kaNantairetatkarmatvAt " gatyakarmaNyAdhAre" iti kartari ktH| sukaNThIH caturagaNikAH prauDhavezyAH / tvaM bhavAn / lIlAvadhUtaiH vilAsAvakIrNaiH / " helA lIletyamI hAvAH " ityamaraH / zIkaraiH ambukaNaiH / sannayeH lAlayeH // 9 // tAstatrAharmaNimayaraNannUpurAH paNyayoSAH progAyantIH sullitpdnyaasmudbhuuvilaasaaH| pazyotpazyA navajalakaNadvitrasiktA vilolA ratnacchAyAkhacitavalibhizcAmaraiH klAntahastAH // 10 // tA iti // tatra jinAlaye / ahaH tvadgamanasamayo divA cedityadhyAhriyate / maNimayaraNanUpurAH raNantazca te nUpurAzca tathoktAH " majIro nUpuro'striyAm " ityamaraH / maNimayA raNanUpurAH yAsAM tAH / sulalitapadanyAsaM padAnAM zabdarUpANAM caraNAnAM vA / "padaM vyAjAGkitaccihnatrANalakSmasu" iti bhAskaraH / nyAsaH racanAvizeSaH tathoktaH / sulalitaH padanyAso yasminkarmaNi tat / prodgAyantIH gAnaM kurvantIH / udbhUvilAsAH dhruvorvilAsaH bhrUvilAsaH udgato bhrUvilAso yAsAM tAH / ratnacchAyAkhacitavalibhiH ratnAnAM kaGkaNamaNInAM chAyayA zutyA khacitA mizritA valayazcAmaradaNDA yeSAM taiH / " valizcAmaradaNDe carmaNi" iti vizvaH / cAmaraiH prakIrNakaiH / " cAmaraM tu prakIrNakam " ityamaraH / klAntahastAH zrAntapANayaH / etena dezikanartanaM darzitam / taduktaM nRtyasarvakhe- " khaDgakandukavastrAdidaNDikAcAmarabrajaH / vINAdi dhRtvA yatkuryAnnRtyaM tadezika bhavet " iti / navajalakaNadvitrasiktAH navInasalilazIkarANAM dvau vA trayo vA dvitrAH "sujvArthaH" iti samAsaH / "pramANe Page #118 -------------------------------------------------------------------------- ________________ 106 pArdhAbhyudayakAvyaM saGkhayAntaH " iti DapratyayaH / "DityantyAjAdeH " ityanyAderluk / taiH sikkAH / tvayeti zeSaH / vilolAH cazvalAH / utpazyAH utpazyantIti tathoktAH / " pAghrAdhmA-" iti pazyAdezaH / tAH paNyayoSitaH gaNikAH / pazya avalokaya // 10 // tvAM tatrAhadbhavanavalabherUlabhAge niSaNNaM ___ sandhyArAgacchuritavapuSaM vidhududbhAsidaNDam / drakSyante tA viracitamiva vyomni lIlAvitAnaM vezyAstvatto nakhapadasukhAn prApya varSAgrabindUn // 11 // tvAmiti // tatra jinAlaye / tvattaH tvatsakAzAt / nakhapadasukhAna nakhapadeSu suratajanitanakhakSateSu sukhAn sukhakarAn / " sukhahetau sukhakaraH" iti shbdaarnnve| varSAgrabindUn vRSTiprathamajalakaNAn / prApya labdhvA / etAH vezyAH pnnystriyH| arhadbhavanavalabheH jinAlayasya valabheH vakradAruNaH / " gopAnasI tu valabhI chAdane vakradAruNi " ityamaraH / UrzvabhAge uparibhAge / niSaNNam upaviSTam / sandhyArAgacchuritavapuSaM sandhyAyA rAgeNa churitaM mizritaM vapuH zarIraM yasya tam / vidyudbhAsidaNDaM vidyudevodbhAsI prabhAsvaro daNDo yasya tam / vyoni AkAze / viracitaM nirmitam / lIlAvitAnamiva vilAsadUSyamiva / " astrI vitAnamulloco dUSyAcaM vasravezmani " ityamaraH / drakSyanti prekssissynti|| 11 // bhUyazca tvatstanitacakitAH kiMsvidityAttazaGkAH kiJcittiryagvalitavadanAstatra pnnyaanggnaastaaH| baddhotkampastanataTaluThallolahArAH salIlA ___ nAmokSyanti tvayi madhukarazreNidIrghAnkaTAkSAn // 12 // 37 // .. 1 khitprazne ca vitarkecetyamaraH / Page #119 -------------------------------------------------------------------------- ________________ saTIkam / bhUya iti // bhUyazca pazcAt / tatra jinAlaye / tvatstanitacakitAH tava garjitena kampitAH / kiMsviditi kimidamiti / AttazAH AttA gRhItA zaGkA yAbhistAH / kizcit ISat / tiryagvalitavadanAH tiryagvalitaM vakritaM vadanaM yAsAM tAH / baddhotkampastanataTaluThalolahArAH baddho racita utkampo yayostau ca to stanau ca tayostaTaM tasmin luThana vimRzan lolazcalo hAro yAsAM tAH / " lolavalasatRSNayoH" ityamaraH / salIlAH lIlayA saha vartanta iti tathotAstAn / tAH paNyAGganAH / tvayi bhavati / madhukarazreNidIrghAn madhukarANAM bhRGgANAM zreNiH mAleva diirghaastaan| kaTAkSAn apaanggaan| " apAGgo netrayorante kaTAkSopAGgadarzane " ityamaraH / AmokSyanti AvarjiSyanti / parairupakRtAH satyaH sadyaH pratyupakurvantIti bhAvaH // 12 // itthaM bhaktiprakaTanapaTustatra cAtodyagoSThI kRtvA mandrastanitamukharadhvAnamAvirvitanvan / vandArUNAM zRNu sunibhRtastotrapAThaM munInAM pazcAduccairbhujataruvanaM maNDalenAbhilInaH // 13 // itthamiti // ittham anena prakAreNa / tatra caityAlaye / bhaktiprakaTanapaTuH bhakterguNAnurAgasya prakaTane prakAze paTuzcaturaH / mandrastanitamukhadhvAnaM mandraM stanitameva mukhasya murajasya dhvAnaM dhvanim / Avirvitanvan prAduHkurvan / " prakAze prAdurAviH syAt " ityamaraH / AtodyagoSTI ca vAdyagoSThImapi / kRtvA vidhAya / pazcAt vAdyagoSTayanantaram / uccaiH mahat bhujataruvanaM bhujatarUNAM vRkSavizeSANAM vanaM tadupavanam / maNDalena maNDalAkAreNa / abhilInaH abhito vyAptaH san / kartariktaH / vandArUNAM vandanazIlAnAm / "vandAruH" Page #120 -------------------------------------------------------------------------- ________________ 108 pArzvAbhyudaya kAvyaM ityAruH / munInAM yatInAm / sunibhRtastotrapATha sunizcalastutipaThanam / zRNu zrutiviSayaM vidhehi // 13 // tasminkAle jaladharapathe svaM vitatya praharSA - dvidyuddIpairjinamupaharanbhaktibhArAvanamraH / draSTAsi tvaM dadhadiva muhuH svAmisevAnurAgaM sAndhyaM tejaH pratinavajapApuSparaktaM dadhAnaH // 14 // tasminniti / tasminkAle stotra zravaNasamaye / jaladharapathe AkAze / praharSAt santoSAt / svaM svarUpam / vitatya vistRtya / bhaktibhAsavanamraH bhaktatyatizayenAvanamraH namanazIlaH / "namkamyajaskampa -" iti raH / vidyuddIpaiH vidyuta eva dIpAstaiH / jinaM jinezvaram / upaharan / `pUjayan / pratinavajapApuSparaktaM pratyagrajapAkusUmAruNam / sAndhyaM - saMdhyAyAM bhavaM sAndhyam / bhartuH tejo dIptim / " tejaH prabhAve dIptau ca bale zuklepyatastriSu " ityamaraH / dadhAnaH vahan / muhuH punaH / svAmisevAnurAgaM svAminaH jinezvarasya sevAnurAgaM prItim / dadhadiva dadhAtIti dadhat dadhAna iva / tvaM bhavAn / draSTAsi drakSiSyase / karmaNi luT // 14 // bhaktiM kurvazatamakha ivAvirbhavaddivyarUpa zcitrAM vRttiM svarasaracitAM zaikhinIM vA manojJAm / kaNThacchAyAM svavapuSi vahanmAsmayansAdhuvAdaM nRttArambhe hara pazupaterArdranAgAjinecchAm // 15 // bhaktimiti / zatamakha iva devendra iva / AvirbhavaddivyarUpaH di - vi bhavaM divyaM tacca tat rUpaM ca tathoktam AvirbhavatIti Avirbhavat divyarUpaM yasya saH tathoktaH / bhaktiM guNAnurAgam / kurvan / svarasara Page #121 -------------------------------------------------------------------------- ________________ saTIkam / citAM svasAmarthyakRtAm / " zRGgArAdau viSe vIrye guNe rAge drave rasaH " ityamaraH / citrAM nAnAratnaviziSTAm / vRttiM vartanam / vA athavA / zaikhinI zikhino mayUrasyeyaM zaikhinI tAm / manojJAM manoharAm / kaNThacchAyAM grIvAdyutim / kevlniilkaantimityrthH| khavapuSi nijazarIre / vahan dharan / sAdhuvAdaM prekSakajanazlAghanoktim / " janodAharaNaM kIrti sAdhuvAdaM yazo viduH" iti dhnjyH| mAsmayan akutsayan / pazupateH IzAnadikpateH rudrasya / nRttArambhe jinendradarzanAntarakRte AnandanartanaprArambhe / ArdranAgAjinecchAm Ardra zoNitA yannAgAjinaM gajacarma / "ajinaM carma kRttiH strI" ityamaraH / tatrecchAM kAGkhAm / hara nivarttaya mocayetyarthaH / taccarmasadRzassan tasya sthAne tvameva bhaveti tAtparyam // 15 // nAvyaM tanvansuruciratanurnATaya vyomaraGge tArApuSpaprakararucire saumyavidyunnaTI tAm / nAyaM raudro mRduriti ciraM sAdhuvAdaiH priyAnte zAMtodvegastimitanayanaM dRSTabhaktirbhavAnyA // 16 // 38 // nATyamiti // bhavAnyA bhavasya patnyA / " varuNendrabhava-" ityAdinA GI aancaagmH| ayam eSaH / raudraH rudrasambandhaH / athavA bhayaGkaraH / na na bhavati / kintu / mRduriti mRdula iti / " komalaM mRdulaM mRdu" ityamaraH / ciraM dIrghakAlam / sAdhuvAdaH zlAghoktibhiH / priyAnte priyasyezvarasya digindrasya ante samIpe / zAntodvegastimitanayanaM zAntaH udvego gajAjinadarzanajaM bhayaM yayoste ata eva stimite nizcite nayane yasminkarmaNi tat / " udvegastvarite kleze bhaye mantharagAmini " iti zabdArNave / bhaktiH pUjyaSvanurAgaH dRSTA bhaktiryasya saH / suruciratanuH surucirA manoharA tanuryasyasaH tathoktaH san / tArApuSpaprakararucire tArA eva puSpANi Page #122 -------------------------------------------------------------------------- ________________ pArdhAbhyudayakAvyaM teSAM prakaraH samUhastenaruciraM sundara tasmin / anena prAk puSpAjaliM vidhAyeti dhvanyate / vyomarane vyomaiva raMgaM nATyasthAnaM tsmin| " raGgaM trapuNi raGgo nA roge nRttasthale raNe" iti bhAskaraH / nATayaM nartanam / tanvan kurvan / tAM prasiddhAm / saumyavidyunnaTI saumyA ramyA vidyut taDit saiva naTI nartakI tAm / tAM nATaya nrty||16|| AlokyaivaM zriyamatha mahAkAladevAlayAnAM kRtvA sAndhyaM samucitavidhi cAna bhUyo nagaryAm / lIlAM pazyanvihara zanakai rAtrisambhogaheto gacchantInAM ramaNavasatiM yoSitAM tatra naktam // 17 // Alokyeti // atha AnandanartanAnantaram / evamuktaprakAreNa / mahAkAladevAlayAnAM mahAkAlavanasthacaityAlayAnAm / zriyaM sampattim / Alokya prekSya / atra caityAlayanikaTadeze / sAndhyaM sandhyAkAlasambandhinam / samucitavidhiM ca svayogyA khayogyAnuSThAnamapi / kRtvA vidhAya / bhUyaH pazcAt / tatra nagayo vizAlAyAm / navaM rAtrau / " naktaM ca rajanAviti " ityamaraH / rAtrisambhogahetoH rAtrau kiyamANasambhogaH tathoktaH tasya hetuH tasmAt / ramaNavasatiM ziyasadanam / "vasatiH sthAnanizayonijavezmani vezmani " iti nAnArtharatnamAlAyAm / gacchantInAM gacchantIti gacchantyastAsAm / zatRtyaH / " nRdug" iti kI / yoSitAM nArINAm / lIlAM zRGgArAdibhAvam / pazyan pazyatIti pazyan san / zanakaiH mandagarjanAdirahitaH sannityarthaH / vihara saJcara // 17 // garjantyuccairbhavati pihitavyomamArge ramaNyo gADhotkaNThA madanavivazAH puMsu saGketagoSThIm / 1 tatprAptIcchAM sasaGkalpAmutkaNThAM kavayo viduH / - Page #123 -------------------------------------------------------------------------- ________________ 111 saTIkam / ekAkinyaH kathamiva ratau gantumIzA nizIthe ruddhAloke narapatipathe sUcibhedyaistamobhiH // 18 // garjantIti // pihitavyomamArge AcchAditAkAzamArge / " dAna nuhyaperupasargasyAkArasya luk " bhavati tvayi / uccairadhikam / garjati ghoSayati sati / nizIthe rAtrau / sUcibhedyairatisAndrarityarthaH / tamobhirandhakAraiH / ruddhAloke ruddhadRSTiprasAre / narapatipathe rAjamArge / ekAkinyaH niHsahAyAH / " ekAdAkiMzvAsahAye " iti Akin pratyayaH / " nRdug" iti GI / gADhotkaNThAH priyasamAgamacintAkalitAH / madanavivazAH manmathavazagatAH / " vivazoriSTaduSTadhIH" ityamaraH / ramaNyaH nAryaH / ratau suratanimittam / " hetau hetvarthaiH sarvAH prAyaH" iti sptmii| puMsu puruSeSu / saGketagoSThIm uddezasthAnam / " saGketastu samayaH " ityamaraH / kathamiva kena prakAreNa / gantuM yAtum / IzAH samarthAH samarthA na bhavantIti yAvat // 18 // tasmAnnIcairdhvaniSu ca bhavAn DambaraM saMharAzu pratyUhAnAM karaNamasatAmAdRtaM nonnatAnAm / karttavyA te sujanavidhure pratyutopakriyA sA saudAmanyA kanakanikaSasnigdhayA darzayorvIm // 19 // tasmAditi // tasmAt kAraNAt / dhvaniSu garjiteSu / uauH mahAn / na bhava tvaM mA bhUH / ADambaraM garjitam / "ADambaro'strI sarambhe garjite tUryanisvane" iti bhAskaraH / Azu zIghraNa / saMhara nivartaya / asatAM durjanAnAm / pratyUhAnAM vighnAnAm / "vinontarAyaH pratyUhaH" ityamaraH / karaNaM vidhAnam / AdRtaM priyaM bhavati " AtaM sAdarArcitam " itymrH| unnatAnAM sajjanAnAM na AdRtaM na bhavati / pratyuta kiM tarhi / sujana bho sajjana / AsAM vanitAnAm / vidhure Page #124 -------------------------------------------------------------------------- ________________ 112 pArthAbhyudayakAvyaM vipadi / upakriyA upkRtiH| te tava / karttavyA vidheyA / "vA nAkasya " iti vA SaSThI / tvayA vidhAtavyetyarthaH / kanakanikaSasnigdhayA kanakasya nikaSo nikaSyata iti vyutpattyA nikaSopalagatarekhA tasyeva snigdhaM tejo yasyAstayA / " triSu snigdhaM tu mamRNaM sAndre klIbaM tu tejasi" iti zabdArNave / saudAmanyA sudAmno'driNaH ekadik saudAmanI vidyut " ekadizA" ityaNa / tayA / urvI mArgabhuvam / darzaya prakAzaya // 19 // krIDAhetoryadi ca bhavato garjanenotsukatvaM mandamandaM stanaya vanitAnUpurArAvahRdyam / tAsAmantarmaNitasubhagaM sambhRtAsAradhAra stoyotsargastanitamukharo mA ca bhUrviklavAstAH // 20 // 39 // krIDAhetoriti // yadi ca pakSAntare / " pakSAntare cedyadi ca" ityamaraH / bhavataH tava / krIDAhetoH vilAsanimittam / garjanena stanitena / utsukatvaM lAmpaTyam / " iSTArthodyukta utsukaH" itymrH| tarhi / vanitAnUpurArAvahRdyaM vanitAnAM nArINAM nUpurasyArAva iva dhvaniriva " AravArAvasaMrAvavirAvAH " ityamaraH / hRdyaM hRdayasya priyam tathoktam yathA bhavati tathA / " pazyapatha-" ityAdinA nipAtanAdyapratyayaH / " hRdayasya hRdyANlAsa-" iti hRdAdezaH / " abhISTe'bhIpsitaM hRdyam" ityamaraH / tAsAM nArINAm / antarmaNitasubhagam antarmaNitamiva antaruditakUjitamiva subhagaM manoharaM yathA bhavati tathA / mandamandaM zanaiHzanaiH / "vIpsAyAmitidviH" stanaya garjaya / tAH striyaH / viklavAH bhIravaH / " viklavo vihvala:" ityamaraH / bhavantIti tata iti zeSaH / sambhRtAsAradhAraH sambhRtA . 1 mA sma bhUrityapi pAThaH / Page #125 -------------------------------------------------------------------------- ________________ saTIkam / 113 AsArasya dhArA vegavadvarSasya dhArA yena sH| stoyotsargastanitamukharaH toyasya utsargo varSaNaM tannimittaM yat stanitam uccairgajitamityarthaH / tena mukharo vAcAlaH / mA ca bhUH na bhavetyarthaH // 20 // itordhaveSTitAnibhrAntvA kRtsnAM puramiti ciraM rAtrisambhogadhUpai- . __ labdhAmodaH sukhamanubhava tvaM garIyAnazeSAm / tAM kasyAMcidbhavanavalabhau suptapArAvatAyAM ___ nItvA rAtrI ciravilasanAtkhinnavidyutkalatraH // 21 // bhrAntveti // rAtrisambhogadhUpaiH rAtrau nikSiptasambhogadhUpaiH / labdhAmodaH labdhaH Amodo manoharaparimalo yasya saH / garIyAna prakRSTo guruH " guNAGgAt " iti Iyas / " priyasthira-" iti garAdezaH / tvaM bhavAn / kRtsnAM sakalAm / " vizvamazeSaM kRtsnam " ityamaraH / puraM purIm / "pUH strI purInagayau~ vA " ityamaraH / iti evam / ciram / bhrAntvA vihRtya / ciravilasanAt cirasphuraNAt / khinnavidyutkalatraH khinnA klAntA vidyudeva kalatraM kAntA yasya saH / " kalatraM zroNibhAryayoH " ityamaraH / suptapArAvatAyAM suptAH pArAvatAH parasparaviyuktAH kalaravAH yasyAMtasyAm / "pArAvataH kalaravaH" ityamaraH / anena pArAvatakAntAyAM sukhAnubhavo dhvanyate / kasyAMcit kvacit / bhavanavalabhau bhavanasya valabhAvAcchAdane uparibhAga ityarthaH / " AcchAdanaM syAdvalibhiH gRhANAm " iti halAyudhaH / azeSAM sampUrNAm / tAM rAtrI nizAm / nItvA yApayitvA / sukhaM viSayasukham / anubhava anubhUyAH // 21 // yadyapyasyAM kSaNaparicayaH svargavAsAtizAyI tatrAsaktiM sapadi zithilIkRtya vairaM ca yogAt / Page #126 -------------------------------------------------------------------------- ________________ 114 pArzvAbhyudayakAvyaM dRSTe sUrye punarapi bhavAnvAhayedadhvaziSTaM mandAyante na khalu suhRdAmabhyupetArthakRtyAH // 22 // 40 // "" yadIti / asyAm ujjayinyAm / kSaNaparicayaH kSaNasyotsavasya paricayaH paricaryA / " kAlavizeSotsavayoH kSaNaH ityamaraH / svargavAsa tizAyI svargavAsAdapyatizeta ityevaMzIlaH tathoktaH / svargasukhAdapi prakRSTaH / yadyapi bhavati cettathApi / tatra nagaryAm / AsaktiM lAmpaTyam / dRSTe udite / sUrye bhAnau / yogAt saGgateH / tadudaye bhogavigamAdityAzayaH / " yogaH sannahanopAyadhyAnasaGgatiyuktiSu " ityamaraH / vairaM ca virodhamapi / sapadi zIghreNa / zithilIkRtya parihRtya / punarapi bhUyopi / bhavAn tvam / adhvaziSTam avazeSamArgam / vAhayet gacchet / tathAhi suhRdAM mitrANAm / " atha mitraM sakhA suhRt " ityamaraH / abhyupetArthakRtyAH abhyupetA aGgIkRtA arthasya prayojanasya kRtyA kriyA yaiste tathoktAH / aGgIkRtamitraprayojanA ityarthaH / "arthobhidheyaraivastuprayojananivRttiSu" ityamaraH / kriyAdevatayoH kArye strI kupite triSu " iti yAdavaH / na khalu maMdAyante maMdA na bhavaMti hi maMdam iva AcaratIti maMdAyaMte / subdhAtuH / 'niSedhavAkyAlaGkArajijJAsAnunaye khalu " ityamaraH // 22 // ruddhe bhAnau nayanaviSayaM nopayAti tvayA'sau kRtyA mAso bhaGgAdaghanirasanaM mA sma bhUttvannimittam / tasminkAle nayanasalilaM yoSitAM khaNDitAnAM zAnti neyaM praNayibhirato vartma bhAnostyajAzu // 23 // 66 ruddha iti / / tvayA bhavatA / bhAnau sUrye / ruddhe tirohite sati / " saMvItaM ruddhamAvRtam "" ityamaraH asau bhAnuH / nayanaviSayaM janAnAM netragocaram / nopayAti nopagacchati / mAsaH mAsasya / paddannomAs - " ityAdinA mAsazabdasya mAsityAdezaH / bhaGgAt apU 1 Page #127 -------------------------------------------------------------------------- ________________ saTIkam / raNAt / tvannimittaM tvameva nimittaM kAraNaM yasya tat tathoktam / aghanirasanaM duHkhanivAraNam / " aMho duHkhavyasaneSvagham / ' 'pratyA khyAnaM nirasanaM pratyAdezo nirAkRtiH" iti cAmaraH / mA sma bhUt mA janiSTa / sUrye adRSTe divasagaNanAyA abhaavH| tadabhAve mAsapUrtijJAnAbhAvaH / tadabhAve kAntAyAH saMvatsarapramitasya virahaduHkhasya nivAraNam / tvatsamparkAdi nAbhAvi na bhavatu / kintu mAsapUraNAdeva jAyatAmiti tAtparyam / kintu| tasminkAle prAgukte suuryodykaale| khaNDitAnAM yoSitAm nAyikAvizeSANAm / " jJAte'nyAsaMgavikRtepyAkaSAyeti " dazarUpake / nayanasalilam asrajalam / praNayibhiH priyatamaiH / zAnti zamanam / neyaM netavyam / " NIJ dhAtuH dvikarmakaH" ataH kAraNadvayAt / bhAnorakasya / vartma mArgam / Azu zIghram / tyaja muJca / tasya rodhako mA bhUdityarthaH // 23 // anyaccAnyavyasanavidhureNA''rya mitreNa bhAvyaM tanmA bhAnoH priyakamalinIsaMstavaM tvaM nirundhaaH| prAleyAsraM kamalavadanAtsopi hartu nalinyAH pratyAvRttastvayi kararudhi syAdanalpAbhyasUyaH // 24 // 41 // anyacceti // anyacca tanmArgarodhe dUSaNAntaramityarthaH / Arya bho pUjya / mitreNa bhAnunA / suhRdA vA / "suhRdAdityazAstragranthanirdeze Su mitraH " iti nAnArtharatnamAlAyAm / anyavyasanavidhureNa anyaduHkhaduHkhitena / bhAvyam avazyam / " orAvazyake " iti dhyaN / tat tasmAt / bhAnoH aruNasya / priyakamalinIsaMstavaM priyA cAsau kamalinI ca tasyAH nalinyAH saMstavaM paricayam / " saMstavaH syAtparicayaH" ityamaraH / tvaM bhavAn / mA nirundhAH mA sma nivArayasva / sopi inaH / nalinyAH nalAni ambujAni asyAH santIti nalinI pdminii| "tRNe'mbuje nalaM nA tu rAjJi kAle tu na striyAm" iti za Page #128 -------------------------------------------------------------------------- ________________ 116 pArvAbhyudayakAvyaM bdaarnnve| tasyAH kAntAyAH / kamalavadanAt kamalaM svakusumameva vadanaM mukhaM tasmAt / prAleyAsra prAleyameva akheM netrAmbu / " rodanaM cAsram" ityamaraH / hartum apanayanAya / pratyAvRttaH pratyAgataH / bhAnodezAntarAgamanAnnalinyAH khaNDitatvamiti bhAvaH / tvayi bhavati / kararudhi karAnaMzUn hastAnvA ruNaddhi iti kararudh vip / tasmin kararudhi karanivArake sati / " balihastAMzavaH karAH" ityamaraH / analpA'bhyasUyaH adhikadveSaH / syAt bhavet // 24 // gambhIreti tvamapi subhagAM tAM dhunI mAvamaMsthA gatvA tasyA rsmnubhvtvyytisvcchvRtteH| gambhIrAyAH payasi saritazcetasIva prasanne chAyAtmApi prakRtisubhago lapsyate te pravezam // 25 // gambhIreti // gambhIrAyAH saritaH gambhIrAnAmataTinyAH / udAttanAyikAyAzceti dhvanyate / prasanne anuraktatvAnmalazUnye / cetasIva manasIva / prasanne nirmale / payasi udake / prakRtisubhagaH prakRtyA svabhAvena subhagaH sundaraH / " sundare'dhikabhAgyAMze udite taTavAsare / turIyAMze zrImati ca subhagaH" iti zabdArNave / te tava chAyAtmApi chAyArUpa AtmA tathoktaH so'pi / bimba zarIraM ca / pravezam / lapsyate prApsyati / sAkSAtpravezamanicchorapi / chAyAdvArA vA tadrasAnupravezasyAvazyaM bhAvitvAdityAzayaH / tvamapi bhavAnapi / subhagAM manoharAm / tAM dhunIm gambhIrAkhyAM nadIm / gatvA prApya / gambhIreti nimnavatIti gAmbhIryaguNavatIti vA / mAvamaMsthAH avajJA mA kuru / tvayi bhavati / atisvacchavRtteH atisvacchA nirmalA vRttirAcaraNam ambhasAM bhramo vA yasyAstasyAH / tasyAH gambhIrAyAH / rasam udakam / zRGgArAdirasaM vA / anubhava anubhaveH // 25 // Page #129 -------------------------------------------------------------------------- ________________ 117 saTIkam / tasmAdevaM praNayaparatAM tvayyabhivyaJjayantI lIlAhAsAniva vidadhatI sA dhunI zIkarotthAn / / tasmAdasyAH kumudavizadAnyarhasi tvaM na dhairyA nmoghIkartuM caTulazapharodvartanaprekSitAni // 26 // 42 // tasmAditi // tasmAt tataH / zIkarotthAnjalakaNotpannAn lIlAhAsAn lIlAyuktA hAsAstAn / vidadhatIva kurvatIva sA dhunI sA nadI / tvayi bhavati / evam uktaprakAreNa / praNayaparatAM rAgaparatvam / abhivyaJjayantI prakAzayantI / bhavediti zeSaH / tasmAt praNayaparatvavyaJjanAdeva / asyAH gambhIrAyAH / kumudavizadAni kumudAnIva vizadAni kuvalayanirmalAni / caTulazapharodvarttanaprekSitAni caTulAni zIghrANi zapharANAM mInAnAm udvarttanAnyullavitAnyeva prekSitAni locanAni / 'pAzcavaM caTulaM zIghram / ' iti / etadeva gambhIrAyAH tvayi anurAgam / dhairyAt dhAAt / moghIkartu nirarthakaraNAya / tvaM bhavAn / nArhasi yogyo na bhavati / saphalAM kurviti bhAvaH // 26 // jJAsyasyuccaiH pulinajaghanAduccaratpakSimAlA__ bhAsvatkAJcImadhuraraNitAtkAmasevAprakarSam / tasyAH kiJcitkaradhRtamiva prAptavAnIrazAkhaM hRtvA nIlaM salilavasanaM muktarodhonitambam // 27 // jJAsyasIti // tasyAH nadyAH / kiJcit karadhRtamiva kizcidISat kareNa dhRtaM hastAvalambitamiva / prAptavAnIrazAkhaM prAptA vyAptA vAnIrasya vRkSavizeSasya zAkhA yena tat / muktarodhonitambaM muktastyakto rodhastaTameva nitambaH / " pazcimazroNibhAge dve kaTIkaTau" iti yAdavaH / nIlaM kRSNam / salilaM vasanaM salilameva vasanam / 1 nItvetyapi paatthH| Page #130 -------------------------------------------------------------------------- ________________ 118 pArzvAbhyudaya kAvyaM vastraM nIlAmbaradharaNaM virahatApanivAraNamiti prasiddhiH / hRtvA apanIya / uccaratpakSimAlAbhAsvatkAJcImadhuraraNitAt uccaratAM svanatAM pakSiNAM mAlA saiva bhAsvatkAthvI sphuranmekhalA tasyA madhuraM zrutipriyaM raNitaM dhvaniryasya tat tasmAt / pulinajaghanAt pulinameva jaghanaM tasmAt / " toyotthitaM tatpulinam " ityamaraH / kAmasevAprakarSe manmathasevanotkarSam / uccairadhikam / jJAsyasi maniSyasi // 27 // ! tAmutphullapratatalatikAgUDhaparyantadezAM kAmAvasthAmiti bahurasAM darzayantIM niSadya | prasthAnaM te kathamapi sakhe lambamAnasya bhAvi jJAtAkhAdo vivRtajaghanAM ko vihAtuM samarthaH // 28 // 43 // tAmiti // sakhe he bhitra / bahurasAM bahulo raso jalaM zRGgArAdi so yasyAstAm / kAmAvasthAM manmathAvasthAm / iti evaMrItyA / darzayantIm prakaTayaMtIm / utphullapratatalatikA gUDhaparyantadezAm udgatAni phullAni puSpANi yAsAM tAstAbhiH / pratatAbhirlatikAbhiH vallarIbhiH gUDhaH saMvRtaH paryantadezo yasyAstAm / " pratativistRtau vahayAm " iti vizvaH / tAM gambhIrAM nadIm / niSadya Azritya | lambamAnasya avalambyamAnasya / jaghanamAruhya sthitasyeti dhvanyate / tava / prasthAnaM prayANam / "prasthAnaM gamanaM gamaH" ityamaraH / kathamapi kRcchreNApi / bhAvi bhaviSyati / atra kRcchratve kAraNamAha / jJAtAsvAdaH anubhUtarasaH / vivRtajaghanAM vivRtaM prakaTitaM jaghanaM kaTistatpUrvabhAgo vA yasyAstAm / "jaghanaM syAtkaTipUrvazroNItAMgAvarA syAt " iti yAdavaH / vipulajaghanAmiti pAThaH / vihAtuM tyaktum / kaH pumAn samarthaH dakSaH / kopi na zakta iti bhAvaH // 28 // uttIryAmUM kathamapi tato gantumudyacchamAnaM tvAmunneSyatyanuvanamasau gandhavAhaH sugandhaH / Page #131 -------------------------------------------------------------------------- ________________ . saTIkam / 119 tvanniSyandocchrasitavasudhAgandhasamparkaramyaH srotorandhradhvanitamadhuraM dantibhiH pIyamAnaH // 29 // uttIryeti // tvaniSyadocchasitavasudhAgandhasamparkaramyaH tava niSyando niSyandanaM tena varSaNena ucchasitAyAH ujjRmbhitAyAH vasudhAyAH bhUmergandhasya parimalasya samparkeNa saGgena ramyaH manoharaH / dantibhiH gajaiH / srotorandhradhvanitamadhuraM srotazzabdenendriyavAcinA tadviziSTaM ghrANaM lakSyate / " srotombuvegendriyayoH" iti vizvaH / srotorandhreSu nAsAkuhareSu / yaddhanitaM zabdaH tena subhagaM ruciraM yathA bhavati tathA / pIyamAnaH pIyate iti tathoktaH / vasudhAgandhalobhAdAghrAyamANa ityarthaH / sugandhaH surabhiH / tvatsuhRdvA / " gandhogandhakasambadhAmodalezasmayeSu ca" ityubhayatrApi bhAskaraH / asau gandhavAhaH eSo'nilaH / amUM gambhIrAM nadIm / kathamapi kaSTenApi / uttI> ullaGghaya / tataH tatpradezAt / gantuM yAtum / udyacchamAnaM prayatamAnam / tvAM bhavantam / anuvanaM vanadairyeNa / " dairye'nuH" ityavyayIbhAvaH / unneSyati gamayiSyati // 29 // gatvA kiJcicchramaparijuSastvatklamacchedadakSaH pratyudyAsuH priysuhRdivaaruuddhsaugndhyyogH| nIcairvAsyatyupajigamiSordevapUrva giriM te zIto vAtaH pariNamayitA kAnanodumbarANAm // 30 // 44 // gatveti // kiJcit kiyaGkaram / gatvA yAtvA / zramaparijuSaH zramayuktasya / priyasuhRdiva priyamitramiva / pratyudyAsuH pratyudyAtumicchuH abhigantumicchuH / devapUrva devazabda eva pUrve yasya tam / giriM devagirimityarthaH / upajigamiSoH upagantumicchuH upajigamiSustasya 1 zIto vAyurityapi pAThaH / Page #132 -------------------------------------------------------------------------- ________________ 120 pArzvabhyudayakAvyaM samIpaM yAtumicchoH / te tava / priyasuhRdiva priyamitravat / tvatklamacchedadakSaH tava klamasya zramasya chede nivAraNe dakSaH samarthaH / ArUDhasaugandhyayogaH zobhano gandhaH sugandhaH sugandhasya bhAvaH saugandhyaM tasya bandhutvasya surabhitvasya vA yogaH saugandhyayogaH ArUDhaH saugamadhyayogo yena saH / " gandho gandhaka Amode leze sambandhagarvayoH" ityubhayatrApyamaraH / kAnanodumbarANAM kAnaneSu vaneSu vidyamAnAnAm udumbarANAM jantuphalAnAm / " udumbaro jantuphalo yajJAGgo hemadugdhakaH " ityamaraH / pariNamayitA paripakkaM kArayitA / zIto vAtaH zItalo vAyuH / " tuSAraH zItalaH zItaH" ityamaraH / nIcaiH zanaiH / " alpe nIcaiH " ityamaraH / vAsyati "vA gatigandha* nayoH " laT // 30 // IzomAbhyAmapacitapadaM taM puputrIyiSubhyAM pUjAM jainI viriracayiSu svaukasi prAjyabhaktyA / tatra skandaM niyatavasatiM puSpameghIkRtAtmA ___ puSpAsAraiH snapayatu bhavAnvyomagaGgAjalArdaiH // 31 // IzomAbhyAmiti // tatra devagirau / svaukasi svAzraye / "okaH sadmAzrayaH" ityamaraH / niyatavasatiM niyatA nirNItA vasatiH sthitiryasya tam / tameva / puputrIyiSubhyAM putraM kartu putrayituM vA icchU puputrIyiSU tAbhyAm / IzomAbhyAm aSTadikpatitatpatnIbhyAm rudrapArvatIbhyAm / " zambhurIzaH pazupatiH / ' umA kAtyAyanI gaurI" ityubhayatrApyamaraH / apacitapadam apacite aciMte pade caraNe yasya tam / " syAdarhite namasthitanamasitamapacAyitArcitApacitam " ityamaraH / jainIm arhatsambadhinIm / pUjAm arcanAm / prAjyabhaktyA bhajanaM bhaktiH prAjyA cAsau bhaktizca tayA / viriracayidhU viracayitumicchuH viriracayiSuH taM kartumicchum / skandaM ska Page #133 -------------------------------------------------------------------------- ________________ saTIkam / 121 ndAbhidhAnaM kaMciddevavizeSam / bhavAn tvam / vyomagaGgAjalAnaiH AkAzagaGgAnadyAH jalenAdraiH / puSpAsAraiH kusumasampAtaiH / "dhArAsampAta AsAraH " ityamaraH / puSpameghIkRtAtmA puSpANAM meghastathoktaH puSpameghIkRtaH AtmA svarUpaM yasya tathoktaH san / napayatu abhiSiMcatu // 31 // pUjyaM devairjinapatimajaM pUjayantaM sadainaM ___ dRSTvA pUtaM tvamapi bhavatA devavRnde divAyyam / rakSAhetornavazazibhRtA vAsavInAM camUnA matyAdityaM hutavahamukhe sambhRtaM taddhi tejaH // 32 // 45 // pUjyamiti // devaiH divijaiH / pUjyam aya'm / ajaM na jAyata ityajaH janmarahitastam / upalakSaNAdantakAdirahitatvamanumIyate / jinapatim anekabhavagahanaviSamavyasanaprApaNahetUn durjayakarmaThakamArAtIn jayantIti jinAH pramattAdiguNasthAnavartinaH ekadesajinAsteSAM patistam / arhadIzvaram / sadA sarvasminkAle / pUjayantam / pUtaM tatpUjanAdiva pavitram / " pUtaM pavitraM medhyaM ca" ityamaraH / etaM skandam / tvamapi dRSTvA avalokya / navazazibhRtA navaM nUtanaM zazinaM bibharti athavA zazinaM vibhauti zazibhRt somadikpAlaH navaH zazibhRt yasyAH sA tathoktA tayA / divA AkAzena athavA svargeNa / "dyodivau dve striyAmabhram" "dyodivau dve striyAM klIbam" ityubhayatrApyamaraH / vAsavInAM vAsavasyendrasyemA vAsavyaH "prAgjitAdaN" tAsAM zakrasambandhinInAm / "vAsavo vRtrahA vRSA" ityamaraH / camUnAM senAnAm / rakSAhetoH rakSAyA hetuH tasmAt / pAlanArthamityarthaH / hutavahamukhe hutaM vahatIti hutavahaH "NvulballihAdebhyaH" ityac / tasya vahnamukhe agnimukhe / athavA agnIndramukhe / sambhRtaM sazcitam / atyAdityam AdityamatikrAntam A Page #134 -------------------------------------------------------------------------- ________________ 122 pArzvabhyudayakAvyaM dityAdapi prakRSTam / " gatAdiSu prAdayaH" iti samAsaH / devavRnde amaranikAye / agryam agre bhavamagryaM zreSTham / " parArdhyAgraprAgraharaprAgrAgryAnIyamagriyam" ityamaraH / tattejaH tat prasiddhaM tejorUpaM caitanyam / hi sphuTam / bhavitA / " NvutracU " iti trapratyayAntaH / tatsAmarthyarUpo bhavitAsItyarthaH / vidheyaprAdhAnyAnnapuMsakanirdezaH 32 so'pi tvattaH zrutipathasukha garjitaM prApya bahIM __tuSTaH kekAH prativikurute vAhanaM tasya bhrtuH| jyotirlekhAvalayi galitaM yasya barha bhavAnI putrapremNA kuvalayadalaprApi karNe karoti // 33 // so'pIti // yasya mayUrasya / jyotirlekhAvalayi jyotiSAM tejasAM lekhA rAjayaH tAsAM valayaM maNDalamasyAstIti tathoktam / galitaM cyutam / svayaM nipatitamityAzayaH / bahai piccham / "picchabarhe napuMsake " ityamaraH / bhavAnI pArvatI / putrapremNA sutasnehena / kuvalayadalaprApi kuvalayasya dalaM patraM tatprApi tadyogi yathA tathA / karNe zrotre / karoti vidadhAti / dalena saha dhArayatItyarthaH / yadvA dalaprApi dalaM prApnoti dalaprApU tasmin / dalAhe karNe karoti / kivantAtsaptamI / dalaM parihatya tatsthAne barha dhatte ityarthaH / sopi sa ca / tasya bhartuH skandAbhidhAnasya vibhoH / vAhanam AviziSTaliGgatvAt napuMsakatvam / yAnabhUtaH bahIM mayUraH / tvattaH bhavataH sakAzAt / zrutipathasukhaM zrutyoH zrotrayoH pathasya vivarasya sukhaM yathA tathA / garjitaM stanitam / prApya labdhvA / tuSTaH santuSTaH san / kekAH kekAravAn / prativikurute garjitasya pratidhvanIn kurute||33|| yaH saddharmAtsakalajagatAM pAvakAlavdhajanmA tasya prItyA prathamamucitAM satsaparyA vidhehi / Page #135 -------------------------------------------------------------------------- ________________ saTIkam / dhautApAGgaM harazazirucApAvakestaM mayUraM ___ pazcAdadrigrahaNagurubhirgarjitairnartayethAH // 34 // 46 // . ya iti||skljgtaaN sarvalokAnAm / tAtsthyAttadvyapadazAtrailokyabhavyajanAnAm iti yAvat / pAvakAt punIte iti pAvakastasmAt / " pUJ pavane NvutracU" NvuH / saddharmAt saMzcAsau dharmazca tasmAt / sadvizeSaNAdahiMsAdilakSaNatvaM lakSyate / yaH / labdhajanmA praaptodyH| tasya sArthakanAmnaH pAvakeH pAvakAt bhavaH pAvakistasya / " ata iJ" itIJ / prathamaM prAk / ucitAM yogyAm / satlapayo samIcAnAM pUjAm / " saparyAzcAhaNAH samAH " ityamaraH / prItyA anurAgeNa / vidhehi kuru / pazcAt tadanu / harazazirucA IzAnacandracandrikayA / dhautApAGgaM satvopizcaityAdati dhavalite netrAnte yasya tam / taM mayUraM tadyAnabhUtaM zikhinam / adrigrahaNagurubhiH adreH devagireH grahaNena gurubhiH mahadbhiH pratidhvAnapravRddhairityarthaH / garjitaiH stanitaiH / nartayethAH nATaya / mArdaGgikabhAvena nartayetyarthaH // 34 // hRdyasvacche sarasi vipule dharmasajJe bhavatvA-. llubdhAbhikhyaM bhuvanajanatAmAnanIyaM vrajAzu / ArAdhyainaM zaravaNabhavaM devamullacitAdhvA siddhadvandvairjalakaNamayAdvaiNibhirmuktamArgaH // 35 // hRdya iti // hRdye mnohre| "abhISTe'bhIpsitaM hRdyam" ityamaraH / svacche nirmale vimale / vipule runnddre.| "ruNDroruvipulaM pInam" ityamaraH / dharmasajhe dharma iti sajJA nAma yasya tasmin / "saJjJA syAJcetanA nAma hastAdyaizcArthasUcanA" ityamaraH / sarasi sarasyAm / bhavatvAt udbhUtatvAt / labdhAbhikhyaM prAptAbhidhAnam / " abhi1 vINibhirityapi paatthH| Page #136 -------------------------------------------------------------------------- ________________ 124 pArzvAbhyudaya kAvyaM 66 dhAnam / abhikhyA nAmazobhayoH " ityamaraH / zaravaNabhavaM zarANAmudakAnAM vanaM saMzrayaH zaravaNam / " prAprentarnizzeH " ityAdinA Natvam / "zaro dadhyAdyagrasAre vANe kANDe tRNAntare / zaraM tu nIre" iti nAnArtharatnamAlAyAm / " pravapravAsanivAsavArikAntAreSu vanam " iti nAnArtharatnamAlAyAm / bhuvanajanatAmAnanIyaM bhuvanAnAM jagatAM janAsteSAM samUho bhuvanajanatA 1 grAmajana ityAdinA tal / tayA mAnanIyaM pUjanIyam / enaM prAkkathitam / devaM svAminam / ArAdhya pUjayitvA / ullaGghitAdhvA uccalitamArgaH / vaiNibhiH vINAstyeSAmiti tathoktAstaiH / vINayA kalitaiH / siddhadvandvaiH siddhamithunaiH / jalakaNabhayAt tvannIrabindupatanabhItaiH / jalasekasya vINAkaNanapratibandhakatvAdityAzayaH / muktamArgaH tyaktAdhvA san / Azu zIghreNa / vraja gaccha / atra caturSvapyatIteSu padyeSu parapakSapratipakSatayA tattadarthAnusAreNa kalpanAkathA kAcitkalpanIyA vAdArthaparatvAdasya kAvyasyetyabhimantavyam || 35 // "" gatvA tasmAdaviralagalannirjharAntarmalAM tAM prApyAkIrtti janavadanajAM kSAlayanpuNyatoyaiH / vyAlambethAH surabhitanayAlambhajAM mAnayiSyan srotomUrtyA bhuvi pariNatAM rantidevasya kIrtim // 36 // 47 // gatveti / / tasmAddevagireH sakAzAt / gatvA calitvA / aviralagalannirjharAntarmalAm aviralaM nirantaraM galan nirgacchan nirjhareNa pravAheNAntarmalAmantaH kaluSitAm / tAM prasiddhAM carmaNvatInAmanadIm / prApya AsAdya / surabhitanayAlambhajAM surabhitanayAnAM gavAm Alambhanena saJjJapanena jAyate iti jAtAm / " AlambhapiJjavi - zaraghAtonmAthavadhA api " ityamaraH / bhuvi loke / srotomUrtyA pravAharUpeNa / pariNatAM rUpAntaramavAptAm / rantidevasya tadabhidhAnasya / Page #137 -------------------------------------------------------------------------- ________________ saTIkam / 125 dazapurANAmadhipasya nRpasya / kIrti yazaH / janabadanajAm evaM lokamukhajanitAm / akIrti rantidevasyAyazaH / puNyatoyaiH tIrthodakaiH / kSAlayan prakSAlayan / mAnayiSyan pUjayiSyan / vizuddhyanantaraM saMmAnaM kariSyan ityarthaH / vyAlambethAH AzrayethAH avataretyarthaH 36 itaH pAdaveSTitam -- tasyA madhyejalamupacitAmbhonikAye muhUrta chAyAM kRSNAjinamadaharAM sandadhAne samagrAm / manye yuktaM sariti sutarAM tatra carmaNvatIti tvayyAdAtuM jalamavanate zArGgiNo varNacore // 37 // 66 chAyA tasyA iti / / upacitAmbhonikAye saJcitajalavraje / " nidagdhopacite " ityamaraH / idameva kRSNatvasAdhakatvam / kRSNAjinamadaharAM kRSNAjinasya asitacarmaNaH madaharAM bhaGgakarIm / tasmAdapyatikRSNatvAnmadaharatvam / samagrAM sampUrNAm / chAyAM kA sUryapriyA kAntiH pratibimbamanAtapaH " ityamaraH / sandadhAne samyak . bibhrati / zAGgiNaH kRSNasya / " pItAmbaro'cyutaH zArGga " ityamaraH / varNacore varNasya kAntezvoraH / aucityAdarthanirNaya iti / grAhI tasmin tatsamAnavarNa ityarthaH / tvayi bhavati / jalam udakam / AdAtuM grahItum / tasyAH carmaNvatInadyAH / madhyejalaM jalasya madhyaM madhyejalam | " pAremadhyentaSaSThyAH " ityavyayIbhAve nipAtanAdetvam 1 saptamyAH " iti vAm / jalasya madhyapradeze ityarthaH / muhUtai muhUrtaparyantam / avanate avalambite sati / tatra sariti tannadyAm / carmaNvatI carmAsyA astIti carmaNvatI / aSThIvat -" ityAdinA tormakArasya vatvam 1 nRdug " iti GI / iti evaM nAmeti zeSaH / yuktaM vyutpattiyogyam / sutarAm atyaMtaM manye jAne // 37 // 66 1 " " Page #138 -------------------------------------------------------------------------- ________________ 126 pArdhAbhyudayakAvyaM tvayyabhyaNeM harati salilaM tatra rAhossavaNe 1. nUnaM jyotsnAvisaravimalaM trkyeyurnbhogaaH| madhye nIlaM sitamiva dukUlottarIyaM pRthivyA stasyAH sindhoH pRthumapi tanuM dUrabhAvAtpravAham // 38 // tvayIti / / rAhoH rAhugrahasya / savarNe samAno varNo yasya tasmin / saH samAnasya dharmAdiSviti samAnasya sakArAdezaH / abhyaNe samIpagate / tvayi bhavati / tatra nadyAm / salilaM jalam / haratIti haran / tasmin svIkurvati sati / nabhogAH nabhasi gacchantIti nabhogAH khecarAH / pRthumapi pRthulamapi / dUrabhAvAt dUratvAt tanuM sUkSmatayA pratIyamAnam / tasyAH sindhoH tannadyAH / prvaahNnijhrm| jyotsnAvisaravimalaM jyotsnAyAzcandrikAyAH visara iva prasaravat vimalaM nirmalam / madhye madhyapradeze / nIlaM kRSNam / sitam anyatra dhavalavarNam / pRthivyAH bhUdevyAH / dukUlottarIyamiva kSaumasaMvyAnavastramiva / " kSaumaM dukUlaM saMvyAnamuttarIyaM ca" ityamaraH / nUnaM nizcayena / tarkayeyuH UhayeyuH // 38 // vidyuddhIvitatavapuSaM kAlikAkaIrAGgaM tvAmAmandradhvanitasubhagaM pUryamANaM pyobhiH| krIDAhetoH sitimiva dRti svarvadhUbhirvimuktAM prekSiSyante gaganagatayo nUnamAvarNya dRSTIH // 39 // vidyuditi // vidyudvadhrIvitatavapuSaM vidyudeva vadhrI nadhI tayA vitataM naddhaM vapuH zarIraM yasya tam / "nadhI vadhrI varatrA syAt" itymrH| kAlikAkarburAga kAlikeva meghamAleva kAlikayA vA karburaM zabalaM aGgaM yasya tam / " meghamAlA ca kAlikA / ' 'zabalaitAzca karbure" ityamaraH / AmandradhvanitasubhagaM ISadgambhIradhvaninA sundaram / payomiH nIraiH / pUryamANaM pUryata iti pUryamANastam / jalaM svIkurvantami Page #139 -------------------------------------------------------------------------- ________________ saTIkam / 127 tyarthaH / tvAM bhavantam / svarvadhUbhiH triviSTapakAntAbhiH / krIDAhetoH lIlAnimittam / vimuktAM bhuvaM kSiptAM / sitiM mecakavarNAm / " sitI dhavalamecakau " ityamaraH / dRtimiva carmapAtramiva / " dRtizcarmaghaTe rUSe " iti vizvaH / gaganagatayaH gagane vyomni gatirgamanaM yeSAM te tathoktAH vidyAdharAdayaH / dRSTIH netrANi / Avarjya AsamantAdunmIlya / nUnam avazyaM / prekSiSyante drakSyanti / / 39 / adhyAsIne tvayi kuvalayazyAmabhAsi kSaNaM vA sindhorasyAH zazadharakarasparddhinaM tatpravAham / drakSyantyagrAdbhuvamanimiSAM dUramAvarjya dRSTI 1 rekaM muktAguNamiva bhuvaH sthUlamadhyendranIlam // 40 // 48 // adhyAsIna iti || asyAH sindhoH carmaNvatyAH / zazadharakaraspadvinaM candrakiraNavijayinaM tasmAdapyatidhavalamityarthaH / tatpravAhaM sa cAsau pravAhazca tam / kuvalayazyAmabhAsi nIlotpalasyeva zyAmA bhAH yasya tasmin / " nIlotpalaM kuvalayam " bhArachavidyutidIptayaH ityamaraH / tvayi bhavati / kSaNaM vA kSaNaparyantamapi / adhyAsIne Asthite sati / " zIGkhthAso'dherAdhAriNaH " iti AdhAre IpU / animiSAH surAH / " suramatsyAvanibhiSau " ityamaraH / bhuvaH bhUkAntAyAH / sthUlamadhyendranIlaM sthUlo mahAn madhyo madhyamaNibhUtaH indranIlo maNiryasya tam / ekam ekayaSTikam / muktAguNamiva muktAhAravat / agrAt uparibhAgAt / ayaM puraH zikhAmAnazreSThAdikaphalAdiSu " iti bhAskaraH / dRSTIH nayanAni / dUram AbhUparyantam / Avarjya vyApArya / dhruvam avazyam / drakSyanti lokaghyante / atra nIlameghasaGgatasya pravAhasya bhUkaNThagatamuktAguNatvenotprekSeyamivazabdena vyajyate // 40 // 88 1 saptamI saMjJA / "" Page #140 -------------------------------------------------------------------------- ________________ 128 pArthAbhyudayakAvyaM evaM prAyAM salilavihRtiM tatra kRtvA muhUrta vArAM puNyAM suragaja iva vyomamArgAnusArI / lIlAM pazyanprajavipavanodbhUtavIcIcayAnAM ___ tAmuttIrya vraja paricitabhrUlatAvibhramANAm // 41 // evamapi // tatra nadyAm / evaM rItyA / prAyAM bahulAm / vArAmudakAnAm / " vArvAri jalam " iti dhanaJjayaH / puNyAM puNyamiva puNyA tAm / tIrthavizeSatvAtsukRtarUpAm / salilavihRtiM viharaNaM vihRtiH salilAnAM vihRtistAM jalakrIDAm / suragaja iva airAvata iva / muhUrta svalpakAlaparyantam / kRtvA viracya / vyomamArgAnusArI AkAzamArgAnusArI / paricitabhrUlatAvibhramANAM dhruvo latA iva bhrUlatAH upamitasamAsaH / tAsAM vibhramAH vilAsAH paricitAH kRptAH bhrUvilAsAH yeSu teSAm / prajavipavanodbhUtavIcIcayAnAM prajavinA pravegavatA pavanena vAyunA uddhRtAH utkampitAH "prajavI javano javaH" ityamaraH / vIcInAM cayAH vIcIcayAH teca te vIcIcayAzca teSAm / lIlAM vilAsam / pazyan avalokayan / tAM carmaNvatIm / uttIrya ullaGghaya / braja gaccha // 41 // tasyAH sindhoranuvanamudaktIrabhAjAM latAnA mutphullAnAM tatamadhulihAM muktadhAraM pravarSan / . sItApUraM vraja laghu tato jAtahArdastu mAnAt . pakSmotkSepAdupari vilasatkRSNasArapramANAm // 42 // tasyA iti // tasyAH sindhoH tannadyAH / anuvanaM vanadairghyam / " dIrdhe'nuH" ityavyayIbhAvaH / udaktIrabhAjAm uttrtiiraashritaanaam| utphullAnAM vikasitAnAm / tatamadhulihAM tatA AvRtA madhuliho yAsAM tAsAm / " madhuliNmadhupAlinaH " ityamaraH / latAnAM vallarI Page #141 -------------------------------------------------------------------------- ________________ saTIkam / 129 66 66 "" 66 NAm / vallI tu vratatirlatA" ityamaraH / muktadhAraM muktAdhArA jalasampAto yasminkarmaNi tat / pravarSan dRSTiM vitanvan / jAtahArdaH hRdayasya bhAvaH hArdam hRdayapuruSAdasamAna ityaN / hRdayasya hRdyAnasaH " iti hRdAdezazca / " premA nA priyatA hArda prema snehaH " ityamaraH / jAtaM hArda yasya saH tathoktaH san / tataH tatpradezAt / pakSmotkSepAt pakSmANi netralomAni " pakSmasUtrANi sUtrAMze kiJjalke netralomani " iti zAzvataH / teSAmutkSepAt unnmnaaddhetoH| uparivilasatkRSNasArapramANAm / kRSNAzca tAH sArAzca kRSNasArAH nIlazabalAH / " varNaiH varNaH " iti samAsaH / " kRSNaraktasitaH sAraH " iti yAdavaH / uparivilasantyaH kRSNasArAH prabhAstAsAm / sArazabdAdeva siddhe kASye punaH kRSNazabdopAdAnaM kArNyaprAdhAnyArtham / mAnAt pramANAt / "mAnaH strINAM kopabhede garvicittonnatAvapi " " mAnaM pramANe prasthAnAm " iti bhAskaraH / pakSmotkSepaNAdutthitanetrakAntInAm / utsarpaNApasarpaNapramitakAlAdityarthaH / laghu zIghram / sItApUra sItAnadIpravAhaM / vraja gaccha // 42 // gacchanmArge priyamupahareH prANanAthopayAnapratyAzvAsAdviyati sadRzaM kRSNasArodarANAm / lakSIkurvanpathikavanitAlocanollAsakAnAM kundakSepAnugamadhukara zrImuSAmAtmavimbam // 43 // I 66 gacchanniti | viyati vyomni / mArge pathi / gacchan prayAn / kRSNasArodarANAM kRSNasArasyeva mRgavizeSasyaiva udaraM yAsAM tAsAkRSNasArarurunyaGkuraGkuzambararohiSAH " ityamaraH / talodarINAmityarthaH / sudRzAM zobhane dRzau yAsAM tAsAM kAntAnAm / "dRgdRSTiH" ityamaraH / prANanAthopayAna pratyAzvAsAt prANanAthasya bhartuH upayAnamAgamanaM tasya pratyAzvAso vizvAsaH tasmAt / priyaM prItika m 9 Page #142 -------------------------------------------------------------------------- ________________ 130 pArzvAbhyudayakAvyaM ram dayitaM vallabhaM priyam " ityamaraH / AtmabimbaM nijapratibimbam / kundakSepAnugamadhukara zrImuSAM kundAni mAdhyakusumAni / " mAdhyaM kundam " ityamaraH / teSAM kSepaH itastatazcalanaM tasya anugA anusAriNo ye madhukarAsteSAM zriyaM zobhAM muSNanti apaharantIti tathoktAnAm / pathikavanitAlocanollAsakAnAM pathikavanitAnAM pAnthastrINAM locanAnAM cakSuSAm ullAsa evaM ullAsakAsteSAM vilAsAnAm / lakSIkurvan viSayIkurvan / "lakSaM lakSyaM zaravyaM ca" ityamaraH / upahareH upanaya / / 43 // 88 tasminnadhvanyanaticirayannadhvanInaH prayAyA yasminyAtrAphalamavikalaM lapsyase daivayogAt / jaitreSUNAmiva hRdizayasyAyatAnAM svavimbaM pAtrIkurvandazapuravadhU netra kautUhalAnAm // 44 // 49 // 88 tasminniti / yasminmArge / daivayogAt vidhivazAt / " daivaM diSTaM bhAgadheyaM bhAgyaM strI niyatirvidhiH " ityamaraH / avikalaM sampUrNam / yAtrAphalaM prayANaprayojanam / yAtrA syAdyApane gatau " ityamaraH / lapsyase prApsyasi / tasminnadhvani tanmArge / anaticirayan aticiraM karotyaticirayan na aticirayannanaticirayan / adhvanInaH pAnthaH / " adhvAnaM yakhau " iti khapratyayaH / " adhvanIno'dhvago'dhvanyaH pAnthaH pathika ityapi " ityamaraH / hRdizayasya hRdi zete iti hRdi - zayastasya manmathasya / AyatAnAM dIrghANAm / "sudUre dIrghamAyatau ityamaraH / jaitrepUNAmiva jayazIlAnAM vANAnAmiva / " jaitrasta jetA / kalaMbamArgaNazarAH patrI ropa iSurdvayoH " ityamaraH / dazapuravadhUnetrakautUhalAnAM dazapuraM rantidevapattanam tatra vidyamAnA vadhvaH striyastAsAM netrakautUhalAnAM netrAbhilASANAm / " kutukaM halam " ityamaraH / sAbhilASadRSTInAmityarthaH / svabiMbaM svamUrti pA "" Page #143 -------------------------------------------------------------------------- ________________ saTIkam / 131 trIkurvan viSayokurvan / "yogyabhAjanayoH pAtraM " ityamaraH / prayAyAH 1 vraja // 44 // itaH pAdaveSTitAni pazcAdardhArdhaveSTitAni / ramyAndezAniti bahuvidhAnsAdaraM vIkSyamANo dezAtithyaM vrajatu sa bhavAMstatratatrApi varSan / sasyakSetre giriSu saritAmantike ca sthale ca brahmAvarttaM janapadamadha cchAyayA gAhamAnaH // 45 // ramyAniti // iti evaMprakAreNa / bahuvidhAn bahuprakArAn / ramyAn manoharAn / dezAn janapadAn / sAdaraM prItisahitaM yathA tathA / vIkSyamANaH vIkSyate iti vIkSyamANaH avalokayan / tatratatra tasmintasmin / sasyakSetre kedArAdau / giriSu parvateSu / saritAM nadInAm / antare ca samIpe ca sthale ca / anyatra bhUtale'pi / abhivarSan abhiSiJcan / atha anantaram / brahmAvartta brahmAvarttamapi / janapadaM dezam / " nIvRjjanapado dezaviSayau " ityamaraH / chAyayA anAtapamaNDalena / gAhamAnaH pravizan na tu svarUpeNa / sa bhavAn tvam / dezAtithyaM dezapratyAgatapratipattim / vrajatu gacchatu // 45 // yasminnadyaH kSatajakaluSAH kauravINAM camUnAM prAvartanta pratiyuyudhire yatra cAmoghazastrAH / pANDoH putrAH pratihananataH pApabhItAH sazaGkaM kSetra kSatrapradhanapizunaM kauravaM tadbhajethAH // 46 // 88 yasminniti / yasmin kurukSetre / kauravINAM kurusambadhinInAm / camUnAM senAnAm / kSatajakaluSAH raktAvilAH / raktaM kSatajaM zoNitam " ityamaraH / nadyaH saritaH / prAvarttanta pravarttante sma / yatra ca kurukSetre / amoghazastrAH saphalAyudhAH / pratihananataH prANihiMsanAt / Page #144 -------------------------------------------------------------------------- ________________ 132 pArzvAbhyudayakAvyaM 66 pApabhItAH pApAdbhItAH / pANDoH pANDurAjasya / pANDuH kuntIpatau site " iti vizvaH / putrAH dharmAditanayAH / sazaGkaM zaGkayA saha varttate yasminkarmaNi tat / pratiyuyudhire prayudhyante sma / tat kSatrapradhanapizunam | kSatriya saMgrAmasUcakam / " pradhanaM dhAraNe yuddhe " iti bhAskaraH / "pizunau khalasUcakau " ityamaraH / kauravaM kurUNAmidaM tathoktam | kSetraM viSayam / bhajethAH sevethAH // 46 // vIrakSoNIM bhuvanaviditAM tAM kSaNena vyatIyAH kSAtraM tejaH pratibhayabhaTastambhanaiH sUcayantIm / rAjanyAnAM zitazarazatairyatra gANDIvadhanvA dhArApAtaistvamiva kamalAnyabhyavarSanmukhAni // 47 // 50 // 66 " vIrakSoNImiti / yatra raNabhUmau / gANDIvadhanvA gANDIvamiti dhanuryasya saH gANDIvadhanvA arjunaH / arjunasya tu gANDIvaM gANDivaM punnapuMsakam " ityamaraH / " dhanuzcApau dhanvazarAsanakodaNDakArmukam " ityamaraH / zitazarazatairnizitabANa bahulai: / " zitau bANatanUkRtau " iti vaijayantI / rAjanyAnAM rAjJAmapatyAni rAjanyAH / " jAtau rAjJaH " iti yaH / " ye novye " ityano naluk / teSAM rAjaputrANAm / " mUrddhAbhiSikto rAjanyaH ityamaraH / mukhAni vadanAni / tvaM bhavAn / dhArApAtaiH dhArANAmudakadhArANAM pAtaiH pravarSaNaiH / kamalAnIva paGkajAnIva / abhyavarSat apAtayat / abhimukhaM dRSTvA zaravarSeNa zirAMsi cchedayitvA tadabhimukhaM zaravRSTimatanoditi vArthaH / pratibhayabhaTastambhanaiH bhaTAnAM stambhanAni nizcalIkaraNAni tathoktAni pratibhayAni bhayaGkarANi bhaTastambhitAni taiH / kSAtraM kSatrasambaddham / teja: H prabhAvam / " tejaH prabhAve dIptau ca bale zukrepyatastriSu " ityamaraH / sUcayantIM darzayantIm / bhuvanaviditAM loka Page #145 -------------------------------------------------------------------------- ________________ saTIkam / 133 prasiddhAm / tAM vIrakSoNIM raNabhUmim | kSaNena kSaNamAtreNa / vyatIyAH ullaGghya / bhayaGkaratvAditi bhAvaH // 47 // puNyakSetraM tadapi bhaMjanIyaM hi tasyopakaNThe yasminsosthAttapasi halabhRtprAttarAjarSivRttaH / zArGgiNyastaM gatavati mahInispRho manmathIyAM hitvA hAlAmabhimatarasAM revatIlocanAGkAm // 48 // puNyakSetramiti / tasya kurukSetrasya / upakaNThe samIpe / "upakaNThAntikAbhyarNAbhyagrA " ityamaraH / yasmin pradeze / zArGgiNi vAsudeve | astaM gatavati maraNaM gate sati / saH prasiddhaH / halabhRt padmabaladevaH / " revatIramaNo rAmaH kAmapAlo halAyudhaH" ityamaraH / mahInispRhaH bhUmau nirgatAbhilASaH / revatIlocanAGkAM revatyAH svabhAryAyAH locane eva aGkaM yasyAstAm / abhimatarasAm abhimatosbhISTo rasaH zRGgArAdiryasyAstAm / manmathIyAM manmathasyeyaM manmathIyA tAm | hAlAM surAm / surA halipriyA hAlA ityamaraH / manmathAvasthaiva sureti kutsitopamA / hitvA tyaktvA / prAttarAjarSivRttaH rAjA cAsau RSizca rAjarSiH prAttaM prAptaM rAjarSermunIndrasya vRttaM varttanaM yena tathoktaH san / tapasi tapazcaraNe / asthAt atiSThat / tadapi puNyakSetram | tattIrthasthAnamapi / hi sphuTam / bhajanIyaM bhaktuM yogyaM bhajanIyaM sevanIyam / tvayeti zeSaH // 48 // 66 "" tAste puNyaM vidadhati purA bhUmayo dRSTamAtrA vandyAH puMsAM parigamanatastAM punantyeva nadyaH / pRthvImenAM sakila viharannAttadIkSaH prajAsu bandhusnehAtsamaravimukho lAGgalIyAH siSeve // 49 // 1 varivasyeti pustakAMtare / 2 bandhuprItyetyapi pAThaH / Page #146 -------------------------------------------------------------------------- ________________ 134 pArvAbhyudayakAvyaM tA iti // saH lAgalI padmabaladevaH / prajAsu janeSu / " prajA syAtsantatau jane" ityamaraH / bandhusnehAt bandhAviva snehastasmAt / samatAbhAvAdityarthaH / samaravimukhaH sAmparAyaparAGmukhaH / jIvahiMsAvimukha ityarthaH / AttadIkSaH svIkRtapArivAjyaH / enAM pRthvIm etadbhUmiM / viharan paryaTan / yAH bhUmIH / siSeve sevate sma kila / tAH bhUmIH / puMsAM puruSaiH vandyAH vndniiyaaH| " vA nAkasya" iti karaNe SaSThI / bhUmayaH bhuvaH / purA pUrvam / dRSTamAtrAH dRSTA eva dRSTamAtrAH / " mAtraM kAryevadhAraNe" ityamaraH / te tava / puNyaM zriyaH vidadhati kurvanti / parigamanataH tatra gamanAt / tvAM bhavantam / sapadi punantyevaM pavitrIkurvantyeveti nirdhAraNam // 49 // sadbhistIrNAH pravimalatarAH puSkalAH suprasannA hRdyAH sadyaH kalimalamuSo yAH satInAM sdRkssaaH| kRtvA tAsAmadhigamamapAM saumyasArakhatInA mantaHzuddhastvamasi bhavitA varNamAtreNa kRSNaH // 50 // 51 // sadbhiriti / yAH ApaH / satInAM pativratAnAM strINAm / sadRkSAH samAnAH / " sadRkSaH sadRzaH sadRk " ityamaraH / sadbhiH satpuruSaiH / tIrNAH plAvitAH / pravimalatarAH prakRSTAH pravimalAH pravimalatarAH / puSkalAH pUjyAH / " pUrNazreSThau tu puSkalaH " iti bhAskaraH / suprasannAH hRdyAH hRdayapriyAH / " hRdyaM dayitaM vallabhaM priyam" itymrH| sadyaH tatkAla eva / kalimalamuSaH duSTapApaharAH / tAsAm / saumyasArasvatInAM sarasvatyAH sarasvatInAmanadyAH imAH sArasvatyaH saumyAH sundarAH " saumyaM tu sundare somadaivate " ityamaraH / saumyAzca tAH sArasvatyazca tAsAm / apAm ambhasAm / " ApaH strI bhUgni vArvAri" ityamaraH / adhigamaM sevAm / kRtvA vidhAya / tvaM bhavAn / 1 zuddhastvamapItyapi pAThaH / Page #147 -------------------------------------------------------------------------- ________________ saMTIkam / 135 varNamAtreNa varNenaiva kRSNaH shyaamH| na tu pApenetyAzayaH / antaH zuddhaH antaH Atmani zuddhaH nirmalo nirdoSaH / bhavitA / "NvulajlihAdibhyaH" iti kRtyaH / asi bhavasi / sadya eva pavitrabhUto bhaviSyasItyarthaH / "vartamAnasAmIpye vartamAnavadvA" iti vartamAnapratyayaH // 50 // yAstA nadyaH kulagiribhavAH svadhunIrUDhibhAja- . stAsAmetAH pratinidhitayA tatsamAkhyAH kunadyaH / tIrthAloke tvamupasara tAM jAhnavIM yanmayoktaM ___ tasmAdgaccheranukanakhalaM zailarAjAvatIrNAm // 51 // yA iti // yAH kulagiribhavAH kulaparvatasamudbhUtAH / nadyaH taraGgiNyaH / tAH tA eva / svardhanIrUDhibhAjaH devanadyaH iti rUDhiM prAptAH / tAsAM nadInAm / pratinidhitayA upamAnatayA / " pratinidhirupamopamAnaM syAt " ityamaraH / tatsamAkhyAH tAsAM samAkhyA nAma yAsAM tAH / etAH imAH / kunadyaH kSullakanadyaH / bhavantIti zeSaH / tIrthAloke tIrthasthAnasaMdarcha / tvaM bhavAn / mayA kamaThacaradaiyena / yat kurukSetram / uktaM prAgbhASitam / tasmAt tatkSetrAt / anukanakhalaM kanakhalasya tannAmnodreH samIpeanukanakhalam / " samIpe" ityavyayIbhAvaH / mArgasUcanamidam / gaccheH yAyAH / zailarAjAvatINI zailarAjAt himavadabhidhAnAt kSullakagireH avatINI pravRttAm / tAM jAhnavIM gaGgAnadIm / upasara gaccha // 51 // mopekSiSThAstvamupanadiketyAzu gatvA pravizya prAhustIrthapratinidhimapi kSAlanaM kazmalAnAm / 1 pUrvArdharacanaM atratyAkhavakulyakalpAsu nadISu gaMgAsiMdhutvena mahAnadIbhrAMtinirAsAya kRtN| 2 nadInAM pApanirAsakatvaM na sAkSAditi syAdvAdibhirnirUpitatvAt paraMparayA duritadUrIkaraNamitthaM nadIjalasnAnena vapuzzudhyati / ' vapuHzuddhayA manaso nairmalyaM manonairmalyena parAtmadhyAnaM parAtmadhyAnena karmaNaH kSaya iti / Page #148 -------------------------------------------------------------------------- ________________ 136 pArzvAbhyudayakAvyaM tAM sevethAH subhaga surasAM lokarUDheH pratItAM jahnoH kanyAM sagaratanayakhargasopAnapaGktim // 52 // meti // subhaga he sumahiman / tvaM bhavAn / upanadiketi nadIti mopekSiSThAH upekSAM mA kRthAH / tIrthapratinidhimapi tIrthapratikRtimapi / kazmalAnAM pApAnAm / kSAlanaM nivAraNamiti prAhuH bruvanti / prAjJA iti zeSaH / Azu zIghreNa / gatvA pravizya avalokaya / lokarUDheH laukikajanaprasiddheH / pratItAM khyAtAm / sagaratanayasvargasopAnapaGktiM sagarasya rAjJaH tanayAnAM svargasopAnapaGktiM svargArohaNarAjima / " ArohaNaM syAtsopAnam " ityamaraH / svargasAdhanabhUtAmityarthaH / jahnoH jahnurAjasya / kanyAM sutAm / zobhano raso jalaM zRGgArAdirvA yasyAstAm / tAM gaGgAnadIm / sevethAH ArAdhaya / lokarUDheH prasiddhAmityanena sagaratanayasvarga sopAnapaGkitvaM dukanyAtvaM ca parasamayaprasiddhimityavagantavyam // 52 // 1 tAmevainAM kalaya saritaM tvaM prapAte himAdrergaGgAdevyAH pratinidhigatasyAdidevasya bhartuH / gaurIvakrabhrukuTiracanAM yA vihasyeva phenaiH zambhoH kezagrahaNamakarodindulagnormihastA // 53 // 52 // tAmiti / himAdreH himavatparvatasya / prapAte nirjhare / " prapAto nirjharo bhRgau " ityamaraH / pratinidhigatasya gaGgAdevI gRhazikharakamalaM karNikAsthitasya pratibimbAtmakasya / zambhoH zaM sukham asmAtsarveSAM bhavatIti zambhuH / zaM sukhakharUpo bhavatIti vA zambhustasya / 1 jAhnavIzabdaH rUDhyaiva nirvAhyaH nadyAH RSiduhitRtvAyogAt jahnunA nadIpAnaM karNavivarega nissAraNaM ca prAmANikA nAMgIkuryuH sagaratanayasvargasAdhakatvamapyevameva kAlAMtaramRtAnAmeSAM kIkasasya gaMgAjale plAvanAtsvargaprAptivarNanamapyabAlizairnazraddheyaM ityAzayaH / Page #149 -------------------------------------------------------------------------- ________________ saTIkam / 137 1 arhatpinAkinau zambhUH " iti dhanaJjayaH / bhartuH trijagatsvAminaH / " bharttA dAtari poSTariM" ityamaraH / Adidevasya AdibrahmaNaH / gaurI gauravarNavatI / "TiDDANeJaNaJ", "gaurAdibhyaH " iti GI / "hariNI rohiNI zoNI gaurI zyenI pizaGgyapi " iti dhanaJjayaH / yA mahAgaGgAnadI / gaGgAdevI nAma tadvAsidevatAyAH / vakrabhrukuTiracanAM vakrA yA bhrukuTiracanA bhrUbhaGgakaraNaM tAm / phenaiH DiNDIraiH / " DiNDIro'bdhikaphaH phenaH " ityamaraH / vihasyeva hasitveva / phenAnAM dhAvalyAddhAsatvenotprekSaNam / indulamormihastA indau candre lagnAH sambaddhAH UrmayaH vIcayaH eva hastA yasyAH sA tathoktA satI | kezagrahaNaM ziroruhasvIkRtim / akarot / aracayat / tAmeva saritaM tanmahAgaGgAM nadImeva / enAM saritam etallaghugaGgAnadIm / tvaM bhavAn / kalaya bhAvaya / tayorbhedabuddhirmAbhUdityAzayaH // 53 // I << svAdu svacchaM zuci himazilAsambhavaM hAri nIraM prAptAmodaM taTavanapatatpuSpa kiJjalkavAsaiH / adhvazrAntiM zlathayitumadhaH prAptamAtro'dhyavasyestasyAH pAtuM suragaja iva vyomni pazcArdhalambI // 54 // 66 "" svAdviti // tasyAH gaGgAyAH / svAdu madhuram / svacchaM nirmalam / zuci pavitram / himazilAsambhavam / himA cAsau zilA ca himazilA tuSAraH zItalaH zIto hima: ityamaraH / yadvA / himayuktA zilA himazilA tasyAM sambhavaM sambhUtam | hAri manoharam | " hRdyaM hAri manoharaM ca ruciram " iti halAyudhaH / taTavanapatatpuSpakiJjalkavAsaiH taTe tIre vidyamAnAdvanAtpatatAM puSpakiJjalkAnAM kusumakesarANAM vAsairvAsanAbhiH / kiJjalkaH kesaro'striyAm " ityamaraH / prAptAmodaM labdhaparimalam / nIraM jalam / adhvazrAnti mArgazramam / thayituM zithilIkartum / suragaja iva devadantIvat / vyomni anta 66 1 Page #150 -------------------------------------------------------------------------- ________________ 138 pArdhAbhyudayakAvyaM rikSe / pazcArdhalambI pazcArdhamiti pRSodarAditvAtsAdhuH / tena lambate iti pazcAdhalambI / adhaH adhastAt / prAptamAtraH prApta eva prAptamAtraH san / pUrvabhAgena vyomni sthitvA agrabhAgena jalonmukhaH sannityarthaH / pAtuM pAnAya / adhyavastheH nizcinuyAH // 54 // tIbrodanyAzramaparigato na tvakaJcettadAnIM tUSNIM sthitvA kSaNamiva gatAdhvazramo jaatvrssH| madhyegaGgaM hradamadhivasebhUri tasyAH prapAtuM tvaM cedacchasphaTikavizadaM tarkayestiryagambhaH // 55 // tIbreti // tadAnIM tatsamaye / tvakaM tvameva tvakam / " yuSmadasmadoH supo'sobhItyak" tIbrodanyAzramaparigataH tIvrapipAsAzrameNa parigataH prAptaH / " kSuttRDarthezanodanyadanAyam" iti tRSArthe udanyA iti sAdhuH / "udanyA tu pipAsA tRT tRSA" ityamaraH / na cet na bhaveccet / kSaNamiva kSaNaparyantam / tUSNIM joSam / sthitvA AsthAya / gatAdhvazramaH vigtmaargklmH|jaatvrssH jAtaM varSa yasmAtsaH kRtavarSaH san ityarthaH / tvaM bhavAn / tasyAH gaGgAyAH / acchasphaTikavizadaM nirmalasphaTikavizuddham / bhUri bahulam / " adabhraM bhUri bhUyiSTham " iti dhanaJjayaH / ambhaH nIram / tiryak tirazcInaM yathA tathA / prapAtuM prakarSeNa pAnAya / tarkayezcet nizcinuyAzcet / madhyegaGgaM gaGgAyA madhye madhyegaGgam / avyayIbhAvatvAtsaptamI / hradam agAdhajalam / " tatrAgAdhajalo hradaH" ityamaraH / " vasonUpAdhyAG" iti AdhAre dvitIyA / tanmadhyahRde tiSThetyarthaH // 55 // tiSThatvekaM kSaNamiva bhavAnindranIlasya lakSmImAtanvAnaH svavapuSi bhRzaM pItatoyopi yena / Page #151 -------------------------------------------------------------------------- ________________ saTIkam / saMsarpantyA sapadi bhavataH srotasi cchAyayA sA syAdasthAnopagatayamunAsaGgamevAbhirAmA // 56 // 53 // 139 tiSThatviti // yena kAraNena / srotasi pravAhe / sapadi zIghram | saMsarpantyA saMkrAmantyA / bhavataH tava / chAyayA pratibimbena / sA gaGgA / asthAnopagatayamunAsaGgameva asthAne prayAgAt anyatra upagataH prApto yamunAsaGgamo yayA sA tathoktA tadvat / abhirAmA manoharA / syAt bhavet / tena kAraNena / bhRzam atyartham / " ativelabhRzAtyarthAtimAtrodgADhanirbharam " ityamaraH / pItatoyopi gRhItasalilopi / indranIlasya indranIlaratnasya / lakSmIM zobhAm / svavapuSi nijavigrahe / AtanvAnaH viracayan / bhavAn tvam / ekakSaNamiva ekakSaNaparyantam / ivazabdo vAkyAlaGkAre / tiSThatu aastaam||56|| puNyAmbUnAmiti bhRtitaraM carmapUraM prapUrNaH kiJcidgatvA himavadacalasyAnupAdaM niSIda | tatparyante vanaparikaraM prekSaNIyaM prapazya nnAsInAnAM surabhitazilaM nAbhigandhairmRgANAm // 57 // puNyeti // iti evaMprakAreNa | puNyAmbUnAM puNyodakAnAm / bhRtitaraM prakRSTaM bharaNaM yathA tathA / carmapUraM carma pUrayitvA / prapUrNaH sampUrNa: / " carmodarAt pUreH " iti Nam / himavadacalasya himavatparvatasya / anupAdam anupAdAt pratyantaparvatAdAyatamityanupAdam / " dairghya nuH" ityavyayIbhAvaH / kiJcit kiyaddUram / gatvA / himavatparvatasamIpe / AsitAnAm upaviSTAnAm / mRgANAM kastUrImRgANAm / anyathA nAbhigandhAnupapatteH / nAbhigandhaiH kastUrIgandhaiH / teSAM tadbhavatvAt / ata eva mRganAbhisaMjJA ca / mRganAbhirmRgamadaH 1 gaMgAyamunayossaMgamasthAnaM prayAgaH / 2 bhavayogena madhyamaH / Page #152 -------------------------------------------------------------------------- ________________ pAbhyudayakAvyaM kastUrI' ityamaraH / athavA nAbhayaH kastUryaH / " nAbhiH pradhAne kastUryA made ca kacidIritA " iti vizvaH / tAsAM gndhaiH| surabhitatalaM surabhitAH zilAH yasya tam / prekSaNIyaM darzanIyam / vanaparikaram araNyaprAbhavam / " vRndaprAbhavayozcaiva paryaGkaparivArayoH / Arambhe ca paristAre bhave parikarastathA " ityamaraH / pazyan prekSamANaH / niSIda tiSTha / "Sada, vizaraNagatyavasAdaneSu" iti dhAtoH " pAnAdhmA " iti sIdAdezo liT // 57 // vizramyAtho ghana ghanapathollavikUTaM himAGka ___ pazyodaYaH zikharatarubhistvAmivopAntayantam / svasyAH kIrteriva vidhuruco nAkabhAjAM sravantyA___ stasyA eva prabhavamacalaM prApya gauraM tuSAraiH // 58 // vizramyeti // atho anantare / athavA atho punaH / ghana bho meva / " maGgalAnantarArambhapraznakAtsnyeSvatho atha" ityubhayatrApyamaraH / vizramya adhvazramamapanIya / ghanapathollaci kUTam AkAzollavizikharaM yasya tam / " dyaurAkAzamantarikSaM meghavAyupathe'pi " iti dhanaJjayaH / udyairunnataiH / " uccaprAMzUnnatodaYocchritAH" ityamaraH / zikharatarubhiH zikharasthavRkSaiH / tvAM bhavantam / upAntayantamiva upAntaM samIpam etIti yan tamiva samIpaM gacchantamiva / yadvA upAntaM karotIti upAntayati upAntayatIti upAntayan tamiva samIpamAhvayantamiva / svasyAH svakIyAyAH / vidhurucaH vidhoriva ruk kAntiyasyAstasyAH / "syuH prabhArurucistviDUbhA" ityamaraH / kIrteriva yazasa iva / tasyAH prasiddhAyAH / nAkamAjAM devAnAm / sravantyA iva / " lavantI nimnagApagA' ityamaraH / ApagAyA eva / prabhavaM prabhavatyasmAditi prabhavastam udbhavasthAnam / " sthAjanmahetuH prabhavaH sthAnaM cAdyopalabdhayaH" ityamaraH / gauraM zubhram / " sito gauro Page #153 -------------------------------------------------------------------------- ________________ 141 saTIkam / valakSaH " ityamaraH / himAkaM himanAmadheyam / acalaM nagam / pazya prekSasva // 58 // AruhyAvirmadakalamayUrAravaiH kRSyamANaH kuokuLe dadhighanamiva prekSamANo himAnIm / vakSyasyadhvazramavinayane tasya zRGge niSaNNaH zobhA zubhratrinayanavRSotkhAtapaGkopameyAm // 59 // 54 // Aruhyeti // AvirmadakalamayUrAravaiH AvirbhUto madaH AvirmadaH tena kalaiH madhurAvyaktataraiH / "dhvanau tu madhurAsphuTe kala:" ityamaraH / mayUrANAm AravaiH zabdaiH / kRSyamANaH preryamANaH san / Aruhya upari gatvA / tamiti zeSaH / kujekule latAbhavanelatAbhavane / vIpsAyAM dviH / ghanaM piNDIbhUtam / dadhIva dadhivat / himAnIM himasaMhatim / "himAraNyAdurau" iti GI / AncAntAdezaH / prekSamANaH avalokamAnaH / adhvazramavinayane vinIyateneneti vinayanam / karaNAdhAre cAnaT / adhvazramasya vinayane / tasya himAdreH / zRGge zikhare / niSaNNaH niviSTaH san / zubhratrinayanavRSotkhAtapaGkopameyAM zubhro yaH trinayanasya IzAnadigIzasya vRSaH vRSabhaH / " sukRte vRSabhe vRSaH " ityamaraH / tenotkhAtena avatAritena pakena zRGgAgrasthena / taM himaad|i sahopameyAm upamAtumarhAm / vRSabhazRGgAgralagnapaGkavadityarthaH / zobhA kAntim / vakSyasi voDhAsi / vahaterlaT / trinayanetyatra"pUrvapadAtsaMjJAyAmiti" NatvaM na kSudAdiSu ceti niSedhAt // 59 // adhvakSAmaM zithilitatarnu zailamArgAdhirohA__ ttvAmaullaGghaye ghaTayitumasau zaknuyAdeva vhniH| dhUmaiH sAndrairvanaviTapijai tivarSannupeyAstvaM cedvAyau sarati saralaskandhasaGghaTTajanmA // 60 // Page #154 -------------------------------------------------------------------------- ________________ 142 pArzvabhyudayakAvyaM adhvakSAmamiti // vAyau pavane / sarati saratIti saran tasmin sati vAti sati / ativarSan ativRSTiM kurvan / tvaM nopeyAzcet nagaccheryadi tarhi / athavA nAtivarSam ityaluksamAsaH / iissdvrssnnityrthH| upeyAzcet yadi yAyAstArha / ativarSasyAgnipratibandhakatvAditi bhAvaH / saralaskandhasaGghaTTajanmA saralAnAM devadAruvizeSANAm skandhAH pradezavizeSAH "astrI prakANDaH skandhaH syAnmUlAcchAkhAvadhistaroH" ityamaraH / teSAM saGghaTTanena saGgharSaNena janma yasya sa tathoktaH / janmottaratvAdryadhikaraNopi bahuvrIhiH sAdhurityuktam / asau vahniH dAvAnalaH / vanaviTapijaiH kAntArataruprabhavaiH / " viTapI phalino nagaH" iti dhanaJjayaH / sAndraiH nirantaraiH / "ghanaM nirantaraM sAndram" ityamaraH / dhUmaiH dhUmapaTalaiH / adhvakSAmaM mArgAyAsakRzIbhUtam / zailamArgAdhirohAt giripathArohaNAt / zithilitatanuM zlathitazarIram / tvAM bhavaMtam / aullaGghaye ullaMghasya bhAvaH aullaMghyaM tasmin uccalanIyatve / ghaTayituM racayitum / zaknuyAdava samartho bhavedeva / meghasya dhUmayonitvAdbhUmena puSTiM vidhyAdityarthaH // 60 // AzRGgAgraM kavacitamivArUDhamUrti himAnyA tvatsAnnidhyAdupahitarasaizcauSadhInAM shsraiH| AkIrNAntaM sarasagahanaM zailarAjaM na cainaM bAdhetolkAkSapitacamarIbAlabhAro davAmiH // 61 // AzRGgAgramiti // himAnyA himasaMhatyA / AzRGgAgram AzuGgAdAzRGgAgram / kavacitamiva kaJcukitamiva / ArUDhamUrtim AsamantAdvyAptadeham / tvatsAnnidhyAt tava sAmIpyAt / upahitarasaiH 1 saMghaTTino janmeti paMcamyaMtapUrvapadatvaM vigrahe yukte 'avyo vyadhikaraNo bahuvrIhirjanmAyuttarapadaH' iti vaamnH| 2 AgUDhamUrtimiti pAThe saMmatazcha ndehmityrthH| Page #155 -------------------------------------------------------------------------- ________________ saTIkam / 143 upadhRtArdIbhAvaiH / oSadhInAM phalapAkAntadrumAdInAm / shsrairnekaiH| AkIrNAntaM vyAptaparyantam / sarasagahanaM sarasaM rasayutaM gahanaM vanaM yasya tam / " gahanaM kAnanaM vanam " ityamaraH / enaM zailarAjam etaM himavantam / ulkAkSapitacamarIbAlabhAraH ulkAbhiH sphuliGgaiH kSapitAH nirdagdhAH camarINAM mRgANAM bAlabhArAH kezasamUhAH yena sa tathoktaH / " kuntalo bAlaH kacaH kezaH / " ityamaraH / davAgniH dava ityagniH davAgniH vanavahniH / " vane ca vanavahnau ca davo dAva ivepyate" iti zAzvataH / na ca bAdheta na pIDayet // 61 // tvatto niryansa yadi sahasA vidyuto jAtavedAH prAleyAdriM satuhinavanaM nirdidhakSettadA svaiH / arhasyenaM zamayitumalaM vAridhArAsahasrai rApannArtiprazamanaphalAH sampado hyuttamAnAm // 62 // 55 // tvatta iti // tvattaH tvatsakAzAt / sahasA zIghraNa / niryana nirgacchan / saH prasiddhaH / vidyutaH taDitaH / jAtavedAH agniH / " jAtavedAstanUnapAt" ityamaraH / meghajyotirityarthaH / satuhinavanaM satuhinaM himasahitaM vanaM yasya tam / prAleyAdriM himavannagam / yadi nirdidhakSet nirdagdhumiccheccet / "daha bhasmIkaraNe" iti dhAtoH sannantAllaG / tadA tatsamaye / svaiH svkiiyaiH|vaaridhaaraashsraiH vAridhArANAM sahasrairanekaiH / enaM vahnim / zamayitum upazamanAya / alaMzattyA arhasi yogyo bhavasi / uktaM caitadityAha / uttamAnAM mahatAm / sampadaH samRddhayaH / ApannAtiprazamanaphalAH ApannAnAmArtAnAm arteH pIDAyAH " atiH pIDAdhanuSkoTyoH" ityamaraH / prazamanam upazamanameva phalaM yAsAM tAH tathoktAH / hi sphuTam / bhaveyuriti zeSaH / ato himAcalasya dAvAnalastvayA zamayitavya iti bhAvaH // 62 // Page #156 -------------------------------------------------------------------------- ________________ 144 pArzvAbhyudayakAvyaM ito'veSTitAni moccaistatra stanitaninadAnadrikuJje tathAstvamaiSAM tvadbhUdbhayamasuharaM zauryadarpoddhurANAm / ye saMrambhotpatanarabhasArakhAGgabhaGgAya tasmin muktAdhvAnaM sapadi zarabhA laGghayeyurbhavantam // 63 // << (6 moccairiti // tasmin himavati / saMrambhotpatanarabhasAH saMrambhaH kopaH " saMrambhaH sambhrame kope " iti zabdArNave / tena utpatane uccalane rabhaso vego yeSAM te tathoktAH / " rabhaso vegaharSayoH " ityamaraH / ye zarabhAH aSTApadamRgAH / zarabho'STApade mRgAntare " iti vizvaH / svAGgabhaGgAya sveSAM zarIrAtramardanAya / muktAdhvAnaM muktodhvA mArgo yena tam / bhavantam tvAm / sapadi zIghram / laGghayeyuH ullaGghanaM kuryuH / sambhAvanAyAM liG / zauryadarpoddharANAM vIryagaryo - ttAnAm / eSAM zarabhamRgANAm / tvat bhavataH sakAzAt / asuharaNaM prANaharaNam / " puMsi bhUyasavaH prANAH" ityamaraH / bhayaM bhItim / mA bhUt na bhavatu / tasmAt tatra tannage / adrikuJja parvatalatAkhaNDe / tvaM bhavAn / stanitaninadAn garjitadhvanIn / " zabde ninAdaninadadhvanidhvAnaravasvanAH ityamaraH / uccaiH adhikam / mA tathAH mAkRthAH / " tanUG vistAre " luGAtmanepadam / iti servA luk / " hanmanyam" iti na luk / " luGluGi " ityaDAgamaniSedhaH // 63 // ,, 66 55 tanbhyasthAsthaH yadyapyete stanitarabhasAdutpateyurbhavantaM tairyagyonA bhRzamapadhiyaH svAGgabhaGgaikaniSThAH / tAnkurvIthAstumulakarakAvRSTipAtAvakIrNAn keSAM na syuH paribhavapadaM niSphalArambhayatnAH // 64 // 56 // yadIti // yadyapi yadA kadAcit / tairyagyonAH tiryagyoni Page #157 -------------------------------------------------------------------------- ________________ saTIkam / 145 bhavAH / apadhiyaH apagatA dhIrbuddhiryeSAM te tathoktAH / svAMgabhaMgaikaniSThAH svAMgAnAM bhaMgena mardanena ekena niSThAH udyuktAH / "niSThA niSpattinAzAMtAH " ityamaraH / ete zarabhAH / stanitarabhasAt tvadgArjitavegAt / "rabhaso vegaharSayoH" ityamaraH / bhavaMtaM tvAM / bhRzaM atyartha / utpateyuH laMghayeyuH / tAn zarabhAn / tumulakarakAvRSTipAtAvakIrNAna tumulAH karakA varSAMpalAstAsAM vRSTistasyAH pAtena avakIrNAn adhaH kSiptAn kurvIthAH kurussv| vidhyarthe ling| kSudropyadhikSipan vipakSassadayaH prakSiptavya iti bhAvaH / tathAhi niSphalAraMbhayatnAH ArabhyaMta ityAraMbhAH karmANi teSu udyogaH sa niSphalo yeSAM te tathoktAH viphalakAryopakramA ityarthaH / keSAM puMsAM |pribhvpdN tiraskArAspadaM / na syuH na bhveyuH| bhaveyurityarthaH / "ghanodhanastu karakaH" iti yAdavavacanAt karakazabdasya niyatapulliMgAbhiprAye karakANAmavRSTiriti keSAMcinmataM / tadanyenApyanumanyate "varSopalastu karakA" ityamaraH / tabyAkhyAne "kamaMDalau ca karakaH" iti nAnArthe puMsyapi vacanAt pulliMgatAvidhAne tAtparya na tu strIliMgatAM niSedhayati / na tadvirodhaH / "karakastu karaMDe syAdAkroze ca kmNddlau| pakSibhede kare cAsti karakA ca ghanopale " iti vizvaprakAzavacanena tUbhayaliMgatA pyukkaiveti na virodhaH // 64 // tatra vyaktaM dRSadi caraNanyAsamardhendumaule raya' bhartustribhuvanagurorarhataH satsaparyaiH / zazvatsidgharupahRtabaliM bhaktinamraH parIyAH pApApAye prathamamuditaM kAraNaM bhaktireva // 65 // ttreti|| tatra himavati / dRSadi shilaayaaN| "zilA dRSad" ityamaraH / tribhuvanaguroH tribhuvanAnAM guruhitopadezakastasya bhartuH svAminaH / 1 rupacitavalimityapi pAThaH / Page #158 -------------------------------------------------------------------------- ________________ 146 pArvAbhyudayakAvyaM ardhendumauleH iMdora ardheduH samedhamiti tatpuruSasamAse sUkRtvAtpUrvanipAtaH mauliriva mauliH ardhedomaulistasya / " cUDAkirITake zAzca saMyatA maulayastrayaH " / ityamaraH / upahRtabalim upahRtaH kRtaH baliH yasmai tathoktastam / aya'm ArcatuM yogyastaM pUjanIyam / vyaktaM vyajyate sma vyaktastaM nivRttam / caraNanyAsaM nyasanaM nyAsaH caraNayoAsastam / " padaGgizcaraNo'striyAm " ityamaraH / pAdanyAsapratibimbamityarthaH / bhaktinamraH bhaktyA namanazIlaH san / " namkamyajaskaMpIti raH" / parIyAH prdkssinniikuru| "paripUrvAdiNagatau " iti dhAtorliG / tadAhi pApApAye karmanivAraNe / bhaktireva guNAnurAga eva / prathamaM mukhyam / kAraNaM nidAnam / uditaM bhASitam / " uktaM bhASitamuditam" ityamaraH / ekAMtaritArdhaveSTitamidaM // 65 // yasmindRSTe karaNavigamAdUrdhvamudbhUtapApAH siddhakSetraM vidadhati padaM bhaktibhAjastamenam / dRSTvA pUtastamapi bhavatAdvai punardUrato'muM kalpiSyante sthiragaNapadaprAptaye zraddadhAnAH // 66 // 57 / / yasminniti // yasmin caraNanyAse / dRSTe prekSite sati / bhaktibhAjaH bhAktikajanAH / uddhRtapApAH nirmUlitapApAH santaH / karaNavigamAt karaNasya gAtrasya vigamAt tyAgAt / Urddham anantaram / " karaNaM sAdhakatamakSetragAnendriyeSvapi " ityamaraH / siddhakSetraM muktisthAnam / vidadhati kuvanti / tvamapi bhavAnapi / tamenaM padaM tadeva caraNam nyAsam / dRSTvA avalokya / pUtaH pavitraH / " pUrta pavitraM medhyaM ca " ityamaraH / bhavatAt bhava / punaH pazcAt / amuM caraNanyAsam / azraddhadhAnAH avizvasantaH puruSAH / sthiragaNapada1 saMkalpante ityapi pAThaH / Page #159 -------------------------------------------------------------------------- ________________ - saTIkam / .. 147 prAptaye sthiraM zAzvataM yadgaNAnAM dvAdazAnAM padaM sthAnaM samavasaraNaM tasya prAptaye labdhaye / atra gaNapadasya sthiratvavizeSaNaM tatrasthajIvAnAM kSudhAdidoSAbhAvAtparamasvAsthyaM sUcayati / dUrataH daviSThadezAt / vai sphuTam / kalpiSyante samarthA bhaviSyanti / "klaporDi saamrthe"| karmaNi laT / taccaraNanyAsazraddhAbhAve mithyAdRSTitvaM syAt samavasaraNaM prAptuM samarthA na bhavantIti tAtparyam / idaM vyantaritArdhave. STitaM // 66 // - tasyopAnte riracayiSavo nUnamAtodyagoSThI zabdAyante madhuramanilaiH kIcakAH pUryamANAH / tatrAsevAM vititanuSubhirlokabharturjinasya saMraktAbhistripuravijayo gIyate kinnarIbhiH // 67 // tasyeti // tasya caraNanyAsasya / upAnte samIpe / AtodyagoSThI vAditragoSThIm / " caturvidhamidaM vAdyaM vAditrAtodyanAmakam " ityamaraH / nUnaM nizcayena / riracayiSavaH racitumicchavaH / anilaiH vAyubhiH / pUryamANA dhyAyamAnAH / kIcakAH veNuvizeSAH / " veNavaH kIcakAste syurye svanantyaniloddhatAH " ityamaraH / madhuraM manoharaM yathA tathA / zabdAyante zabdaM kurvanti svanantItyarthaH / "zabdAdi kRGi vA" iti kyng| anena vaMzavAdyasampattiruktA / tatra pavitrasthAne / lokabhartuH trilokasvAminaH / jinasya arhataH / AsevAm ArAdhanAm / vititanuSubhiH vitanitumicchabhiH vistaritumicchabhirityarthaH / saMraktAbhiH raktakaNThIbhiriti vA saMsaktAbhiriti vA pAThaH / vAdyAnuraktAbhiH kinnarIbhiH kinnrstriibhiH| tripuravijayaH trayANAM purANAm audArikataijasakAmazarIrANAM samAhAraH tripuram / "digadhikasaJjJAtaddhitottarapada-" ityAdinA samAhArasamAsaH / " puraM Page #160 -------------------------------------------------------------------------- ________________ 148 pArdhAbhyudayakAvyaM pATaliputre syAdgRhoparigRhe puram / "puraM pure zarIre ca guggule kathitaH purH| purAvyayaM pUrvakAle" iti vishvH| tasya vijayo'bhiSavaH gIyate stUyate / ekAntaritArdhaveSTitamidam // 67 // veNuSveSu sphuTamiti tadA mandratAraM dhvanatsu prodgAyantISvatikalakalaM tajayaM kinnarISu / nirhAdI te murava iva cetkandarISu dhvaniH syAt saGgItArtho nanu pazupatestatrabhAvI samastaH // 68 // 58 // veNuSviti // tadA tatsamaye / eSu veNuSu / teSu vaMzeSu / " zataparvA yavaphalo veNumaskaratejanAH " ityamaraH / sphuTaM vyaktam |mndrtaarN gambhIroccaiH svaradvayaM yathA tathA / "mandrastu gambhIre tArotyuccaiH" ityubhayatrApyamaraH / iti uktaprakAreNa / dhvanatsu kUjatsu satsu / kinnarISu kinnarastrISu / tajjayaM tripurajayam / atikalakalaM prakRSTakalakaladhvaniryathA tathA / prodgAyantISu gAyanaM kurvantISu satISu / kandarISu darISu / " darI tu kandaro vA khI" ityamaraH / te tava dhvaniH zabdaH / nirhAdI dhvanimAn / "khAnanirghoSanidinAdanikhAnanikhanAH" ityamaraH / murava iva murajavat / syAcet yadi bhavettarhi / tatra taccaraNasamIpe / pazupateH pazUn mandabuddhIna pAti rakSati iti pazupatiH / tasya hitopadeSTuH jinezvarasyetyarthaH / kathamahataH pazupatinAmeti nAzaGkanIyam / " sarvajJaH sugato jinaH pazupatiH" iti bahulamupalambhAt / samastaH sakalaH / saGgItArthaH saGgItavastu / " artho'bhidheyaraivastuprayojananivRttiSu" ityamaraH / nanu nizcayena / bhAvi bhaviSyan / gamyAdivatsyatIti sAdhuH / idamanantaritArdhaveSTitaM // 68 // . 1 mArutaraMdhrapUrNaveNubodhakakIcakapadenaiva vizeSaNajanyArthalAbhe vizeSaNasya vaiyarthyamiti naiyAyikA viziSTavAcakAnAM padAnAM sati pRthagvizeSaNe vizeSyamAtrapara. khamiti nyAyAditi vdNti| nirhAdaste ityapi pAThaH / 2 muraja iveyapi pAThaH / Page #161 -------------------------------------------------------------------------- ________________ saTIkam / 149 prAleyAdrerupataTamatikramyatAMstAnvizeSAn tasyAdUre kukavikavitAkalpitaM tatpratIyAH / haMsadvAraM bhRgupatiyazovartma yatrauJcarandhaM daNDenAviSkRtamiva guhadvArakaM vaijayArtham // 69 // / prAleyAdreriti // prAleyAdreH himavadbhireH / upataTaM taTasamIpe / .66 zabdaprathA " ityavyayIbhAvaH / tAMstAn pradezAn / " vIpsAyAm" iti dviruktiH / vizeSAn praSTavyArthAn / " vizoSo'vayave dravye praSTavyottamavastuni " iti zabdArNave / atikramya darzadarza gatvA / tasya himAdreH / adUre samIpe / yat bhRgupatiyazovartma bhRgupateH jAmadRdbhyasya yazasaH kIrteH vartma pravRttikAraNamityarthaH / haMsadvAraM haMsAnAM dvAraM mAnasaprasthAyino haMsAH krauJcarandhreNa saJcarantIti tadAgamaH / kauzvaraMdhaM krauJca syAdreH randhraM vivaraM tat kukavikavitAkalpitam kutsitakavitvaracitaM laukikajanaiH kalpitamityarthaH / daNDena cakrapatikarastharatnena / AviSkRtaM prAduSkRtaM udghATitamityarthaH / vaijayArtha cakriNAM vijayasya arthaH vijayArthaH rajatAdreH vijayasyArthasyedaM vaijayArtham / guhAdvArakamiva dvArameva dvArakaM guhAyAH dvArakaM kandaradvAramiva / pratIyAH prativizeH / atra krauJcarandhramiti kacidguhAvivarasya vijayArthaguhopamayA mahattvaM lakSyate // 69 // 1 ekAntaritArdha veSTitAnItaH - bahvAzcarye himavati kRtAlokanatvAdasaGgastenodIcIM dizamanusarestiryagAyAmazobhI kRSNaH sarpo gururiva girergahvarAnniSpatAzu zyAmaH pAdo baliniyamane'bhyudyatasyeva viSNoH // 70 // 59 // bIti // bahrAzvarye bahu Azcarya yasmin tasmin / himavati hi - Page #162 -------------------------------------------------------------------------- ________________ 150 pArzvAbhyudayakAvyaM mAcale / kRtAlokanatvAt vihitadarzanatvAt / asaGgaH saGgahInaH / tiryagAyAmazobhI tiryagAyAmena kSipravezArtha tirazvInadairyeNa zobhata iti tiryagAyAmazobhI san / tAcchIlye ghinaJ / " dairghyamAyAma ArohaH" ityamaraH / tena mArgeNa / udIcIM dizam uttaradizam / anusareH anugaccha / gireH krauvagireH / gahvarAt guhAdvArAt / " darI tu kandaro vA strI devakhAtabile guhA / gahvaram " ityamaraH / gururmahAn / kRSNaH sarpa iva kAloraMga iva / baliniyamane baleH balinAmaviprasya niyamane bandhane / abhyudyatasya pravRttasya / viSNoH viSNumuneH / zyAmaH kRSNavarNaH / pAda iva caraNa iva / Azu zIghram / niSpata nirgaccha // 70 // tasmAddhUmapracaya iva niHsRtya zailasya randhrA dgatvA cordhvaM dazamukhabhujocchvAsitaprasthasandheH / zubhvAdabhvasphaTikaghaTanAzobhigaNDopalasya kailAsasya tridazavanitAdarpaNasyA'tithiH syAH // 71 // "" 66 tasmAditi // zailasya krauJcAcalasya / tasmAt randhrAt tadvivarAt / dhUmapracaya iva dhUmasamUha iva / niHsRtya niSkramya / Urddha vyomamArgam / gatvA ca calitvApi / dazamukhabhujocchrAsitaprasthasandheH dazamukhasya rAvaNasya bhujairucchrAsitAH vizleSitAH prasthAnAM sAnUnAm " kaTako'strI nitambo'dreH snuH prasthaH sAnurastriyAm ityamaraH / sandhayo yasya tathoktastasya / randhra saMzleSayoH sandhiH " iti dhanaJjayaH / etatkathAvatAraH puNyAsrave draSTavyaH / zumrAdabhrasphaTika - ghaTanAzobhigaNDopalasya zubhrANAM nirmalAnAm adabhrANAM sthUlAnAM sphaTikAnAM ghaTanayA zobhino manoharAH gaNDopalAH yasya tathoktastasya / adabhraM bhUri bhUyiSTham " iti dhanaJjayaH / " gaNDazailAstu cyutAH sthUlopalA gireH " ityamaraH / tridazavanitAdarpaNasya tridaza 66 Page #163 -------------------------------------------------------------------------- ________________ saTIkam / 151 sya svargasya vanitAnAM darpaNam Adarza tasya / svassImantinInAM saMmukhInInopamasya rAjatatvAdvimbagrAhitvAdvedamuktam / kailAsasya aSTApadagireH / atithiH pUjyaH / " atithirnA gRhAgate " ityamaraH / syAH bhava / kailAsAcalasya prAntaM vrajati tAtparyam // 71 // kSIrAdacchacchavibhirabhitaH proccalannirjharaughaiH zRGgocchrAyaiH kumudavizadaiyoM vitatya sthitaH kham / nRttArambhe pratikRtigatasyAdibhartuH purastA drAzIbhUtaH pratidinamiva tryambakasyATTahAsaH // 72 // 60 // kSIrAditi / yaH kailAsAcalaH / kSIrAtpayasopi / acchacchavibhi: nirmalakAntibhiH / " triSvAgAdhAtprasannocchaH " ityamaraH / abhitaH paritaH / proJcalannirjharaughaiH prozcalatAmudgacchatAM nirjharANAM pravAhANAmoghaiH samUhaiH / kumudavizadaiH kumudvadvizadai: / " site kumudakairave / vizadazyetapANDarAH" ityamaraH / zRGgocchrAyaiH zikharANAmunnatibhiH / " nagAdyAroha ucchrAya utsedhazvocchrayazca saH " ityamaraH / kham AkAzam / " suravartma kham " ityamaraH / vitatya vyApya / pratikRtigatasya / pratimAtmakasya / "pratikRtiraca puMsi pratinidhiH" ityamaraH / AdibhartuH Adijinezvarasya / purastAt agrataH / tryambakasya IzAnadikpateH / nRttArambhe AnandanartanaprArambhe / " lAsyaM nRttaM ca nartane " ityamaraH / aTTahAsaH hAsabhedaH / aTTo'tizayabhUmau " iti yAdavaH / " aTTahAso mahattare " iti vidagdhacUDAmaNau / hAsAdInAM dhAvalyaM kavisamayasiddham pratidinaM dinaM prati / rAzIbhUta iva puJjIbhUta iva / sthitaH tiSThati sma // 72 // 66 utpazyAmi tvayi taTagate snigdhabhinnAJjanAbhe zobhAmadrervaTatarumato maNDalabhrAjitasya / Page #164 -------------------------------------------------------------------------- ________________ 152 pArzvAbhyudayakAvyaM sadyaH kRttadviradaradanacchedagaurasya tasya prAleyAMzograsitumanasA rAhuNevAzritasya // 73 // : utpazyAmIti // snigdhabhinnAJjanAbhe snigdhaM masRNaM bhinnaM marditaM ca yadaJjanaM tasya Abheva AbhA yasya tasmin / tvayi bhavati / taTagate sAnugate sati / vaTatarumataH vaTavRkSavataH / maNDalabhrAjitasya bimbena vRttena rAjitasya / " bimbo'strI maNDalaM triSu "" ityamaraH / sadyaH tatkSaNe / kRttadviradaradanacchedagaurasya kRttasya chinnasya dviradaradanasya gajadantasya chedavat bhAgavat gaurasya zubhrasya / (6 avadAtaH sito gaurovalakSo dhavalo'rjunaH " ityamaraH / idaM vizeSaNatrayamubhayatrApyanvIyate / grasitumanasA grasituM mano yasya tena / rAhuNA svarbhAnunA / Azritasya saMyuktasya / prAleyAMzoriva candrasyeva / tasyAdreH kailAsasya / zobhAM dyutim / utpazyAmi utprekSe / zobhA bhaviSyatIti tarkayAmItyarthaH // 73 // tvayyArUDhe zikharamabhito'dhityakAM tasya manye pArzvagre vA punarapi dazAsyAvatAraprapaJcam / lIlAmadvestimitanayanaprekSaNIyAM bhavitrI maMsanyaste sati halabhRto mecake vAsasIva // 74 // 61 // tvayIti // tasya kailAsasya zikharamabhitaH zikharasya sarvataH / " hAdhiksamayA " ityAdinA dvitIyA / adhityakAm UrddhabhUmim / " upatyakAdrerAsannA bhUmirUrddhamadhityakA " ityamaraH / tvayi bhavati / ArUDhe niviSThe sati / punarapi prAgiva pazcAdapi / dazAsyAvatAraprapabhvaM dazAsyasya rAvaNasya avatArasya prapaJcaM vistAram / " viparyAse vistare ca prapaJcaH " ityamaraH / manye jAne / pArzvA vA pArzva paribhAge vA / vAzabdaH pakSAntare / " upamAyAM vikalpe vA "" ityama1 tuM kAmamanasorapIti, tumano makAralopaH / Page #165 -------------------------------------------------------------------------- ________________ saTIkam / 153 raH / tvayi tadadhityakAyAmArUDhe satIti punaranvayaH / mecake zyAmale | 66 "" kAlazyAmalamecakAH "" ityamaraH / vAsasi vastre / vastramAcchAdanaM vAsaH ityamaraH / halabhRtaH balabhadrasya / musalI halI " ityamaraH / aMsanyaste aMse bhujazirasi / nyasyate sma tathoktaM tasmin / " skandho bhujaziroMso'strI " ityamaraH / sati astIti san tasmin sati / iva yadvat tadvat / adreH kailAsasya / bhavitrI bhAvinIm / stimitanayanaprekSaNIyAM stimitAbhyAM nirnimiSAbhyAM nayanAbhyAM prekSaNIyAM darzanIyAm atiprakRSTAmityarthaH / lIlAM zobhAmiti vA pAThaH / manye jAnAmi / " buddhimati " jJAne / tvayi agrabhAgasthe balabhadrabhujaziraH sthitazyAmavastreNotprekSyate ityarthaH // 74 // anantaritArthaveSTitam - 88 tasminhitvA bhujagavalayaM zambhunA dattahastA samprApyoccairviracita ivAnIlaratnaistvayIyam / krIDAzaile yadi ca viharetpAdacAreNa gaurI mAsma sphUrjaH sitiphaNibhayAnmAsma saMkledinIbhUt 75 tasminniti / tasmin kailAse / bhujagavalayaM bhujaga eva valayaM tat / " kaTakaM valayo'striyAm " ityamaraH / hitvA muktvA / zambhunA IzAnadigIzena / dattahastA datto hasto yasyAH sA vitIrNakarA - valambA / iyaM gaurI pArvatI / saMprApya samAgatya / AnIlaratnaiH indranIlamaNibhiH / viracite kalpite / uccaiH mahati / krIDAzaila iva krIDAdrAviva / tvayi bhavati / pAdacAreNa caraNagamanena yAnAdi hitvetyarthaH / yadi ca viharet saJcarettarhi / mAsma sphUrjaH mAsma garjaH / " TuosphUrjA " vajranirghoSe / laG / sitiphaNibhayAt sitizcAsau phaNizca sitiphaNiH kAloragaH / sitI dhavalamecakau " ityamaraH / sa iti bhayAt bhIteH / saMkledinI manaH khedavatI / mAsma bhUt na bhava 66 Page #166 -------------------------------------------------------------------------- ________________ 154 pArdhAbhyudayakAvyaM tu / krIDAzaila iti tvadupari viharaNe tvaM garjayasi cet tasyAH kAloraga iti bhItirbhavet iti tAtparyam // 75 // ekAntaritArdhaveSTitamindrANI cedupagatavatI jainagehAnupAtaM tasminnijyAM racayitumanA devabhattayA tdaasyaaH| bhaGgIbhattyA viracitavapustambhitAntarjalaughaH sopAnatvaM kuru maNitaTArohaNAyAgracArI // 76 // 62 // indrANIti // tasmin kailAse / indrANI zacI mahAdevI / " varuNendramRDabhavazavarudrAn " ityAn / " nRdug" iti kii| ijyAM jinendrapUjAm / racayitumanAH kartumanAH satI / devabhaktyA arhadbhaktyA / jainagehAnupAtaM caityAlayasamIpam / upagatavatI cet AgatA cet / tadA tatsamaye / tvaM bhavAn / bhaGgIbhattayA bhaGgInAM parvANAM bhaktyA racanayA / viracitavapuH kalpitazarIraH san / "bhaktiniSevaNe bhAge racanAyAm " iti zabdArNave / stambhitAntarjalau"ghaH stambhito ghanIbhAvaM gamitontarjalaughaH pravAho yasya tathAbhUtaH san / maNitaTArohaNAya maNInAM taTaM tasyArohaNAya / agracArI purogaH san / asyAH indraannyaaH| sopAnatvaM sopAnabhAvam / kuru vidhehi // 76 // anantaritArdhaveSTitamantastoyoccalanasubhagAM bhAvinI tAmavasthAM manvAnAstAssunibhRtataraM sAnudeze niSaNNam / tatrAvazyaM velayakulizoddhaTTanodgIrNatoyaM neSyanti tvAM surayuvatayo yantradhArAgRhatvam // 77 // * 1 agrayAyItyapi pAThaH / 2 valayAnAM kulizatvena rUpaNamapi sNgcchte| Page #167 -------------------------------------------------------------------------- ________________ . saTIkam / antastoya iti // antastoyoccalanasubhagAm antarjalasyodgamanena sundarAm / bhAvinI bhavitrIm / tAmavasthAM prAkkudRSTisvarUpAm / manvAnAH manvate iti manvAnAH jAnantyaH / tAH surayuvatayaH tridivavanitAH / tatra kailAse / sAnudeze taTapradeze / sunibhRtataraM sunizcalataram / niSaNNam upaviSTam / valayakulizodbaTTanodgIrNatoya valayakulizAni kaGkaTakoTayaH zatakoTivAcinA kulizazabdena koTimAtraM lakSyate / tairuddhaTanAni prahArAstairudIrNamutsRSTaM toyaM yena tam / tvAM bhavantam / yatradhArAgRhatvam kRtrimadhArAgRhatvam / avazyaM nUnam / neSyanti prApayiSyanti // 77 // AkarSantyo dRtimiva sarastoyapUrNAmadhastAt krIDiSyanti tridazavanitAstvAmitazcAmutazca / tAbhyo mokSo yadi tava sakhe dharmalabdhasya na syA krIDAlolAH zravaNaparuSairgarjitairmISayestAH // 78 // 63 // . AkarSantya iti // sarastoyapUrNA kAsArAmbhaHsampUrNAm / dRtimiva carmapAtramiva / " dRtizcarmaghaTe ruSe" iti vizvaH / adhastAt adhobhAge / itavAmutazca asmAccAmuSmAcca / tvAM bhavantam / AkarSantyaH nayantyaH / tridazavanitAH tridivaramaNyaH / krIDiSyanti krIDAM kariSyanti / "krIDa" viharaNe / laT / sakhe bho mitra / dharmalabdhasya dharme nidAghe " dharmo nidAghaH svedaH syAt " ityamaraH / labdhasya prAptasya / tava bhavataH / tAbhyaHsurayuvatibhyaH / mokSaH vimocnm| yadi na syAt na bhaveccet / tadA / krIDAlolAH krIDAsaktAH pramattA ityarthaH / tAH surayuvatIH / zravaNaparuSaiH zravaNAnAM karNAnAM paruSaiH niSThuraiH / " niSThuraM paruSam " ityamaraH / garjitaiH stnitaiH| bhiissyeH| "bibhItebhizca" iti bhISAdezaH / tarjayetyarthaH // 78 // Page #168 -------------------------------------------------------------------------- ________________ pArdhAbhyudayakAvyaM kRcchrAnmukto vividhakaraNaistatra ratvA'tha tAbhi bhUyaH zaile vihara gamito vAyunAptavaNAGgam / hemAmbhojaprasavi salilaM mAnasasyAdadAnaH kurvankAmaM kSaNamukhapaTaprItimairAvaNasya // 79 // kRcchrAditi // atha anantare / tatra shaile| tAbhiH devanArIbhiH / vividhakaraNaiH vividhendriyaiH / nAnAkrIDAsAdhanairvA / " karaNaM sAdhakatamakSetramAtrendriyeSvapi " ityamaraH / ratvA krIDitvA / kRcchrAt kaSTAt / muktaH tyaktaH / " GasibhyAMbhyastokAlpakatipayakRcchrAdasattve " iti paJcamI / bhUyaH punaH / vAyunA vAtena / AptavaNAGgaM prAptavraNAvayavam / " aGga pratIko'vayavopaghanaH " ityamaraH / gamitaH / mAnasasya mAnasasarovarasya / hemAmbhojaprasavi hemAmbhojAnAM prasavi prasavanamasyAstIti prasavi "syAdutpAde phale puSpaprasave garbhamocane" ityamaraH / salilaM jalam / AdadAnaH svIkurvANaH / pibanityarthaH / airAvaNasya indragajasya / " airAvato'bhramAtaGgairAvaNA'bhramuvallabhAH " ityamaraH / kSaNamukhapaTaprItiM kSaNe mAnasajalAdAnakAle mukhapaTena yA prItistAm / kurvan vitanvan / jinendrapUjArthamAgatazakrasya gajendramukhAgrabhAgepi kSaNaM tiSThanityarthaH / kAmaM yathecchayA / " kAmaM prakAmaM paryAptaM nikAmeSTaM yathepsitam" itymrH|shaile kailAsanage / vihara saJcara // 79 // krIDAdrINAM kanakazikharANyAvasaMstatra pazyan svargastrINAM nidhuvanalatAgehasambhogadezAn / dhunvankalpadrumakisalayAnyaMzukAni khavAtai rnAnAceSTairjalada lalitairnirvizestaM nagendram // 80 // 64 // krIDAdrINAmiti // jalada bho megha / tatra kailAse / krIDAdrINAM Page #169 -------------------------------------------------------------------------- ________________ saTIkam / 157 krIDAparvatAnAm / kanakazikharANi svarNakUTAni " vasonUpAdhyAGa: " ityAdhAre dvitIyA / Avasan AsthitavAn / svargastrINAM devastrINAm / nidhuvanalatA gehasambhogadezAn suratalatAbhAvanasambhogapradezAn / pazyan IkSamANaH / kalpadrumakisalayAni kalpadrumANAM kisalayAni pallavabhUtAni " pallavo'strI kisalayam " ityamaraH / aMzukAni " sUkSmavastrANi / " aMzukaM vastramAtre syAtparidhAnottarIyayoH / sUtre vastre sAnudIptau " iti zabdArNave / nAnAceSTaiH nAmA vividhAzceSTA yeSu taiH / lalitaiH krIDitaiH / " nAbhAvabhede strInRtye lalitaM triSu sundare / astriyAM pramadArAme krIDite jAtapalave " iti zabdArNave / svavAtaiH nijavAyubhiH / dhunvankampayan / taM nagendraM taM kailAsam / nivizeH upabhuMkSva / " nirvizo bhRtibhogayoH " iti vizvaH / meghaparvatarabdhicandrayoH zikhijImUtayordRSTiramyayoH / svayaMdarzanAnmitratA bhavediti bhAvaH // 80 // itaHpAdaveSTitAni-- vidyuddAmnA balayitatanustatra badhyeva ruddho / I / dIrgha sthitvA sarati pavane mandamandaM dinAnte / tasmAdadreravatara purIM sveSTakAmo dhanIzAM tasyotsaGge praNayina iva srastagaGgAdukUlAm // 81 // vidyuditi // tatra kailAse / badhyA nadhyA "badhI nadhI varatrA syAt" ityamaraH / ruddha iva AvRtavat / vidyuddAmnA taDinmAlayA / valayita - tanuH AveSTitazarIraH / dIrgha ciram / sthitvA vizrAmaM kRtvA / dinAnte sAyAhne / pavane vAyau / mandamandaM zanaiH zanaiH / vIpsAyAM dviH / sarati vAti sati / praNayina iva priyatamasyeva / tasya kailAsasya / utsaGge UrddhataTe / "utsaGgo muktasaMyoge sakthinyUrdhvataTepi ca" iti mAlAyAm / srastagaGgAdukUlAM vizliSTaM gaGgA evaM dukUlaM zubhravastraM yasyAstAm / " dukUlaM sUkSmavastre syAduttarIye sitAMzuke " iti za Page #170 -------------------------------------------------------------------------- ________________ 158 pArzvabhyudayakAvyaM bdArNave / dhanIzAM dhaninAmIzasteSAM yakSANAm / purI alakAkhyAm / sveSTakAmaH sveSTAbhilASI / tasmAdadreH kailAsaparvatAt / avatara upagaccha // 81 // dRSTAdhyAtmasthitiradhigatAzeSavedyaH savidyo yogAbhyAsAdbhuvanamakhilaM saJcarandUradarzI / lakSmyAH sUrti bhuvanaviditAM tAM purI tatra sAkSA nna tvaM dRSTvA na punaralakAM zAsyase kAmacArin // 82 // . dRSTveti // kAmacArin bho yatheSTavihArin / tvaM bhavAn / yogAbhyAsAt dhyAnaparicayAt / dRSTAdhyAtmasthitiH AtmanyadhikRtyavartamAnamadhyAtmaM dRSTA adhyAtmasthitiryena saH / AtmasvarUpaM dRSTavAnityarthaH / adhigatAzeSavedyaH jJAtAkhilapadArthaH / savidyaH vidyAbhiH sahitaH / dUradarzI vidvAn / " dUradarzI dIrghadarzI" ityamaraH / akhilaM nikhilam / bhuvanaM jagat / saJcaran viharan / lakSmyAH sampatteH / sUtim utpattigRham / bhuvanaviditAM lokaprathitAm / tA'malakAm alakAbhidhAM purI puram / dRSTvA vIkSya / punaH pazcAt / tatra puryAm / sAkSAt pratyakSeNa / natvaM jJAsyasi na vetsyasi iti na kintu jJAsyasyevetyarthaH / kAmacAriNaste pUrvamapi bahukRtvo darzanasambhavAt ajJAnamasaMbhAvitameveti nizcayArtha nadvayaprayogaH / taduktam / nizcayasiddhArtheSu nadvayaprayoga iti // 82 // nirvANArthaM titapasiSavo'mI svayaM klezayanti vyarthodyogA mayi tu vitRSaH kinnumatto'dhikaM tat / ityAkUtAdvihasitamivAmbhomucAminduzubhraM ___ yA vaH kAle vahati salilodgAramuccairvimAnA // 83 // nirvANArthamiti // amI ime yoginaH / nirvANArtha mokSArtham / Page #171 -------------------------------------------------------------------------- ________________ saTIkam / 159 " muktiH kaivalyanirvANam" ityamaraH / titapasiSavaH taptumicchavaH titapasiSavaH tapaH kartumicchavaH / " tapa santApe" iti dhAtoH sannantAdutyaH / tu punaH / mayi alakApuryAm / vitRSaH vigatA tRT abhilASo yeSAM te vitRSaH / " icchA kAGkhA spRhehA tRr3AJchA lipsA manorathaH" ityamaraH / vyarthodyogAH niSphalavyApArAH santaH / svayam AtmAnam / klezayanti AyAsayanti / tat nirvANam / mattaH matsakAzAt / adhikam utkRSTam kiM nu bhavet kiMsvit / "nu pRcchAyAM vitarke ca" ityamaraH / ityAkUtAt evamabhiprAyAt / yA purii| uccairvimAnA / unnatasaptabhUmikabhavanA / " vimAnaM tridive yAne saptabhUmau ca sajane" iti yAdavaH / meghavAhasthAnasUcanArthamidaM vizeSaNam / ambhomucAM meghAnAm / vaH payodharAtmanAM yuSmAkaM yoginAm / kAle varSAkAla ityarthaH / vihasitamiva vihAsamiva / induzubhraM candravadgauram / salilodgAraM salilAnAmudgiraNam / vahati dharati / / 83 // saudheyAgrairgaganapariSatketumAlAbalAkaM ratnodagradyutiviracitendrAyudhaM prAvRSeNyam / dhatte yAsau sajalakaNikAsAramabhraMlihaiH svai___ muktAjAlagrathitamalakaM kAminIvAbhravRndam // 84 // 65 // saudheyAprairiti // yA'sau alakApurI / abhraMlihai: AkAzaspRSTaiH / " vahAbhrAllihaH" iti khac / " khityuruH" iti mam / svaiH svakIyaiH / saudheyAtraiH saudhAnAmimAni saudheyAni tAni ca tAni agrANi ca taiH / " agraM puraHzikhAmAnazreSThAdhikaphalAdiSu " iti bhAskaraH / gaganapariSatketumAlAbalAkaM gagane paritaH sIdantIti gaganapariSantaH "Sad dhAtorgatyarthatvAt " vicalantaH te ca te ketavazca tathoktAsteSAm mAlApaGkiriva balAkAH pakSivizeSAH yasya tat / ratnodapradyutiH viracitendrAyudham / ratnAnAmudagrayA ucchritayA dyutyA kAntyA vira Page #172 -------------------------------------------------------------------------- ________________ pArthAbhyudayakAvyaM citaM nirmitam / indrAyudhaM suradhanuryasya tat / "indrAyudhaM zakradhanuH" ityamaraH / sajalakaNikAsAraM jalAnAM kaNikAH jalakaNikAH jalabindavaH jalakaNikAnAmAsAreNa vegavadvarSeNa sahitaM sajalakaNikAsAram / prAvRSeNyaM prAvRSi bhavaM prAvRSeNyaM "prAvRSe NyaH" iti NyapratyayaH / abhravRndaM meghajAlam / kAminI pramadA / muktAjAlagrathitaM muktAjAlaiH mauktikajAlakaiH prathitaM pratyuptam / " puMzcalyAM mauktike mukte" iti yAdavaH / "grathitaM granthitaM dRbdham" ityamaraH / alakamiva cUrNakuntalamiva / jAtAvekavacanam / "alakAcUrNakuntalAH" ityamaraH / dhatte dharati / atra kAlasya anukUlanAyakatvamalakAyAzca khAdhInapatikAkhyAnAyikAtvaM ca dhvanyate // 84 // yatrAnIlaM harimaNimayAH kSudrazailAnabhogaM prodyaddevadrumaparisarabhUpadhUmAnubandhAH / prAsAdazca prathayitumalaM sarvadA meghakAlaM vidyutvantaM lalitavanitAH sendracApaM sacitrAH // 85 // 1 // 1 // yatreti // yatra puryAm / harimaNimayAH indranIlaratnarUpAH / "yamAnilendracandrArkaviSNusiMhAMzuvAjiSu / zukAhikapibhekeSu harinA kapile triSu " ityamaraH / kSudrazailAH krIDAdrayaH / prodyaddevadrumaparisarabUpadhUmAnubandhAH dhUpasya dhUmaH dhUpadhUmaH paritaH saratIti parisaran devadArudrumAtparisaran ktaH devadArudrumaparisaraMzcAsau dhUpadhUmazca tathoktaH prodyana prodgacchaMzcAsau sa ceti punaH karmadhArayaH / tasyAnubandhaH sambandho yeSAM te tathoktAH / lalitavanitAH lalitA ramyA vanitAH striyo yeSu te / sacitrAH sahacitrairvartante sacitrAH / prAsAdAzca hAzca / AnIlam AsamantAnIlavarNam / nabhogam aakaashgtm| "gamaH khaDDA" iti ddtyH| vidyutvantaM kSaNarucimantam / "staM matvarthe" iti padatvAbhAvAnna jaztvam / sendraM cApaM sendrAyudham / meghakAlaM Page #173 -------------------------------------------------------------------------- ________________ 161 saTIkam / varSAkAlam / sarvadA anavaratam / prathayituM prakAzayitum / alaMsama* bhavantIti zeSaH / atra kartRkarmavizeSaNAnAM parasparasAmyabimbapratibimbabhAvena tatropamA dRzyate // 85 // proccaiH kekAravamukharitAnnartayanto mayUrAn haMsAnudyatkaruNavirutAnmAnase mlaanyntH| yatrAkAle vidadhatitarAM devadhiSNyeSu sandhyA__ saGgItAya prahatamurajAH snigdhaparjanyaghoSam // 86 // 1 // 2 // proccairiti // yatra ngryaam| devadhiSNyeSu caityAlayeSu / "dhiSNyaM sthAne gRhe bhe'gnau" ityamaraH / sandhyAsaGgItAya sandhyAsu yadvidhIyate saGgItaM tasmai / prahatamurajAH tADitamRdaGgAH / kekAravamukharitAn kekAraveNa mayUradhvaninA mukharitAn vAcATitAn / mayUrAn bhinnH| " mayUro bahiNo bahIM" itymrH| proccairadhikaM nartayantaH naattyntH| mAnase mAnasasarovare / udyatkaruNavirutAn nirgacchatkaruNakUjitAn / haMsAna marAlapakSiNaH / mlAnayantaH glAnayantaH / akAle aniyatAvasare / snigdhaparjanyaghoSaM snigdho masRNaH parjanyaghoSo meghadhvanistam / " parjanyau rasadabdendrau" ityamaraH / snigdhagambhIraghoSamiti vA pAThaH / viddhatitarAM kurvantitarAm // 86 // yatrAkIrNa vitatazikharAH sAnakA mandraghoSaM vidyudbhAsA viracitatarnu ratnadIpAnuyAtAH / saudhAbhogAstulayitumalaM zazvadoghaM ghanAnA__ mantastoyaM maNimayabhuvastuGgamabhraMlihAyAH // 87 // 1 // 3 // yatreti // yatra yakSapuryAm / vitatazikharAH vistRtshRnggaaH| sAnakAH Anakena paTahena sahitAstathoktAH / " AnakaH paTaho'strI 1 snigdhagambhIraghoSamityapi pAThaH / Page #174 -------------------------------------------------------------------------- ________________ 162 pArzvAbhyudayakAvyaM zAH / syAt " ityamaraH / ratnadIpAnuyAtAH ratnadIpairanugatAH / maNimayabhuvaH maNimayyaH maNivikArAH bhuvo yeSu te / " nAbhakSyAcchAdane mayaT " iti mayaT / abhraM lihAyAH abhraM lihantIti abhraMlihAni abhraMkaSANi / " vahAbhrAlihaH " iti khac / " khityuruH " ityAdinA mam / abhraMlihAnyaprANi yeSAM te tathoktAH / saudhAbhogAH prAsAdasarvade" AbhogaH paripUrNatA " ityamaraH / AkIrNa prAptam / mandraghoSaM gambhIradhvanim / " mandrastu gambhIre " ityamaraH / vidyuddhAsA taDitkAntyA / viracitatanuM vihitazarIram / antastoyaM antargataM toyaM yasya tam / tuGgam unnatam | ghanAnAm meghAnAm / oghaM samU" stomaughanikaravrAtavArasaGghAtasaJcayAH ham / ityamaraH / zazvat ciram / tulayituM samIkartum / alaM samarthA bhavantIti zeSaH / atra kartRkarmaNoH pratipadaM bimbapratibimbabhAvena sAmyaM lakSyate // 87 // "" kUTocchrAyaistuhinavizadaiH zAradAnambudaughAn mandrAtodyadhvanibhisadadhInuccaladvArivelAn / ratnodaMzuprasararucirairbhittibhAgaiH kulAdrIn prAsAdAstvAM tulayitumalaM yatra taistairvizeSaiH // 88 // 1 // 4 // kUTocchrAyairiti / yatra dhanadanagaryAm / prAsAdAH saudhA: / tuhinavizadai: tuhinaM himabhiva vizadai: nirmalaiH / kUTocchrAyaiH zikharonnatibhiH / zAradAt zaratkAlabhavAn / ambudaughAn meghasamUhAn / mandrAtodyadhvanibhiH mantrairgambhIrairAtodyAnAM vAdyAnAM dhvanibhiH shbdaiH| uccaladvArivelAn uccalatkampamAnaM vAri yasyAH sA uccaladvAriH sA velA yeSAM tAnIti punarbahuvrIhiH / bahuvrIherAzrayaliGgatvAtriliGgayAM rUpaM nIyate / udadhIn samudrAn / ratnodaMzuprasararuciraiH ratnAnAmudaMzUnAmudgata kiraNAnAM prasareNa pravAheNa rucirairmanoharaiH / bhittibhAgaiH kuDyapArthaiH / "bhittiH strI kuDyameDUkam " ityamaraH / kulA Page #175 -------------------------------------------------------------------------- ________________ saTIkam / 163 1 drIn kulaparvatAn / taistairvizeSaiH dharmaiH / tvAM bhavantam / tulayitum upamAM kartum / alaM samarthA bhavanti // 88 // itaH pAdaveSTiteSveva katicitpadyAni pallaTitAni kriyante - . paGkIbhUtAH zramajalakaNairAdritaprastarAntA vaddhotkaNThastanataTaparAmRSTavarNA vizIrNAH / sambhogAnte zramamupacitaM sUcayantyaGgarAgA yatra strINAM priyatamabhujocvAsitAliGgitAnAm // 89 // 7 // 1 // pakIbhUtA iti // yatra alakApuryAm / sambhogAnte suratAvasAne / priyatamabhujocchAsitAliGgitAnAm / priyatamAnAM prANanAthAnAM bhujai: ucchresitAni zrAntyA jalasekAya vA prazithilitAnyAliGgitAni yAsAM tAsAm / strINAM nArINAm / zramajalakaNaiH suratazramajanitajalabindubhiH / paGkIbhUtAH prAgapaGkA idAnIM paGkA bhavanti smeti tathoktAH / " karmakartRbhyAM prAgattatve cviH " / " cvau cAsyAnavyayasyeH " itIkAraH / ArdritaprastarAntA: ArdrIbhUtazayyAvasAnAH / baddhotkaNThastanataTaparAmRSTavarNAH racitaromAJcitastanataTena saMghRSTavarNAH / vikIrNAH zithilitAH / aGgarAgAH aGgaveSAH / " samAlambhoMgarAgazca prasAdanavilepanam " iti dhanaJjayaH / upacitaM saJcitam / zramam AyAsam / sUcayanti prakAzayanti // 89 // yasyAmindoranaticarato nAtisAndraM patanto gaurIbharturviracitajaTAmaulibhAjo mayUkhAH / netuM sadyo vilayamamalAH zaknuyurdampatInA maGgaglAniM suratajanitAM tantujAlAvalambaH // 90 // 7 // 2 // 1 yasyAmiti / / yasyAm alakAyAm / gaurIbhartuH IzAnasya / viracitajaTAmaulibhAjaH / viracitA prathitA jaTaiva maulistaM bhajatIti Page #176 -------------------------------------------------------------------------- ________________ pArzvAbhyudayakAvyaM viracitajaTAmaulibhAk tasya lAJchanAtmakasyetyarthaH / anaticarataH aticaratItyaticaran na aticaran anaticaran tasya anatikrAmataH / indozcandramasaH / nAtisAndram | aluksamAsaH / viralaM yathA tathA / patantaH patantIti patantaH nirgacchantaH / amalAH na vidyate malaH kalaGkasparzo yeSAM te tathoktAH / tantujAlAvalambA: dinAnalambisUtrapuJjAdhArAH / tadguNagumphitA ityarthaH / mayUkhAH / " mayUkhastvikarajvAlAsu " ityamaraH / dampatInAM dayitadayitAnAm / suratajanitAM nidhuvanasaMbhUtAm / aGgaglAniM zarIrazramam / sadyaH tatkAla eva / vilayaM nAzam / netuM prApayitum / zaknuyuH samarthA bhaveyuH // 90 // ekAkinyo madanavivazA nIlavAso'vaguNThAH prAptAkalpA ramaNavasatIryAtukAmAstaruNyaH / yatrApAste tamasi vipaNIrAzrayantyutpathebhyastvatsaMrodhApagamavizadairindupAdairnizIthe // 91 // 7 // 3 // 164 88 a " ekAkinya iti / yatra yakSadhAmani / nizIthe arddharAtre / rAtranizIthau dvau dvau yAmapraharau samau " ityamaraH / tvatsaMrodhApagamavizadaiH / tvatsaMrodhasya meghAvaraNasyApagamena vizadairnirmalaiH / indupAdaiH candrarazmibhiH / " pAdA razmyaGghrituryAza - " ityamaraH / tamasi timire / " tamisraM timiraM tamaH / " ityamaraH / apAste nirAkRte / ekAkinyaH asahAyAH / madanavivazAH manmathavazagatAH / nIlavAso'vaguNThAH nIlairvAsobhiH vastrairavaguNThA antarhitAH / " vasvamAcchAdanaM vAsaH ityamaraH / prAptAkalpAH labdhamaNDanAH / " AkalpaveSau nepathyam " ityamaraH / ramaNavasatIH priyAvAsAn / yAtukAmAH gantukAmAH / taruNyaH yuvatayaH / taruNI yuvatisame " ityamaraH / utpathebhyaH udgatamArgebhyaH / vipaNIH paNyaH 88 "" Page #177 -------------------------------------------------------------------------- ________________ saTIkam / 165 vIthikAH / " vipaNiH paNyavIthikA" ityamaraH / Azrayanti prApnuvanti // 91 // tAsAM pAdyaM vitaritumivopahvare niSkuTAnAM dhautopAntA bhavanavalabherindupAdAbhivarSAt / yasyAM rAtrau zramamapathake prastutAH kAmukInAM vyAlumpanti sphuTajalalavasyandinazcandrakAntAH // 92 // 7 // 4 // tAsAmiti // yasyAmalakAyAm / rAtrau nizAyAm / tAsAM taruNInAm / pAdyaM pAdodakam / " pAdyaM pAdAya vAriNi " ityamaraH / vitaritumiva vitaraNAyeva / niSkuTAnAM gRhArAmANAm / " gRhArAmAstu niSkuTAH" ityamaraH / upahvare antarbhAge samIpevA / "upahvaraM samIpe syAdekAnte cApyupahvaram " iti vizvaH / " upahvaramavidhAne samIpe cApi kathyate" ityabhidhAnAt / dhautopAntAH prakSAlitasamIpapradezAH / indupAdAbhivarSAt candrarazmyabhiSecanAt / sphuTajalalavasyandinaH ulbaNAmbukaNasrAviNaH / bhavanavalabheH gRhavakradAruNaH / " gopAnasI tu valabhI chAdane vakradAruNi" ityamaraH / candrakAntAH candrakAntazilAH / apathake amArge / " apanthAstvapathaM tulye" ityamaraH / prastutAH prakRtAH / kAmukInAM kAminInAm / " vRSasyantI tu kAmukI" ityamaraH / zramam AyAsam / vyAlumpanti apaharanti // 92 // saMlakSyante cirayati manovallabhe kAminInAM / gacchantInAM skhalitaviSamaM raatrismbhoghetoH| saubhAgyAMkariva vilasitairAtatA rAjamArgA gatyutkampAdalakapatitairyatra maMdArapuSpaiH // 93 // 9 // 1 // saMlakSyanta iti // yatra alakAnagaryAm / manovallabhe praannkaante| Page #178 -------------------------------------------------------------------------- ________________ 166 pArzvabhyudayakAvyaM cirayati vilambayati sati / rAtrisambhogahetoH rAtrau suratakrIDAnimittam / skhalitaviSamaM skhalitena pAdaskhalitena viSamaM yathA bhavati tathA gacchantInAM yAntInAm / kAminInAM vAmalocanAnAm / "vizeSAstvaGganA bhIruH kAminI vAmalocanA' ityamaraH / vilasitaiH rcitaiH| saubhAgyAkairiva subhagatvasya cilairiva / " kalaGkAko lAJchanaM ca cihna lakSma ca lakSaNam" ityamaraH / gatyutkampAt gatyA gamanenokampazcalanaM tasmAt hetoH / alakapatitaiH alakebhyaH patitaiH / mandArapuSpaiH suratarukusumaiH / AtatAH vikIrNAH / rAjamArgAH janapatipathAH saMlakSyante saMdRzyante // 93 // yatrodyAne kusumitalatAmaNDapeSu sthitAnAM __ zayyopAntairvitatamadhupairAttasambhogagandhaiH / nIlottaMsainidhuvanapadaM sUcyate dampatInAM kRptacchedaiH kanakakamalaiH karNavibhraMzibhizca // 94 // 9 // 2 // yatreti // yatra nagaryAm / udyAne AkrIDe / "pumAnAkrIDa udyAnam" ityamaraH / kusumitalatAmaNDapeSu kusumAni sajAtAnyAkhiti kusumitAH " sajAtaM tArakAdibhyaH" iti itatyaH / tAzca tA latAzca tAsAM maNDapAsteSu / sthitAnAM vasatAm mithunAnAm / AttasambhogagandhaiH sambhRtabhogagandhaiH / vitatamadhupaiH AvRtamadhukaraiH / zayyopAntaiH zayanopAntapradezaiH / kRptacchedaiH racitakhaNDaiH / nIlo saiH nIlotpalalalAmaiH / karNavibhraMzibhiH karNAbhyAM vibhraMzyantIti karNavibhraMzIni taiH / kanakakamalaiH kanakavarNaiH kamalaizca / SaSThayA vivakSitArthAlAbhe sati mayaDvigrahe'dhyAhAraH zeSaH / evamanyatrApyanusandheyam / nidhuvanapadaM suratasthAnam / sUcyate jJApyate // 94 // mandAkinyAstaTavanamanu krIDatAM dampatInAM puSpAstIrNAH pulinaracitA yatra smbhogdeshaaH| Page #179 -------------------------------------------------------------------------- ________________ saTIkam / saMsUcyante bahutaraphalaiH kuGkumAraktazobhaimuktAjAlaistanaparisaracchinnasUtraizca hAraiH // 95 // 9 // 3 // 167 mandAkinyA iti // yatra alakAyAm / mandAkinyAH gaGgAyAH / " mandAkinI viyadgaGgA " ityamaraH / taTavanamanu tIravanaM prati / krIDatAM viharatAm / dampatInAM mithunAnAm / puSpAstIrNAH puSpairvikIrNAH / pulinaracitAH sikatAnirmitAH / sambhogadezAH kAmakelipradezAH / kuGkumAraktazobhaiH kuGkamena lohitamanoharaiH / bahutaraphalaiH bahukramukAdiphalaiH / muktAjAlaiH mauktikasaraiH / zironivezitairiti zeSaH / stanaparisaracchinnasUtraiH stanayoH parisaraH pradezastatra chinnaM sUtraM yeSAM taiH / " smRtaH parisaro mRtyau devopAntapradezayoH " iti vizvaH / stanaparicitacchinnasUtrairiti pAThe / stanayoH paricitenAbhyAsena chinnaM sUtraM yeSAM taiH / mauktikahAraizca muktAhArayaSTibhirapi / saMsUcyante suSThu jJApyante // 95 // / / gatyAyAsAdgalitakabarIbandhamuktaiH sabhRGgaiH kIrNaiH puSpaiH kusumadhanuSo bANapAtAyamAnaiH / lAkSArAgaizcaraNanihatairapyadhikSoNi yasyAM naizo mArgaH saviturudaye sUcyate kAminInAm // 96 // 9 // 4 // gatyAyAsAditi / yasyAm alakAyAm / savituH sUryasya / udaye udgame sati / adhikSoNi kSoNimadhikRtyAdhikSoNi tasmin bhUtale / kAminInAM strINAm / gatyAyAsAt gamanAjjAtazramAt / galitakabarIbandhamuktaiH galitAt zithilAt kabarIbandhAt kezabandhAt muktAni cyutAni taiH / " kabarI kezaveze " ityamaraH / sabhRGgaiH bhRGgasahitaiH / kusumadhanuSa: kusumAnyeva dhanuryasya tasya kAmasya / bANapAtAyamAnaiH shrpaatsdRshaiH| kIrNaiH AstIrNaiH / puSpaiH kusumaiH / caraNanihitaiH Page #180 -------------------------------------------------------------------------- ________________ 168 pArdhAbhyudayakAvyaM pAdaviliptaH / lAkSArAgaizca lAkSAra janairapi / " lAkSArAkSAjatuklIbe yAvo'lakto drumAmayaH" ityamaraH / naizaH nizi bhavo naizaH / mArgaH panthAH / sUcyate jJApyate / mArgapatitamandArakusumAdiliGgairayamabhisArikANAM panthA ityanumIyata iti bhAvaH // 96 // manye yasyA jagati sakale'pyasti naupamyamanya saupamyapraNihitadhiyA vedhasA nirmitaayaaH| yAmadhyAste kamalanilayA sampadazca prajAnA mAnandotthaM nayanasalilaM yatra nAnyairnimittaiH // 97 // ksse0| manya iti // sauMpamyapraNihitadhiyA sarvopamAnatvasAvadhAnadhiSaNena / vedhasA brahmaNA / nirmitAyA racitAyAH / yasyAH alakAyAH puraH / sakalepi sarvasminnapi / jagati loke / anyat aparam / aupamyam upmeyvstu| nAsti manye na vidyata ityevamahaM jAne / kamalanilayA lakSmIH / " lakSmIH padmAlayA padmA" ityamaraH / yAm alakAm / adhyAste adhivasati prajAnAM janAnAm / sampadazca zriyazca / yAm alakApuram / adhyAste / arthavazAdvibhaktyAdipariNAmaH / " zIsthAsodherAdhAraH" ityAdhAre dvitIyA / manye iti padamatra vA sambandhanIyam / yatra alakAyAm / nayanasalilaM netrAmbu / Anandottham Anandajanyameva / anyanimittaiH aparaiH zokAdihetubhiH / na na bhavati // 97 // yatratyAnAM na paraparatA cittabhartuH paratra nAnyo bhaGgaH praNayini jane mAnabhaGgaM vihAya / nAnyo bandhaH priyajanatayA saGgamAzAnubandhA nnAnyastApaH kusumazarajAdiSTasaMyogasAdhyAt // 98 // ksse| 1 tApo na kusumazarAditi pAThAMtaraM / Page #181 -------------------------------------------------------------------------- ________________ saTIkam / 169 yatratyAnAmiti // yatratyAnAM yatra bhavA yatratyAsteSAm alakApurajanAnAm / cittabhartuH prANanAthAt / paratra anyatra / cittabhartAraM vihAyAnyatretyarthaH / paraparatA paravazatA / na nAsti / praNayini jane praNayavajane / mAnabhaGgam abhimAnacyutim / vihAya muktvA / anyo bhaGgaH / nAsti priyajanatayA priyajanasamUhena / saMgamAzAnubaMdhAt saMsargAbhilASAnubaMdhAt anyo baMdhaH anyadvaMdhanaM nAsti iSTasaMyogasAdhyAt iSTasaMyogena priyajanasamAgamena sAdhyAnnivartanIyAt / tvatpratikAryAdityarthaH / kusumazarajAt madanena janyAttApAt / anyastApo'parastApaH / nAsti // 98 // yatrAkalpAnnidhiSu sakalAneva sampAdayatsu __ nArthI kazcinna khalu kRpaNo nApi niHsvo janosti / dharmaH sAkSAnnivasati satI yAmalaGkatya yasmA nnApyanyatra praNayakalahAdviprayogopapattiH // 99 // ksse0| yatreti // yasmAtkAraNAt / dharmaH niitidhrmH| satIM yAM purIm / alaGkRtya vibhUSya / sAkSAt pratyakSeNa / nivasati vartate / tasmAtkAraNAt / yatra alakApuryAm / nidhiSu nidhAneSu / sakalAneva AkalpAn bhUSaNAni / " AkalpaveSau nepathyam " ityamaraH / sampAdayatsu dadhAneSu / kazcidarthI yAcakaH / na nAsti / kRpaNaH kSudraH / "kadarye kRpaNakSudrakimpacAnamitampacAH " ityamaraH / na khalu nAsti hi / niHsvopi jano daridrajanazca / "niHsvastu durvidho dIno daridro durmato'pi saH" ityamaraH / nAsti / praNayakalahAt praNayajAt kalahAt / anyatra parataH / viprayogopapattirapi virahaprAptirapi / nAsti // 99 // 1 nApyanyasmAdityapi pAThaH / Page #182 -------------------------------------------------------------------------- ________________ 170 pArzvabhyudayakAvyaM . yasyai zakraH spRhayatitarAmiSTasarvaddhiMbhAje yatrAsInAH zatamakhapurI vismarantyeva sadyaH / nAnyaccintyaM viharaNabhayAdyatra mRtyuJjayAnAM vittezAnAM na khalu ca vayo yauvanAdanyadasti ||10||ksse0| yasya iti // iSTasarddhibhAje iSTAH sarvarddhayaH samastasampado bhajatIti tathoktA tasyai / yasyai alakAyai / zakraH indraH / " zakraH zatamanyuH " ityamaraH / spRhayatitarAM vAJchatitarAm / " spRherveti" caturthI / yatra yasyAm / AsInAH sthitAH janAH / zatamakhapurIm amarAvatIm / sadyaH sapadi / vismaranyeva na smarantyeva / tatopyadhiketi bhAvaH / yatra puri / viharaNabhayAt / vihArabhIteH / anyaccintyam aparaM cintanIyam / na nAsti / mRtyujayAnAM mRtyujayantIti mRtyuJjayAsteSAm / vittezAnAM yakSANAm / " vittAdhipaH kuberaH syAtprabhau dhanikayakSayoH" iti zabdArNave / yauvanAt tAruNyAt / anyadvayazca vArdhakyavayazca / "khagabAlyAdinovayaH" ityamaraH / nAsti khalu na bhavati hi // 100 // nUnaM kalpadrumasahacarAstatsadharmANa ete saJjAtAH syuH SaDRtukusumAnyekazo ytprddhuH| akSINArddha dhruvamuparatAH pallavollAsitA ye yatronmattabhramaranikarAH pAdapA nityapuSpAH // 101 // ksse0| nUnamiti // yatra nagaryAm / akSINArddha sampUrNasampattim / tapovaiziSTyaguNavizeSam / dhruvaM nizcayena / upagatAH upayAtAH / pallavollAsitAH kisalayaiH zobhitAH / unmattabhramaranikarAH unmattAH santuSTAH bhramaranikarAH bhRGganivahAH yeSAm te / nityapuSpAH nityaM 1 bhramaramukharA ityapi0 / Page #183 -------------------------------------------------------------------------- ________________ saTIkam / 171 66 puSpANi yeSAM te tathoktAH / nirvRttakAlaniyamAdityarthaH / ye pAdapAH vRkSAH / pAdapaugovanaspatIH " iti dhanaJjayaH / SaDRtukusumAni SaTsu RtuSu jAtAni kusumAni tathoktAni / yat yasmAt / ekazaH ekadaiva / pradyuH vitareyuH / tat tasmAtkAraNAt / ete vRkSAH / kalpadrumasahacarAH suradrumasahakAriNaH / tatsadharmANa: "dharmAH puNyayamanyAyasvabhAvAcArasomapAH " ityabhidhAnAt / ' saH samAnasya' iti sabhAvaH / 'dharmAdan' iti bahuvrIhAvatyaH / tatsamAnasvarUpAH / nUnaM nizcayena / saJjAtAH samudbhUtAH / syuH bhaveyuH // 101 // tatsAnnidhyAdiva vanalatAH zikSitAstanniyogaM nAnAbhedaM vivaritumalaM tAzca divyaM prasUnam / tAbhiH spardhAmiva ca gamitA yatra bhRGgopagItA haMsazreNIracitaracanA nityapadmA nalinyaH // 102 // kSe0 tatsAnnidhyAditi // yatra alakAyAm / vanalatAH vipinavallayeH / tatsAnnidhyAt tadvRkSasAmIpyAt / zikSitA iva abhyAsaviziSTA iva / nAnAbhedaM bahuvidham / tanniyogaM tatkaiGkaryyam / vivarituM vivaraNAya kartumityarthaH / alaM samarthAH / tAbhiH vanalatAbhiH / spardhA vivAdam / gamitA iva prApitA iva / tAzca nalinyaH padminyaH / " bisinI padminImukhAH " ityamaraH / bhRGgopagItAH bhRGgairupakUjitAH / haMsazreNIracitaracanA: haMsazreNIbhiH marAlarAjibhiH racitA racanA yAsAM tAH racitarazanA ityapi pAThaH zreyAn / tatra haMsayA racitA razanA kAcIdAma yAsAM tAH / strIkaTyAM mekhalA kAthvI saptakI razanA tathA " ityamaraH / nityahaMsapariveSTitA ityarthaH / nityapadmA: nityaM padmAni yAsAM tAH / nityA padmA lakSmIryAsAM tA iti ca tathoktAH / divyaM manoharam / prasUnaM kusumam / vivaritumalamityatrApyanvayaH // 102 // 66 Page #184 -------------------------------------------------------------------------- ________________ 172 pArzvAbhyudayakAvyaM yasyAM nityaprahatamuravAmbhodanAdaiH pratItA nRtyantyuccairviracitalayaM tANDavaizcitrapicchAH / nAnAralairiva ca nidhayo nirmitA jaGgamAste kekotkaNThA bhavanazikhino nityabhAkhatkalApAH // 103 // ksse0| yasyAmiti // yasyAM puryAm / nityaprahatamukhAmbhodanAdaiH nityaM prahatAnAM muravANAM paNavAnAm ambhodAnAmiva nAdairdhvanibhiH / pratItAH prathitAH / " pratIte prathitakhyAtavittavijJAtavizrutAH " ityamaraH / nAnAratnaiH vividhamaNibhiH / nirmitAH racitAH / jaGgamAH saJcAriNaH / nidhaya iva nidhAnavat / " nidhirnA zevadhiH" ityamaraH / citrapicchAH citraM picchaM barha yeSAM te tathoktAH / kekotkaNThA: kekAbhiH udrataH kaNTho yeSAM te tathoktAH / nityabhAsvatkalApAH nityaM bhAsvantaH kalApAH barhANi yeSAM te tathoktAH / " kalApo bhUSaNe barhe tUNIre saMhatau kace " ityamaraH / te bhavanazikhinaH kriiddaamyuuraaH| tANDavaiH nartanaiH / " tANDavaM naTanaM nATyam " ityamaraH / viracitalayaM viracito layastAlasAmyaM yasminkarmaNi tat tAla: kAlakriyAmAnaM layaH sAmyam " ityamaraH / uccaiH param / nRtyanti narttanaM kuvanti // 103 // 85 jyotsnaMmanyeSvamaravasatiM vyAhasatsu svabhUtyA harmyeSUdyadvalabhiSu sudhApaGkadhauteSu yasyAH / nirvizyante nidhibhugadhipaiH strIsahAyairvitanvannityajyotsnApratihatatamovRttiramyAH pradoSAH // 104 // kSe0 / 66 jyotsnaMmanyeSviti // yasyAH alakAyAH / jyotsnaMmanyeSu jyotsnAM manyante iti jyotsnaMmanyAni teSu / kartuH khaH " iti khatyaH / jyotsnApuJjAyamAneSvityarthaH / svabhUtyA nijaizvaryeNa / amaravasatiM Page #185 -------------------------------------------------------------------------- ________________ saTIkam / 173 devavAsam / vyAhasatsu hAsaM kurvatsu / udyadvalabhiSu unnatavalabhiSu / sudhApaGkadhauteSu sudhAkardamadhavaliteSu / saudheSu vitanvannityajyotsnApratihatatamovRttiramyAH vitanvannityajyotsnayA prasarpantyA sArvakAlikacandrikayA pratihatA tamasAM vRttiAptistayA ramyAH subhagAH / atra jyotsnAyA nityatvaM mahezasya tadAzrayatvAditi bhAvaH / pradoSAH rAtripravezakAlAH / " pradoSo rajanImukham " ityamaraH / strIsahAyaiH vanitAsahacaraiH / nidhibhugadhipaiH nidhIna bhuJjantIti nidhibhujasteSAmadhipaiH yakSanAyakaiH / nirvizyante anubhUyante // 104 // dRSTvA yasyAH prakRticaturAmAkRti sundarINAM trailokye'pi prathamagaNanAmIyuSAM jaatljjaa| manye lakSmIH sapadi visRjedeva saMlucya kezAn haste lIlAkamalamalake bAlakundAnuviddham // 105 // dRSTveti // yasyAH puryAH / sundarINAM ramaNInAm / " sundarI ramaNI rAmA" ityamaraH / trailokyepi trilokA eva trailokyaM tsminnpi| " bheSajAdi" iti TyaN / prathamagaNanAM prathamopamAm / mukhyatAmityarthaH / IyuSI gatavatIm / " liTaH kasukAnau " iti ksuH| " nRdugU" iti kI / prakRti caturAM prakRtyA caturAM nipuNAm / AkRtim AkAram / dRSTvA vIkSya / jAtalajjA utpannavrIDA / " mandAkSaM hrItrapA brIDA " ityamaraH / lakSmIH zrIH / sapadi zIghraNa / " drAG maGka sapadi drute " ityamaraH / kezAn ziroruhAn / saMlucya utpATya / haste pANau / lIlAkamalaM lIlAthai kamalam / lIlAravindaM haste sthitamityarthaH / " alakAzcUrNakuntalAH" ityamaraH / jAtAvekavacanam / bAlakundAnuviddhaM bAlakundaiH pratyagramAdhyakusumaiH anuviddham anuvedho grathanam / napuMsake bhAve ktaH / alakamiti pAThe bAlakundAnuviddham abhinavamAdhyakusumagrathitam / alakAcUrNakuntalam / karmaNi ktaH / visRjediva pariharediva / manye jAne // 105 // Page #186 -------------------------------------------------------------------------- ________________ 174 pArdhAbhyudayakAvyaM yatra strINAM smitarucilasajyotsnayA baddhazobhA prAleyAMzoH zriyamupahasatyastadoSA'kalaGkA / bhUyo lakSmI himamahimajAM mAnayantIbhirAbhi rnItA lodhraprasavarajasA pANDutAmAnanazrIH // 106 // yatreti // yatra alakAyAm / strINAM vanitAnAm / smitarucilasajjyotsnayA smitasya ISaddhAsasya ruciH kAntiH vilasantI cAsau jyotsnA ca smitaruciriva vilasajjyotsnA tayA / baddhazobhA racitadyutiH / astadoSA asto naSTo doSo astaMgamanoparAgAdidUSaNaM yasyAH sA vinaSTarAtrizca / " sAyaM nizavayaM doSo'strI vA nA dUSaNAghayoH" ityubhayatrApi bhaaskrH| akalaGkA kalaGkarahitA / etadvizeSaNadvayaM candrAdapyadhikaguNatvaM sAdhayati / bhUyaH punaH / himamahimajAM himasya hemantAmahimnA sAmarthena jAtAm / lakSmIm udyAnazobhAm / mAnayantIbhiH satkurvantIbhiH / AbhiH strIbhiH / lodhraprasavarajasA lodhraprasavAnAM lodhrapuSpANAM rajasA parAgeNa / " gAlavaH zAbaro lodhraH' 'syAdutpAde phale puSpe prasavo garbhamocane' 'pAMsurnA na dvayorajaH" ityamaraH / pANDutAM gauratvam / nItA prApitA / AnanazrIH mukhalakSmIH / prAleyAMzoH candramasaH / " himAMzuzcandramAzcandraH" itymrH| zriyaM sampattim / upahasati parihasati // 106 // yatrAkalpe svaruciracite kalpavRkSaprasUte . satyeva syAtpriyamabhinavaprItamAdRtya kiJcit / . yakSastrINAM yadupatihitaM tAbhirAttAnurAgaM cUDApAze navakurabakaM cAru karNe zirISam // 107 // yatrAkalpa iti // yatra alakApuri / svaruciracite svcchndkRte| Page #187 -------------------------------------------------------------------------- ________________ saTIkam / 175 kalpavRkSaprasUte kalpavRkSeSu jAte / Akalpe AbharaNe / satyeva vidyamAna eva / tAbhiH yakSastrIbhiH / cUDApAze kezapAze / navakurabakaM prtygrkurbkprsuunm| "amlAnastu mahAsahA" tatra zoNe kurabakam" ityamaraH / karNe zrotre / jAtAvekavacanam / cAru pezalam / "sundaraM ruciraM cAru" ityamaraH / zirISa puSpavizeSam / " zirISastu kapItanaH / bhaNDilo'pi" ityamaraH / AttAnurAgaM AttaH prApto'nurAgo yasmin karmaNi tat / yat yasmAt kAraNAt / upanihitaM saMdhRtam / tasmAt kAraNAt / abhinavaprItim abhinavasya prItistAm / Ahatya gRhItvA / yakSastrINAM yakSanArINAm / kiJcit ISadvastu tucchamityarthaH / priyaM prItikaram / yakSastrINAM kalpavRkSadattAnAbharaNe satyapi 'lokobhinavapriyaH' iti vacanAt puSpANyapi pramodakarANi bhaveyuriti bhAvaH // 107 // samprati sarvadA sarvaJjasampattimAhapANI padmaM kurabakayutaM svocite dhAmni kundaM __ lodhro reNustanaparisare hAri karNe zirISam / vyaktivyaktaM vyatikaramaho tatra SaNNAmRtUnAM ___ sImante ca tvadupagamajaM yatra nIpaM vadhUnAm // 108 // 6 // 2 // paannaaviti|| yatra puri / vadhUnAM nArINAm / pANau haste / "paJcazAkhaH zayaH pANiH " ityamaraH / padmaM paGkajam / zaralliGgametat / svocite svayogye / dhAmni sthAne kezapAza ityarthaH / kurabakayutaM kurabakapuSpasahitam / vasantaliGgametat / kundaM kundakusumam / kundAnAM yadyapi " mAdhyaM kundam " ityabhidhAnAt / ziziratvamasti tathApi hemante prAdurbhAvaH / zizire prauDhatvamityavasthAbhedena hemantakAryatvam / kundapuSpamapi kezapAze / stanaparisare payodharapradeze / " smRtaH parisaro mRtyudevopAntapradezayoH " iti vizvaH / laudhraH lodhrasambandhI / reNuH dhUliH / " reNurdvayoH striyAM dhUli: " ityamaraH / zizi Page #188 -------------------------------------------------------------------------- ________________ 176 pArzvabhyudayakAvyaM raliGgametat / karNe zrotre / hAri ramyam / zirISaM zirISakusumam / grISmaliGgametat / sImante ca ziroruhapaddhatau / " strINAM puMsi ca sImantaH" ityamaraH / tvadupagamajaM tavopagamanena meghAgamanena jAyate iti tathoktam / nIpaM kadambaprasUnam / " atha sthalakadambake / nIpaH syAtpulakaH zrImAnpravRSeNyo halipriyaH " iti zabdArNave / varSAliGgametat / tatra alakApuri / SaNNAM RtUnAM SaTkAlAnAm / vyatikaraM parasyAnupravezanam / " vyatikaraH samAkhyAto vyasanavyatiSaGgayoH" iti vizvaH / vyaktivyaktaM prakAzana prakaTitam / aho Azcarya bhavediti zeSaH // 108 // zakraMmanyAH pariNatazaraccandrikAnirmalAni prottuGgAni praNayavivazAH svApateyoSmavanti / AkrIDante priyayuvatibhiH sarvakAmAbhitRptA yasyAM yakSAH sitamaNimayAnyetya harmyasthalAni // 109 // zakraMmanyA iti|| yasyAm alakAyAm / zakramanyAH indrmnyaaH| zakraMmanyante AtmanaH zakraMmanyAH / " kartuH khaH" iti khatyaH " praNayavivazAH prItivazagAH / sarvakAmAbhitRptAH srvaabhilaassaistRptaaH| yakSAH vittezAH / pariNatazaraccandrikAnirmalAni sampUrNazaratkAlajyotsneva nirmalAni / prottuGgAni unnatAni / "uccaprAMzUnnatodaYocchritAstuGge" ityamaraH / svApateyoSmavanti svApateyasya uSmavanti uSNavanti / " dravyaM vittaM svApateyaM " ityamaraH / sitamaNimayAni sphaTikamayAni candrakAntamaNimayAni ca harmyasthalAni etya gatvA / priyayuvatibhiH strIbhiH saha / AkrIDante ramante // 109 // yatra jyotsnAvimalitatalAnyAzritAH kuTTimAni prAsAdAnAM harimaNimayAnyAsavAmodavanti / Page #189 -------------------------------------------------------------------------- ________________ saTIkam / 177 raMramyante draviNapatayaH pUrNakAmA nikAmaM jyotizchAyAkusumaracanAnyuttamastrIsahAyAH // 110 // yoti // yatra alakAyAm / prAsAdAnAM hANAm / jyotsnAvimalitatalAni candrikayA nirmalitasthalAni / harimaNimayAni indranIlaratnanirmitAni / AsavAmodavanti Asavena puSparasena Amodavanti parimalavanti / jyotizchAyAkusumaracanAni jyotiSAM jyotiSkANAM chAyAH pratibimbAnyeva kusumAni tairacitAni pariSkRtAni / "jyotiSkArAgnibhAjvalArkaputrArthAdvarAtmasu" iti vaijayantI / kuTTimAni adhiSThAni / AzritAH saMzritAH / uttamastrIsahAyAH lalitAGganAsahacarAH / pUrNakAmAH sampUrNAbhilASAH / "kAmo'bhilASastarSazca" itymrH| draviNapatayaH ykssaaH| nikAmaM yatheSTam / raMramyante bhRzaM ramante // 110 // lolApAGgAH surasarasikAH pronnatabhrUvikArAH prANezAnAM rahasi madanAcAryakaM kartumIzAH svAdhIne'rthe viphalamiti vA vAmanetrA na yasyA mAsevante madhu ratiphalaM kalpavRkSaprasUtam // 111 // lolApAGgA iti // yasyAM nagaryAm / lolApAGgAH cnyclaapaanggaaH| " lolazcalasatRSNayoH ' ' apAGgo netrayorante " ityamaraH / surasarasikAH surasena zRGgArAdirasena rasikAH / pronnamadbhUvikArAH proccaladbhUbhaGgAH / prANezAnAM prANanAthAnAm / rahasi rahasye / "viviktavijanacchannaniHzalAkAstathA rhH| rahazvopAMzu cAliGge" ityamaraH / arthe prayojane / svAdhIne sAdhite sati / viphalaM na niSphalaM na bhavati / iti vA evameva / " upamAyAM vikalpe vA" ityamaraH / madanAcAryakaM manmathAcAryatvam / " yopAntyAdgurUpottamAdvaJ' iti vuJ "vorakaH" ityakaH / kAmarahasyopadezamityarthaH / kattu vidhAtum / 12 Page #190 -------------------------------------------------------------------------- ________________ 178 pArzvAbhyudayakAvyaM IzAH samarthAH / vAmanetrAH kAminyaH / " kAminI vAmalocanA " ityamaraH / kalpavRkSaprasUtaM pAnAGgasuradrumasambhUtam / ratiphalaM rateH kAmakelyAH phalam / madhu vRkSarasam / Asevante AhatyAnubhavantItyarthaH // 111 // gehegehe dhanadasacivairyatra dharmAnurAgA - divyairgandhaiH surabhikusumaiH sAkSatairdhUpadIpaiH / saGgItAdyairapi jinamaho vartyate puNyakAmai stvadgambhIradhvaniSu madhuraM puSkareSvAhateSu // 112 // 7 // 3 // gehegehe iti / yatra yakSadhAmani / gehegehe gRhegRhe / vIpsAyAM dviH / dharmAnurAgAt saddharmabhaktyA / puNyakAmaiH puNyAbhilASibhiH / dhanadasacivaiH kuberamantribhiH / divyaiH divi bhavaiH svargasthairityarthaH / gandhaiH malayajaiH / sAkSataiH akSatasahitaiH / surabhikusumaiH surabhiyuktaiH kusumaiH / dhUpadIpaiH dhUpAzca dIpAzca tathoktAstaiH / saGgItAdyairapi saGgItapramukhaizca / tvadgambhIradhvaniSu / tava gambhIradhvaniriva dhvaniryeSAM teSu / puSkareSu vAdyabhANDamukheSu / "puSkaraM karihastA vAdyabhANDamukhe jale " ityamaraH / madhuraM zrutizubhagaM yathA tathA / AhateSu prahateSu satsu / jinamahaH arhatpUjA / vartyate vidhIyate // 112 // I vAsaH kSaumaM jigaliSu zanairnUnamAdeSTukAmaM yUnAM kAmaprasavabhavanaM hAri nAbheradhastAt / kAnA kimapi vidhRtaM lakSyate kAminInAM nIvIbandhocchUsitazithilaM yatra bimbAdharANAm // 113 // vAsa iti // yatra kuberapura / bimbAdharANAM bimbamiva adharaH oSTho yAsAM tAH tAsAm " pratibimbe pratikRtau pratikRtyAM 1 zanakairityapi pAThaH / Page #191 -------------------------------------------------------------------------- ________________ . saTIkam / .. 179 ca maNDale / lAJchane'pi ca bimbo'strI na dvayobimbikAphale " iti bhAskaraH / kAminInAM kAntAnAm / nIvIbandhocchasitazithilaM nIvIbandhasya ucchusitena truTitena zithilaM srastam / " nIvI paNe pranthibhede strINAM jaghanavAsasi" iti vizvaH / kAJcIdAnA rshnyaa| kimapi kiyat / vidhRtam avalambitam / kSaumaM vAsaH dukUlaM vastram / "jhaumaM dukUlam / ' 'vastramAcchAdanaM vAsaH" ityubhayatrApyamaraH / nAbheradhastAt nAbheradhobhAge / hAri subhagam / " hRdyaM hAri manoharaM ca ruciram" iti halAyudhaH / kAmaprasavabhavanaM kAmotpattisthAnam / nUnaM nizcayena / yUnAM taruNAnAm / "vayasthastaruNo yuvA" ityamaraH / AdeSTukAmam upadeSTukAmam / zanaiH mandam / jigaliSu galitamicchu lakSyate viSayIkriyate // 113 // yasyAM kAmadvipamukhapaTacchAyamAsrastanIvi zrImacchroNIpulinavaraNaM vAri kAJcIvibhaGgam / pUrva lajA vigalati tato dharmatoyaM vadhUnAM kSaumaM rAgAvanibhRtakareSvAkSipatsu priyeSu // 114 // yasyAmiti // yasyAM rAjarAjapuryAm / vadhUnAM sImantinInAm / kAmadvipamukhapaTacchAyaM kAmagajamukhavastrasadRzam / " chAyA bimbamanAkAntiH pratibimbamanAtapaH" ityamaraH / AsrastanIvi ISacchithilitA nIvI yasya tat / " nIvI paripaNe granthau strINAM jadhanavAsasi" iti vizvaH / zrImacchroNIpulinavaraNaM zobhAvanitambameva pulinaM tasyA''varaNam / kAJcIvibhaGgaM kAJcI razanaiva vibhaGgastaraGgo yasya tat / " bhaGgaH khaDne parAjaye / taraGge rogabhede ca" iti bhAskaraH / vAri vArIva vAri jalopamam / kSaumaM dukUlam / anibhRtakareSu madanapAravazyena capalahasteSu / priyeSu prANakAnteSu / rAgAt mohAt / AkSipatsu Aharatsu satsu / pUrva prAk / lajA Page #192 -------------------------------------------------------------------------- ________________ 180 pArzvAbhyudayakAvyaM brIDA / vigalati / tataH pazcAt / gharmatoyaM svedAmbu / vigalavi nipatati // 114 // AkSipteSu priyatamakarairaMzukeSu pramodAdantalIMlAtaralitadRzo yatra nAlaM navoDhAH / zayyotthAyaM vadanamarutA'pAsituM dhAvamAnA acistuGgAnabhimukhamapi prApya ratnapradIpAn // 115 // AkSipteSviti / / yatra ailaviladhAmani / pramohAt prakRSTo moha : pramohastasmAt / priyatamakaraiH prANezapANibhiH / aMzukeSu vastreSu / " cailaM vasanamaMzukam " ityamaraH / AkSipteSu avahRteSu satsu / navoDhAH navapariNItAH striyaH / antarlIlAtaralitadRzaH antarvilAsena caJcalA dRzo yAsAM tAH / arcistuGgAn acibhirmayUkhaistuGgAn / " arcirmayUkhazikhayo : " iti vizvaH / ratnapradIpAn ratnAnyeva pradIpAn / zayyotthAyaM zayyAyA utthAya zayyotthAyam / yatUrNepAdAnenetiNamantatvAdavyayam / abhimukhaM sammukham yathA tathA / dhAvamAnAH palAyamAnAH / prApyApi labdhvApi / vadanamarutA mukhavAyunA / apAsituM nAzayitum / nAlaM samarthA na bhavanti / atrAGganAnAM ratnapradIpaniryApaNapravRttyA maugdhyaM vyajyate // 115 // vastrApAye jaghanamabhito dRSTipAtaM niroddhuM yUnAM klRptA surabhiracitA yatra mugdhAGganAnAm / kampAyattAtkarakisalayAdantarAle nipatya hrImUDhAnAM bhavati viphalapreraNA cUrNamuSTiH // 116 // 8 // 5 // vastrApAya iti / / yatra dhanadanagaryAm / vastrApAye vasanApagame sati / hImUDhAnAM lajjayA mUDhAnAm / mugdhAGganAnAM mugdhastrINAm / jaghana Page #193 -------------------------------------------------------------------------- ________________ saTIkam / 181 mabhitaH jaghanasya sarvataH / yUnAM taruNAnAm / dRSTipAtaM dRgvyApRtim / niroddhum AvaraNAya / klaptA kalpitA / surabhiracitA surabhinirmitA / cUrNamuSTiH cUrNasya kuGkamAdermuSTiH / kampAyattAt / " adhIno ninna AyattaH " ityamaraH / brIDAvazAdityarthaH / karakisalayAt hastapallavAt / " pallavostrI kisalayam" ityamaraH / antarAle madhye / nipatya patitvA / viphalapreraNA vyarthavyApArA / bhavati // 116 // pratyAsannaiH zikharakhacitairunmayUkhairvicitra zcitrA ravainabhasi vitatAH shkrcaapaanukaaraiH| bibhratyuccaiH sajalajaladA sadvitAnasya lIlAM netrA nItA satatagatinA yadvimAnAprabhUmiH // 117 // * pratyAsagnairiti // pratyAsannaiH samIpasthaiH / zikharakhacitaiH zRGgeSu khacitaiH / unmayUkhaiH udgatA mayUkhA yeSAM taiH / udgatakiraNaiH / vicitraiH bahuvidhaiH / ratnaiH maNibhiH / citrAH AzcaryabhUtAH / nabhasi survrtmni| zakracApAnukAraiH indraayudhaanukrnnaiH| vitatAH vistRtaaH| yadvimAnAgrabhUmiH yasyA alakAyA vimAnAnAm agrabhUmiH upari bhUtalAni / netrA nayatIti netA tena prerakeNa / satatagatinA satataM gatiryasya tena vAyunA / " mAtarizvA sadAgatiH" ityamaraH / nItAH prApitAH / sajalajaladAH jalasahitameghAH / sadvitAnasya samIcInasya ullocasya / " astrI vitAnamullocaH" ityamaraH / lIlAM vilAsam / uccaiH param / bibhrati dharanti // 117 // adhyAsInA bhavanavalabhiM zAradI meghamAlA yatrAmuktapratanuvisaracchIkarAsAradhArA / Page #194 -------------------------------------------------------------------------- ________________ pArzvAbhyudayakAvyaM bhItvevAlaM vrajati vilayaM pazyatAmeva sAkSAdAlekhyAnAM sajalekaNikA doSamutpAdya sadyaH // 118 // 182 ityamoghavarSaparamezvaraparamaguru zrI jinasenAcAryaviracitameghadUtaveSTitaveSTite pArzvabhyudaye bhagavakaivalyavarNanaM nAma dvitIyaH sargaH // 2 // adhyAsInA iti / yatra alakAnagaryAm / bhavanavalabhau gRhopariSThavakradAruNi / adhyAsInA adhiSThitA / "zIsthAso'dherAdhAraH" iti AdhAre dvitIyA / AmuktapratanuvisaracchIkarAsAradhArA visaraMtazca te zIkarAzca teSAmAsAro vegavadvarSaM tasya dhArA tathoktA AmuktA pratanvI visaracchIkarAsAradhArA yasyAH sA tathoktA / "AsAra : syAtprasaraNe vegavRSTau suhRdvale" iti vaijayantI / zAradI zaradi bhavA zaratkAlasambandhinI / meghamAlA jImUtapaddhati: / AlekhyAnAM sacitrANAm / " citraM likhitarUpAdyaM syAdAlekhyaM prayatnataH / nirmitAstasya " iti zabdArNave / sajalajalakaNikAbhiH / doSaM varNamizrutvAdidoSam / utpAdya janayitvA / alaM param / bhItveva bhayamAzrityeva / pazyatAmiva prekSatAM janAnAmiva / sAkSAt pratyakSataH / vilayaM nAzam / sadyaH tatkSaNa eva / vrajati gacchati // 118 // . iyamoghavarSaparamezvaraparamaguruzrIjinasenAcAryaviracitameghadUtaveSTi taveSTite pArzvAbhyudaye tayAkhyAyAM ca subodhinyAkhyAyAM bhagavatkaivalyavarNanaM nAma dvitIyaH sargaH // 2 // 1 anAdaraNe pazyaMta anAdRtyeva ityarthaH / 2 navajalakaNairityapi pAThaH / Page #195 -------------------------------------------------------------------------- ________________ - saTIkam / atha tRtIyaH srgH| ito'rdhaveSTitAnivegAdantarbhavanavalabhiM sampraviSTAH kathaJcit __ sUkSmIbhUtAH suratarasikau dampatI tatra dRSTvA / zaGkAspRSTA iva jalamucastvAdRzA yatra jAlai dhUmodgArAnukRtinipuNA jarjarA niSpatanti // 1 // 9 // 6 // vegAditi // yatra rAjapuryAm / tvAdRzAH bhavAdRzAH / tvamiva dRzyante te tvaadRshaaH| tvatsadRzA ityarthaH / jalamucaH meghAH / bhavanavalabheH gRhavakradAruNaH sakAzAt / antaH gRhAntaram / vegAt zaighyeNa / sUkSmIbhUtAH stokIbhUtAH / kathaJcit kenApi prakAreNa / saMpraviSTAH kRtprveshaassntH| tatra gRhaantre| suratarasikau nidhuvanapriyau / dampatI strIpuruSau / dRSTvA vilokya / zaGkAspRSTA iva sAparAdhAt bhayAdispRSTA iva / " zaGkAbhayavitarkayoH" iti zabdArNave / dhUmodgArAnukRtinipuNAH dhUmodgArasya dhUpadhUmanirgatasyAnukRtAvanukaraNe nipuNAH kuzalAH / jarjarAH vizIrNAH santaH / jAlaiH gavAkSaiH / " jAlaM samUhaAnAyau gavAkSakSArakAvapi" ityamaraH / niSpatanti niSkAmanti // 1 // strIbhiH sArdha kanakakadalISaNDabhAjAmupAnte krIDAdrINAM nidhibhugadhipA yatra dIvyantyabhIkSNam / mandAkinyAH salilaziziraiH sevyamAnA marudbhi__mandArANAM taTavanaruhAM chAyayA vAritoSNAH // 2 // strIbhiriti // yatra alakAyAm / mandAkinyAH gaGgAyAH / salilaziziraiH udakena zItaiH / marudbhiH mArutaiH / sevyamAnAH Page #196 -------------------------------------------------------------------------- ________________ 284 pArdhAbhyudayakAvyaM sevyanta iti sevyamAnAH / taTavanaruhAM taTavaneSu rohantIti taTavanaruhasteSAm / kie| mandArANAM suradrumANAm / chAyayA anAtapena / vAritoSNAH zamitatApAH / nidhibhugadhipAH yathaidrAH / kanakakadalISaNDabhAjAM suvarNakadalISaNDayutAnAm / krIDAdrINAM kRtakAcalAnAm / upAnte samIpe / strIbhiH svarvanitAbhiH / sAdhai sAkam / abhIkSNaM zazvat / dIvyanti krIDanti // 2 // saundaryasya prathamakalikAM strImayI sraSTumanyAM vyAtanvAnA jayakadalikA mInaketorjigISoH / anveSTavyaiH kanakasikatAmuSTinikSepagUDhaiH saGkrIDante maNibhiramaraprArthitA yatra kanyAH // // 10 // 4 // saundaryasyeti // yatra alakApuryAm / jigISoH jetumiccharjigISuH tasya jayazIlasya / mInaketoH makaradhvajasya / jayakadalikAH jayapatAkikAH / amaraprArthitAH amarairdivijaiH prArthitAH kAzritAH sundarya ityarthaH / kanyA yakSakumAryaH / "kanyA kumArikA nAryaH" iti vizvaH / saundaryasya subhagatvasya / prathamakalikAM prathamakorakabhUtAm / " kalikA korakaH pumAn " ityamaraH / strImayIM ramaNIrUpAm / anyAm apUrvAm / sRSTiM sarjanam / byAtanvAnAH prakaTI kurvantyassatyaH / kanakasikatAmuSTinikSepagUDhaiH kanakasya sikatAsu muSTInAM vikSepaNena saMvRtaiH / athavA kanakasikatAnAM muSTiSu vikSepeNa gUDhaiH / ata eva anveSTavyaiH mRgyaiH / maNibhiH ratnaiH / saGkIDante ramante / " krIlokUG" iti taG / gUDhamaNisaJjJayA dezikakrIDayA samyak krIDanta ityarthaH / "ratnAdibhirvAlukAdau guptidraSTavyakarmabhiH / bAlikAbhiH kRtA krIDA nAke gUDhamaNiH smRtA" kAsakrIDA gUDhamaNiguptakelistulAyanam / piNDaM kaJcukadaNDAdyaiH smRtAditikakelayaH " iti zabdArNave // 3 // Page #197 -------------------------------------------------------------------------- ________________ saTIkam / iSTAnkAmAnupanayati yaH prAktanaM puNyapAkaM taM zaMsanti sphuTamanucarA rAjarAjasya tRptaaH| akSayyAntarbhavananidhayaH pratyahaM raktakaNThai rudrAyadbhirdhanapatiyazaH kinnarairyatra sArdham // 4 // iSTAniti // yatra alakAyAm / akSayyAntarbhavananidhayaH bhavanasyAntarantarbhavanaM akSayyAH kSayarahitAH antarbhavananidhayo yeSAM te tathoktAH / yatheSTabhogasambhAvanArthamidaM vizeSaNam / pratyahaM pratidinam / tRptAH sarvaviSayasantRptAH / rAjarAjasya ailavilasya / anucarAH bhRtyAH / " bhRtyonujIvyanucaraH" iti dhanaJjayaH / dhanapatiyazaH ekapiGgasya kIrtim / udgAyadbhiH uccairgAyadbhiH / devagAnasya gAndhAragrAmatvAttArataraM gaaydbhirityrthH| raktakaNThaiH rakto madhuraH kaNThadhvaniryeSAM taiH / kinnaraiH devavizeSaiH / sAdhai satrA / " sAdhe tu sAkaM satrA samaM saha" ityamaraH / yaH punnypaakH| iSTAn abhiissttaan| kAmAn kAmabhogAn / upanayati prApayati / prAktanaM prAgbhavam / puNyapAkaM sukRtaparipAkam / sphuTaM prasphuTam / zaMsanti stuvanti // 4 // yasyAM mandrAnakapaTuravairbodhitA vittabhartu tyA bhRGgaiH samamupahitaprItayaH kAmadAyi / vaibhrAjAkhyaM vibudhavanitAvAramukhyAsahAyAH baddhAlApA bahirupavanaM kAmino nirvizanti // 5 // 11 // 8 // yasyAmiti // yasyAm alakAyAm / mandrAnakapaTuravaiH AnakAnAM paTuravAH tathoktAH mandraiH gambhIraiH AnakapaTuravaiHbodhitAH jnyaapitaaH| upahitaprItayaH vidhRtasantoSAH / vibudhavanitAvAramukhyA sahAyAH vibudhavanitAH apsarasaH tA eva vAramukhyAH vezyAvizeSAH sahAyAH 1 tajjanyatvAttavyapadezaH / Page #198 -------------------------------------------------------------------------- ________________ 186 pArdhAbhyudayakAvyaM yeSAM te tthoktaaH| "vArastrI gaNikA vezyA rUpAjIvA'tha saajnaiH| satkRtA vAramukhyA syAt " ityamaraH / baddhAlApAH sambhAvitasaMllApAH / "baddhApAGgAH" iti vA pAThaH / kAminaH kAmukAH / vittabhartuH dhanapateH / bhRtyAH anucarAH / kAmadAyi manorathapradam / vaibhrAjAkhyaM caitrarathasya nAmAntaram / bahirupavanaM bAhyopavanam / bhRGgaiH bhramaraiH / samaM saha / nirvizanti pravizanti / sugandhadehasya bhramarA muhyantIti bhAvaH // 5 // yasminkalpadrumaparikaraH sarvakAlopabhogyA niSTAnbhogAnsukRtini jane zaMphalAnpamphalIti / vAsazcitraM madhu nayanayovibhramAdezadakSaM ___puSpodbhedaM saha kisalayairbhUSaNAnAM vikalpam // 6 // - yasminniti // yasmin caitrarathavanoddeze / kalpadrumaparikaraH suradrumanicayaH / " vRndaprAbhavayozcaiva paryaGkaparivArayoH / Arambhe ca paristAre bhave parikarastathA " ityabhidhAnAt / citraM nAnAvarNam / kSaumamiti vA pAThaH / vAso vasanam / nayanayoH akSNoH / vibhramAdezadakSaM vibhramANAmAdeze dakSaM samartham / vibhramadAyakamityarthaH / puSpodbhedaM puSpodbhavam / madhuvRSyarasam / vibhramAdAnadvArA madhuno maMDanatvaM kisalayaiH pallavaissaha amA bhUSaNAnAM vikalpaM vizeSaM iSTAn evaMrUpAnabhilaSitAn / sarvakAlopabhogyAna sarvakAleSUpabhoktuM yogyAn / zaMphalAn zaMsukhameva phalaM yeSAM tAn / bhogAn indriyaviSayAn / sukRtini sukRtamasyAstIti sukRtI tasmin puNyavati / jane loke / pamphalIti bhRzaM phalati " carphalAM"iti mam" // 6 // .- rucyAhAraM rasamabhimataM tanvikalpaM vipaJcI mAhAryANi svaruciracitAnyaMzukAnyaGgarAgam / 1 vRSyarasa ityukte madajanakapAnamityarthaH / Page #199 -------------------------------------------------------------------------- ________________ saTIkam / lAkSArAgaM caraNakamalanyAsayogyaM ca yasmin ekaH sUte sakalamabalAmaNDanaM kalpavRkSaH // 7 // 12 // 11 // rucyAhAramiti / / yasmin vai bhrAjavane / ekaH kalpavRkSaH ekaH suradrumaH / rucyAhAraM svAdyamAhAram / abhimataM sammatam / rasaM rasavizeSam / prANadhAryametat / sragvikalpaM mAlAprabhedam / kaNThadhAyametat / vipaJcIM vINAm / karNazrAvyametat / svaruciracitAni svecchAkalpitAni AhAryANi manoharANi / aMzukAni vastrANi kaTidhAryametat / aGgarAgaM lepanam avadhAryametat / caraNakamalanyAsayogyaM caraNakamalayonyasasya samarpaNasya yogyam / lAkSArAgaM rajyate'neneti rAgo raJjanadravyaM lAkSaiva rAgastam / idaM ca pAdAnulepanamaNDanopalakSaNamiti / sakalaM ca samastamapi / abalAmaNDanaM vanitAprasAdanam / prasUte janayati // 7 // bhUmiM spraSTuM drutamukhakhurA gahamAnA ivAmI patrazyAmA dinakarahayaspardhino yatra vAhAH / mandAkrAntAdigibhavibhubhiH spardhamAnA ivoccaiH . zailodagrAstvamiva kariNo vRSTimantaH prabhedAt // 8 // 187 bhUmimiti / yatra rAjadhAnyAm / patrazyAmAH patramiva zyAmalA haridvarNA ityarthaH / dinakarahayaspardhinaH sUryasya hayairazvaiH spArdhanaH spardhAzIlAH / amI vAhA azvAH / " vAhozvasturago vAjI " iti dhanaJjayaH / bhUmiM bhuvam / spraSTuM sparzanAya / gahnamAnA iva gante iti gamAnA: jugupsAvanta iva / drutamukhakhurA: mukhaM ca khurAzca mukhakhurAH drutAH tasya parasya vegino mukhakhurA yeSAM te tathoktAH / zIghragAminaH bhavantIti zeSaH / tvamiva bhavAniva / vRSTimantaH varSantaH / zailodaprAH parvata ivonnatAH / kariNAH gajAH / prabhedAt prakRSTa bhedaH prabhedastasmAt / mahatontarAt tebhyopyatizayAt ityarthaH / Page #200 -------------------------------------------------------------------------- ________________ 188 pArdhAbhyudayakAvyaM digibhavibhubhiH diggajendraiH / uccairadhikam / spardhamAnA iva spardhante iva spardhamAnAH spardhA kurvanta iva / mandAkrAntAH mandamAkramanti sma tathoktAH mandagAminaH / bhavantIti zeSaH / vRttanAmApi dhvnyte||8|| manye tepi smaraparavazAH kAminIdRSTibANai rjAyeranye tvamiva munayo dhIdhanA yatra ke'mii| yodhAgaNyaH pratidazamukhaM saMyuge tasthivAMsaH __pratyAdiSTAbharaNarucayazcandrahAsatraNAkaiH // 9 // 13 // manya iti // yatra alakAyAm / tvamiva bhavAniva / ye kecit / dhIdhanAH dhIreva dhanaM yeSAM te tathoktAH / munayaH ytyH| te'pi tArazA api / kAminIdRSTibANaiH / kAntAjananayanazaraiH / smaraparavazAH manmathavazagatAH / jAyeran bhaveyuH / manye iti budhye / saMyuge saGgAme / pratidazamukhaM pratidazagrIvam / tasthivAMsaH tasthuriti tasthivAMsaH / rAvaNasya purastAt sthitavanta ityarthaH / candrahAsavraNAkaiH candrAyudhavraNacihnaH / " candrahAsAsiriSTayaH" ityamaraH pratyAdiSTA bharaNarucayaH pratyAhatabhUSaNakAntayaH / amI yodhAgraNyaH ete bhaTAgresarAH / kiM kiyantaH / iti kutsokteH / smaraparavazAH kathaM na bhaveyurityarthaH // 9 // ' kAmasyaivaM prajananabhuvaM tAM purIM pazya gatvA mithyAloko vadati jaDadhInanvidaM lokamUDham / matvA devaM dhanapatisakhaM yatra sAkSAdvasantaM prAyaH svApaM na vahati bhayAnmanmathaH SaTpadajyam // 10 // : kAmasyeti // yatra rAjadhAnyAm / sAkSAtpratyakSeNa / vasantaM di. 1 mudraalNkaarH| 'sUcyArthasUcanaM mudrAprakRtArthaparaiH padaiH iti lkssnnaat| 2 padyamidaM meghadUte nAsti // Page #201 -------------------------------------------------------------------------- ________________ . saTIkam / 189 dyamAnam / dhanapatisakhaM dhanapateH kuberasya sakhA dhanapatisakhastam / " rAjansakheH" ityat / devam Izvaram / matvA avabudhya / manmathaH kAmaH / bhayAt bhayotpAtekSaNabhIteH / SaTpadajyaM SaTpadA eva jyA maurvI yasya tam / "ssttpdbhrmraalyH|' 'maurvI jyA sinyjiniigunnH|" ityubhayatrApyamaraH / cApaM dhanurdaNDam / prAyaH bAhulyena / na vahati na dharati / iti jaDadhIH mandabuddhiH / mithyAlokaH mithyAdRSTijanaH / vadati brUte / idaM mithyAdRgvacaH / lokamUDhaM nanu lokamUDha eva hi / evam iti / kAmasya manmathasya / prajananabhuvaM janmabhUmim / " janurjananajanmAni " ityamaraH / tAM purIm / alakAnagarIm / gatvA / pazya prekSasva // 10 // syAdvA'satyaM kukaviracitaM kAvyadharmAnurodhAt satyapyevaM sakalamuditaM jAghaTItyeva yasmAt / sabhrUbhaGgaM prahitanayanaiH kAmilakSyeSvamothai stasyArambhazcaturavanitAvibhramaireva siddhaH // 11 // 14 // 10 // syAditi / kukaviracitaM kutsitakavikalpitam / asatyaM vA mithyA vA / syAdbhavet / evaM satyapi tathA cedapi / kAvyadharmAnurodhAt kAvyadharmasya kavitAsamayasya anurodhAdAnukUlyAt / sakalaM sarvam / uditam udayitam varNanAdhikamityarthaH / yasmAt kAraNAt / jAghaTItyeva bhRzaM ghaTata eva / tasmAt kAraNAt / tasya manmathasya ArambhaH kAmijanavijayAprArambhaH / sabhrUbhaGgaM bhrUbhaGgeNa sahitaM yathA tathA / prahitanayanaiH prahitAni prayuktAni nayanAni yeSu taiH / kAmilakSyeSu kAmina eva lakSyANi teSu / amodhaiH saphalaiH sArthakaprayogairityarthaH / cApaM kadAcinmoghamapi syAditi bhAvaH / caturavanitAvibhramairiva caturAzca vanitAzca tAsAM vibhramaivilAsaireva siddhaH ni Page #202 -------------------------------------------------------------------------- ________________ 190 pArzvAbhyudyakAvyaM SpannaH / yadanarthakaraM caihikaphalaM tadaprayogo varam nizcitasAdhanaprayogaH varaM nizcitasAdhanaprayogaH kartavya ityarthaH // 11 // syAdArekA bahunigaditaM kastavedaM pratIyAt sadvA'sadvA taditi nanu bhoH pratyayaM te karomi / tatrAgAre dhanapatigRhAduttareNAsmadIyaM dUrAllakSyaM surapatidhanuzcAruNA toraNena // 12 // syAditi / tava bhavataH / tavedaM puravarNanamityarthaH / bahunigaditaM bahunA bhASitam / sadvA'sadvA satyaM vA asatyaM vA / kaH pratIyAditi ArekA AzaGkA / syAdbhavet / nanu bhoH nanu bhavan / " vozanozan " ityAdinA bhavacchabdasya bhorAdezaH / te bhavataH / pratyayaM vizvAsam / " pratyayo'dhInazapathajJAnavizvAsahetuSu " ityamaraH / karomi vidadhAmi / tatra alakAyAm / dhanapatigRhAt rAjarAjanilayAt / uttareNa uttarasminnadUrapradeze / "eno'dUre " iti enatyaH / avyayamidam / asmadIyam asmAkamidam asmadIyam / " dozchaH " iti chaH / agAraM gRham / surapatidhanuzcAruNA maNimayatvAdabhraMkaSatvAccendracApasundareNa / tvadmaradhanuriti vA pAThaH / tavendradhanuriva sundareNa / toraNena lambamAnatoraNena / dUrAt atidUrAt / lakSyaM prekSyam / anenAbhijJAnena dUrata eva jJAtuM zakyamityarthaH // 12 // " puSpodgandhirmRdukisalayo bhRGgasaGgItahArI sAndracchAyaH saliladharaNopAntapustaiNazAvaH / yasyodyAne kRtakatanayo varddhitaH kAntayA me hastaprApyastabakanamito bAlamandAravRkSaH // 13 // 15 // 12 // puSpodgandhiriti // yasya asmadIyagRhasya / udyAne upavane / Page #203 -------------------------------------------------------------------------- ________________ saTIkam / 191 puSpodgandhiH puSpANAmudgato gandho yasya saH / mRdukisalaya: mRdUni komalAni kisalayAni pallavAni yasya saH / " ghanaM nirantaraM sA ndram " ityamaraH / saliladharaNopAntapustaiNazAvaH / saliladharaNasya jalAdhArasya upAnte sthitaH pustaiNazAvaH pratimArUpo mRgazizuryasya saH / " pustaM lepyAdikarmaNi' iti / " " pRthukaH zAvakaH zizuH iti cAmaraH / hastaprApyastabakanamitaH haste prApyaiH hastApaceyaiH stabakaiH gucchaiH namitaH namrIkRtaH / syAdgucchakastu stabakaH ityamaraH / me mama / kAntayA kAminyA / vardhitaH poSitaH / kRtakatanayaH kRtrimaputraH putratvenAbhimanyamAna ityarthaH / bAlamandAravRkSaH bAlakalpavRkSaH / astIti zeSaH // 13 // 66 "" nAhaM daityo na khalu divijaH kinnaraH pannago vA vAstavyo'haM dhanadanagare guhyako'yaM madIyA | vApI cAsminmarakatazilAbaddhasopAnamArgA haimaiH sphItA vikacakamalairdIrghavaiDUryanAlaiH // 14 // "" nAhamiti / aham daityaH rAkSasaH / na na bhavAmi / divijaH svargajaH / kinnaraH kinnaradevaH / pannago vA nAgadevo vA / na khalu na bhavAmi / dhanadanagare alakApuri / vAstavyaH vastuM yogyo vAstavyaH sthAtavyaH / ayamaham eSo'ham / "svasminparokSa nirdezo gamako madadainyayoH" iti vacanAt / svasminma denAyamiti prayogaH / guhyakaH yakSadevaH / asmin gRhopavane / marakatazilAbaddhasopAnamArgA marakatamaNibhiH AbaddhaH sopAnamArgo yasyAH sA tathoktA / dIrghavaiDU - ryyanAlaiH viDUre bhavo vaiDUryaH iti sAdhuH / vaiDUryANAM vikArANi vaiDUryANi / "vikAre" ityaN / dIrghANi snigdhAni vaiDUryANi nAlAni yeSAM taiH / haimaiH hemno vikArANi haimAni taiH kanakamayairityarthaH / vikacakamalaiH vikasitasarasijaiH / sphItA channA vA / madIyA mamedaM I Page #204 -------------------------------------------------------------------------- ________________ 192 pArzvAbhyudayakAvyaM madIyA / " dozchaH " / vApI ca dIrghikApi / " vApI tu dIrghikA " ityamaraH / astIti zeSaH // 14 // tAM jAnIyAH kamalarajasA dhvastatApAMtatApAM matpuNyAnAM sRtimiva satIM vApikAM vistRtormim / yasyAstoye kRtavasatayo mAnasaM sannikRSTaM 46 na dhyAsyanti vyapagata zucastvAmapi prApya haMsAH // 15 // 16 / 13 tAmiti // yasyAH vApyAH / toye salile / " ambhorNastoyapAnIyam " ityamaraH / kRtavasatayaH kRtanivAsAH / tvAmapi meghamapi / prekSya dRSTvA / vyapagatazucaH vyapagatAH zucaH zokAH yeSAM te / manyuzokau tu zuk striyAm " ityamaraH / varSAkAle'pi akaluSajalatvAdisahAyAdvigataduHkhAH santaH / haMsA: marAlAH / sannikRSTaM sannihitaM sugamamityarthaH / mAnasaM mAnasasarovaram / na dhyAsyanti na smariSyanti / kamalarajasA padmareNunA / dhvastatApAntatApAM dhvasto naSTaH tApAntasya grISmasya tApastapanaM yasyAstAm / vistRtormiM vistRtA Urmayo yasyAstAm / bhaGgastaraGga UmirvA " ityamaraH / satIM samIcInAm / tAM vApikAM dIrghikAm / matpuNyAnAM mama sukRnAm sRtimiva saraNamiva " sRtistu gatimArgayoH " iti bhAskaraH / jAnIyA: jAnIhi // 15 // 66 anyaccAsminnupavanaghane mahopAntadeze syAdAkhyeyaM mayaki sutarAM pratyayo yena te syAt / tasyAstIre vihitazikharaH pezalairindranIlaiH krIDAzailaH kanakakadalIveSTana prekSaNIyaH // 16 // anyacceti / asminnetasmin / upavanaghane upavananirantare / mahopAntadeze mama gRhapArzvapradeze / yena kenacit / mayaki mayye - Page #205 -------------------------------------------------------------------------- ________________ saTIkam / 193 va mayaki kutsite mayi mayaki / te tava / sutarAm atyartham / pratyayaH vizvAsaH / syAdbhavet / tat anyacca aparamapi cihnam / AkhyeyaM bhASaNIyam / syAdbhavet / tasyAH vApikAyAH / tIre taTe / pezalaiH cArubhiH / indranIlaiH ratnaiH / vihitazikharaH kRtazRGgaH / indranIlamaNimaya ityarthaH / kanakakadalIveSTanaprekSaNIyaH / kanakakadalInAM veSTaNena AvaraNena prekSaNIyaH darzanIyaH manohara ityarthaH / krIDAzailaH kRtakagiriH astIti zeSaH // 16 // ratyAdhAro ratikara ivottuGgamUrtirvinIlaH zailo mUle kanakaparidhirme mano'dyAnuzAsat / maddehinyA priya iti sakhe cetasA kAtareNa prekSopAntasphuTitataDitaM tvAM tameva smarAmi // 17 // 17 // 14 // ratyAdhAra iti // sakhe bho mitra / ratyAdhAraH krIDAdhAraH / ratikara iva ratikaraparvata iva / uttuGgamUrtiH unnatamUrtiH / vinIlaH nIlavarNaH / mUle tale / kanakaparidhiH suvarNaprAkAraH "paridhiryajJiyakASThe syAtprAkAre pariveSaNe" iti vaijayaMtI / zailaH krIDAdriH / adya idAnIm / me mama / manaH cittam / anuzAsat prabodhayan / madgahinyAH matpriyAyAH / priyaH iSTaH / iti hetoH / kAtareNa bhrAntena / cetasA manasA / upAntasphuTitataDitam upAnteSu sphuTitA ujjvalitAstaDito yasya tam / tvAM megham / prekSya dRSTvA / tameva krIDAzailameva / smarAmi cintayAmi / evakArAdviSayAntaravyavacchedaH / sahazavastvanubhavAdiSTArthasmRtirjAyata ityarthaH / atra gireH kanakaparidhitvavinIlamUrttitvAbhyAM sphuTitataDito meghasya sAmyamutprekSyate // 17 // atha tasyAH sAbhijJAnaM vaktumupakramateitaH pAdaveSTitAni / 13 Page #206 -------------------------------------------------------------------------- ________________ pArzvAbhyudayakAvyaM 194 tanme vAkyAdapagatabhayastvaM vyavasyAtmanInaM tIrthe dhvAGgaM sthitamapanudansyAH sthirAtmA madukte / tatraivAste tava ca dayitA lakSyate labdhajanmA tanvI zyAmA zikharidazanA pakkabimbAdharauSThI // 18 // "" 66 1 88 ," taditi // tat tasmAt kAraNAt / me mama / vAkyAt / tvaM bhavAn / apagatabhayaH rahitabhItiH san / AtmanInam Atmane hitamAtmanInam / " bhogottarapadAbhyAM khaH " vyavasya nizcitya / madukte mayokte mayA praNIte / tIrthe tIrthasthAne / " tIrtha pravacane pAtre labdhAmnAye vidAMvare / puNyAraNye jalottAre mahAsatyAM mahAmunau iti dhanaJjayaH / sthitaM tiSThati sma sthitastam / dhvAGkaM vAyasaM bakaM vA / dhvAGkSaH " iti nAnArtharatnamAlAyAm | apanudan kAkabakau tiraskurvan / sthirAtmA nizcalAtmA / syAH bhaveH / tava te / dayitA ca vasundharA nAma pUrvabhavakAntA'pi / tatraiva alakAyAmeva / labdhajanmA prAptajananA / tanvI kRzAGgI / lakSNaM dabhraM kRzaM tanuH itymrH| "asahanavidyamAnAt -" ityAdinA GI / zyAmA yuvatiH / zyAmA yauvanamadhyasthA " ityutpalamAlAyAm / zikharidazanA zikharANyeSAM santIti zikhariNaH koTimantaH / " zikharaM zailavRkSAgrakakSApulinakoTiSu " ityamaraH / zikhariNo dazanA yasyAH sA zikharidazanA / etenAsyA bhAgyavattvaM patyurAyuSmattvaM ca sUcyate / taduktaM sAmudrike - " snigdhAH samAnarUpAH syuH paGkayaH zikhariNaH liSTAH / dantA bhavanti yAsAM tAsAM pAde jagatsarvam / tAmbUlarasaraktepi sphuTabhAsaH samodayAH / yasyAH zikhariNo dantA dIrgha jIvati tatpatiH " iti / pakkabimbAdharauSThI pakkaM pariNataM bimbaM vimbaphalamivAdharauSThau adhastanoparitanadntacchadau yasyAH sA tathoktA / satI / asahanaJ- " ityAdinA GI / Aste vidyate / lapsyate tvayA prApsyate / " DulabhaS prAptau " karmaNi laT // 18 // 66 88 Page #207 -------------------------------------------------------------------------- ________________ 195 saTIkam / yasyA hetostava ca mama ca prAgbhave'bhUdvirodha statrotpannA nivasati satI sAdhunA kinnarANAm / draSTA saumyaM sajalanayanA tvAM smaranti smarArtA madhyekSAmA cakitahariNIprekSaNA nimnanAbhiH // 19 // yasyA iti // yasyAH vasundharAnAmakAntAyAH / hetoH kAraNAt / prAgbhave kamaThamarubhUtibhave / tava ca bhavato'pi / mama ca mamApi / virodhaH vidveSaH / abhUt abhavat / sA vasundharA / adhunA idAnIm / kinnarANAM yakSANAm / tatra nivAse alakApuri / utpannA satI jAtA satI / nivasati vartate / tvAM bhavantam / smarantI cintayantI prAptabhavatsmaraNetyarthaH / smarA" kAmArtA / madhyekSAmA madhye kaTyAM kSAmA kRzIbhUtA tathoktA / aluksamAsaH / cakitahariNIprekSaNA bhayakampitAyAH hariNyAH prekSaNe iva prekSaNe dRSTI yasyAH sA tathoktA / etenAsyAH padminItvaM sUcyate / taduktaM padminIlakSaNaprastAve" cakitamRgazAme prAntarakte ca netre" iti / nimnanAbhiH gambhIranAbhiH / anena nArINAM 'nAbhirgambhIraH kAmarasAtirekaH' iti kAma sUtrArthaH sUcyate / sajalanayanA sAzrunetrA / saumyaM zAntaM yathA / vathA / draSTA dRzerchan / prekSitA bhaviSyati // 19 // draSTA bhUyaH smaraparavazA candrakAntopalAnte dhyAyantI tvAM sahasahacaraM saMdidRkSurlikhitvA / yAntI tasmAnnayanasalilaidRSTimArge nirudhye cchoNIbhArAdalasagamanA stokanamrA stanAbhyAm // 20 // dRSTveti // bhUyaH punaH / smaraparavazA manmathapIDitA / tvAM bhavantam / sahasahacaraM sahacareNa saha vartate iti sahasahacarastam / "vAnyAtaH" iti vikalpitaH sakArAdezaH / saMdidRkSuH samyak draSTumi Page #208 -------------------------------------------------------------------------- ________________ 196 pArzvAbhyudayakAvyaM cchuH / candrakAntopalAnte candrakAntazilAtale / " anto'strI nizvaye nAze svarUpegrentarentakaH " iti bhAskaraH / likhitvA vilikhya / dhyAyantI pazyantI / nayanasalilaiH netrAzrubhiH / dRSTimArge darzanamArge / niruddhe AvRte sati / zroNIbhArAt nitambabhArAt alasagamanA na tu jaGghAdoSAt / stanAbhyAM pInottuGgapayodharAbhyAm stokanamrA ISavanatA / na tu avalagnadoSAt / tasmAt candrazilAtalAt / yAntI gacchantI / draSTA dRzerlaT / prekSitA bhaviSyati // 20 // kAmAvasthAmati bahutithiM dhArayantI tvayAsau jJeyA sAkSAdratiriva manohAriNI tatra gatvA / nAnAveSe bahuviracite kinnarastrIsamAje yA tatra syAdyuvativiSayA sRSTirAdyeva dhAtuH // 21 // 18 // 19 // / kAmavasthAmiti / tatra nivAse / nAnAveSe nAnA vividhA veSA alaGkArA yasya tasmin / bahuvilasite bahuvilAse / kinnarastrIsamAje kinnarastrINAM samUhe / yA kAminI / dhAtuH brahmaNaH / yuvativiSayA yuvataya eSa viSayo yasyAH sA / AdyA Adau bhavA AdyA prathamabhUtA / sRSTiriva sarjanamiva / syAdbhavet / iti ukta-vakSyamA - NaprakAreNa / bahutithiM bahuprakArAm / bahugaNapU: saGghAt ptirthaT " " TiTThaNDhe-" iti GI / kAmAvasthAM manmathAvasthAm / dhArayantI bibhratI / sAkSAt ratiriva pratyakSabhUtA ratidevIva / manohAriNI manoharA / asau eSA kanyA / tvayA bhavatA / tatra tatpuram / gatvA prApya / jJeyA jJAtavyA / / 21 / / 88 sAdhvIM citte vidhiniyamitAmanyapasne nirAzAM kanyAvasthAM tvadupagamane baddhakAmAM sakhInAm / Page #209 -------------------------------------------------------------------------- ________________ saTIkam / 197 bhrAturvAkyAtpraNayavivazAM tvaM vitAnyathAlaM ___tAM jAnIyAH parimitakathAM jIvitaM me dvitIyam // 22 // sakhyAnItaiH sarasakadalIgarbhapatropavIjyai labdhAzvAsAM kimapikimapi zliSTavarNa lapantIm / zIrNaprAyAM virahavidhurAmAvayorbaddhasAmyA dUrIbhUte mayi sahacare cakravAkImivaikAm // 23 // yugmam // sAdhvImiti // sAdhvIM pativratAm / " satI sAdhvI pativratA" ityamaraH / anyapauMsne anyapuruSasamUhe / anye ca te pumAMsazca anyapumAMsaH teSAM samUhaH anyapauMstraM tasmin / "strIpuMsAt nalaDataH" iti naT tyaH / nirAzAm AzArahitAm / kanyAvasthAM kumAryavasthAm / sakhInAM vayasyAnAMmadhye iti zeSaH / "AlissakhI vayasyA ca"ityamaraH / tvadupagamane tvaagmne| labdhakAmAM racitAbhilASAm / praNayavivazAM prItyadhInAM / citte antaraGge / vidhiniyamitAM vratarUpavidhAnanirmitAm / parimitakathAM stokvaakyaamityrthH| tAM vasundharAm / sakhInAM vayasyAnAm / anyathA anyena prakAreNa / vitaLa vicArya / alaM paryAptam / bhrAtuH sahodarasya kamaThacarasya / vAkyAt vacanaprAmANyAt / me mama dvitIyaM dvipUraNam / jIvitaM prANAn / tvaM bhavAn / jAnIyAH jAnIhi // 22 // sakhyAnItairiti // AvayoH tava mamApi / labdhasAmyAt vihitasamAnatvAt / sahacare sahAye / mayi yakSe / dUrIbhUte dUradezasthite sati / virahavidhurAM virahapIDitAm / zIrNaprAyAM jarjarAGgayaSTim / sakhyAnItaiH sakhIbhirvayasyAbhirAnItaiH / sarasakadalIgarbhapatropavIjaiH sarasarambhAntargatapatraracitavyajanaiH / labdhAzvAsAM prAptajIvitAm / kimapikimapi kiyatkiyat / zliSTavarNa mliSTAkSaraM yathA tathA / lapantIM bruvatIm / cakravAkImiva sahacaracakravAke dUrIbhUte cakravAkakAntAmiva / "jAte Page #210 -------------------------------------------------------------------------- ________________ 198 pArzvabhyudayakAvyaM rastriyazUdrAt"iti jI / " ekAm ekAkinIm / tAM tvaM jAnIyA iti kartRkarmakriyANAmatrApyanvayaH / yugmam // 23 // mayyAyAte karakisalayanyastavavendumugdhA tvAmevAharnizamabhimanAzcintayantI viyogAt / yAtA nUnaM bata tava dazAmAzu martavyazeSAM __gADhotkaNThA guruSu divaseSveSu gacchatsu bAlA // 24 // mayIti // mayi yakSe / AyAte Agatesati / tava bhavataH / viyogAt virahAt / eSu virahaguruSu virhmhssu| divaseSu dineSu / gacchatsu atIteSu / bAlA sA kAminI / karakisalayanyastavakendumugdhA pANipallavoparinyastamukhenduH sA cAsau mugdhA ca tathoktA / aharnizam ahorAtram / abhimanAH unmanAH / tvAmiva bhavantamiva / cintayantI dhyAyantI / gADhotkaNThA prabalavirahavedanA / martavyazeSAM maraNAvaziSTAm / dazAm avasthAm / Azu zIghraNa / nUnaM nizcayena / yAtA gtaa| bata hanta / " khedAnukampAsantoSavismayAmantraNe bata" ityamaraH // 24 // tasyAH pInastanataTabharAtsAminamrAgrabhAgA nizvAsoSNapradavitamukhAmbhojakAntirvirUkSA / cintAvezAttanurapacitA sAlasApAGgavIkSA jAtAmanye ziziramathitA pdminiivaanyruupaa||25||19||20|| tasyA iti // pInastanataTabharAt pInayoH stanayostaTasya bharAt bhArAt / " bharotizayabhArayoH ". iti bhAskaraH / sAminamrAgrabhAgA sAmi ISat "sAmi tvardhe jugupsite" ityamaraH / namraH namanazIlaH " namkamyajaskabhyaH" ityAdinA raH / agrabhAgo yasyAH sA tathoktA / nizvAsoSNapradavitamukhAmbhojakAntiH nizvA Page #211 -------------------------------------------------------------------------- ________________ saTIkam / 199 "" sasyoSNena pradavitA glAnA mukhakamalasya kAntiryasyAH sA tathoktA / virUkSA aprasannA / 66 rUkSastvapremNyacikkaNe ityamaraH / cintA - vezAt cintAkrAnteH / apacitA vizliSTA kRzIbhUtetyarthaH / sAlasApAGgavIkSA alasasahitA sopekSA apAGgasya vIkSA vIkSaNaM yasyAH sAtathoktA / tasyAH vanitAyAH / tanuH mUrttiH / ziziramathitA zizireNa zizirakAlena mathitA pIDitA / padminIva nalinIva / anyarUpA pUrvAkArarahitA / jAtA jAyate sma / manye evamahaM budhye / himena padminIva viraheNa tasyAstanurnirvilAseti tarkayAmIti bhAvaH // 25 // ito'rdhatreSTitAni nidrApAyAdrajaniSu muhustAvakaM samprayogaM didhyAsoH syAdvadanamaparaM tvindubimbAnukAri / nUnaM tasyAH prabalaruditocchUnanetraM bahUnAM nizvAsAnAmaziziratayA bhinnavarNAdharoSTham // 26 // 66 nidreti // rajaniSu rAtriSu / nidrApAyAt nidrAvirahAt / muhuH punaH punaH / tAvakaM tavAyaM tAvakastaM tava sambandham / yuSmadasmado'kha vAkaGkaikasmiMstavakamamakam " ityan tavakAdezazca / samprayogaM saGgamam / didhyAsoH dhyAtumicchoH / tasyAH vanitAyAH / indubimbAnukAri candramaNDalasadRzam / vadanaM lapanam / prabalaruditocchUnanetraM prabalaruditena bahularodanena ucchUne sthapuTite netre yasya tat tathoktam / "tatrocchUnetizvayateH" kartari ktaH / "radAdyoH" iti tasya naH / "pazvyAditi" yajJa ik / "bhUcchronunAsike cetyAc" / bahUnAMnizvAsAnAm adhikatAM ucchrAsAnAm aziziratayA antastApoSNatvena bhinnavarNAdharoSThaM bhinnavarNau vicchAyau adharoSThau UrdhvAdhodantavAsasI yasya tat tathoktam / nUnaM nizcayena / aparam anyarUpam / syAt bhavet // 26 // Page #212 -------------------------------------------------------------------------- ________________ 200 pArzvabhyudayakAvyaM tvAM dhyAyantyA virahazayanAbhogamuktAkhilAGgayAH __ zaGke tasyA mRdutalamavaSTabhya gaNDopadhAnam / hastanyastaM mukhamasakalavyakti laMbAlakatvA dindordainyaM tvadupasaraNakliSTakAntirvibharti // 27 // 20 // 21 // tvAmiti // virahazayanAbhogamuktAkhilAjhyAH virahazayanAbhogAt virahoSitazayanasthAnAt muktamakhilAGgaM yasyAstasyAH / tvAM bhavantam / dhyAyantyAH smrntyaaH| tasyAH kaaminyaaH| "asahanaJ-'itiGI / mRdutalaM komalatalam / gaNDopadhAnaM gaNDopabarham / " upadhAnaM tUpabaham " ityamaraH / avaSTabhya avalambya / hastanyastaM haste kare nyasyate sma tathoktam / lambAlakatvAt saMskArAbhAvena lambamAnakuntalatvAt / asakalavyakti asaMpUrNA vyaktiH yasya tat / mukhaM vadanam / tvadupasaraNakliSTakAnteH tavAnusaraNena meghAzrayeNa kliSTA'tIkSNA kAntiH yasya tasya / indoH candrasya / dainyaM zocyatAm / bibhAta / zaGke evaM zaGkayAmi // 27 // tasyAH pIDAM rahayitumalaM tau ca manye mRgAkSyA madgahinyAH sahasahacarI sevate yo dvitIyA / raktAzokazcalakisalayaH kesarazcAtra kAntaH pratyAsannau kurabakavRtermAdhavImaNDapasya // 28 // tasyA iti // atra gRhopavane / sahasahacarI vikalpitaH sabhAvaH / " vayasyAlI sahacarI" iti dhanaJjayaH / dvitIyA dvayoH pUraNA dvitIyA / yau vRkSau / sevate bhajate / kurabakavRteH kurabaka eva vRtirAvaraNaM yasya tasya / "saireyakastu jhiMTI syAttasminkurabakoruNe" ityamaraH / mAdhavImaNDapasya madhau vasante bhavA mAdhavI tasyAH maNDapastasya atimuktalatAgRhasya / " atimuktaH puNDrakaH Page #213 -------------------------------------------------------------------------- ________________ saTIkam / 201 syAdvAsantI mAdhavIlatA " ityamaraH / pratyAsannau sannikRSTau / calakisalayaH calAni kisalayAni yasya saH / anena vRkSasya pAdatADaneSu prAJcalitvaM vyajyate / raktAzokaH raktazcAsAvazokazca saH / raktavizeSaNamasya smaroddIpakatvAtkRtam / " asUnakairazokastu zvetarakta iti dvidhA / bahusiddhikaraH zveto raktaH smaravivardhanaH / / " ityazokakalpe darzanAt / kAntaH kamanIyaH / " kAntaM manoharaM rucyaM manojJam atha kesare bakula: kesarazca bakulazca / ityamaraH / tau ca vRkSauca / mahinyAH / kalatraM gehinI gRham iti dhanaJjayaH / mRgAkSyAH mRgasyeva akSiNI yasyAH sA tathoktAyAH / tasyAH vanitAyAH / pIDAM duHkham / " pIDA bAdhA vyathA duHkham ityamaraH / rahayituM nivArayitum / 'raha - tyAge' / alaM zaktau bhavata iti manye jAne / / 28 // 66 "" "" ityamaraH 88 "" " kAmasyaikaM prasavabhavanaM viddhi tau manniveze mahinyA viracitatalau sevanIyau priyAyAH / ekaH sakhyAstava saha mayA vAmapAdAbhilASI I kAGkSatyanyo vadanamadirAM dauhRdacchadmanAsyAH // 29 // 21 // 15 // kAmasyeti / / manniveze mama sadane / mahinyA madbhAryayA / viracitatalau saMskRtAdhiSThAnau / priyAyAH bhAryAyAH / sevanIyau zrayaNIyau / tau raktAzokakurabakau / kAmasya manmathasya / ekaM mukhyam / "eke mukhyAnyakevalAH " ityamaraH / prasavabhavanam utpattisadanam / " prasavo jananAnujJAputreSu phalapuSpayoH " iti vaijayantI / viddhi jAnIhi / 'vida - jJAne' laT / ekaH tayoranyataraH azokaH / mayA saha tava sakhyAH kAntAyA: / vAmapAdAbhilASI vAmapAdamabhilaSati ityevaMzIlaH tathoktaH / dauhRdacchadmanetyatrApi sambandhanIyaM sacA bhilASAvityarthaH / anyaH kesaraH / dauhRdacchadmanA dauhRdaM vRkSAdInAM prasavakAraNaM saMskAradravyaM tarugulmAdInAmakAle / puSpAdyutpA 88 Page #214 -------------------------------------------------------------------------- ________________ 202 pArzvabhyudayakAvyaM daka dravyaM dauhRdaM syAttataH kriyA" iti zabdArNavAt / tasya chadmanA vyAjena / "kapaTo'strI vyAjadambhopadhayazchadmakaitave " ityamaraH / asyAH sakhyAH / vadanamadirAM gaNDUSavRSarasam / kAGkSati vAJchati / mayA sahetyatrApi sambandhanIyam / azokabakulayoH strIpAdatADanagaNDUSamadire dauhRda iti prasiddham // 29 // mUlaM voccairmanasi nihitaM lakSyate tvadviyogA ttasyA saadyaadhyvsitmRterbhinnaadhisstthitaayaa| tanmadhye ca sphaTikaphalakA kAJcannI vAsayaSTi mUle baddhA maNibhiranatiprauDhavaMzaprakAzaiH // 30 // mUlamiti // kiJca tanmadhye tayovRkSayormadhye / bArhiNA mayUreNa / adhiSThitAnA adhiSThitamagraM yasyAH sA / sphaTikaphalakA sphaTikamayaM phalakaM pIThaM yasyAH sA tathoktA / anatiprauDhavaMzaprakAzaiH anatiprauDhAnAm anatikaThorANAM vaMzAnAM prakAza iva prakAzo yeSAM taiH / taruNaveNusamacchAyaiH / maNibhiH marakatazilAbhiH / mUle baddhA kRtavediketyarthaH / kAJcanI kAzcanasya vikAraH kAJcanI sauvarNA / sA prasiddhA / vAsayaSTiH nivAsadaNDaH / " yaSTirdaNDe hArabhede madukepyAyudhAntare" iti bhAskaraH / adya idAnIm / tasyAH kAminyAH / manasi citte / tvadviyogAt tava virahAt / adhyavasitamRteH adhyavasitA nizcitA mRtirmaraNaM yayA tasyAH / nihitaM pratiSThitam / uccaiH mahat / mUlaM vA mUlamiva lakSyate dRzyate // 30 // tAM kAminyaH kusumadhanuSo vaijayantImivaikAM ___ matvArcanti prabalaruditA sApi sAdhvI tadAtyai / tAlaiH ziJjAvilayasubhagaiH kAntayA nartito me ___ yAmadhyAste divasavigame nIlakaNThaH suhRddhH||31||22||16|| Page #215 -------------------------------------------------------------------------- ________________ saTIkam / 203 tAmiti // me mama / kAntayA bhaaryyaa| zijavalayasubhagaiH zikSA bhUSaNadhvaniH " bhUSaNAnAM tu zizjitam" ityamaraH / " bhidAdayaH kacit" ityaG / zijApradAni valayAni taiH subhagAH ramyAstaiH / tAlaiH karatAlaiH karatalatADanaiH / " tAlaH kAlakriyAmAnam " ityamaraH / nartitaH nATitaH / vaH yuSmAkam / suhRd sakhA / nIlakaNTho mayUraH / " nIlakaNTho bhujaGgamuk" ityamaraH / divasavi. game sAyaMkAle / yAM vAsayaSTim / adhyAste vAsayaSTyAmadhyAsta ityarthaH / "zIsthAsodherAdhAraH" ityAdhAre dvitIyA / tAM nivAsayaSTim / kusumadhanuSaH kAmasya / ekAM mukhyAm / vaijayantImiva patAkAmiva / matvA buddhvA / kAminyaH vanitAH / arcanti pUjayanti / prabalaruditA prblduHkhitaa| sAdhvI satI / " satI sAdhvI pativratA" ityamaraH / sApi priyApi / tvadAptyai tava prAptyai / arcati apizabdena arthavazAdvibhaktipariNAmaH iti nyAyAdarcatIti kriyAdhyAhAraH // 31 // prItistasyA mama ca yuvaternivivekA tato'haM jAnAmyenAM vyasanapatitAM madgRhe taccaroham / ebhiH sAdho hRdayanihitairlakSaNairlakSayethA dvAropAnte likhitavapuSau zaGkhapadmau ca dRSTvA // 32 // prItiriti / tasyAH yuvateH yauvanastriyaH / "yUnastit" iti tittyaH / mama ca mmaapi| prItiH snehaH / nirvivekA nirvibhinnA vivekazUnyeti dhvanyate / tasyAH mama yuvatezca / nirvivekA prItiriti vA sambadhyate / tat tasmAt / enAm etAm / anvAdeze " idamaH" ityenadAdezaH " madgRhe mama sadane / vyasanapatitAm duHkhena nipatitAm / ahaM jAnAmi ahamavaimi / ahaM taJcaraH ahaM tasyAH bhRtyaH / atisnehita iti yAvat / bho sAdho he nipuNa / " sAdhuH samarthe nipu Page #216 -------------------------------------------------------------------------- ________________ 204 pArzvabhyudayakAvya Ne ca" iti kAzikAyAm / he mune iti vA / "tapasvI saMyamI yogI varNI sAdhuzca " iti dhanaJjayaH / hRdayanihitaiH atismRtairityarthaH / ebhiH lakSaNaiH pUrvoktalakSaNaiH / toraNAdibhirabhijJAnaiH / dvAropAnte / ekavacanamavivakSitam / dvAropAntayorityarthaH / likhitavapuSau likhite vapuSI AkRtI yayostau tathoktau / zaGkhapadmau zaGkhazca padmazca tau tannAmanidhivizeSau / " nidhirnA zevadhirbhedAH padmazaGkhAdayo nidheH " ityamaraH / dRSTvA lakSayethAH nizcinuyAH / tatrAgAramityAdiSvatisamRddhavastuvarNanAdudAttA'laGkAraH // 32 // tasyA duHkhaprazamanavidhau vyApRte matkalatre mUkIbhUte'pyanucarajane mandamandAyamAne / kSAmacchAyaM bhavanamadhunA madviyogena nUnaM sUryApAye na khalu kamalaM pussytikhaambhikhyaam||33||23||17|| tasyA iti // tasyAH priyAyAH / duHkhaprazamanavidhau duHkhopazamanakArye / matkRte / mama priyAyAM vyApRtAyAM satyAm / anucarajanepi paricArakajanepi / mUkIbhUte saMlAparahite / mandamandAyamAne manda vyApAravati sati / adhunA idAnIm / "etarhi sampratIdAnImadhunA sAmprataM tathA" ityamaraH / madviyogena mama pravAsena / bhavanaM gRham / kSAmacchAyam utsavoparamAt kSINakAnti / nUnaM nizcayena syAditi zeSaH / tathAhi / sUryApAye aruNavigame / kamalaM padmam / svAm AtmIyAm / abhikhyAM zobhAm / " upasargAdAtaH " ityaG / na puSyati khalu nopacinoti hi / sUryavirahitapadmamiva / gRhapatirahitaM gRhamapi na zobhate iti tAtparyyam // 33 // pazyAmuSyAmupavanabhuvi preyasIM tAM dadhAnA mAdhiM tvatto virahavidhurAM madvacaHpratyayena / Page #217 -------------------------------------------------------------------------- ________________ saTIkam / gatvA sadyaH kalabhatanutAM zIghrasampAtahetoH krIDAzaile prathamakathite ramyasAnau niSaNNaH // 34 // pazyeti / / zIghrasampAtahetoH zIghrasampAta eva hetustasya zIghrapravezArthamityarthaH / " hetau hetvarthaiH sarvAH prAyaH" iti SaSThI / "sampAtitaH patite yoge praveze vedasaMvidoH " iti zabdArNave / sadyaH sapadi / kalabhatanutAM kalabhasya karipotasya tanuriva tanuryasya tasya bhAvastanutA tAm alpazarIratAm / gatvA gamitvA / prathamakathite tasyAstIra ityAdinA pUrvopadiSTe / ramyasAnau niSadanayogya ityarthaH / krIDAzai - le kRtakagirau / niSaNNaH upaviSTaH san / amuSyAm asyAm / upavanabhuvi udyAnabhUmau / tvattaH bhavataH / virahavidhurAM viyogaduHkhitAm / AdhiM manaH pIDAm / puMsyAdhirmAnasI vyathA ityamaraH / dadhAnAM dharantIm / tAM preyasIM prakRSTapriyAm / madvacaH pratyayena mama vacanavizvAsena / pazya prekSasva // 34 // I 66 "" 205 nocedantargRhamadhivasetsA dazAmudvahantI gUDhaM draSTuM samabhilaSitAM tAM tadA tatstha eva / arhasyantarbhavanapatitAM kartumalpAlpabhAsaM " khadyotAlIvilasitanibhAM vidyudunmeSadRSTim || 35 // 24 // 18 // noditi || no cet athavA upavane / nAsti cedityarthaH / sA priyA / dazAM virahAvasthAm / udvahantI bibhratI / antagRhaM gRhasyAntastathoktastam / adhivaset tiSThet / " vasonUpAdhyAG " iti / dvitIyA / tadA tarhi / tatstha eva krIDAzailastha eva / samabhilaSitAm abhikAGkSitAm / tAM priyAm / gUDhaM guptaM yathA tathA / draSTuM darzanAya / alpAlpabhAsam alpAlpA alpaprakArA bhAH prakAzo yasyAstAm / tadguNasadRze veti dviruktiH / khadyotAlIvilasitanibhAM khadyotAnAmAlistasyA vilasitena sphuritena nibhAM sadRzAm / vidyudunmeSadRSTiM Page #218 -------------------------------------------------------------------------- ________________ 206 pArzvabhyudayakAvyaM vidyudunmeSastaDitprakAzaH sa eva dRSTistAm / antarbhavanapatitAM bhava nasyAntarantarabhavanaM tatra patitAM praviSTAm / kartu karaNAya / arhasi yogyo bhavasi / vidyuhRSTiM gRhAntApArayetyarthaH / yathA kazcit kizcidanviSyan kacidunate sthitvA zanaiHzanaiH dRSTimiSTadeze pAtayati tadvadityarthaH // 35 // itaH SaDiH kulakam-vyantaritArdhaveSTitamAloke te nipatati purA sA balivyAkulA vA tvatsamprAptyai vihitaniyamAndevatAbhyo bhjntH| buddhyArUDhaM ciraparicitaM tvadgataM jJAtapUrva matsAdRzyaM virahatanu vA bhAvagamyaM likhanti // 36 // ardha veSTitamAlikhyAto bhavadanukRti cakSurunmIlya kRcchrA tpazyantI vA sajalanayanaM prAktanI manyamAnA / pRcchantI vA madhuravacanaM sArikA paJjarasthAM kaccidbhartuH smarasirasike tvaM hi tasya priyeti||37||25||22|| ekAntaritam-- utsaGge vA malinavasane saumya nikSipya vINAM ___gADhotkaNThaM karuNavirutaM vipralApAyamAnam / madgotrAkaM viracitapadaM geyamudgAtukAmA tvAmuddizya pracaladalakaM mUrchanAM bhAvayantI // 38 // vyantaritamtatrIrAI nayanasalilaiH sArayitvA kathaJcit svAGgulyauH kusumamRdubhirvallarImAspRzantI / Page #219 -------------------------------------------------------------------------- ________________ saTIkam / dhyAyaMdhyAyaM tvadupagamanaM zUnyacintAnukaNThI bhUyobhUyaH svayamapi kRtAM mUrchanAM vismarantI // 39 // 26 // 23 // ekAntaritam zeSAnmAsAn virahadivasasthApitasyAvadhervA 207 janmAnyatve'pyadhigatimitAndevabhAvAnubhAvAt / vinyasyantI bhuvi gaNanayA dehalImuktapuSpaiH smRtyArUDhAnsphuTayitumiva svAtmano mRtyu sandhIn 40 buddhyadhyAsAtsvapana iva vispaSTabhUyaM tvayAmA saMbhogaM vA hRdayaracitArambhamAkhAdayantI / mUrchAsuptA samayamathavA zvAsamAnA sakhIbhiH prAyeNaite ramaNaviraheSvaGganAnAM vinodAH // 41 // 27 // 24 // sarvavirahiNIsAdhAraNalakSaNAni sambhAvayati - Aloka iti // vA athavA / " upamAyAM vikalpe vA " ityamaraH / tvatsamprAptyai tava samprAptinimittam / vihitaniyamAn viziSTavratavizeSAn / " niyamastu sa yatkarma nityama gantusAdhanam " ityamaraH / bhajantI sevamAnA / devatAbhyaH baliSu nityaM proSitAgamaneSu ca devatArAdha - neSu ca vyAkulA vyApRtA / vA athavA / buddhyArUDhaM cittArUDham | paricitaM cirAbhyastam / jJAtapUrva pUrva jJAtaM tathoktam / 'ktA' iti bahuvrIhau pUrva nipAtaH / virahatanu viraheNa tanUkRtam / bhAvagamyaM jJAnajJeyam / tatkAryasyAdRSTataratvAdasya bhAvanaivAvagamyata ityarthaH / tvadgataM tvAM gatam / tvayi vidyamAnamityarthaH / matsAdRzyaM madAkArasAmyam matpratikRtimityarthaH / likhantI phalakAdau racayantI / sA vanitA / tava Aloke darzane / purA pUrvam agre vA / "syAtprabandhe cirAtI Page #220 -------------------------------------------------------------------------- ________________ 208 pArzvAbhyudayakAvyaM te nikaTAgAmike purA " ityamaraH / nipatati dRSTigocarA bhaviSyatItyarthaH - dryantaritArdhaveSTitamidam // 36 // Alikhyeti / / vA athavA / ataH anantaram / bhavadanukRtim tavAkRtim kvacit phalakAdau / Alikhya likhitvA / prAktanIM prAganubhUtaviSayAm / manyamAnA manyate iti manyamAnA budhyamAnA / kRcchrAt kaSTAt / cakSuH nayanam / jAtyekavacanam / unmIlya utpATya / sajalanayanaM sAzrunetram / pazyantI avalokayantI / vA athavA / rasike bho sarase / tvaM bhavatI / tasya bhartuH / pravAsinaH svAminaH / priyA hi iSTA khalu smarasi kaJcit budhyase kazcit / " kaJcitkAmapravedane " ityamaraH / " smRtyarthadayezAM karma " iti karmaNi SaSThI / bhartAraM smarasi kimityarthaH / iti evam / paJjarasthAM hiMsrebhyo vihitarakSaNAmityarthaH / sArikAM strIpakSivizeSAm / madhuravacanaM maJjulabhASaNaM yathA tathA / pRcchantI vAcayantI / sati Aloke purA nipatatItyatrottaratrApyanvIyate / / 37 / / 1 utsaGga iti / / vA athavA / he saumya he sAdho / malinavasane malImasavatre / " proSite malinAkRtiH " iti zAstrAdityarthaH / utsaGge Urau / vINAM nikSipya / tvAM bhavantam / uddizya saGkIrtya / viracitapadaM viracitAni padAni yasya tattathoktam / madgotrAGkaM mama gotraM nAma aGkaH cihnaM yasmin tanmadgotrAMkaM mannAmAkSaracihnaM madanvayAGkaM vA / " gotraM tu nAmni ca " ityamaraH / geyaM gItArha - prabandham / gItamiti vA pAThaH / gADhotkaNThaM gADhA utkaNThA yasmi - nkarmaNi tat / karuNavirutaM karuNasvaraM yathA tathA / vipralApAyamAnaM pralApasamAnam / udgAtukAmA uccairgAtuM kAmo'bhilASo yasyAH sA tathoktA / devayonitvAdgAndhAragrAmam / gAtukAmetyarthaH / taduktam -- SaDDumadhyamanAmAnau grAmau gAyanti mAnuSAH / na tu gAndhAranAmA vai sa labhyo devayonibhiH // " iti / pracaladalakaM pracalanto'lakA Page #221 -------------------------------------------------------------------------- ________________ saTIkam / 209 - yasminkarmaNi tat / mUrchanAM kramavizeSaviziSTasvarasthApanAm / " namageSu vilomena svAdayasvarapUrvagAH / purANAsthApanau svAtAmUrchanAH saptasapta hi " iti gItaratnAkare / bhAvayantI dhyAyaMtI / anyAnvayaH prAgvadeva / ekAntaritamidam // 38 // tantrIriti / / athavA / nayanasalilaiH priyatamasmRtijanitaiH netrA - zrubhiH / ArdrAH sArdrAH / " Ardra klinnam" ityamaraH / tatrIrvINAtantUn / kusumamRdubhiH puSpavanmRdubhiH / svAGgulyayaiH nijAGgulInAmapratalaiH / kathaJcit kRcchreNa / sArayitvA pramRjya anyathA kaNitAsambhavAdiyarthaH / vallakIM vINAm / AspRzantI sparzanaM kurvantI / tvadupagamanaM tavAgamanam / dhyAyaMdhyAyaM dhyAtvAdhyAtvA / "pUrvAgre prathamAbhIkSNye khamuJ" ityAbhIkSNye khamuJ / zUnyacintAnukaNThI naSTacintayA anukUlaH kaNTho yasyAH sA / bhUyobhUyaH punaH punaH / svayamadhikRtAM svayam AtmanA'dhikRtAmArabdhAm / mUrchanAM kramavizeSaviziSTasvarasthApanAm / vismarantI skhalantI / antyAnvayaH prAgvat / vismaraNaM cAtra dayi - taguNasmRtijanitamUrchApadezAdeva / tathA rasAkare - " viyogAyogayo - riSTaguNAnAM sadA kIrtanAtsmRtiH / sAkSAtkAro'thavA mUrchA jAyate dazadhA " iti / matsAdRzyamityAdinA manaHsaGgavRttiH sUcitA / dryantaritamidam // 39 // zeSAniti // vA athavA | janmAnyatvepi / atItavartamAnabhAvibhavepi / virahadivasasthApitasya virahasya prathamadivasAt divase vA sthApitasya nizcitasya / avadheH pramANakAlasya / devabhAvAnubhAvAt devabhAvo devatvaM tasya anubhAvaH prabhAvastasmAt / " anubhAvaH prabhAve ca satAM ca matinizcayaH" ityamaraH / adhigatimitAnapramitAn zeSAna mAsAn gatAvaziSTAn / sarvAnmAsAn / dehalImuktapuSpaiH dehalI dvArazAkhAyAH dAru " grahAvagrahaNI dehalI " ityamaraH / tatra dattAni 14 Page #222 -------------------------------------------------------------------------- ________________ 210 pArdhAbhyudayakAvyaM rAzitvena nihitAni taiH puSpaiH kusumaiH / smRtyArUDhAn smrnnaaruuddhaan| khAtmanaH svajIvasya / mRtyusandhIna maraNasya sandhIn / " randhrasaMzleSayoH sandhiH " iti dhanaJjayaH / sphuTayitumiva vyaktIkartumiva / gaNanayA eko dvAvityAdisaGkhathAnena / bhuvi bhuumitle| vinyasyantIvikSipantI / kusumavinyAsaivirahAvadhermAsAn gaNayantItyarthaH // 40 // buddhyadhyAsAditi // vA evaM nAsti cet / svapane svapne / vispaSTabhUyamiva spaSTataratvamiva / "hatyAbhUyaM bhAve" iti sAdhuH / buddhyadhyAsAt matinizcayAt / tvayAmA tvayA saha / "amA saha samIpe ca" ityamaraH / hRdayaracitArambhaM hRdaye manasi nihitaH saGkalpitaH ArambhaH upakramaH yasya tam / yadvA-hRdaye nihitAzcumbanA'liGganAdayo vyApArA yasmin tam / sambhogaM ratim / AsvAdayantI anubhvntii| athavA vA / mUrchAsuptA mUrcchayA zayitA / sakhIbhiH vayasyAbhiH / sabhayaM bhayasahitaM yathA tathA / AzvAsyamAnA visaMbhyamANA sA vanitA / te tava / Aloke darzane // nipatati gocarA bhavatIti pUrveNAnvayaH / arthAntaranyAsena pariharati / prAyeNeti // aGganAnAM striyAm / ramaNaviraheSu / ete kathitArthAH / prAyeNa prAcuryeNa / vinodAH kaalyaapnopaayaaH| etena saGkalpAvasthoktA / tathoktam-"saGkalpo nAthaviSayo manoratha udAhRtaH // iti SaDiH kulakam // 41 // sakhyAlApaiH sukhavirutibhistadvinodaistathA'nyaiH savyApArAmahani na tathA pIDayedviprayogaH / svApApAyAddhRdayanihitaM tvAmajasraM smaratI zake rAtrau gurutarazucaM nirvinodAM sakhIM te // 42 // sakhyAlApairiti // rAtrau nizAyAm / svApApAyAt nidrAyA apAyAt abhAvAt / hRdayanihitaM hRdaye smRtam / tvAM bhavantam / 1 uktiratiranyAsassyAtsAmAnyavizeSayoriti lakSaNAt / Page #223 -------------------------------------------------------------------------- ________________ saTIkam / 211 ajasram anavaratam / "nityAnavaratAjasram " ityamaraH / smarantIM / te tava / sakhIM priyAm / gurutarazucaM gurutarA zuk yasyAH sA tAM bahuzokAm / nirvinodAM nirvyApArAm / zaGke tarkayAmi / " zaGkAbhayavitarkayoH" iti zabdArNave / ahani divaa| sakhyAlApaiH sakhyA bhASaNaiH / sukhavirutibhiH sukhakathAbhiH / sragvinodaiH mAlAvinodaiH / tathA anyaiH vilAsaiH / vyApArAM pUrvoktacitralekhanAdivyApArasahitAm / viprayogaH virahaH / tathA rAnAviva / na pIDayet na bAdhet // 42 // ito navabhiH kulakamevaM prAyaistvayi subhagatAM vyaJjayadbhiryathAthai___ matsaMdezaiH sukhayitumataH pazya sAdhvIM nizIthe / paryastAGgI kusumazayane nissukhAmAdhiruddhAM tAmunnidrAM bhavati zayanAM sadmavAtAyanasthaH // 43 // 28 // 25 // citranyastAmiva savapuSa manmathIyAmavasthA mAdhikSAmAM virahazayane sanniSaNNaikapArzvam / tApApAstyai hRdayanihitAM hArayaSTiM dadhAnAM prAcImUle tanumiva kalAmAtrazeSAM himAMzoH // 44 // matkAminyA praNayarasikaiH sannidhau tvatpriyAyA nItA rAtriH kSaNamiva mayA sArdhamicchAratairyA / nidrAdviDirmuhurupacitaiH pakSmarudbhirgaladbhi___stAmevoSNairvirahamahatImazrubhiryApayantIm // 45 // 29 // 26 // antastApaM prapizunayatA svaM kavoSNena bhUyo niHzvAsenAdharakisalayaklezinA vikSipantIm / Page #224 -------------------------------------------------------------------------- ________________ 212 pArthAbhyudayakAvyaM zuddhasnAnAtparuSamalakaM nUnamAgaNDalambaM . vizliSTaM vA hariNacaritaM lAJchanaM tnmukhendoH||46|| madvizleSAdupahitazuco dUradezasthitasya prANezasya svayamanucitA'naGgabAdhasya jAtu / matsaMyogA kathamiva nayetsvapnajo'pIti nidrA mAkAGkSantI nayanasalilotpIDaruddhAvakAzAm // 47 // 30 // 28 Adye baddhA virahadivase yA zikhA dAma hitvA janmanyasmAdvyavahitatare veNikA smaryamANA / zApasyAnte vigalitazucA tAM mayodveSTanIyAM svAM nindantIM virahavapuSAM saGgamaM vA vidhaay||48|| tA vakrendugrasanarasikAM rAhumUrti zritAM vA vyomacchAyAM madanazikhino dhUmayaSTIyamAnAM / sparzakliSTAmayamitanakhenAsakRtsArayantI ___ gaNDAbhogAtkaThinaviSamAmekaveNI kareNa // 49 // 3 // 29 // pAdAnindoramRtazizirAJjAlamArgapraviSTA niSTAnbandhUniva mRgayituM saMzritAn saGgrahItum / pUrvaprItyA gatamabhimukhaM sannivRttaM tathaiva pratyAhRtya svanayanayugaM cetasA dhUyamAnAm // 50 // bhUyobhUyaH zizirakiraNe svAnkarAJjAlamArga rAtanvAne punarapi gatAbhyAgataiH klezamAnam / khedAccakSuH salilagurubhiH pakSmabhizchAdayantIM sAbhrehrIva sthalakamalinI naprabuddhAM nasuptAm // 51 // 32 // 27 // Page #225 -------------------------------------------------------------------------- ________________ saTIkam / 213 I evamiti / ataH kAraNAt / tvayi bhavati subhagatAM ramyatAm / vyaJjayadbhiH prakaTayadbhiH / evaM kathitarItyA / prAyairbahubhiH / yathArthaiH tathyabhUtaiH / matsaMdezaiH mama vAcikaiH / sukhayitum Anandayitum / nizIthe ardharAtre / " ardharAtranizIthau dvau " ityamaraH / sadmavAtAyanasthaH saudhagavAkSasthassan / kusumazayane puSpazayyAyAm / parya - stAGgIM pAtitazarIrAm / niHsukhAM sukharahitAm / AdhiruddhAM manaH pIDArttAm / " puMsyAdhirmAnasI vyathA ityamaraH / unnidrAm utsRSTasvApAm / avanizayanAm avanireva zayanaM yasyAstAM niyamArtha bhUzAyinIm / sAdhvIM pativratAm / tAM tvatsakhIm / pazya prekSasva / taduktaM rasAkare- "sukhAyate ca pitarauko mitradUtazukAdayaH / sukhayantISTakana mukhopAyairviyoginAm" iti / anena jAgarAvasthoktA ||43|| "" citranyastAmiti // citranyastAM citralikhitAm / savapuSaM zarIrasahitAm / manmathIyAM madanasambandhAm / avasthAmiva dazAmiva / AdhikSAmAM manovyathayA kRzIbhUtAm / khyAyateH karttari ktaH / "kSaH" iti tasya maH / virahazayane virahocitazayyAyAm / pallavAdiracitatalpa ityarthaH / sanniSaNNaikapArzvA sanniSaNNaM nyastam ekaM pArzva yasyAstAm / ata eva / tApApAstyai tApanivAraNAya / hRdayanihitAM hRdaye nikSiptAm hArayaSTiM hAralatAm / " yaSTirdaNDe hArabhede madhukepyAyudhAntare " iti bhAskaraH / dadhAnAM vahantIm / prAcImUle prAcyAH pUrvadizo mUle / udayagiriprAnta ityarthaH / prAcIgrahaNaM kSINAvasthAdyotanArtham / mUlagrahaNaM dRzyatvArthaM / kalAmAtrazeSAM kalaiva zeSo yasyAstAm / sudhAMzozcandrasya / tanumivamUrttimiva / sthitAm tAM pa zyeti pUrveNaivAnvayaH / anena kAryAvasthoktA // 44 // matkAminyA iti / / tvatpriyAyAH tava bhAryAyAH / sannidhau samIpe / mayA sArdham / matkAminyA madvallabhayA / praNayarasikaiH prItirasavizeSaiH / icchArataiH abhISTanidhuvanaiH / yA rAtriH nizA / kSaNa Page #226 -------------------------------------------------------------------------- ________________ 214 pArzvAbhyudayakAvyaM miva samayamiva / nItA yApitA / tAmeva tadrAtrimeva / virahamahatIM viraheNa pRthubhUtAm / mahattvena pratIyamAnAmityarthaH / nidrAdvibhiH nidrAvirodhibhiH / muhuH punaH punaH / upacitaiH avatIrNaiH / pakSmarudbhiH pakSmarodhayadbhiH / " pakSmAkSiromNi kiJjalke tattvAdyaMzepyaNIyasi " ityamaraH / galadbhiH sravadbhiH / uSNaiH aziziraiH / azrubhiH astraiH / " netrAmburodne cAsramazru ca ityamaraH / yApayantIM gamayantIm / " yAterNyantAcchatRtyaH " " hIblIriknAyi " ityAdinAp / tAM pazyetyanvayaH / sa eva kAlaH sukhinAmalpaH pratIyate duHkhinAM tu viparIta iti bhAvaH / etena lajjAtyAgo vyajyate ||45|| "" antastApamiti / / svaM svakIyam / antastApam antargataM virahatA - pam / prapizunayatA prakarSeNa sUcayatA / kavoSNena mandoSNena / " koSNaM kavoSNaM mandoSNam " ityamaraH / adharakisalayA klezinA dazanacchadapallavanibAdhinA / bhUyaH muhuH / nizvAsena nizvasanena / tanmukhendoH tasyAH vadanacandramasaH / hariNaracitaM mRgavihitam / vizliSTaM zithilitam / lAJchanaM vA cihnamiva / zuddhasnAnAt virahiNItvAdgandhasnehAdirahitasnAnAt / paruSaM karkazam / gaMDalaMbam "supsupA" iti samAsaH / gaNDaparyantAvalambI / alakaM cUrNakuntalam / nUnam avazyam / vikSipantIM cAlayantIm / tAM pazyetyanvayaH // 46 // madvizleSAditi / madvizleSAt mama viyogAt / upahitazucaH prAptaduHkhasya / dUradezasthitasya daviSThadezasthasya / anucitAnaGgabA - dhasya anucitA ayogyA anaGgasya madanasya bAdhA yasya tasya / prANezasya dayitasya / svapnajopi svapnAvasthAjanyopi sAkSAtsambho gAsambhavAditi bhAvaH / matsaMyogaH mama sambhogaH / svayaM jAtukhakIyam / kathaM kena prakAreNa / upanayediti Agacchediti Azayeti zeSaH / " prArthanAyAM liG / " nayanasalilotpIDaruddhAvakAzAM naya* nasalilotpIDanAn azruvatyA ruddhAvakAzAm AkrAntAvasthAM durlabhA Page #227 -------------------------------------------------------------------------- ________________ saTIkam / 215 mityarthaH / nidrAM svApam / " syAnnidrAzayanaM svApaH " ityamaraH / AkAGkantIm abhilaSantIm / svapnahetutvAditibhAvaH tAM pazya // 47 // ___ Adya iti // Adye prAktane / virahadivase viyogadine / dAma puSpa mAlyam / hitvA tyaktvA / yA zikhA cUDA / "zikhA cUDA kezapAzaH " ityamaraH / baddhA grathitA / asmAdetasmAjanmanaH / vyavahitatare antaritatare / janmani bhave / smaryamANA cintymaanaa| yA veNikA praveNI / " veNiH praveNI zIrSaNyazirasyau vizade kace" ityamaraH / zApasya aravindarAjakRtadhikkArasya / ante avasAne / vigalitazucA vyapagatazuceti vA pAThaH / vItazokena mayA / udveSTanIyAm udveSTituM yogyAm / tAM zikhAM veNikAM ca / vA athavA virahavapuSAM viyogamUrtInAm / saGgamaM saMsargam / vidhAya kRtvA / svAm AtmAnam / nindantIM kutsayantIm / tAM pazya // 48 // tAmiti // vakrenduprasanarasikAM vakramivendustasya grasane svIkAre rasikAM prItAm / zritAm AgatAm / rAhumUrti rAhudeham / vA iva / vyomacchAyAm AkAzacchavim zyAmalAmityarthaH / madanazikhinaH manmathajvalanasya / " zikhinau vahnibahiNau " ityamaraH / dhUmayaSTI yamAnAM dhUmayaSTIyate'sau tathoktAm dhUmadaNDopamAmityarthaH / sparzakliSTAM snehadravyAyogAt sparze sati kezamUleSu savyathAmityarthaH / kaThinaviSamAM kaThinA cAsau viSamA ca nimnonnatA tAm / " khaJjakubjAdivadanyatarasya prAdhAnyavivakSAyAM "vizeSaNaM vyabhicAryekArtha karmadhArayazca" iti samAsaH / tAm ekaveNIm ekIbhUtapraveNIm / "pUrvakAle" ityAdinA tatpuruSaH / tathAbhUtAM zikhAm / ayamitanakhena " yama uparame" yamyante sma yamitAH zamitA ityarthaH / na yamitAH iti naJ samAsaH / ayamitAH atarkitopAntA nakhA yasya tena / kareNa hastena / gaNDAbhogAt kapolapradezAt / "gaNDau Page #228 -------------------------------------------------------------------------- ________________ 216 pArzvAbhyudayakAvyaM kapolavisphoTau " ityamaraH / asakRt muhurmuhuH / tArayantIm apasArayantIm / tAM pshy| asakRtsAraNena cittavibhramadazA sUcyate / / pAdAniti / / iSTAn abhimatAn / bandhUn bAndhavAn / mRgayitum anveSayitum / saMzritAniva AzritAniva / jAlamArgapraviSTAn gavAkSavivarAgatAn / amRtazizirAn amRtamiva zizirAn / sudhAvadatihitasparzAn / indoH sudhAMzoH / pAdAn razmIn / " pAdA razmyaGghrituryAzAH " ityamaraH / pUrvaprItyA pUrvavadAnandakarA bhaviSyantItyarthaH / saGgrahItuM saGgrahaNAya / abhimukhaM sammukhaM yathA tathA / gataM yAtam / tathaiva tatprakAreNaiva / sannivRttaM pratyAgatam / svanayanayugaM nijanetradvayam / pratyAhRtya apahRtya / cetasA manasA / dhUyamAnAM kampamAnAm / tAM pazya / candrarazmisparze virahiNAM duHkhameveti bhAvaH / / 50 // bhUya iti / zizirakiraNe zizirAH tuSArAH kiraNAH yasya tasmin candre / bhUyobhUyaH punaH punaH / svAn svakIyAn / karAn kiraNAn / jAlamArgaH gavAkSavivaraiH / punarapi AtanvAne punarapi vistAryamANe sati / gatAbhyAgataiH yAtAbhyAyAtaiH / klizyamAnaM vibAdhyamAnam / cakSuH dRSTiH / khedAt viSAdAt / salilagurubhiH abbharitaiH / pakSmabhiH netralomabhiH / chAdayantIM vArayantIm / ata eva / sA meghasahi / ahna divase / durdina ityarthaH / na prabuddhAM na vikasitAm / I suptAM na mukulitAm / ubhayatrApi naJ / nazabdasya " supsupA " iti samAsaH / sthalakamalinImiva sthalapadminImiva / sthitAm / tAM tvatsakhIm / pazya prekSasveti pUrveNAnvayaH / etena viSayadveSAkhyaM sUcitam / navabhiH kulakam // 51 // sA saMnyastAbharaNamabalA pelavaM dhArayantI vItAhArA nayanasalilairAplutA pANDugaNDam / Page #229 -------------------------------------------------------------------------- ________________ saTIkam / 217 zayyotsaGge nihitamasakRduHkhaduHkhena gAtraM tvAmapyantarvicalitadhRtiM tAM dazAM netumarhet // 52 // seti // abalA na vidyate balaM yasyAH sA durbalA / vItAhArA tyaktajemanA / "jemanaM leha AhAraH " ityamaraH / saMnyastAbharaNaM tyaktAbharaNam / pelavaM kRzam / " pelavaM viralaM tanu" ityamaraH / pezalamiti vA pAThaH / pezalaM komalam / " komalaM mudu pezalam " iti dhanaJjayaH / nayanasalilaiH ashruudkaiH| AplutApANDugaNDam / AplutAvAtiau ApANDU ISatpANDU gaNDau yasya tat tathoktam / "AplutaH snAtake snAte" iti vizvaH / zayyotsaGge zayanatale / duHkhaduHkhena duHkhaprakAreNa / " ridguNassadRzaH " ityAdinA dviruktiH / asakRt anekazaH / nihitaM vinyastam / gAtraM zarIram dhArayantI vahantI / sA tvtskhii| antarvicalitadhRtim antaHprakampitadhairyam " dhRtirdhAraNadhairyayoH" ityamaraH / tvAmapi bhavantamapi / tAM dazAM tadavasthAm / netuM prApayitum / arhet yogyA bhavet / tAM dRSTvA tvamapi duHkhito bhavasItyarthaH // 52 // atrAtyantAzattayA mUrchAvasthA sUcyatezayyopAnte bhRzamapasukhA matsyalolaM lulantI baddhotkampazvasitavivazA kAmapAtrAyitA saa| tvAmapyAsaM navajalamayaM mocayiSyatyavazyaM prAyaH sarvo bhavati karuNAvRttirArdrAntarAtmA // 53 // 33 // 30 // zayyopAnta iti // zayyopAnte zayyApArzve / apasukhA sukharahitA / matsyalolaM matsyAnAMlolaM caJcalaM yathA tthaa| "lolazcalasatRSNayoH" itymrH| bhRzam atyantam |lulntiilutthntii / baddhotkampazvasitavivazA sambaddhotkampanazvAsayoradhInA / kAmapAtrAyitA kAmapAtrA Page #230 -------------------------------------------------------------------------- ________________ 218 pArdhAbhyudayakAvyaM yate sma tathoktA manmathAvasthAspadA / sA dayitA / tvAmapi bhavantamapi / navajalamayaM navAmburUpam / AlaM bASpam / " asaM Asrazca pulliGgo kleze ca rudhirezruNi" iti vaijayantI / avazyam sarvadA / mocayiSyati muzcayiSyati / muceH dvikarmakatvam / tathAhi / prAyaH prAyeNa / " prAyo bhUmni" ityamaraH / ArdrAntarAtmA mRduhRdayaH / meghastu dravAntaHzarIraH / sarvaH sarvajanopi / karuNAvRttiH karuNAmayAvRttirantaHkaraNavartanaM yasya saH / bhavati / asminnavasare sarvathA tvayA zIghramanantaradazAparihArAya gantavyamityabhiprAyaH / sambhogo viprayogazceti zRGgAro dvidhA / vipralambhe strINAmavasthA daza / taduktaM zRGgAramaa-m-" dRkprItizca manassaktiH saGkalpo jAgarastathA / aratirlajjAtyAgo moho mUrchA mRtirdaza" iti / atra citralekhanatadIkSaNAdyabhiprAyeSu cakSuHprItyAdyavasthAbhedo buddhimdbhirvseyH||53|| nanvIdRzI dazAM prApteti kathaM tvayA nirNItamityAzayenAhabandhuprIti gurujana ivAhatya kAntAdvitIye jAne sakhyAstava mayi manaH sambhRtasnehamasmAt / saMvAsAcca vyatikaramimaM tattvato vedmi tasmA ditthaMbhUtAM prathamavirahe tAmahaM tarkayAmi // 54 // bandhuprItimiti // gurujana iva mAtRpitrAdAviva / kAntAdvitIye dvitayakAntAjane / asya strIjane ityarthaH / bandhuprItiM bAndhavAnurAgam / jAne jAnAmi / asmAt kAraNAt / saMvAsAcca saMvasanaM sNvaasstsmaadpi| imaM vyatikaraM vyasanamidam / "vyatikaraH samAkhyAto vyasanavyatiSaGgayoH" iti vizvaH / tattvataH paramArthataH / vejhiM jAne / tasmAt kAraNAt / aham / prathamavirahe Adyavipralambhe / prathamagrahaNaM duHkhAtizayadyotanArtham / tAM tvatsakhIm / itthaMbhUtAM pUrvoktApannAvasthAm / tarkayAmi nizcinomi // 54 // Page #231 -------------------------------------------------------------------------- ________________ saTIkam / 219 nanu subhagamAninAmeSa svabhAvaH yadAtmani strINAmanurAgaprakaTanaM tatrAhatanme satyaM sakalamuditaM nizcinu svArthasiddhyai snigdhAM vRttiM manasi ghaTayan yena mAdhyAnuviddham / vAcAlaM mAM na khalu subhagaMmanyabhAvaH karoti pratyakSaM te nikhilamacirAdbhAtaruktaM mayA yt||55||34||31|| taditi // bhrAtaH bho sahodara / yat yasmAt kAraNAt / mayA yakSeNa / uktaM kathitam / nikhilaM sakalam / acirAt kSiprameva / pratyakSaM dRSTiviSayam / bhaviSyatIti zeSaH / yena kAraNena / subhagaMmanyabhAvaH subhagamAtmAnaM manyabhAvaH subhagamAtmAnaM manyate iti subhagaMmanyaH / " kartuskhaH" iti khatyaH // "khityaru:-" ityAdinA mam / tasya bhAvaH tathoktaH / sundaramAnitvam / sAdhyAnusyUtam / mAM yakSam / vAcAlaM bahubhASiNam / "vAgAlApau" ityAlatyaH / " syAjalpAkastu vAcAlo vAcATo bahugavAk " ityamaraH / na karoti khalu na vidadhAti hi / vRthAsaundaryAbhimAnAtpralApinaM na karotItyarthaH / tattasmAddhetoH svArthasiddhayai svArthasya divyabhogAnubhavasya siddhyai sAdhanAya / manasi citte / snigdhAM vizvastAm / vRttiM vartanAm / ghaTayan racayan / me mama sakalamuditaM samastaM vacanam / " uktaM bhASitamuditam " ityamaraH / satyaM tathyam / nizcinu nizcinuyAH / / 55 // bhUyaH prItyai bhavatu sudatI sA madAjJAkRtaste snigdhaM cakSustvayi nidadhatI dRSTamAtre purA yat / ruddhApAGgaprasaramalakairaJjanasnehazUnyaM pratyAdezAdapi ca madhuno vismRtabhrUvilAsam // 56 // Page #232 -------------------------------------------------------------------------- ________________ 220 pArdhAbhyudayakAvyaM bhUya iti // yat yasmAt purA pUrvam / dRSTamAtre AlokitamAtre / tvayi bhavati / alakaizcUrNakuntalaiH / ruddhApAGgaprasaraM ruddho'pAGgayoH prasaro vistAro yasya saH tathoktam / aJjanasnehazUnyam aJjanasya snehaH snigdhatvam / tena zUnyaM vikalam / api ca kiJca / madhunaH vRSyarasasya / pratyAdezAt pratiSedhAt / "pratyAdezo nirAkRtiH " ityamaraH / vismRtabhrUvilAsaM vismRto bhruvorvilAso yena tathoktam / snigdhaM snehayutam / cakSuH nayanam / niddhatI nikSipantI / sA sudatI zobhanA dantA yasyAH sA sudtii| "vayasi dantasya data" iti datrAdezaH / madAjJAkRtaH mamAjJAM karotIti madAjJAkRt tasya sandezaharasyetyarthaH / te tava / bhUyaH punaH / prItyai santoSAya / bhavatu astu ityAzIH // 56 // matprAmANyAdasubhirasane nizcitAtmA tvamenAM bhoktuM yAyA dhanadanagarI tatpramANAya saje / tvayyAsanne nayanamuparispandi zaGke mRgAkSyA mInakSobhAccalakuvalayazrItulAmeSyatIti // 57 // 35 // 32 // ityamoghavarSaparamezvaraparamaguruzrIjinasenAcAryaviracite meghadUtaveSTitaveSTite zrIpAo'bhyudaye ___ bhagavatkaivalyavarNanaM nAma tRtIyaH sargaH // 3 // matpramANyAditi // matpramANyAt ahameva prAmANyaM tasmAt madvacanaprAdhAnyAdityarthaH / asunirasane prANanirAkRtau / " puMsi bhUbhyasavaH prANAH' / 'pratyAkhyAnaM nirasanam" ityubhytraapymrH| nizcitAtmA nirnniitsvruupH| tvaM bhavAn / enAM priyAm / bhoktum anubhavanAya / dhanadanagarI alakApurIm / yAyAH gaccheH / tvayi bhavati / tatpramANA tasya vacanasya nizcayanimittam / sajje sannaddhe / "sannaddho Page #233 -------------------------------------------------------------------------- ________________ saTIkam / 221 varmitaH sajjaH " ityamaraH / Asanne samIpagate sati / svakuzalavAziMsini satIti zeSaH / uparispandi upari UrzvabhAge syandante sphuratItyuparispandi / tathA ca nimittanidhAne / " spandAnmUrdhni cchatralAbhaH" sAtipaTuzubhaM bhuuyisstthpraaptiH| dRzorUrdhvamapAGge hAnimAdizet" iti / mRgAkSyAH eNalocanAyAH / nayanaM locanam / vAmamiti zeSaH / "vAmabhAgazca nArINAM zreSThaH puMsazca dakSiNaH / dAne devAdipUjAyAM spande'laGkaraNe'pi ca" iti vAmabhAgaprazaMsanAt / mInakSobhAt zapharAghaTTanAt / calakuvalayazrItulAM calasya kuvalayasya zriyA zobhayA tulAM sAdRzyam / eSyati gamiSyatyeva zate zaGkayAmi / tulArtho hi tulopamAnAbhyAmityatra sadRzaparyAyasyaiva tulAzabdasya pratiSedhAt / asAdRzyavAcitvAttadyoge'pi tRtIyAsamAsaH // 57 // ityamoghavarSaparamezvaraparamaguruzrIjinasenAcAryaviracite meghadUtaveSTitaveSTite pArzvabhyudaye tadvyAkhyAyAM ca subodhikAkhyAyAM bhagavatkaivalyavarNanaM nAma tRtIyaH sargaH // 3 // atha caturthaH sargaH 4. itaH pAdaveSTitAnisaMdiSTaM ca praNayamadhuraM kAntayA me dvitIyaiH prANaiH prANA navanavavaraH sanniti tvAM pratIdam / tatkartuM svaM tvaraya laghunaH kiMkimevaM na kuryA vAmazcAsyAH kararuhapadairmucyamAno madIyaiH // 1 // saMdiSTamiti // me mama / dvitIyaiH dvayoH pUraNaiH / prANaiH asubhiH niyataliGgatvAtprANabhUtayetyarthaH / kAntayA ca priyayApi / prANAH asavaH / prANA iti sarvatra puMstvaM bahutvaM prANabhUta ityarthaH / navanavavaraH abhinavapriyaH / vIpsAyAM dviH / sanniti tatpuruSa iti / tvAM Page #234 -------------------------------------------------------------------------- ________________ 222 pArzvabhyudaya kAvyaM 66 "" prati / idam etat / praNayamadhuraM prItisubhagaM yathA tathA / saMdiSTaM saMdizyate sma saMdiSTaM bhASitam / na kevalamahameva bravImi kAntayApi idaM saMdiSTamiti bhAvaH / tat kAryam / kartuM vidhAtum / tvam AtmAnam / laghunaH zIghrAt / laghukSipramaraM drutam ityamaraH / iti napuMsakatvAt paJcamyekavacanarUpamidam / tvaraya sambhramaya / madIyaiH matsambaddhaiH / kararuhapadaiH nakhapadaiH / " punarbhavaH kararuho nakho'strI nakharo'striyAm " " padaM vyavasitatrANasthAnalakSmADivastuSu" ityubhayatrApyamaraH / mucyamAnaH parihIyamANaH yuddhe avyApanna ityarthaH / asyAH priyAyAH / vAmazca manoharopi san / " vAmo vakraM manohare " iti dhanaJjayaH / tAmapi prApyetyarthaH / evam uktatyA / kiM kiM na kuryAH kiMkiM kArya na kurvIthAH / sarvaM kuryA eveti yAvat // 1 // " 1 etAvajjalpamAnepi dhyAnaikatAnaM yoginaM prati punA raTatibhabho bhikSo mayi saharuSi va prayAsyasyavazyaM tvAmuddheti praNipatanakaiH sArayiSye tadagram / na prANAnsvAnghaTayitumalaM tAvako nirbhayo vA muktAjAlaM ciraparicitaM tyAjito daivagatyA // 2 // bhobho iti // bhobhoH bhikSo he yate / " bhRzAbhIkSNye " iti dviH / mayi yakSe / saharuSi roSasahite sati / " vAnyArthe " iti vikalpena sahasya sabhAvaH kka kutra / prayAsyasi eSyasi / tvAM bhavantam / uddhetipraNipatanakaiH udgatakhaDgapAtanaiH / tadagraM khaGgAgram / avaiyaM nizcayena / sArayiSye yApayiSyAmi / ciraparicitaM cirAbhyastam / muktAjAlaM mauktikabhUSaNam / daivagatyA daivavazena / tyAjitaH / tyajadhAtorNyantAtkarmaNi ktaH / parihAritaH / tAvakaH tava sambandhI / yuSmadasmade yaJ tavakAdezazca / nirNayo vA nizcayo vA / Page #235 -------------------------------------------------------------------------- ________________ saTIkam / 223 ahaM muktAjAlAdivibhUSaNarahita ityabhiprAya ityarthaH / svAn nijAn / prANAn asUn / ghaTayituM sambandhayitum / nAlaM na zaktaH // 2 // kiM te vairidviradanaghaTAkumbhasambhedaneSu prAptasthemA samaravijayI vIralakSmyAH karo'yam / nAsmatkhaGgaH zrutipathamagAdraktapAnotsavAnAM sambhogAnte mama samucito hastasaMvAhanAnAm // 3 // kimiti || vairidviradanaghaTAkumbhasambhedaneSu vairigajAnAM samUhasya kumbhasthalavidAraNeSu / prAptasthemA labdhasthirabhAva: / "varNadRDhAdibhyapaNa cAN ca" iti bhAve iman / "priyasthira -" ityAdinA sthAdezaH / samaravijayI saGkAmavijayazIlaH / " astriyAM samarAnIkaraNA: " ityamaraH / sambhogAnte anubhavanAvasAne / mama yakSasya / hastasaMvAhanAnAM karamardanAnAm / " saMvAhanaM mardanaM syAt " ityamaraH / samucitaH suyogyaH / vIralakSmyAH karaH jayalakSmIhastabhUtaH / ayamasmatkhaGgaH eSo'smatkaravAlaH / te tava / zrutipathotra randhram / nAgAtkim nAyAsItkim / tanmahimAnaM nA'zRNoH kimiti praznaH // 3 // asyudgIrNe mayi surabhaTAste'pi vibhyatya sabhyaH kastvaM sthAtuM bhaNa mama puraH kiM na jihreSi bhikSo / bhAvatko'yaM madasivitatAkhaNDanAttatpurastA dyAsyanyUruH sarasakadalIstaMbhagaurazcalatvam // 4 // 36 // 33 // asyudgIrNa iti / mayi yakSe / asyudgIrNe udgIrNaH niSkozIkRtaH udgIrNo'siryasya yena so'syudgIrNastasmin / " praharaNAtsaptamI " iti vikalpitapUrvanipAtaH / asyudgIrNaH udgIrNA sirityapi bhavatItyarthaH / khaDne mayi nIte sati / te surabhaTA api prasiddhAH devayodhAzca / Page #236 -------------------------------------------------------------------------- ________________ 224 pArthAbhyudayakAvyaM bibhyati bhayasthA bhvnti| asabhyaHsabhAyAmasAdhuH sbhaabhiirurityrthH| mama puraH mmaage| sthAtuM sthaanaay| kaH kiyAnityarthaH / tvaM bhavAn / bhaNa brahi / bhikSo bho mumukSo / "bhikSuH parivrAT " ityamaraH / kiM na jihveSi lajjAM kiM na cerSasi / " hI lajjAyAM " sannantAllaT / madasivitatAkhaNDanAt mama khagavistRtAvidhAraNAt / sarasakadalIstaMbhagauraH paripakko na zuSkazca sa vivakSitaH tatraiva pANDimasadbhAvAt sa cAsau kadalIstambhazca sa iva gauraH / "gauraH zarIre siddhArthe zuklapIte siteruNe" iti mAlAyAm / bhAvatkaH bhavadIyaH / " bhavataSThaNchasi" iti ThaNU / "dosisus" ityAdinA kAdezaH / uuruH| "sakthi klIbe pumAnUruH" ityamaraH / tatpurastAt tasya khaDgasya purastAt agrataH / calatvaM kampanam / yAsyati eSyati // 4 // yasminpuMsAM paribhavakalaGkAGkanaM syAdvipakSA dvIrAlApe sati madavato vIragoSTISu vakram / vidvanmanyo bhaNatu sa bhavAneva mAnonnatAnAM tasminkAle jalada yadi sA labdhanidrAsukhA syAt // 5 // yasminniti // jalada bho megha / yasmin yasminkAle / vIragoSTISu zUragoSTISu / vIrAlApe sati vIrakathAbhASaNe sati / " syAdAbhASaNamAlApaH" ityamaraH / madavataH garvayutAt / vipakSAt pratipakSajanAt / puMsAM puruSANAm / vakaM mukham / paribhavakalaGkAGkanaM tiraskArakalaGkacihnam / syAdbhavet / tasminkAle tadavasare / sA labdhanidrA labdhA cAsau nidrA ceti karmadhArayaH / prAptasvApA / asukhA ahitaa| yadi syAt bhaveccattarhi / mAnonnatAnAM mAnena abhimAnena unnatAnAm utkRSTAnAm / " mAnazcittasamunnatiH " ityamaraH / madhye iti zeSaH / vidvanmanyaH vidvAMsamAtmAnaMmanyate iti tathoktaH / sa bhavAneva tvameva / bhaNatu brUhItyarthaH / bhavacchabdaprayoge prathamapuruSaH 5 Page #237 -------------------------------------------------------------------------- ________________ saTIkam / 225 yA te buddhirmadrupacaritAdvibhyatI luptasajJA mUkAvasthAM tvayi vidadhatI rundhatI sattvavRttim / / sAvaSTambhaM bhava bhaTataro vArdhayuddhe sthiraH sa nanvAsyainAM stanitavimukho yAmamAtraM sahasva // 6 // yeti|| te tava / yA buddhiH yajjJAnam / madupacaritAt mameva caraNAt / kartari ktaH / bibhyatI bhayamApnuvantI / luptasaJjJA naSTacaitanyA / "saJjJA syAJcetanA nAma hastAdyaizcArthasUcane" tyamaraH / tvayi bhavati / mUkAvasthAm avAgdazAm / " avAci mUkaH" ityamaraH / vidadhatI vidadhAtIti tathoktA / zatRtyaH / "nRduk" iti GI / sattvavRttiM balavadvarttanam / rundhatI AvArayantI / syAditi zeSaH / enAM buddhim| stanitavimukhaH garjitaparAGmukhaHsan bhayAdakUjanniti dhvanyate / yAmamAtraM praharamAtram / " dvau yAmapraharau samau " ityamaraH / sahasva kSamasva / prArthanAyAM loT / yAmamAtrAdeva yuddhapUtirbhaviSyatIti bhAvaH / arddhayuddhe vA arddhasaGgrAme vA / sthiraH san dRDho bhavan / sAvaSTambham avaSTambhena sahavartanaM yasminkarmaNi tat / anvAsya sthitvA / bhaTataraH prakRSTabhaTaH / bhava raNabhIrurmAbhUrityarthaH // 6 // mA bhUbhItistava surabhaTatrAsigoMrjite'si prApte yoddhaM mayi kimabhiyAne mRtivIralakSmyAH / vIraMmanye tvayi mayi tathA'nyatra vA premabhaGgo mA bhUdasyAH praNayini jane khapnalabdhe kathaJcit // 7 // mA bhUditi // surabhaTatrAsigojite devabhaTAnAM bhItikaragarjanena Ujite baliSThe mayi / yoddhaM yodhanAya / asiprApte prApto'siH yena so'siprAptastasmin / atrApi vA pUrvanipAtaH / khaGgaM bibhrati sati / tvte|bhiitiH bhayam / mA bhUt mA sma jani / vIrala Page #238 -------------------------------------------------------------------------- ________________ 226 pArzvAbhyudayakAvyaM kSmyA : jayazriyaH / abhiyAne abhigamane sati / mRtiH maraNam kim / maraNaM sambhavatItyarthaH / vIraMmanye vIramAtmAnaM manyate tasmin tvayi meghe / mayi yakSe tathA / anyatra vA puruSAntare vA / kathaJcit kRcchreNa / svapnalabdhe svapnaprApte / praNayini premavati / jane loke / asyAH vIralakSmyAH / premabhaGgaH prItibhaJjanam / mA bhUt / " mAGi luG " iti mAGyoge luG // 7 // nissaGgatvaM nahi bhuvi bhayasyAGgamaGgAGgasaGgAt kiM vA jIvanmataka bhavato'pyasti bhIraGganAnAm / kRtvA yuddhe vidadhati matiM nanvime yodhamukhyAH sadyaH kaNThacyutabhujalatAgranthigADhopagUDham // 8 // 37 // 34 // nissaGga iti // jIvanmanyata iti jIvanmata: ajJAto jIvanmato jIvanmatakaH tatsambodhanaM he aspaSTacaitanya / " kutsitAlpAjJAte " iti kpprtyyH| tvaM bhvaan| nissaGgaH saMsargarahitaH / bhuvi bhUmau / bhayasya bhIteH / aGgam avayavaH / nahi na bhavasi / aGgAGgasaGgAt parasparAGgasaMsargAt / bhI bhItiH / aGganAnAM strINAm / asti vidyate / bhavato'pi tavA'pi / asti kiMvA vidyate kimu / yadvatstrINAM saGgabhItirbhavati tadvata / ime pratyakSabhUtAH / yodhamukhyAH bhaTApraNyaH / bhaTA yodhAzca yoddhAraH " ityamaraH / yuddhe Ayodhane / mataM buddhim / kRtvA vidhAya / sadyaH tadaiva / kaNThacyutabhujalatAgranthi kaNThAyutaH srasto bhujalatayorgranthirbandho yasya tathoktam / gADhopagUDhaM gADhAliGganam / " napuMsake bhAve ktaH / " nanu nizcayena vidadhati kurvanti // 8 // 88 lakSmIM kSINAM svavapuSi satImudyamAkhyena doSA protthApyAlaM bhava yudhi satAmAzritAnugrahorthaH / Page #239 -------------------------------------------------------------------------- ________________ saTIkam / zaMsantIdaM nanu navadhanAdharmataptakSatAM kSamA protthApyainAM khajalakaNikAzItalenAnilena // 9 // lakSmImiti // svavapuSi svazarIre / satIM vidyamAnAM sAdhvIM vA / kSINAM kRzAm / tAM lakSmI zriyam / udyamAkhyena udyama eva AkhyA yasya / tena prayatnAkhyena / doSA bhujena / " bhujabAhU praveSTo doH" ityamaraH / prabodhya / yudhi yuddhe / "samityAjisamidyudhaH" itymrH| alaM samarthaH / bhava tathAhi / satAM satpuruSANAm / AzritAnugrahaH AzritajanarakSaNam / arthaH prayojanam / syAditi zeSaH / " arthobhidheyaraivastuprayojananivRttiSu " ityamaraH / navadhanAH nviinmeghaaH| dharmataptakSatAM dharmeNa taptA sA cAsau kSatA ca tAm / enAM kSmAM tAM bhUmim / "kSmAvanirmedinI mahI" ityamaraH / svajalakaNikAzItalena svajalabinduzItalena / anilena vaayunaa| protthApya AhnAdya / idaM maduktaM kaarym| nanu sphuttm| zaMsanti suucynti|| kIrti ca svAM kuru kusumitAM svodyamAmbuprasekaiH sadallI vA pradhanaviSayairunnatAnAM kramo'yam / kuryAtkinno navajalamucAM kuM kSatAntAmanehA pratyAzvastAM samamabhinavairjAlakairmAlatInAm // 10 // kIrtimiti // pradhanaviSayaiH saGgrAmaviSayaiH / " yuddhamAyodhana janyaM pradhanaM pravidAraNam" ityamaraH / khodyamAmbuprasekaiH svaprayatnajalasecanaiH / khAM nijAm / kIrti yazaH / sadvallI vA sallatAmiva / kusumitAM kusumAni sajAtAni asyAmiti kusumitA tAm / "sakhAtaM tArakAdibhyaH" itItatyaH / kuru vidhehi / ayam eSaH / unnatAnAM mahatAm / kramaH paripATI / syAditi zeSaH / navajalamucAM nUtananIradAnAm / anehA kAlaH / "kAlo diSTopyane. Page #240 -------------------------------------------------------------------------- ________________ 228 pAzrvAbhyudayakAvyaM hA'pi " ityamaraH / kSatAntAM zAntasvabhAvAm / " anto'strI nizcaye nAze svarUpe'ntare'ntike" iti vaijayantI / kuM bhuvam / "kSmA dharitrI kSitizca kuH" iti dhanaJjayaH / mAlatInAM jaatiinaam| "sumanA mAlatI jAtiH" ityamaraH / abhinavaiH pratyauH / pratyagroDa bhinavo navyaH" ityamaraH / jAlakaiH mukulaiH / " kSArako jAlaka 'klIbe kalikA korakaH pumAn " ityamaraH / samaM sAkam / pratyAzvastAM svazizirAnilasampatpunarujjIvitAm / zvaseH kartari ktaH / nanu nishcyen|aadhttedhrti| kuryAtkiM no iti vA paatthH| kiM na karoti / / matprAtIyaM samarazirasi prApya dRSTAvadhAnaH kSINAyustvaM kuru suravadhU kAzcidApUrNakAmAm / dyAmArohansahajamaNibhAbhUSitombhodayAne vidyudgarbhe stimitanayanAM tvatsanAthe gavAkSe // 11 // __ matprAtIpyamiti // samarazirasi sAmAgre / matprAtIpyaM mama prAtikUlyam / prApya labdhvA / dRSTvAvadhAna: AlokitasAhasaH / " avadhAnaM tu sAhasam" iti dhnnyjyH| tvaM kSINAyuH kSINamAyuyasya sa mRtaH snnityrthH| vidyudeva garbhontaHstho yasya tasminnantInavidyutItyarthaH / "garbhopavarake'ntaHsthe naukukSisthAbhakottame" iti zabdArNave / ambhodayAne jalavAhane / dyAM divam " ghodivau / striyAmabhram" ityamaraH / Arohana udgacchan / sahajamaNibhAbhUSitaH sahajamaNInAM bhAbhiH kAntibhiH bhUSito maNDitaH san / tvatsanAthe tvayA sahite " sAnADhaprabhamityAhuH sahite cittatApini " iti zabdArNave / gavAkSe vAtAyane / stimitanayanAM kosAviti vismitanetrAm / kAJcit suravadhUm / kAJcana devastriyam / ApUrNakAmAM sampUrNAbhilASAm / kuru vidhehi / vRNISvetyarthaH // 11 // yadyetatte'dhyavasitamatiprauDhamAnoddharasya dhyAnAbhyAsaM zithilaya tato yo kAmo nikAmam / Page #241 -------------------------------------------------------------------------- ________________ ' saTIkam / 229 asyutkhAtaH paTutaragiraM projjhyavAcaMyamitvaM - vaktuM dhIrastanitavacano mAninI prakramethAH // 12 // 38 // 35 // yadIti // atiprauDhamAnoddharasya aticatureNa mAnena pravRddhasya / te bhavataH / etat idaM vacaH / yadi cet / adhyavasitaM nizcitaM syAt tataH tasmAt / nikAmaM yatheSTam / yo kAmaH yodhanAya yoddhaM kAmayata iti tathoktaH / dhyAnAbhyAsaM dhyAnaparicayam / zithilaya zamanaM kuru / vAcaMyamitvaM maunitvam / " vAcaMyamo vratI" iti khajanto nipAtaH / projjhya vyutsRjya / asyutkhAtaH utkhanyate sma utkhAtaH udgIrNaH utkhAto'siryasyAsAvasyutkhAtaH / vikalpitaH pUrvanipAtaH / dhIrastanitavacanaH dhIraM stanitameva vacanaM yasya sa tathoktaH san / mAninI mAno'syAstIti mAninI tAM garvazAlinIm / paTutaragiram atipaTuvAcam / vaktuM bhASitum / prakramethAH upakramakha / " propAbhyAM samarthAbhyAm " iti taG // 12 // bhIte zastraM yadi bhaTamate vAvahImyastrazUnye ___ strIMmanye vA caraNapatite kSINake vA sa kazcit / pAdaspRSTayA zapathayati vA jAtu hiMsAM bhujiSyaM __ bhartumitraM priyamabhidadhe viddhi mAmambuvAham // 13 // bhIta iti // bhaTamate bhaTazreSThe / bhIte bibheti sma bhItaH tasmin bhayamApte / astrazUnye zastrahIne / " AyudhaM tu praharaNaM zastramastram " ityamaraH / strIMmanye striyamAtmAnaM manyate tathoktastasmin / vA athavA / caraNapatite pAdayoH patite / kSINake kssiinnkaantau| vA athavA / pAdaspRSTyA paadsprshen| zapathayati pratijJAM kurvti| sa kazcit kazcidaham / jAtu kadAcit / dainyaM karotItyarthaH / vA athavA / " kadAcijjAtu" ityamaraH / yadi cet zastram akhaM vAvahImi bhRzaM vahAmIti tathoktaH zlugantaH / tarhi / hiMsAM prANihiMsAdoSam / abhida Page #242 -------------------------------------------------------------------------- ________________ 230 pArdhAbhyudayakAvyaM dhe bravImi / kevalaM jIvahiMsaiva na zUratvamiti bhAvaH / mAM yakSam / bhartuH rAjarAjasya / ambuvAham ambu vahatItyaMbuvAhastam ambuvaahnaamaanm|bhujissyN bhRtym|"niyojykingkirpressybhujissypricaarkaaH" ityamaraH / priyaM hitm| mitraM sakhAyam / viddhi jAnIhi / ambuvAhAhvayo dhanadAnucaro'ham / tavApi priyamitramiti nizcinviti bhAvaH // 13 // tanmA bhaiSIrvihatagarimA hastamutkSipya pAdA__ vAzliSya tvaM mama yadi ca te jIvanestyutsukatvam / kiJcitprItyai priyayuvatito mAnyathA tvaM gRhIrmA tatsandezairmanasi nihitairAgataM tvatsamIpam // 14 // taditi // tat tasmAddhetoH / mA bhaiSIH mA bibhIhi / te tv| . jIvane jIvite / utsukatvaM tatparatvam / yadi cAsti vidyate cettahi / tvaM bhavAn / vihatagarimA rahitagurusvabhAvaH san / "varNadRDhAdibhyaH " ityAdinA imantyaH / "priyasthira-" ityAdinA gurorgarAdezaH / hastaM pANim / utkSipya uddhRtya / mama me caraNau / AzliSya AliGgaya / priyayuvatitaH prANakAntAyAH sakAzAt / kiJcit ISat / prItyai premNe / manasi citte / nihitaiH sthApitaiH / tatsandezaiH yuvativAcikaiH / tvatsamIpaM bhavannikaTaM prati / Agatam Agacchati sma Agatastam / mAM yakSam / tvaM bhavAn / anyathA aparaprakAreNa / mA gRhIH mA gRhANa / tasyAH sandezaharatvAt na virodhIti vibhAvayetyarthaH // 14 // sadyaH klupto jaladasamayo yo mayA kAlameghai rAruddhadhu vyavadhi sahasA sopyanenAtmazaktyA / dhvAntasyaiva pratinidhiraho yoSitAM jIvanArtha yo vRndAni tvarayati pathi zrAmyatAM proSitAnAm // 15 // Page #243 -------------------------------------------------------------------------- ________________ saTIkam / 231 sadya iti / / mayA yakSeNa / kAlameghaiH kRSNajaladaiH / Aruddha AruddhA dyaurnabho yasminkarmaNi tat / yaH jaladasamayaH / pathi mArge / zrAmyatAM khidyamAnAnAm / proSitAnAM pravAsinAm / vRndAni nikurambAni / " striyAM tu saMhatirvRndaM nikurambaM kadambakam " ityamaraH / jIvanArtha prANadhAraNArtham / tvarayati sambhramayati / dhvAntasyaiva andhakArasyaiva / pratinidhiH pratikRtiH / " pratikRtiraca puMsi pratinidhirupamopamAnaM syAt" ityamaraH / so'pi tAdRzo'pi / jldsmyH| anena muninA / AtmazaktyA nijasAmarthyena / sahasA zIghreNa / " atarkite tu sahasA "ityamaraH / aho Azcaryam / vyavadhi acchedi / "vipUrvasya vadhU hiMsAyAM" dhAtorliG // 15 // so'yaM yogI prakaTamahimA lakSyate durvibhedo 1 vidyAsiddho dhruvamabhimanA yanmamApyAttanAzA / karttuM zaktA navaghanaghaTA yA manAMsyadhvagAnAM mandrasnigdhairdhvanibhirabalAveNimokSotsukAni // 16 // 39 // 36 // sa iti // yA adhvagAnAM pathikAnAm / manAMsi cittAni / mandasnigdhaiH : mandrAzva te snigdhAzca taiH / khaJjakubjAdivat anyataraprAdhAnyena vizeSaNamityAdinA karmadhArayaH / dhvanibhiH zabdaiH / abalAveNimokSotsukAni abalAnAM strINAM veNayaH tAsAM mokSe mokSa mocana ityarthaH / utsukAni kartuM vidhAtum / zaktA samarthA / mama matsambandhinI / navaghanaghaTA pratyagrameghamAlA / yat yasmAtkAraNAt / AttanAzA prAptavilayAbhUt / tasmAt / so'yaM yogI sa eSa muniH / prakaTamahimA prathitaprabhAvaH / durvibhedaH abhedyaH / vidyAsiddha: vidyayA sidhyati sma tathoktaH / abhimAnAH kacidatyAsaktacetAH / dhruvaM nizcalam / lakSyate dRzyate // 16 // ityAdhyAyanpunarapi muniM sobhaNIdyuddhazauNDo vIrazrIsvAmiha vanatarau manmathAklezamuktA / Page #244 -------------------------------------------------------------------------- ________________ 232 pArdhAbhyudayakAvyaM pazcantyAste dazamukhapurodyAnavRkSe sati syA _dityAkhyAte pavanatanayaM maithilIvonmukhI sA // 17 // . itIti // sa daityaH / yuddhazauNDaH yuddhe mattaH / " matte zauNDotkaTakSIbA" ityamaraH / iti evaMprakAreNa / AdhyAyana cintayan / punarapi / muniM yoginam / abhaNIt abravIt / iti kathitarItyA / AkhyAte AbhASite sati / syAditi yathoktaM tathaiva bhavediti / dazamukhapurodyAnavRkSe dazamukhasya rAvaNasya purodyAnasya laGkopavanasya vRkSe pAdape / viSayasaptamI " vaTe gAvaH suzerate " itivt| maithilI sItA / pavanatanayamiva hanUmantamiva / iha vanatarau vanavRkSe / manmathAklezamuktA madanasyAklezena rhitaa|saa vIrastrI jayalakSmIH / unmukhI udgatamukhI satI / tvAM bhavantam / pazyantI prekSamANA Aste vartate / vIrazrIH prekSAbhidhAnAt yuddhasannaddho bhaveti dhvanyate // 17 // saGkhaye saGkhayAM subhaTaviSayAM pUrayannasmadIye hitvA bhItiM tvamadhizayito vIrazayyAM ydaasyaaH| pratyAsIdatyapahitarasA vIralakSmIstadaiSA tvAmutkaNThocchasitahRdayA vIkSya saMbhAvya caiva // 18 // saGkhya iti // asmadIye asmAkamidamasmadIyaM tasmin / saGkhye yuddhe / " mRdhamAskandanaM saMkhyam" ityamaraH / subhaTaviSayAM suyodhRgocarAm / saGkhyAM gaNanAm / pUrayan sampUrNa vitanvan / tvaM bhavAn / bhItiM bhayam / "bhItiIH sAdhvasaM bhayam" hitvA muktvaa| yadA yadavasare / vIrazayyAM vIrazayanam / adhizayitaH suptaH / syAH bhavaH / tadA tatsamaye / eSA vIralakSmIH asau vIrazrIH / apahitarasA prkttitshRnggaarrsaa| utkaNThocchasitahRdayA utkaNThayA autsu Page #245 -------------------------------------------------------------------------- ________________ saTIkam / 88 utka kyena / ucchrasitaM vikasitaM hRdayaM yasyAH sA tathoktA / NThotkalike same " ityamaraH / tvAM bhavantam / vIkSya dRSTvA / sambhAvya caiva satkRtyApi / pratyAsIdati AsannamAgacchati // 18 // atha mAyAmayIM strIsaMhatiM kalpayan gAnamAvirbhAvayatimanye zrotraM paruSapavanairdUSitaM te maduktAM vyaktAMkUtAM samaraviSayAM saMkathAM no zRNoti / tatpAruSyapraharaNamidaM bheSajaM viddhi geyaM zroSyatyasmAtparamavahitaM saumyasImantinInAm // 19 // 233 "" manya iti / / te tava zrotraM zravaNam / paruSapavanaiH niSThurAnilaiH / niSThuraM paruSam" ityamaraH / dUSitaM ninditaM sat / " UhuSo Nau " ityUt / vyaktAkUtAM prakaTitAbhiprAyAm / samaraviSayAM saGgrAmagocarAm / " astriyAM samarAnIkaraNAH ityamaraH / maduktAM mayoktAm saMkathAM vArtAm / no zRNoti nAkarNayati / iti manye jAne / saumya bho sAdho / athavA / saumyasImantinInAM saumyAca tAH sImantinyazca tAsAM sundarastrINAm / "saumyaM tu sundare somadevate" "nArI sImantinI vadhUH ityamaraH / idaM zrUyamANametat / geyaM gAnam / tatpAruSyapraharaNaM pavanaparuSatvadoSanivAraNam / bheSajam auSadham / " bheSajauSadhabhaiSajyAni " ityamaraH / viddhi jAnIhi / asmAdetadgAnAt / avahitam aprazastaM sat / paraM sphuTam / zroSyati AkarNayiSyati // 19 // "" 1 zravyaM geyaM nayanasubhagaM rUpamAlokanIyaM peyastAsAM vadanasurabhiH spRzyamAghrAyamaGgam / 1 AkUtaM tadyatra bhAvassopyabhISTo vibhAvyate / 2 AvedhyAropya vikSepya baMdhanIyairabhUSitaM / yad bhUSitamivAbhAti tadrUpa* miti kathyate / Page #246 -------------------------------------------------------------------------- ________________ pArzvAbhyudayakAvyaM kAmAGgaM te samucitapadaM saGgamaM sAnubandhaM kAntopAntAtsuhRdupagamaH snggmaatkinyciduunH|| 20 // 40 // 37 // 234 zravyamiti / tAsAM sImantinInAm / geyaM gItam / te tava / zravyaM zravaNIyam / sAnubandhaM sambandhasahitam / nayanasubhagaM netraramaNIyam / rUpaM dehasaurUpyam / AlokanIyaM darzanIyam / vadanasurabhiH mukhasugandhaH / peyaH pAtuM yogyaH / aGgam avayavaH / spRzyaM spraSTuM yogyam / AghrAyam AmrAtuM yogyam / kAmAGgaM kAmAvayavabhUtam / sAnubandhaM sambandhasahitam / anukUlamityarthaH / idametat / "saGgamaM zatamAnArma zaMbalAvyayatANDavam " ityamaraH punnapuMsakazeSaH / te tava / samucitaM suyogyam / bhavatIti zeSaH / tathAhi / kAntopAntAt / kAntAyA upAntastasmAt / suhRdupagamaH mitrAgamanam / "kAntodantaH suhRdupanataH " iti vA pATha: / suhRdupanataH suhRnmukhena upanataH prAptaH / kAntodantaH kAntAyA udanto vRttAntastathoktaH / "vArtA pravRttirvRttAnta udantaH syAt " ityamaraH / saGgamAt kAntAsamparkAt / kizcidUnaH kiyannyUnaH / tadvadevAnandakara iti bhAvaH // 20 // 1 tasmAdvAsaH kisalayamRdu tvanmukhasthAyi divyaM tAmbUlaM ca praNayamacirAdyoSitAM mAnayoccaiH / vyarthazAM visRja virasAmAryavRttiM munInAM tAmAyuSmanmama ca vacanAdAtmanazcopakartum // 21 // tasmAditi // tasmAt kAraNAt / Arya bho pUjya | AyuSman / prazaMsAyAM matuH / he paropakArazlAghyajIvana ityarthaH / mama vacanAcca me prArthanAyAzca / AtmanaH svasya / upakartuM ca paropakAreNAtmAnaM kRtArthayitumapItyarthaH / upakArakriyAyAM pratikarmatve'pi / tasyAnuka Page #247 -------------------------------------------------------------------------- ________________ saTIkam / 235 rotyAdivat / sambandhamAtravivakSAyAmAtmeti SaSThIvacanaM na virudhyate / vyarthaklezAM niSphalAyAsAm / virasAM rasarahitAm / tAM munInAM vRttiM tadyativartanam / visRja tyaja / kisalayamRdu pallavakomalam / vAsaH vastram / " vastramAcchAdanaM vAsaH" ityamaraH / mukhasthAyi vadanasthAyi / mukhe sthApyate ityevaMzIlam / divyam anargham / tAmbUlaM vITikAm / yoSitAM strINAm / praNayaM ca prItimapi / acirAt zIgheNa / tvaM bhavAn / uccairadhikam / mAnaya sambhAvaya // 21 // zreyomArgaH kila munivaraiH sevyate saukhyahetoH ___ saukhyaM dvedhA surayuvatijaM muktilakSmyAzrayaM ca / dUre muktiH sulabhamitaratsevyamanyo'pi vidvAn brUyAdevaM tava sahacaro rAmagiryAzramasthaH // 22 // zreya iti // munivaraiH yatizreSThaiH / saukhyahetoH sukhanimittam / zreyomArgaH mokssmaargH| "zreyo niHzreyasAmRtam" ityamaraH / sevyate aaraadhyte| kila "vArtAsambhAvyayoH kila" itymrH| tathAhi / saukhyaM sukhameva saukhyam / surayuvatijaM devavanitAjanitam / muktilakSmyAzrayaM ca mokSalakSmIsamAzrayaM ceti / dvidhA dvividhaM bhavatIti zeSaH / muktiH mokSaH / dUre viprakRSTadeze / vartate iti shessH| itarat anyt| surayuvatijaM sukham / sulabhaM sukhena labhyate tat / sevyamArAdhyam / evam ittham / tava bhavataH / sahacaraH sahAyaH munIndra ityarthaH / rAma giryAzramasthaH rAmagireH citrakUTasya Azrame nivAse tiSThatIti tatho. ktaH / anyopi aparo'pi / na kevalamahamevetyapi shbdaarthH| vidvAn vipazcit / brUyAt vadet // 22 // vidyudallIvilasitanibhAH sampadazcaJcalatvA llabdhAbhogA niyatavipadastatkSaNAdeva bhogaaH| Page #248 -------------------------------------------------------------------------- ________________ 236 pArdhAbhyudayakAvyaM tasmAllokaH praNayini jane sthAsnubhAvavyapAyA davyApannaH kuzalamabale pRcchati tvAM niyuktaH // 23 // vidyuditi|| sampadaH shriyH| caJcalatvAt / vidyuballIvilasitanibhAH taDillatAvilAsamAnAHAlabdhAbhogAHlabdha Abhogo yessaaNte|"aabhogH paripUrNatA" ityamaraH / bhogAH indriyaviSayAH / tatkSaNAdeva tatsamayAdeva / niyatavipadaH niyatA vipadvipattiryeSAM te tathoktAH bhavanti / tasmAt kaarnnaat| abale na vidyate balaM yasya tasmin durbale / praNayini praNayo'syAstIti praNayI tasmin premvti| jane loke / sthAstubhAvavyapAyAt sthiratarabhAvasya vyapagamAt / tiSThatItyevaMzIlaH sthAsnuH / " glAsthasnuH" iti stutyaH // "sthAsnuH sthirataraH stheyAna" ityamaraH / avyApannaH aprAptavipattiH / " Apanna ApatprAptaH syAt" ityamaraH / viyuktaH viyogaduHkhI / niyukta iti vA pAThaH / lokaH janaH / tvAm / kuzalaM kSemam / " kuzalaM kSemamakhiyAm" ityamaraH / pRcchati zRNoti / " duhi yAci ruci pracchi" ityAdinA pRcchatevikarmakatvam // 23 // tadbhoktavye svayamupanate zItakatvaM samujjhe bhRtyuvyAghro drutamanupadI vaammnvicchtiitH| AyuSmattvaM kuzalakalitaM nanvihAzAdhi nityaM pUrvAzAsyaM sulabhavipadAM prANinAmetadeva // 24 // 41 // 38 // taditi // itaH etasmAt / mRtyuvyAghraH mRtyureva vyAghraH / drutaM zIghram / anupadI anupadyate ityevaMzIlastathoktaH anugAmI / vAma pratikUlam / " vAmaM pratikUle'pi " iti hlaayudhH| "vAmo vake manohare" iti dhanaJjayaH / anvicchati abhilaSati / tat tsmaat| khayamupanate svayamevApte bhoktavye anubhavanIye vastuni / zItakatvam Page #249 -------------------------------------------------------------------------- ________________ saTIkam / 237 audAsInyam / samujheH vyutsRja / nanu bho sAdho / iha asminnavasare / kuzalakalitaM kSemayutam / nityaM sthiram / AyuSmatvaM dIrghajIvitvam / AzAdhi prArthaya / tathAhi sulabhavipadAM sulabhA vipado yeSAM teSAM calasampadAm ityarthaH / prANinAm asubhRtAm / etadeva AyuSmattvameva / pUrvAzAsyaM pUrvamabhilaSaNIyam |syaaditi shessH||24|| mAyayA nArIrUpaM darzayati-ito'rdhaveSTitAnisaiSA bAlA prathamakathitA pUrvajanmapriyA te __ pazyAyAtA rahasi parirabhyAnumodaM nayettvAm / aGgenAGgaM tanu ca tanunA gADhataptena taptaM ___ sAsraNAsradravamaviratotkaNThamutkaNThitena // 25 // seti // te tava / pUrvajanmapriyA prAgbhavakAntA / prathamakathitA prAgbhASitA / saiSA seyam / bAlA yuvatiH / " nitambinyabalA bAlA" iti dhanaJjayaH / AyAtA AgatA / pazya prekSasva / " pAghrAdhmA" ityAdinA dRzeH pazyAdezaH / tanunA kRzena / aGgena dehena / tanu ca kRzaM ca / aGgaM dehm| gADhataptena bhRzaMsaMtaptena asreNa baasspaambunaa| taptaM virahaduHkhoSNam / asradravam azrudhArAm / "rodanaM cAsramazruca" ityamaraH / utkaNThitena utkRSTavedanayA / aviratotkaNTham avicchinavedanAma / atraanythaanvyopaayH| tanunA kRzena / gADhataptena uSNatareNa / sAsreNa asreNa sahitaM sAyaM tena / utkaNThitena saJjAtotkaNThena / aGgena nijadehena / tanu ca kRzaM ca / taptaM virahadagdham / asradravam azruklinnam / aviratotkaNTham avicchinnavedanam / aGgaM tvadeham / rahasi ekAnte / parirabhya AliGgaya / tvAM bhavantam / anumodam AnukUlyam / nayet praapyet| atra samAnAnurAgitvajJApanAt nAyake nAyikAyAH svasamAnAvasthAtvam // 25 // ...1 tatprAptIcchAM sasaMkalpAmutkaMThAM kavayo viduH // ... Page #250 -------------------------------------------------------------------------- ________________ 238 pArdhAbhyudayakAvyaM dUrAgADhapraNayadivaso manmathenAtibhUmi nIto bibhyattvadabhisaraNAdutsukaH strIjanastvAm / uSNocchAsaM samadhikatarocchAsinA dUravartI saGkalpaistairvizati vidhinA vairiNA ruddhmaargH||26||42||39|| dUreti // dUrAgADhapraNayadivasaH dUrAgADho dRDhaH praNayasya vizvAsasya divaso yasya tathoktaH / manmathena mdnen| atibhUmi vipattim / nItaH prApitaH / bibhyat tvadabhisaraNAt tavAbhigamanAt / utsukaH lAlasaH / dUravartI dUrasthaH na vAgantuM zakyata ityrthH| vairiNA virodhinA / vidhinA daivena / " vidhividhAne daivepi " ityamaraH / ruddhamArgaH pratibaddhavA / strIjanaH abalAlokaH / samadhikatarocchrAsinA diirghnishvaasvtaa| tAcchIliko nniim| uSNocchAsaM tIvravirahazvAsam / " tigmaM tIkSNaM kharaM tIvra caNDamuSNavazasmRtiH" iti halAyudhaH / tvAM bhavantam / taiH saGkalpaiH svasaMvedyairmanorathaiH / ekIbhavatItyarthaH // 26 // so'yaM tvattaH praNayakaNikAmapyalabdhvA vilakSo dUrAtsevAM tava vitanute pazya sAdho vdhuunaam| zabdAkhyeyaM yadapi kila te yaH sakhInAM purastAt karNe lolaH kathayitumabhUdAnanasparzalobhAt // 27 // sa iti|| yaH sakhInAM vayasyAnAm / purastAdane / Ananasparzalo. bhAt tvanmukhasamparkalobhAt yadapi / zabdAkhyeyaM zabdena raveNAkhyeyam uccairvAcyamapi / yattadvacanamapIti zeSaH / te tava / karNe shrotre| kathayituM vaktum / lolaH alasaH |abhuut kila abhavat khalu / "lo lupe lolubho lolo lampaTo cAlase'pi ca" iti yAdavaH / so'yam vadhUnAM strINAm / sArthaH samUhaH / " saGghasAau~ tu jantubhiH" itya Page #251 -------------------------------------------------------------------------- ________________ saTIkam / 239 maraH / tvattaH tvatsakAzAt / praNayakaNikAmapi premalezamapi / alabdhvA anavApya / vilakSaH vismayopetaH / " vilakSo vismayAnvitaH" ityamaraH / tava bhavataH / sevAM sevanam / dUrAt daviSThAt / vitanute kurute / pazya prekSasva // 27 // yo'sau strINAM praNayamadhuro bhAvagamyo'dhikAraH - kAmAbhikhyAM dadhadaviralaM lokarUDhA prsiddhiH| sotikrAMtaH zravaNaviSayaM locanAbhyAmadRSTa stvAmutkaMThAviracitapadaM manmukhenedamAha // 28 // 43 // 40 // ya iti // yo'sau / strINAM vanitAnAm / praNayamadhuraH praNayena premNA madhuraH manoharaH / kAmAbhikhyAM manmathAbhidhAnam / avirataM santatam / "satatAnAratAzrAntasantatAviratAnizam" itymrH| dadhat dharat / bhAvagamyaH cittajJeyaH / adhikAraH niyogaH / lokarUDhA lokikI prsiddhiH| prathA strIpuMsayorbhAvavizeSasyaiva kAmasajheti lokarUDhirityarthaH / zravaNaviSayaM zrotragocaram / atikrAntaH atItaH / locanAbhyAM nayanAbhyAm / adRSTaH avilokitaH / atidUratvAcchrotuM vilokituM vA azakya ityarthaH / saH adhikAraH / tvAm / utkaNThAviracitapadam utkaNThAviracitAni padAni suptiGantazabdAni vAkyAni vA yasya tathoktam / " padaM zabde ca vAkye ca" iti vizvaH / idaM vakSyamANaM yoginItyAdikam / manmukhena mama mukhena / Aha bravIti / sa eva mabyavadhAnena brUta ityarthaH // 28 // yoginyogapraNihitamanAH kiMtarAM dhyeyazUnyaM dhyAyasyeva smara nanu dhiyAdhyakSavedyaM mataM nH| zyAmAkhaMgaM cakitahariNIprekSite dRSTipAtaM vakracchAyAM zazini zikhinaM barhamAreSu kezAn // 29 // Page #252 -------------------------------------------------------------------------- ________________ 240 pArthAbhyudayakAvyaM ... yoginniti|| yogin bho mune / yogapraNihitamanAH dhyAnaikatAnamanAH san / evam evaMvidham / dhyeyazUnyaM dhyAnaviSayazUnyam / vijJAnAdvaitamityarthaH / kiMtarAm ISadasamAptaM kiM kiMtarAm / "avyayaitkiMtiGaH" iti tiGAm / tasvannityAdinA'vyayam / dhyAyasi smarasi / saMdRzavastudarzanamAha / zyAmAsviti / zyAmAsu priyaGgulatAsu / " zyAmAmahilayAhvayA / latAgovindinIgundrApriyaGguH phalinI phalI" ityamaraH / aGgaM zarIram / tathA ca / cakitahariNIprekSite bhItaiNIprekSaNe / dRSTipAtaM nayanavyApAram / " pAtastu parinetunA " iti bhAskaraH / zazini candre / vakracchAyAM mukhakAntim / tathA zikhinAM barhimAreSu picchasamUheSu / kezAn kcaan| dhiyA buddhyaa| nanu nizcayena / adhyakSavedyaM pratyakSaviSayam / naH asmAkam / mataM cAvAkamatamityarthaH / smara cintaya / saukumAryAdikaM strIviSayaM dhyaayetyrthH|| - itaH pAdaveSTitAni- pazyAmuSminnavakisalaye pANizobhA nakhAnAM / ' chAyAmasmin kurabakavane saprasUne smitAnAm / lIlAmudyatkusumitalatAmaMjarISvasmadIyA . mutpazyAmi pratanuSu nadIvIciSu bhrUvilAsAn // 30 // / pshyti|| amusmin etasmin / kurabakavane / navakisalaye pratyaprapallave / " pallavo'strI kisalayam" ityamaraH / pANizobhAM hastakAntim / asmin saprasUne / etasmin puSpasahite / " prasUnaM kusumaM sumam" ityamaraH / kurabakavane karaNTakavane / nakhAnAM kararuhANAm / chAyAM dyutim / udyatkusumitalatAmaJjarISu udgacchatpuSpitavallarISu / " vallarimaMjarI striyau" ityamaraH / asmadIyAm asmAkaM smbddhaam| 1 dhyAnasya smRtirUpatvena sadRzAdRSTaciMtAdayAssmRtibIjasya bodhakAH iti yena tajjanakasAmagrImAha / Page #253 -------------------------------------------------------------------------- ________________ saTIkam / 241 smitAnAm ISaddha sitAnAm / lIlAM vilAsam / pratanuSu khalpAsu / nadI vIciSu nadItaraGgeSu / bhrUvilAsAn bhrUbhaGgavidhIn / atra vIcInAM vizeSaNopAdAne ayuktaguNagrahaNadoSaH / bhrUsAmyanirvAhAya mahatvadopanivAraNArthatvAttasya / taduktaM rasAkare / " dhvanyutpAde ca sotkarSe bhAvoktA doSavAraNAH / vizeSaNAdvizeSyasya nAsya yuktaguNagraha: " iti / bhrUpatAkAnIti pAThe avaH patAkA ivetyupamitasamAsaH / utpazyAmi tarkayAmi / pazya tvamapi prekSa svetyarthaH // 30 // sAdRzyaM naH sphuTamiti yathA dRzyate sarvagAmI dhyeyaM sAkSAtsukhaphalamidaM yoginAM kAmadAyi / mithyAdhyAtermuniSu vidhaye he tapolakSmi tadva taikasthaM kvacidapi na te caMDi sAdRzyamasti // 31 // 44 // 41 // 1 sAdRzyamiti / / caNDi kopane / gaurAditvAt GI / " caNDIpraNayinI tathA" iti dhanaJjayaH / " caNDI kAtyAyanI hiMsrA kopanA strISu sammatA" iti vizvaH / upamAnakathanamAtreNa na na kopitavyamityarthaH / he tapolakSmi tapa eva lakSmIstatsambuddhiH / yoginAM munInAm kAmadAyi abhISTapradam / sAkSAtsukhaphalaM pratyakSasukhaphalam / idam etat / dhyeyaM dhyAnArham / sarvagAmi sarvajIvagamanazIlam / iti evam / naH asmAkam / sAdRzyam etaddASTantikatvam / sphuTaM vyaktam / yathA yadvat / dRzyate tadvat tadiva / mumukSumidhyAdhyAteH atattvadhyAnasya / vidhaye vidhAnAya / " vidhividhAne daive ca "" ityamaraH / kvacidapi vastuni / ekastham ekatrasthitam / te tava / yuSmadasmadoraliGgatvAtriliGgeSu samAnatvam / sAdRzyaM sAmyam / nAsti hanta / " hanta harSe'nukampAyAM vAkyArambhaviSAdayoH " ityamaraH / ato na vivRNomItyarthaH / etAvaddhyAnavighnakaraNe'pi taddhyAnasya bhaGgo nAstIti dhvanyantareNAheti bhAvaH // 31 // 16 Page #254 -------------------------------------------------------------------------- ________________ pArzvAbhyudayakAvyaM 242 hA dhigmUDhaM yadayamRSipaH svAmasAdhvImajAnan tvayyAsaktiM muhurupagato'smAsvanAdaryabhUcca / cetomayyAM yadanukamitAM dhyAyati preyasIM vA tvAmAlikhya praNayakupitAM dhAturAgaiH zilAyAM // 32 // 66 heti // yat yasmAt / ayam eSaH / RSipaH munIndraH / RSitirmunirmokSuH " iti dhanaJjayaH / tvAM bhavantam / asAdhvIm asatIm / ajAnan anavabudhyamAnaH / tvayi bhavatyAm / AsaktiMkAGgrAm / muhuH punaHpunaH / upagataH upayAtaH san / asmAsu iSTasambandhiSu / anAdarI apremavAn / abhUt AsIt / ca punaH / yat yasmAt / praNayakupitAM praNayakopinIm / tvAM bhavantIm / tapolakSmIM preyasIM vA / prakRSTapriyAmiva / anukamitAM anuvAJchitAM san / " NvutRc" iti tRtyAntaH / cetomayyAM cetovikArAyAm / zilAyAM zilApaTTe / dhAturAgaiH dhAtava eva vAyvAdaya eva rAgA raJjanadravyANi / " dhAturvAtAdizabdAdigairikAditvagAdiSu " iti yAdavaH / " citrAdiraJjakadravye lAkSAdau praNayecchayoH / sAraGgAdauM ca rAgaM syAdaruNe raJjane pumAn " iti zabdArNave / taiH / Alikhya nirmAya | dhyAyati cintayati / tasmAddhetoH / mUDiM mauDhyam / hA dhik / " hA viSAdazugartiSu " ku dhigbhartsananindayoH" ityubhayatrApyamaraH / cetaHzilAyAM kupitAvasthAyuktAM tapolakSmIM prakRtiM prANadhAtubhirviracya dhyAyatIti bhAvaH // 32 // itaH katicidbhiH padyairvirahaparavazAyAH striyo dainyaM prAdurbhAvayatibhobho sAdho mama kuru dayAM dehi dRSTiM prasIda prAyassAdhurbhavati karuNAdrIMkRtasvAMtavRttiH / yogaM tAvacchithilaya manAk prArthanAcATukArai rAtmAnaM te caraNapatitaM yAvadicchAmi kartuM // 33 // Page #255 -------------------------------------------------------------------------- ________________ saTIkam / 243 bhobho iti // bhomo sAMdhoM bhobho muneN| "bhRzAbhIkSNyA" ityaadinaadviH| mama me / dayAM kAruNyam / kuru vidhehi / dRSTiM darzanam / dehi deyaaH| prasIda prasanno bhava / sAdhuH muniH sajjano vA / prAyaH prAcuryeNa / karuNAIkRtasvAntavRttiH prAganAH idAnImAH kriyate sma ArdrAkRtA karuNayA kRpayA AIkRtA mRdubhUtA svAntasya cittasya vRttirvartanaM yasya sH| kaarunnyopshaantcittvRttirityrthH| bhavati yAvat yatparyantam / prArthanAcATukAraiH priyavacanakaraNaiH / AtmAnaM mAmabalAm / te muneH pUrvabandhoH / caraNapatitaM pAdayorvinatam / kartu krnnaay| icchAmi vAJchAmi / tAvat tAvatparyantam / manAk ISat / yoga dhyAnam / zithilaya vizleSaya // 33 // tvatsAdRzyaM manasi guNitaM kAmukInAM manohat kAmAbAdhAM laghayitumathodraSTukAmA vilikhya / yAvatprItyA kila bahurasaM nAtha pazyAmi koSNaraJjastAvanmuhurupacitaidRSTirAlupyate me // 34 // tvaditi // atho anantare / nAtha bho priya / yAvat ydvsre| "yAvattAvacca sAkalye'vadhau mAne'vadhAvaraNe" ityamaraH / bahurasaM bahavo rasAH zRGgArAdayo yasmin tat / kAmukInAM kAminInAm / "vRSasyantI tu kAmukI'ityamaraH / manohRt mnohrm|mnsi citte| guNitam abhystm|"abhyste gunnitaahte"itymrH| tvatsAdRzyaM bhavatsAmyam / draSTukAmA AlokitukAmA satI / kAmabAdhAM kAmapIDAm / laghayituM laghUkartum / vilikhya likhitvA / prItyA santoSeNa / pazyAmi prekSye / tAvat tadavasare / muhurupacitaiH punaHpunaH pravRddhaiH / koSNaiH ISaduSNaiH / " koSNaM kavoSNaM mandoSNaM kaduSNaM triSu tadvati" ityamaraH / ajhaiH azrubhiH / " asramazruNi zoNite " iti vizvaH / Page #256 -------------------------------------------------------------------------- ________________ 244 pArzvAbhyudayakAvyaM me mama / dRSTiH cakSuH / Alupyate kila Atriyate kila / tato dRSTipratibandhAttvadrUpadarzanaM pratibadhyata iti bhAvaH // 34 // tIvrAvasthe tapati madane puSNabANairmadaMgaM talpe'nalpaM dahati ca muhuH puSpabhedaiH praklRpte / tIvrApAyatvadupagamanaM svapnamAtrepi nApaM krUrastasminnapi na sahate saMgamaM nau kRtaaNtH||35||45||42|| tatreti // tIvrAvasthe tIvrAvasthAyukte / madane manmathe / madaGga mama zarIram / puSpabANaiH kusumazaraiH / tapati santa puSpabhedaiH kusumacchedaiH / praklRpte racite / talpe zayanatale / muhuH zazvat / analpaM bahulaM yathA tathA / dahati ca pratapati sati / tIvrApAyA tIvraH apAyo yasyAH sA tathoktA satI / svapnamAtre svapne eva svapnamAtraM tasminnapi / jAgradavasthAyAM tu na cedapIti zeSaH / tvadupagamanaM tava saGgamam / nApaM nAgamam / " Apta vyAptau " iti dhAtorluGi 'sarttizAsti ' ityAdinA laG / krUro dhAtukaH / nRzaMso ghAtukaH krUraH " ityamaraH / kRtAnto daivam / " kRtAnto yamasiddhAntadaivA - kuzalakarmasu " ityamaraH / tasminnapi svapnamAtre'pi / nau AvayoH / " vAmnAvau dvitve " ityasmado nAvAdezaH / saGgamaM saMyogam / na sahate na marSati / svapnasaGgatirapyAvayorasahamAnaM daivaM sAkSAt saGgatiM na sahata eveti apizabdArthaH // 35 // itaH pUrvArdhapAdaveSTitapazcArdhaveSTitAni 66 1 mAmAkAzapraNihitabhujaM nirdayAzleSaheto ruttiSThAsuM tvadupagamanapratyayAtsvapnajAtAt / sakhyo dRSTvA sakaruNamRduvyAvahAsiM dadhAnAH kAmonmugdhAH smarayitumaho saMzrayaMte vibuddhAM // 36 // Page #257 -------------------------------------------------------------------------- ________________ saTIkam / mAmiti / khaprajAtAt svapnasambhUtAt / tvadupagamanapratyayAt tavAgamanavizvAsAt / nirdayAleSahetoH nirdayAzleSo gADhAliGganaM sa eva hetustasya dRddhsNshlessaarthmityrthH|"hetau hetvarthairaH" iti sssstthii| AkAzapraNihitabhujam AkAze nirviSaye praNihitau prasAritau bhujau yasmi nkarmaNi tat / uttiSThAsum utthAtumicchum / mAM kAminIm / dRSTvA prekSya / sakaruNamRduvyAvahAsiM karuNAsahitaM mRdu vyAvahAsiM hAsyam / dadhAnAH dudhatIti dudhAnAH / kAmonmugdhAH kAmena mUDhAH / sakhyaH vayasyaH / vibuddhAM prabuddhavatIm / smarayituM svapnAvasthAM jJApayitum / saMzrayante samIpamAgacchanti / aho Azcaryam // 36 // 245 nidrAsaMgAdupahitaratergADhamAzleSavRtte rlabdhAyAste kathamapi mayA khapnasaMdarzaneSu / vizleSassyAdvihitaruditairAditairAzubodhaiH kAmossahyaM ghaTayatitarAM vipralaMbhAvatAraM // 37 // nidrAsaGgAditi // nidrAsaGgAt nidrAsambaddhAt / svapnasaMdarzaneSu suptasya vijJApanaM svapnaH / suptasya vijJAne / "darzanaM samaye zAstra dRSTau svaprekSaNe savit" iti zabdArNave / svapna iti saMdarzanAni vijJAnAni tathoktAni / cUtavRkSavat sAmAnyavizeSabhAvena sahaprayogaH / teSu / mayA kAntayA / kathamapi mahatApi yatnena / labdhAyAH gRhItAyAH dRSTAyA iti yAvat / upahitarateH pravRddhaprIteH / te tava / gADhaM dRDham / AzleSavRtteH AliGganavRtteH / AdhijaiH punaH pIDAprabhavaiH / "pusyAdhirmAnasI vyathA " ityamaraH / vihitaruditaiH vihitarodanaiH / AzubodhaiH zIghrabodhaiH kSaNanidrAbhaGgairityarthaH / bodhaiH prabodhaiH jAgaraNairityarthaH / Azu zIghram / vizleSaH vigamanam / syAdbhavet / tathAhi / kAmaH manmathaH / asahyaM tIvram / vipralambhAvatAraM viprayogAvataraNam / ghaTayatitarAm utkRSTaM sandarbhayati / AzuprabodhavazAtsvapnajo vyAzleSo DhaM na prApyata iti bhAvaH // 37 // Page #258 -------------------------------------------------------------------------- ________________ 246 pArdhAbhyudayakAvyaM tAMtAM ceSTAM rahasi nihitAM manmathenAmadaGge tvatsaMparkasthiraparicayAvAptaye bhAvyamAnam / pazyantInAM na khalu bahuzo na sthalIdevatAnAm muktAsthUlAstarukisalayepvazrulezAH patanti // 38 // 46 // 43 // tAmiti // rahasi ekAnte / asmadaGge asmAkaM zarIre / manmathena kAmena / nihitAM sthApitAm kRtAmityarthaH / tvatsamparkasthiraparicayaprAptaye / tava saMsargasya cirAbhyAsaprAptaye / bhAvyamAnAM tAMtAm / vIpsAyAM dviH| ceSTAM vyApRtim / pazyantInAM saakssaatkurvntiinaam| sthalIdevatAnAM sthaladevatAnAm / " dvAvapyanyaliGgau sthalaM sthalI" ityamaraH / vanadevatAnAmityarthaH / muktAsthUlAH mauktikAnIva sthUlAH azrulezAH bASpabindavaH / tarukisalayeSu vRkSapallaveSu / AnanacelAJcalena / azrudhAraNasamAdhiva'nyate / bahuzo bhUrizaH / na patantIti na khalu kintu patantyevetyarthaH / nizcaye navayaprayogaH / tathA ca smRtinizcayasiddhArthe nadvayaprayogaH iti|"mhaatmgurudevaanaamshrupaatH kSitau yadi / dezabhraMzo mahAduHkhaM maraNaM ca bhavedbhuvaM " iti // 38 // saMkSipyeta kSaNamiva kathaM dIrghayAmA triyAmA prANAdhIze vidhivighaTite dUravartinyabhISTe / itthaM kAmAkulitahRdayA cintayantI bhavantam prANArakSaM zvasimi bahuzazcakravAkIva taptA // 39 // saMkSipyeteti // vidhivighaTite vidhiviyojite / abhISTe samIhite / prANAdhIze prANanAyake / dUravartini sati / dIrghayAmA dIrghA yAmAH praharAH yasyAH sA virahavedanayA tathA pratIyamAnetyarthaH / triyAmA rAtriH / " triyAmA kSaNadA kSapA" ityamaraH / AzuttarayorardhayAmayordinavyavahArAtkSapAyAkhiyAmatA / kSaNamiva kSaNakAlaparimANamiva / kathaM kena vA prakAreNa / saMkSipyeta laghukriyeta / itvam Page #259 -------------------------------------------------------------------------- ________________ saTIkam / 247 anena prakAreNa / kAmAkulitahRdayA kAmena AkulitaM bhrAntaM hRdayaM cittaM yasyAH sA / cakravAkIva cakravAkavaniteva / taptA virahadagdhA / prANArakSaM prANAnAmArakSastam asupAlakam / bhavantaM tvAm / cintayantI smarantI satI / bahuzaH bahuvAram / zvasimi ucchAsaM vidadhAmi // 39 // jyotsnApAtaM mama viSahituM notarAM zaknuvantyAH sarvAvasthAkhaharapi kathaM mandamandAtapaM syAt / AcittezaprathamaparirambhodayAdityabhIkSNam . dhyAyAmIdaM madanaparatAsarvacintAnidhAnam // 40 // . jyotsnApAtamiti // AcittezaprathamaparirambhodayAt prANezasya prathamasya parirambhasyAliGganasyodaya udbhavastasya paryantam / " abhividhau vADyA gAdAG" iti paJcamI / " AGISadarthe'bhivyAptau sImArthe dhAtuyogaje / " " parirambhaH pariSvaGgaH saMzleSa upagRhanam" ityubhayatrApyamaraH / jyotsnApAtaM candrikApatanam / viSahituM soDhum / notarAM zaknuvantyAH atyarthamazaknuvantyAH / mama me / sarvAvasthAsu nikhiladazAsu sarvadetyarthaH / aharapi dinamapi / mandamandAtapaM mandomando mandaprakAraH Atapo yasmin tat / "rIdguNaH sadRze vA" iti dviruktiH / "karmadhArayavaduttareSu" iti karmadhAra* yavadbhAvAt supo luk / mandamandAtapam atyalpasantApam / kathaM syAditi kena vopAyena bhavediti / abhIkSNaM zazvat / madanaparatAsarvacintAnidhAnaM madanaparatAyAH manmathaparavazatAyAH sarvAzca tAzcintAzca tAsAM nidAnaM prathamaM kAraNam / " nidAnaM tvAdikAraNam" ityamaraH / idametat / dhyAyAmi manmathasyAveze smarAmi // 40 // kAmAveze mahati vihitotkaNThamAbAdhamAne tvayyAsakkiM gatamanumataprANametayaM c| Page #260 -------------------------------------------------------------------------- ________________ 248 pArthAbhyudayakAvyaM itthaM cetazcaTulanayane durlabhaprArthanaM me ___ gADhoSNAbhiH kRtamazaraNaM tvadviyogavyathAbhiH // 41 // 47 // 44 kAmAveza iti // mahati analpe / kAmAveze manmathasyAveze tadavasthApraveza ityarthaH / vihitotkaNThaM vihitamutkaNThaM yathA tthaa| AbAdhamAne AbAdhata ityAbAdhamAnastasmin sati vyathayati sati / caTulanayane caJcalahazi anAsaktadRSTAvityarthaH / tvayi bhavati / AsaktaM prItigataM prAptam / me mama / cetaH cittam / caTulanayane tvayi / anugataprANam anugatA anukUlatAM gatAH prAptAH prANA yasya tat / me cetazca / durlabhaprArthanaM duHprApyayAcanam alabhyamAnamanorathamityarthaH / etadyaM ca etayordvayamapi / gADhoSNAbhiH atitIvAbhiH / tvadviyogavyathAbhiH bhavadviyogapIDAbhiH / ittham evam / azaraNam anAtham / kRtaM vihitam / " zaraNaM gRharakSitroH " ityamaraH // 41 // tAnaprAkSaM madanavivazA yuSmadIyapravRttim pratyAvRttAn himavadanilAn kAtarA matsamIpam / bhittvA sadyaH kisalayapuTAndevadArudrumANAm ye tatkSIrasrutisurabhayo dakSiNena pravRttAH // 42 // tAniti // ye vAyavaH / devadArudrumANAM devadAruvRkSANAm / kisalayapuTAn pallavapuTAn / sadyaH tatkSaNameva / bhittvA vibhidya / tatkSIrasutisurabhayaH tatpallavAnAM kSIramRtibhI rasasyandanaiH surabhayaH sugandhAH / dakSiNena avAcInamArgeNa / pravRttAH nirgatAH / tAn matsamIpaM mama nikaTadezam / pratyAvRttAn pratyAgatAn / himavadanilAn himavatparvavasambadhino vAtAn himavadacalataH prasthAyino dakSiNasthamalayAcalasya devadArudrumANAM gandhamavApya punarAgatAn vAyUnityarthaH / madanavivazA manmathAkrAntA / kAtarA adhIravatyaham / Page #261 -------------------------------------------------------------------------- ________________ saTIkam / 249 " " adhIre kAtarasraste bhIrubhIrukabhIlukA: " ityamaraH / yuSmadIyapravRttiM bhavatsambandhikSemavArtAm / " dozchaH " iti chatyaH / " vArtA pravRttirvRttAnta udantaH syAt " ityamaraH / aprAkSam apRccham / pRccha jJIpsAyAM luG // tava kuzalodntaM tAnazRNavamiti bhAvaH / / 42 / 66 iSTe vastunyatiparicitaM yattadapyaGganAnAm / prIterheturbhavati niyataM yattvadaGgAnurodhAt // AliMgyante guNavati mayA te tuSArAdrivAtAH / pUrva spRSTaM yadi kila bhavedaGgamebhistaveti // 43 // // 48 // 45 // 1 / iSTa iti // yat yasmAddhetoH / guNavati guNosyAstIti guNavAn tasmin guNaviziSTe / iSTe abhimate / yadvastuni / atiparicitam atyabhyastam / tat tadapi / iSTavastuni paricitavastuSvapi / aGganAnAM vanitAnAm / prIteH premNaH / niyataM nizcitam / hetuH kAraNam / bhavati / tasmAddhetoH / ebhiH etaiH / pUrva prAk / tava te / aGga zarIram / spRSTaM bhavedyadi saMzliSTaM syAcet / kileti sambhAvyametaditi buddhirityartha: / " vArtAsambhAvyayoH kila " ityamaraH / te tuSArAdrivAtAH te himavadacalAnilAH / tvadaGgAnurodhAt tava zarIrAnuvartanAt / " anurodho'nuvartanam " ityamaraH / tava zarIraM yathA tathetyarthaH / mayA kAntayA / AliGgyante AzliSyante // 43 // tanme vIra prativacanakaM dehi yuktaM vRthAzAm / mAkArSIma yadi ca rucitaM te tadAbhASyametat // nanvAtmAnaM bahuvigaNayannAtmanaivAvalambe / tatkalyANi tvamapi nitarAM mA gamaH kAtaratvam // 44 // taditi // tat tasmAt / vIra bho dAnavIra / " zUro vIrava Page #262 -------------------------------------------------------------------------- ________________ 250 pArzvAbhyudayakAvyaM 1 vikrAntaH " ityamaraH / me mama kAntAyAH / yukti yuktiyuktam / prativacanakaM pratyuttaram / dehi deyAH / mAm / vRthAzAM vyarthAbhilASavatIm / mA kArSIH mA kRthAH / nanu bho priye / aham / vigaNayan yogAnte satyamevaM vihariSyAmIti manasyAvartayan / AtmAnaM mAm / Atmanaiva svenaiva / prakRtyAdibhya upasaGkhyAnAttRtIyA / avalambe dhArayAmi yathAkathaMcijjIvAmItyarthaH / tat tasmAt kAraNAt / kalyANi bho saubhAgyavati / "bahlAdeH" iti GI / anena saubhAgyenAhaM jIvAmItyAzayaH / tvamapi ahamiva bhavatyapi / nitarAm atyantam sutarAM vA / kAtaratvam adhIratvam / " adhIre kAtaraqhaste " ityamaraH / mA gamaH mA graccha / gamerluG / ityetadvacaH / te tava / yadi ca / rucitaM cet tarhi / tadA tatsamaye / bhASyaM vaktavyam / evaM vaktumabhilASA cet brUhIti bhAvaH // 44 // evaM prAyAM nikRtimasuraH strImayImAzu kurvan vyarthodyogaH samajani munau pratyutAgAtsa duHkham / kasyaikAntaM sukhamupanataM duHkhamekAntato vA nIcairgacchatyupari ca dazA cakranemikrameNa // 45 // // 49 // 46 // ,, evamiti // munau pArzvanAthe / asuraH daityaH / evam / prAyAM bahulAm / " prAyo bhUmnayantagamane " ityamaraH / strImayIM strIvikArAmU strIprakRtiM vA / nikRtiM zAThyam / " kusRtirnikRti: zAThyam ityamaraH / Azu zIghram / kurvan vitanvam / vyartho - dyogaH niSphalaprayatnaH / samajani samajAyata / pratyuta kiM punaH / saH daityaH / duHkhaM vyathAm / agAt agamat / tathAhi ekAntaM kevalam / atyantamiti vA pAThaH / atyantaM niyatam / sukhaM saukhyam / puruSasya upanataM prAptamiti praznaH / ekAntataH niyamena / duHkhaM vA duHkhamapi / kasyApanatam / kintu / dazA sukhaduHkhayoravasthA | Page #263 -------------------------------------------------------------------------- ________________ saTIkam / 251 cakranemikrameNa cakrasya rathAGgasya nebhistadantazcakram / " cakraM ramrAGga tasyAnte nemiH strI syAtpradhIH pumAn " ityamaraH / tasyAH krameNa krmshH| nIcairadhastAt / upari ca Urdhvamapi / gacchati pravartate jantoH sukhaduHkhe paryAvartete / na dhruvabhUte ityarthaH // 45 // itaH pUrvArdhapAdabeSTitena pazcArdhapAdaveSTitamyasminkAle samajani muneH kevalaM jJAnasampadyasmindaityo girimudaharanmUrdhni cikSepsurasya / tatkAlaM sA zaradudabhavadvaktukAmetivoccaiH / zApAnto me bhujagazayanAdutthite zArGgapANau // 46 // yasminniti / / yasmin yasminkAle / daityaH asuraH / asya pArzvatIrthanAthasya / mUrdhni mastake / " mUrdhA nA mastako'striyAm " ityamaraH / cikSepsuH kSemumicchuH / giriM parvatam / udaharat dharati sma / tasmin kAle / muneH pArzvanAthasya / kevalajJAnasampat kaivalyavedhasampattiH / samajani jAyate sma / zArGgapANau zArGga pANau yasya tasmin viSNau / ' praharaNAtsaptamI ca' iti pANizabdasya vikalpataH pUrvanipAtaH / bhujagazayanAt bhujagaH zeSa eva zayanaM tasmAt / utthite uttiSThate sma utthitaH tasminsati / me mama / zApAnta iti / zapanAvasAnamiti / sA zarat zaradRtuH / tatkAlaM zApakAlam / uccaiH adhikam / vaktukAmA vA vaktuM kAmA tathoktA vaktumicchantIva / vAzabda ivArthe / udabhavat udbabhUva / zaratkAlAdireva hariprabodhanakAlaH / tasmin zaratkAlAdau svAminaH kevalajJAnaM samajAyateti bhaavH||46|| jyotsnAhAsaM dizidizi zarattanvatI prAdurAsI daityasyAsya prahasitumivAsAnavRttiM durantAm / vaimalyena sphuTamiti dizAM rundhatI voSNakAlaM mAsAnanyAngamaya caturo locane mIlayitvA // 47 // Page #264 -------------------------------------------------------------------------- ________________ 252 pArzvAbhyudayakAvyaM - jyotsneti // zarat zaratkAlaH / asya daityasya kamaThacarAsurasya / durantAM duSTo'nto yasyAstAM duHkhaphalAm / ajJAnavRttim abodhavartanAm / prahasitumiva apahasitumiva / dizidizi kakubhikakubhi / vIpsAyAM dviH / sarvAsvapi dizAsvityarthaH / jyotsnAhAsaM jyotsnaivahAsastam / tanvatI tanotIti tanvatI zatrutyaH / " nRduk" iti GI / locane nayane / mIlayitvA nimIlya / anyAn zeSAn / caturo mAsAn mAsacatuSTayam / gamaya yApaya / iti evam / dizAm AzAnAm / vaimalyena nairmalyena / uSNakAlaM nidAgham / " nidAgha uSNopagama uSNa USmAgamastapaH ityamaraH / sphuTaM vyaktam / rundhatIva AvRNvatIva / prAdurAsIt prAdurbabhUva / prakAzamAnA babhUvetyarthaH " 1 prAkAzye prAdurAviH syAt " ityamaraH / SaNNAm RtUnAm trikAlatvenAbhimananAt varSAkAlAntarbhUtazaradRtoH sakAzAt anyAn himazizirAtmakasya hemantasya caturo mAsAnatItya vasantagrISmAtmako nidAghakAlo bhaviSyatIti bhAvaH // 47 // "" jAtAkampAsananiyamitaH sAvadhirnAgarAjaH kAntAM smAha prathamamadhipaM pUjayAvo'dya gatvA / pazcAdAvAM virahaguNitaM taM tamevAbhilASaM nirvekSyAvaH pariNatazaraccandrikAsu kSapAsu // 48 // // 50 // 47 jAteti / jAtAkampAsananiyamitaH jAta Akampo yasya tajjAtA kampaM taca tadAsanaM ca tena niyamitaH niyuktaH / sAvadhiH avadhijJAnasahitaH / nAgarAjaH dharaNendraH / kAntAM padmAvatIm / Aha sma uvAca / adya idAnIm / AvAM tvaM cAhaM cAvAm / tyadAdirityekazeSasamAsaH / gatvA yAtvA / prathamaM pUrvam / adhipaM sarvajJam / pUjayAvaH mahayAvaH / pazcAdanantaram / pariNatazaraJcandrikAsu pariNatA prauDhA zaraJcandrikA zaradindukaumudI yAsAM tAsu / "candrikA Page #265 -------------------------------------------------------------------------- ________________ 253 saTIkam / kaumudI jyotsnA" ityamaraH / kSapAsu nizAsu / " triyAmA kSaNadA kSapA" ityamaraH / virahaguNitaM virahe guNitam evamevaM kariSyAva iti manasyAvartitamiti bhAvaH / taMtam / vIpsAyAM dviH / sarvamityarthaH / abhilASaM tarSam / " kAmo'bhilASastarSazca " ityamaraH / evaM niyamena / nirvekSyAvaH bhokSyAvaH / " nirvezo bhRtibhogayoH " ityamaraH // 48 // pUrvapazcArdhayorardhaveSTitamevaprasthAne'sya prahatapaTahe divyayAnAvakIrNe kazcitkAntA tadanugajanaH sasmitaM vIkSate sma / bhUyazvAhaM tvamasi zayane kaNThalagnA purA me nidrAM gatvA kimapi rudatI sakharaM viprabuddhA // 49 // prasthAna iti // prahatapaTahe prahatAstADitAH paTahA yasmin tasmin / divyayAnAvakIrNe divyayAnairvimAnairavakIrNe / asya nAgarAjasya / prasthAne gamane / " prasthAnaM gamanaM gamaH" ityamaraH / pArvatIrthanAthasya kevalajJAnakalyANayAtrAyAmityarthaH / kazcitkopi / tadanugajanaH tasya anugacchatIti tadanugaH sa cAsau janazca tathoktaH nAgendrAnucaraH / " bhRtyotha bhRtakaH pattiH padAtiH padano'nugaH" iti dhanaJjayaH / kAntAM nijapatnIm / sasmitaM smitena sahitaM yathA tathA IkSate sma IzAJcake / bhUyazca punarapi / Aha bravIti / purA purAzabdazcirAtIte / " syAtprabandhe cirAtIte nikaTAgAmike purA" ityamaraH / purA pUrvam / zayane zayyAyAm / me mama / kaNThalagnA galAzliSTA / tvaM bhavatI / galabaddhasya kathamanyagamanaM na sambhavedityarthaH / nidrAM gatvA nidrAM prApya / kimapi kena vA nimittenetyarthaH / sakharaM sazabdam / uccarityarthaH / rudatI rodanaM kurvatI / viprabuddhA prbodhvtii| asi bhavasi // 49 // Page #266 -------------------------------------------------------------------------- ________________ 254 pAzrdhAbhyudayakAvyaM yattavRtta smarasi subhage mAmupAlandhukAmA - manye tvIpatkupitamiva me darzayanti prapAsi sAntarhAsaM kathitamasakRtpRcchatosi tvayA me / ___dRSTaH khame kitava ramayankAmapi tvaM mayeti // 50 // // 51 // 48 // yattaditi // subhage bho saubhAgyavati / asakRt bhushH| pRcchataH zRNvataH / me mama / kitava bho dhUrta / tvaM bhavAn / kAmapi kAmapi priyAm / ramayan krIDayan / mayA svagne dRSTosi IkSito'sIti / tvayA kAminyA / sAntatsam antarhAsena sahitam yathA tathA / kathitaM bhASitam / yadvRttaM yadvarttanam / mAm upAlabdhukAmA mAM hantukAmA / smarasi dhyAyasi / tu punH| ISatkupitaM praNayakopam / me mama / darzayantIva prakAzayantIva / prapAsi paalysi| jAne manye / iti pUrveNAnvayaH // 50 // dRSTvAhIndraM sthitamadhijinaM satsaparya sajAni prAlebhe'sau sabhayamasuro muktazailopayAtum / rudrazcaivaM dharaNapatinA bho bhavAnmA payAsI detasmAnmAM kuzalinamabhijJAnadAnAdviditvA // 51 // . dRSTyeti // adhijinaM jinamadhikRtya pravartamAnaM tathoktaM tasmin / "labdhapratha" ityaadinaavyyiibhaavH| jinendraabhimukhmityrthH| sthitaM tiSThati sma sthitastam / satsapaye satI saparyA yasya tam / "saparyA cAhaNA samA" sajAna saha jAyayA vartata iti sajAnistam / "jAyAyA jAniH" iti bahuvrIhAvAdezaH / ahIndraM dharaNIdharendram / dRSTvA prekSya / asAvasuraH eSa daityaH / sabhayaM bhayasahitaM yathA tthaa| muktazailaH tyaktaparvataH san / tanmunIndrasyoparikSenumuddhRtaM giriM bhuvi nikSipyetyarthaH / apayAtum apagantuMm / prArebhe upacakrame / ca punH| Page #267 -------------------------------------------------------------------------- ________________ saTIkam / bho bhavAn he daitya tvam / etasmAt asmAt / abhizAnadAnAt abhijJAyata ityabhijJAnaM lakSaNaM tasya AdAnaM vitaraNaM tasmAt / mAM nAgendram / kuzalinaM.kSemavantam / viditvA jJAtvA / mA payAsIt bhavacchabdayogAt mopagacchetyarthaH / evam ityabhayadAnena / dharaNapatinA dharaNezena / ruddhaH vyavasthApitaH // 51 // pUrvArdhapAdaveSTitaM pazcArdhiveSTitam devasyAsya priyasahajakaH pUrvajanmanyabhUstvaM __ strIkAmyaMstaM prasabhamavadhIrvairakAmyaMstadainam / tatte mauDhyAtkRtamanucitaM marSitaM na tvayApi ___ mA kaulInAdasitanayane mayyavizvAsanI bhUH // 52 // devasyeti // pUrvajanmani kamaThacaramarubhUtibhave / asya devasya / marubhUticarasyAsya pArvatIrthanAthasya / tvaM bhavAn / priyasahajakaH saha jAyata iti sahajaH sa eva sahajakaH priyazcAsau sahajakazca tathoktaH / kamaThanAmA priyabhrAtRkaH / abhUH abhavaH / tadA tatkAle / strIkAmyan strImicchatyAtmana iti / vairakAmyan san / tamenaM svAminam / prasabhaM sahasA / " prasabhastu balAtkAro haThaH" ityamaraH / avadhIH jaghanitha / 'vadha hiMsAyAM' luG / tat tatkAryam / te tava / mauDhyAt ajJAnAt / anucitam ayuktam / kRtamapi vihitamapi / tvayA bhavatA / na marSitaM na zamitam / niraparAdhinaM na vadhAmIti na nizcitamityarthaH / mayi nAgendre / asitanayane asite rakte nayane yasya tasmin sati kaulInAt kule bhavAt kaulInAt lokavAdAt / " syAtkaulInaM lokavAde yuddhe pazvahipakSiNAm " ityamaraH / mayyavizvAsanI bhUH prAganavizvAsanaH idAnImavizvAsano mA bhUriti tathoktam / avizvAsavAnmA bhUrityarthaH // 52 // Page #268 -------------------------------------------------------------------------- ________________ 256 pArthAbhyudayakAvyaM dhIkRtyainaM muhuratha sajUkRtya taM so'hirAjo bhacyA bhartuzcaraNayugule prANamatsnehanimnaH / snehAnAhuH kimapi virahe hAsinastepyabhogA diSTe vastunyupacitarasAH premarAzIbhavanti // 53 // // 52 // 49 dhIkRtyeti // atha anantare / so'hirAjaH nAgendraH / tam enaM daityam / muhuH punaHpunaH / dhIkRtya sthirIkRtya / dhikRtyeti paatthe| sa nAgendraH / enaM daityam / muhuH punaHpunaH / dhikRtya tadaparAdho. dbhAvanena nirbhatsya / atha tamasuram / sajUkRtya sambandhIkRtya / bhattayA guNAnurAgeNa / bhartuH arhatsvAminaH / caraNayugule pAdAravindadvaye / snehanighnaH snehAdhInaH / " adhIno ninna AyattaH" ityamaraH / prANamat praNati sma / atra snehanimna ityanena nAgendrapadmAvatyoH prAgbhave dahyamAnakASThAntargatasya sarpayugulasya pArzvanAthena kRtopakAro vyajyate / na ca dIrghakAlaviprakarSAt pUrvasneha nivRttizaGketyAha- snehAniti / kimapi kiM vA nimittam / anyonyaviprakarSe sati / hvAsinaH dhvaMsinaH nazvarAnityarthaH / snehAn premNaH / AhuH bruvanti / tattathA na bhavatItyabhiprAyaH / te'pi te'pi snehAH / abhogAt virahabhogAt hetoH / prasajyapratiSedhe nasamAsa iSyate / iSTe samIhite vastuni / ye upacitarasAH upacito rasaH svAdo yeSAM te tathoktAH pravRddhatRSNAssavanta ityarthaH / "raso gandharasAsvAde tiktAdau viSarAgayoH" iti vizvaH / premarAzI bhavati snehA'tizayI bhavati / viyogasahiSNutvamApAdyante ityarthaH / snehapremNoravasthAbhedAr3hedaH / taduktam " Aloke nAbhilASo rAgasnehI tataH prema / parizRGgArayogaviyogavipralambhAzca " iti / etadeva sphuTIkRtaM rasAkare-"premAdidRkSoramyeSu taccintA'bhilASaH tatsaGgabuddhiH syAtsnehaH tatpravaNakriyAH tadviyogAsahaM prema atIva tatsahavartanaM zRGgAraH tatsamakrIDAsaMyogaH saptadhA kramaH" iti // 53 // HEALTH Page #269 -------------------------------------------------------------------------- ________________ saTIkam / 257 saMkSepAJca stutimuramarAT kartumArabdha bhartuH zreyassUte bhavati bhagavanbhaktiralpApyanalpam / zreyaskAmA vayamata ito bhoginI no'nukUlA mAzvAsyainAM prathamavirahe zokadaSTAM sakhIM te // 54 // saMkSepAditi // uragarAd nAgarAjaH / bhartuH tIrthezasya / stuti ca stotramapi / " stavaH stotraM stutirnutiH " ityamaraH / saMkSepAt samAsAt / kartu karaNAya / Arabdha upacakrame / bhagavan bho svAmin / bhavati tvayi / bhaktiH guNAnurAgaH / alpApi alpiiysypi| analpaM mahat / zreyaH bhadram / sUte vidadhAti / ataH asmAtkAraNAt / zreyaskAmAH zreyobhilASiNaH / vayaM bhAktikAH / te tava / prathamavirahe Adyavipralambhe / zokadaSTAM duHkhAkrAntAm / prathamavirahodanazokamiti vA pAThaH / prathamavirahAdudgraH unnataH zoko yasyAstAm / enAM sakhIm tvadbhaktipriyAm / AzvAsya ujjIvya / naH asmAkam / anukUlAm anurUpAm / bhoginIM bhogavatIM nAgastrIm / prAptA iti bhAvaH // 54 // tamevArtha spaSTayatisaiSA sevAM tvayi vidadhati zreyasI me durApaM ___ yanmAhAtmyAtpadamadhigataM kAntayA'mA mayedam / yasmAccainaM tadanucaraNe nAhamujjhanvihAraM - tasmAdadristrinayanavRSokhAtakUTAnnivRttaH // 55 // seti // yanmAhAtmyAt yasyAH bhakteH saamrthyaat| kAntayAmA vanitayA saha / " amA saha samIpe ca" ityamaraH / mayA phaNIzena / durApaM durduHkhena Apyata iti durApaM prApnumazakyam / idaM padam eta naagendrpdm| "padaM vyavasitatrANasthAnalakSmAjhivastuSu" ityamaraH / 17 Page #270 -------------------------------------------------------------------------- ________________ 258 pArzvabhyudayakAvyaM adhigataM prAptam / yasmAca kAraNAt / aham ahIzaH / tadanucaraNena tasyAH bhakteranukUlAcaraNena / enaM prakRtam / vihAraM lIlAviharaNam / ujjhan tyajan / trinayanavRSotkhAtakUTAt trinayanasya trinetradigIzasya vRSeNa vRSabhena "sukRte vRSabhe vRSaH' ityamaraH / utkhAtA avatAritAH kUTAH zikharANi yasya tasmAt / "kUTo'strI zikharaM zRGgam" ityamaraH / tasmAdadreH kailAsAt / nivRttaH vyAvRttosmi / tvadbhaktyaiva prakRtaM vihAraM tyaktvA nivRtta ityarthaH / saiSA tvadbhaktiH / me mama / zreyase sukhAya / tvayi jinendre / sevAM sevanam / vidadhati bibharti // 55 // tanme deva zriyamupari mAM tanvatIyaM tvadaGghayo___ bhaktirbhUyAnnikhilasukhadA janmanIhApyamutra / kAntAsaGgairalamaghavazAbhutAM vardhayadbhiH sAbhijJAnaM prahitavacanaistatra yuktairmamApi // 56 // tditi|| tat tsmaaddhetoH| deva bho svAmin / upari mAm uttaraphalarUpAm / zriyaM sampadam / tanvati kurvati / iha asmin / amutrApi paratrApi / janmani bhave / nikhilasukhadA nikhilAni sukhAni dadAtIti tathoktA / tvadaGghayoH tava pAdayoH / "padabhizcaraNo'striyAm" ityamaraH / iyaM bhaktiH guNAnurAgaH / me mama / bhUyAt bhvtu| aghavazAt mohanIyAkhyapApavazAt / gRdhrutAm abhilASukatvam / "gRvastu gardhanaH / lubdhobhilASukaH" ityamaraH / varddhayadbhiH edhydbhiH| . sAbhijJAnaM salakSaNaM yathA tathA / prahitavacanaiH prahitakuzalairiti vA pAThaH / prahitaM preSitaM vacanaM kuzalaM vA yeSu taiH / tatra tatkArye / yuktairapi viziSTairapi / kAntAsaGgaiH vnitaasNsrgH| mama bhujagarAjasya / alaM paryAptam / anAdikarmavazAt punaH kAGkSAM vardhayantaH / Page #271 -------------------------------------------------------------------------- ________________ 259 saTIkam / kAntAsaMsargA mA bhUvan / nikhilazreyaskarI tvadbhaktireva bhUyAditi prArthanA // 56 // bhUyo yAce suranuta mune tvAmupArUDhabhaktau daitye cAsminpraNayamadhurAM dehi dRSTiM prasIda / cittodyogairanuzayakRtaizcAsya gAtrAtprapitsu prAtaH kundaprasavazithilaM jIvitaM dhArayedam // 57 // 53 // 50 bhUya iti||surnut bho devstut|mune manyate kevalajJAnena lokAlokasvarUpamiti muniH tatsambodhanaM he yogIndra / tvAM bhavantam / bhUyaH punaH / yAce prArthayAmi / upArUDhabhaktau samprAptabhajane zaraNaM gate ityarthaH / asmin daityeca etadasure'pi / praNayamadhurAM prItikomalAm / dRSTiM darzanam / dehi deyAH / prasIda prasanno bhava / anuzaya kRtaiH pazcAttApavihitaiH / cittodyogaiH cittodvegairiti vA pAThaH / cittodvegaiH nijAparAdhasmaraNajanitamanobhayaiH / asya daityasya / gAtrAt zarIrAt / prapitsu prapatitumicchu prapitsu prayiyAsu / prAtaH kundaprasavazithilaM prabhAtakundasumamiva zithilaM durlabham / idaM jIvitam etajjIvanam / dhAraya sthApaya / nijAparAdhasmaraNAnuzayAt pApabhItezca daityasya gAtrAnniryajjIvitaM prasannadRSTyA samAzvAsya pAlayeti bhAvaH // 57 // stutyante'sau vyaracayadiva cchatramuccaiH phaNAliM bharbhaktyA dadhadadhiziraH svAM vitatya pramodAt / vyAttairvarbhuvamiti muni vaktukAmastadAnIM kaccitsaumya vyavasitamidaM bandhukRtyaM tvayA me // 58 // stutyanta iti // stutyante stotrAvasAne / tadAnIM tatsamaye / asau nAgendraH / saumya bho manoharAGga / "saumyaM tu sundare somadaivate" Page #272 -------------------------------------------------------------------------- ________________ 260 pArzvAbhyudayakAvyaM 1 ityamaraH / me mama / tvayA bhavatA saha / bandhukRtyaM bAndhavakAryam / idam etat / vyavasitam nizcitam / kaccit / "kaJcitkAmapravedane" ityamaraH / iti evaM / vyAttaiH vidAritaiH / vatraiH mukhaiH / muniM pArzva - nAthaM prati / pramodAt praharSAt / dhruvaM nizcayena / vaktukAmaH bhASitumicchussan / svAM svakIyAm / phaNAliM phaNAnAmAvalim / " sphaTAyAM tu phaNA dvayoH " " vIdhyAlirAvaliH paGkiH" ityamaraH / vitatya vistRtya / bhaktyA anurAgeNa / bharttuH tIrthanAthasya / adhiziraH ziro'dhikRtyAdhiziraH tasmin / " zabda prathA - " ityavyayIbhAvaH / dadhat dharan / uccaiH mahat / chatramiva Atapatramiva / vyaracayat virarAja / kamaThakRtopasargavyapohanAya nAgendraH svavikriyayA bhujagaphaNAliM tanmastakasyopari vitatAneti bhAvaH / / 58 / / itaH pAdaveSTitAnyeva - devI cAsya pracaladalakA lolanetrenduvakrA divyaM chatraM vyaracayadaho dhairyamityAlapantI / daityasyAdriryadabhidalanaM zaktiyoge'pi karttu pratyAdezAnna khalu bhavato dhIratAM kalpayAmi // 59 // devIti / / pracaladalakA pracalantaH alakAcUrNakuntalAH yasyAH sA tathoktA / lolanetrA lole caJcale netre yasyAH sA / "lolazvalasatRSNayoH" ityamaraH / induvA induriva vakraM yasyAH sA induvakrA / asya nAgendrasya / devI ca kAntA'pi / yat yasmAt / daityasya asurasya / adreH parvatasya / tena pAtitasyeti bhAvaH / abhidalanaM vidAraNam / kartuM vidhAnAya / zaktiyoge'pi sAmarthya sambhave'pi / pratyAdezAt prativacanAt / kariSyAmIti pratibhASaNAdityarthaH / " uktirAbhASaNaM vAkyamAdezo vacanaM vacaH" iti zabdArNave / bhavataH anantazaktimatastava / dhIratAM dhIratvam / na kalpayAmi khalu na Page #273 -------------------------------------------------------------------------- ________________ saTIkam / 261 samarthayAmi hi / kiM tArha / pratyuttayA bhAve'pi nizcinomyeveti bhAvaH / tasmAddhetoH aho dhairyamiti / Azcarya dhIratvamiti / AlapantI bruvantI / divyaM divi bhavam / AtapavAraNaM vyaracayat asUjat // 59 // tacchAyAyAM samadhikaruciM devamutpannabodhaM baddhAsthAnaM zaraNamakRtatyaktavairaH sa daityH| zreyo'smabhyaM samabhilaSitaM vArivAho yathA tvaM niHzabdo'pi pradizasi jalaM yAcitazcAtakebhyaH // 60 // taditi // tacchAyAyAM tayornAgendraphaNAtacchatrayoH chAyAyAmanAtape / samadhikaruciM samadhikA pravRddhA ruciH kAntiryasya tam / utpannabodhaM sajAtakevalajJAnam / anena tadupasargAvasara eva nAgendrapadmAvatIbhyAM phaNAvalicchatradvayaM viracitamiti purANArthaH sUcyate / baddhAsthAnaM baddhaM zakrAdhiSThena dhanadena viracitam AsthAnaM samavasaraNaM yasya taM devaM pArzvatIrthanAtham / sa daityaH kmtthcro'surH| tyaktavairaH muktavirodhaH san / zaraNaM rakSitAram / "zaraNaM gRharakSitroH" ityamaraH / akRta akarot / 'DukRJ karaNe' luGi taG / vArivAhaH meghH|yaacitH prArthitaHsan / nizzabdo'pi nirjito'pi / cAtakebhyaH pakSivizeSebhyaH / abhilaSitaM vAJchitam / jalam udakam / yathA yadvat pradizati tadvadityarthaH / tvaM tIrthanAtho bhavAn / asmabhyaM naH / zreyaH abhyudayaniHzreyasasampattim / pradizasi pradAtA bhvsi| iha paratra janmani sukhadAtA bhavasIti bhAvaH // 60 // pratyutkIrNo yadi ca bhagavanbhavyalokaikamitrAt ttvattaH zreyaH phalamabhimataM prApnuyAdeva bhktH| pratyuktaiH kiM phalati jagate kalpavRkSaH phalAni pratyuktaM hi praNayiSu satAmIpsitArthakriyaiva // 61 // 54 // 51 // Page #274 -------------------------------------------------------------------------- ________________ 262 pArdhAbhyudayakAvyaM pratyutkIrNa iti // bhagavan bho pArzvanAtha / bhaktaH bhAktikajanaH / tvAM pratyutkIrNaH abhyudayAdisukhaM mama dehIti prativAkyotkIrNaH / yadi ca cettarhi bhavyalokaikamitrAt bhavyalokAnAM bhaaktikjnaanaam| ekaM mukhyaM mitraM zreyassukhaM tasmAt / "lokastu bhuvane jane" "eke mukhyAnyakevalAH" ityubhayatrApyamaraH / tvattaH bhavatsakAzAt / abhimataM vAJchitam / zreyaHphalaM saukhyaphalam / prApnuyAdeva upalabhedeveti nizcayaH / tathAhi / kalpavRkSaH suradrumaH / jagate sukRtine lokAya / phalAni abhISTavastUni / pratyuktaiH dizAmIti pratyuttaraiH / phalati kiM niSpAdayati kim / kiM tarhi / satAM satpuruSANAm / praNayiSu vinayavatsu janeSu / IpsitArthakriyaiva abhimatArthapradAnameva / pratyuktaM hi prativacanaM hi / kriyA kevalamuttaramityarthaH / "nIco vadati na kurute na vadati sujanaH krotyev"| iti tAtparyam // 61 // . sahrIkaste kathamapi puro vartituM saGghaTe'haM dUrAdvaktuM nikRtibahulaH paapkRddherdgdhH| saujanyasya prakaTaya parAM koTimAtmanyasaGgA detatkRtvA priyamanucitaprArthanAdAtmano me // 62 // . sahrIka iti // nikRtibahulaH tirskaarprcurH| zaThatvabharito vA / "kumRtirnikRtiH zAThyam" ityamaraH / pApakRt pApaM karotIti tthoktH| duSkarmAsravAn / "hasvasya tak piti kRti" iti tagAgamaH / vairadagdhaH vaireNa cirAnubaddhavirodhena dagdhaH santaptaH / pApakRdvairadagdha ityekapadaM vA / pApakRccAsau vairazca tena dagdhaH / ahaM daityapAzaH / sahIkaH lajjAsahitaH san / dUrAt viprakRSTAt / vaktuM bhASitum / te bhavatastava / puraH agrataH / vartituM sthAtum / kathamiva kimiva / saGghaTe udyukto'smi / me / anucitaprArthanAt ayogyayAcanAt / asaGgAt niHsaGgAt / AtmanaH svasya / apriyam upekSAtmakam / Page #275 -------------------------------------------------------------------------- ________________ saTIkam / 263 etat vakSyamANakAryam / kRtvA nivartya / Atmani svasmin / saujanyasya sAdhutvasya / parAM koTim atyantaprakarSam / "koTI saGkhyAprakarSayoH" ityamaraH / prakaTaya prAdurbhAvaya / "upakAriSu yaH sAdhuH sAdhutve tasya ko gunnH| apakAriSu yaH sAdhuH sa sAdhuH sadbhirucyate" iti vacanabalAt / apakAriNi mayyupakAraM vidhAya sujanatvaM vyaJjayeti bhAvaH // 62 // atrANaM mAmapaghRNamatiprauDhamAyaM durIhaM pazcAttApAccaraNapatitaM sarvasattvAnukampa / pApApetaM kuru sakaruNaM tvAdya yAce vinamraH sauhArdAdvA vidhura iti vA mayyanukrozabuddhyA // 63 // atrANamiti // sarvasattvAnukampa sarveSu sattveSu anukampA yasya tasya sambodhanam / "dravyAsuvyavasAyeSu sattvamastrI tu jantuSu" ityamaraH / adya idAnIm / vinamraH namanazIlaH san / " namkamyaja" ityAdinA ratyaH / tvA bhavantam / "tvAmau dvitIyAyAH" iti tvaadeshH| yAce prArthaye / sauhArdAt suhRdbhAvAt / vidhura iti vA vidhuro viyukta iti hetorvA / "vidhurastu prvishlissttH|" "iti hetu prakaraNe" ityubhayatrApyamaraH / mayi viSaye / anukrozabuddhyA vA anukampAmayyA matyA vA / "kRpA dayA'nukampA syAdanukrozo'pi" ityamaraH / apaghRNaM dayArahitam / "kAruNyaM karuNA ghRNA" ityamaraH / atiprauDhamAyaM pravRddhamAyam / durIhaM duSTAbhiprAyam / "icchA kAGkSA spRhehA tRD vAJchA lipsA manorathaH" ityamaraH / pazcAttApAt anutApAt / prakRtadoSasmaraNodbhUtacittasantApAdityarthaH / caraNapatitaM pAdayorAnatam / atrANam azaraNam / "trAtaM trANaM rakSitamavitaM gopAyitaM ca guptaM ca" ityamaraH / mAm asurapAzam / pApApetaM duSkarmarahitam / sakaruNaM karuNayA sahitam / kuru vidhehi // 63 // . Page #276 -------------------------------------------------------------------------- ________________ 264 pArvAbhyudayakAvyaM itthakAraM kamaThadanujaH svApakAraM pramArjana bhUyaH mAha prakaTitamahAbhogabhogIndragUDhaH / lokAhAdI nava iva ghano deva dharmAmbu varSanni___STAndezAnvicara jaladaprAvRSA sambhRtazrIH // 64 // itthaMkAramiti // itthaMkAram itthameva itthakAram / "varNAtkAraH" iti svArthe kAratyaH / anena prakAreNa / kamaThadanujaH kmtthcraasurH| svApakAraM skhenakRtApakRtim / pramArjan kSAlayan / bhUyaH punaH / Aha sma bravIti sma "bruvastippaJca" ityAdinA NazUpratyayaH / AhAdezazca / deva bho sarvajJa / jalada he saddharmAmRtAmbhoda / prAvRSA varSAbhiH / "triyAM prAvRT striyAM bhUmni varSAH' ityamaraH / sambhRtazrIH prAptazobhaH / navaH navInaH / ghana iva megho yadvat tadvat / prakaTitamahAbhogabhogIndragUDhaH prakAzito mahAbhogo nAgazarIraM yasya tathoktaH sa cAsau bhogIndrazca tena gUDhaH saMvRtaH / lokAlAdI jgtsntosskaarii| dharmAmbu dharmAmRtam / varSan siJcan / iSTAn samIhitAn / dezAn janapadAn / vidhara vihara / zrIvihArodyato bhavetyarthaH / atra bhopIndragUDhatvena prAvRjaladopamA dharmAmbuvarSitena jaladasambuddhizca nizcIyate / lokAhAditvam iSTadezavihArazca ubhayatra samAveva // 64 // yattvanmauDhyAdbahuvilasitaM nyAyamullaGgaya vAcAM tanme mithyA bhavatu ca mune duSkRtaM ninditasvam / bhattayA pAdau jina vinamataH pArzvametatprasAdAt ___ mA bhUdevaM kSaNamapi sakhe vidyutA viprayogaH // 65 // 55 // 52 yaditi // tat tasmAt kAraNAt / mune bho sarvajJa / mauDhathAt ajJAnAt / nyAyaM nayanamArgam / ullaGghaya me mama / vAcAM vacasAM yat bahu vilasitaM bahulaM vihitam / tat ninditasvaM nindita kho Page #277 -------------------------------------------------------------------------- ________________ saTIkam / .. 265 yakha tat tathokam / "kho jJAtAvAtmani svaM viSvalpIye kho'striyAM dhane" ityamaraH / duSkRtaM ca pApamapi / upasarjitamiti zeSaH / "aho dustiduSkRtam" ityamaraH / mithyA asat abhaavruupmityrthH| bhavatu astu| jina bho vijayin / trayoviMzatitamatIrthakaraparamadeva / sakhe bho mitra / pArzva bhI pArzvajina / bhacyA guNAnurAgeNa / pAdau crnnaambhoruhe| vinamataHvinamatIti vinamastasya namaskurvataH namasyato vA / me mama / tatprasAdAt tayoH pAdayoH prasAdAt prasannatvAt / "prasAdastu prasannatA" ityamaraH / evam ittham / vidyutA vido bodhasya / "vidbhAne jJAtari triSu" ityamaraH / 'dyut dIptau' kibntH| tayA samyagjJAnenetyarthaH / viprayogaH vizleSaH / kSaNamapi alpakAlamapi / mA bhUt mA jani // 65 // pAdAdiveSTitAni samAptAni // itaH katipayAni cUlikApadyAnyAhaanunayati satItthaM bhaktinazreNa mUrdhA kamaThadanujanAthe nAgarAjanyasAkSAt / dhruvamauzayataptAdvairabandhazcirAttaH smagalati nijacittAtsantatAzrucchalena // 66 // anunayatIti // nAgarAjanyasAkSAt nAgAnAM rAjAnaH uragendrAH teSAmapatyAni naagraajnyaaH| "jAtau rAjJaH" iti yaH / "ye'no'Tye" iti ityano luk|tessaaN nAgakumArANAM / sAkSAt pratyakSataH / "mUrdhAbhiSikto rAjanyaH / ' 'sAkSAtpratyakSatulyayoH" itymrH| kamaThadanujanAthe kamaThacarAsuranAyake / bhaktinapreNa bhaktyA namanazIlena / ittham anena prakAreNa / anunayati sati anunayatItyanunayan tasmin sati praNAmAdivinayazIle sati / anuzayataptAt pazcAttApena santaptAt / nijacittAt svahRdayAt / cirAttaH cirAtprAptaH / vairabandhaH virodhasambandhaH / santatAzrucchalena pravRddhavASpAmbuvyAjena / "padaM vyati Page #278 -------------------------------------------------------------------------- ________________ 266 pArthAbhyudayakAvyaM kara chalam" iti dhanajayaH / dhruvaM nizcayena galati sma cavyati sma // 66 // kevalajJAnAnantaramudbhUtAnatizayAnabhidhAtumupakramateatha surabhi samIrondolitaiH kalpavRkSaH samamamaranikAyAH puSpavRSTiM vitenuH / aviralanipatadbhiH svarvimAnairniruddhAM navajaladavilipte vIkSyatAsau tadAdyauH // 67 // atheti // atha anantare / amaranikAyAH devasamUhAH / surabhisamIrAndolitaiH surabhiNA ghrANatarpaNayuktena samIreNa vAyunA Ando litaiH kampitaiH / kalpavRkSaiH suradrumaiH / samaM sAkam / puSpavRSTiM prasUnavarSaNam / vitenuH vavarSaH / tadA tadavasare / aviralanipatadbhiH aviralaM nirantaraM nipatantyavatarantIti tathoktAstaiH / svarvimAnaiH svayomayAnaiH / "svarge pure ca loke svaH" ityamaraH / niruddhA vyaaptaa| asau dyauH| etnnbhH| "dyodivau dve striyAmabhram" itymrH|nvjl. davilipteva pratyagrameghena lepiteva / IkSyata adRzyata / / 67 // sapadi jaladamuktaiH sAndragandhAmbupAtai madhupagaNavikIrNairAzvasatkSmA kSatoSmA / .. viyati madhuramuccairdundubhInAM ca nAdaH surakaratalagUDhAsphAlitAnAM jajRmbhe // 68 // sapadIti // jaladamuktaiH vArivAheNa vRSTaiH / madhupagaNavikIrNaiH madhupAnAM bhramarANAM gaNaiH nicayaiH vikIrNaiH vyAptaiH / sAndragandhAmbupAtaiH nirantaraiH gandhena yuktAnAmambUnAM pAtaiH sekaiH / kSatoSmA kSataH USmA yasyAH sA zAntoSNA / mA bhUmiH / "kSmAvanirmedinI mahI" ityamaraH / sapadi zIghram / Azvasat udajIvat / sasyAdizobhAvatI Page #279 -------------------------------------------------------------------------- ________________ saTIkam / 267 babhUvetyarthaH / viyati AkAze / surakaratalagUDhAsphAlitAnAM surakaratalaiH nirjarapANitalai: gUDhaM guptam AsphAlitAnAM tADitAnAm duMdubhInAM bherINAM " bherIM strIM duMdubhiH pumAn / " ityamaraH / nAdazca ninado'pi / madhuraM zrutisukhaM yathA tathA // uccairadhikaM / jajUMbhe jRMbhati sma // 68 // iti viditamaharddhi dharmasAmrAjyamindrA jinamavanatibhAjo bhejire nAkabhAjAm / zithilitavanavAsAH prAktanIM projjhya vRttiM zaraNamupayayustaM tApasA bhaktinamrAH // 69 // itIti / / kathitopalakSaNAt catustriMzadatizayaiH / viditamaharddhi viditA pratItA mahatI RddhiH sampadasya tam / dharmasAmrAjyaM saMsArasamudre magnAn jantUn uddhRtya uttamamokSasukhe dharatIti sthApayatIti dharmastasyasAmrAjyaM samrADUbhAvo yasya tam / jinaM pArzvatIrthezvaram / nAkabhAjAM nAkaM svarga bhajantIti nAkabhAjasteSAmamarANAm / indrA varyAH / avanatibhAjaH avanatiM praNamataM bhajantIti tathoktAH santaH / bhejire siSevire / tApasAH jaTilAdayaH kuliGginaH / prAktanIM prAgjAtAm / vRttim AcaraNam / projjhya vihAya / zithilavanavAsAH viliSTavipinavilayAH / bhaktinamrAH bhaktyA namanazIlAH / taM tIrthezinam / zaraNaM rakSaNam / upayayuH zrayaMti sma / jaTilAdaya: kutApasAH nijakAyakleze niSphalatvaM nizcinvantaH / tapomahinA prAptodayaM pArzvatIrthaGkaraM tattapolabdhukAmAH zaraNaM yayuriti bhAvaH / taduktaM samantabhadrasvAmibhiH / "vanaukasaH svazramavandhyabuddhayaH zamopadezaM zaraNaM prapedire / sasatyavidyAtapasAM praNAyakaH samapradhIruprakulAmbarAMzumAn / / 69 / / Page #280 -------------------------------------------------------------------------- ________________ 268 pArdhAbhyudayakAvyaM atha bhagavAnAcAryaH svAbhiprAyaprakAzapuraHsaraM kRtimupasaMharan mAlAziSamAhaiti viracitametatkAvyamAveSTya meghaM bahuguNamapadoSaM kAlidAsasya kAvyam / malinitaparakAvyaM tiSThatAdAzazAGka bhuvanamavatu devassarvadA'moghavarSaH // 70 // itIti // kAlidAsasya kAlidAsanAmnaH kaveH / meghaM kAvyaM meghadUtAhvayaM prabandham / AveSTya veSTayitvA / iti evam / viracitaM vihitam / bahuguNaM bahavo mAdhuryAdayaH guNA yasmin tat / apadoSam apagatA alakSaNAdayo doSA yasmAttat / etatkAvyaM pArdhAbhyudayAbhidhAnaM kAvyam / AzazAGkam AcandrAvadhi nitymityrthH| malinitaparakAvyaM malinitaM kalaGkitaM parakAvyaM meghasaMdezo yathA tathA / tiSThatAt nivasatu / amoghavarSaH kAvyakartuH priyaziSyaH baMkApurAdhipaH / pakSe amoghasaphalaM varSe vRSTiH yasya saH / devaH prabhuH / pakSe meghaH / "devo rAjJi surembude" iti nAnArtharatnamAlAyAm / bhuvanaM jagat / sarvadA sarvasmin kaale| avatu pAtu "ava rakSaNe" lott||7|| etatkAvyaprabhavameva punaH saprapaJcamAhazrIvIrasenamunipAdapayojabhRGgaH zrImAnabhUdvinayasenamunirgarIyAn / taccoditena jinasenamunIzvareNa kAvyaM vyadhAyi pariveSTitameghadUtam // 71 // ityamoghavarSaparamezvaraparamaguruzrIjinasenAcAryaviracita. meghadUtaveSTitaveSTite pArthyAbhyudaye bhagavatkaivalya varNano nAma caturthaH sargaH // 4 // Page #281 -------------------------------------------------------------------------- ________________ 269 saTIkam / zrIvIraseneti // zrIvIrasenamunipAdapayojabhRGgaH vIrasenazcAsau munizca vIrasenamuniH zriyopalakSitastathoktaH pAdAveva payoje pAdapayoje zrIvIrasenamuneH pAdapayoje tathokte bhRGga iva bhRGgaH zrIvIrasenamunipAdapayojayoH bhRGgastathoktaH / garIyAn gurutaraH / zrImAn tapolakSmIvAn / vinayasenamuniH vinayasenanAmA ytiH| abhUt babhU va / taccoditena tena sadharmaNA vinayasenamuninA coditaH preritsten| jinasenamunIzvareNa munInAmIzvarastathoktaH jinasenazvAsau jinasena iti vA munIzvarastena / pariveSTitameghadUtaM pariveSTitam AkrAntaM meghadUtaM tannAmakAvyaM yena tattathoktam / kAvyam etatpAbhyudayasajhaM kAvyam / vyadhAyi akAri // 71 // ityamoghavarSaparamezvaraparamaguruzrIjinasenAcAryaviracitameghadUtaveSTite pArzvabhyudaye tayAkhyAyAM ca subodhikAkhyAyAM bhagavatkaivalya varNano nAma caturthaH sargaH // 4 // zubham / atra kAvyAvataro vitanyatezrIjinendramatAbdhIndurmUlasAmbarAMzumAn / vIrasenAbhidhAno vA'varttiSTAcAryapuGgavaH // 1 // tacchiSyo jinasenAryo babhUva muninaaykH| yatkRtirbhuvane'dyApi candrikA prasarAyate // 2 // bakApure jinendraajhisrojedindiropmH| amoghavarSanAmA'bhUnmahArAjo mhodyH|| 3 // sa svasya jinasenarSi vidhAya paramaM gurum / saddharma dyotayaMstasthau pitRvtpaalynprjaaH||4|| Page #282 -------------------------------------------------------------------------- ________________ 270 pArdhAbhyudayakAvyaM kAlidAsAhayaH kazcitkaviH kRtvA mhaujsaa| meghadUtAbhidhaM kAvyaM zrAvayangaNazo nRpAn // 5 // amoghavarSarAjasya sabhAmetya mdoddhrH| viduSo'vagaNayyaiSa prabhumazrAvayatkRtim // 6 // tadA vinayasenasya stiirthysyoprodhtH| tadvidyAhaMkRticyutyai sanmArgoddIptaye param // 7 // jinsenmuniishaanstrvidyaadhiishvraagrnnii| viMzatyagrazatagranthaprabandhazrutimAtrataH // 8 // ekasandhitvatassarva gRhItvA pdymrthtH| bhUbhRdvidvatsabhAmadhye proce parihasanniti // 9 // purAtanakRtisteyAtkAvyaM ramyamabhUdidam / tacchrutvA'so'bravIdruSTaH paThatAtkRtirasti cet // 10 // purAntare sudUre'sti vaasraassttkmaatrtH| AnAyya vAcayiSyAmItyavocadyamikuJjaraH // 11 // ityetadavalokyAtha sbhaaptipurogmaaH| tathaivAstviti mAdhyasthyAtsamayaM cakrire mithaH // 12 // zrImatpAhiMdIzasya kathAmAzritya so'tanot / zrIpArdhAbhyudayaM kAvyaM tatpAdArdhAdiveSTitam // 13 // saGketadivase kAvyaM vAcayitvA sa saMsadi / tadudantamudIryAtha kAlidAsamamAnayat // 14 // zrImaddhelagulavindhyAdriprollasaddorbalIzinaH / zrIpAdAmbujamUlasthaH paNDitAcAryayogirAT // 15 // Page #283 -------------------------------------------------------------------------- ________________ saTIkam / 271 tanmunIndramatiprauDhiprakaTIkaraNotsukaH / tavyAkhyAM prArthitazcakre nijasundarasUnunA // 16 // zrIpArzvAtsAdhutaH sAdhuH kamaThAtkhalataH khalaH / pArzvAbhyudayataH kAvyaM na ca kvacidapISyate // 17 // tataH saujanyasampUrtyai daurjanyaparihANaye / kAvyakauzalyasaMvittyai sadbhirabhyasyatAmadaH // 18 // iti pArzvAbhyudayakAvyaM tavyAkhyAnaM ca parisamAptam // maGgalamahAzrIH // Page #284 -------------------------------------------------------------------------- ________________ (( d` /// : l `y mrd wh n l swy khh khy m m`: Page #285 -------------------------------------------------------------------------- ________________ zuddhipatram / zu0 daya pRSTam patiH azu0 zu0 pRSTham paMktiH azu0 2 7 kazcidbhave kasmiMzcidbhave 16 1 ityukte- ityuktve" 11 tanmunIndraM taM munIndram 17 6 manoharaM ya- manoharaM ta3 13 mahimAvatI mahimavatI sya tasmin smin " 17 tasthivanta- sthitavanta- 20 2 dhUmajyotiH dhUmajyotiH" 25 kasaH 2 yasaH 2 salila salila4 8 mandAkrAntAni mandA- " 20 ANimA- aNimAdaya 'krAntA" 13 varSabhogyeNa varSabhogyena 21 13 dhAtosta- dhAtoranIyatyaH 5 2 -gyeNa vyAnIyatyaH " 15 -ghauTito -rdhATito | 22 5 autsukasya utsukasya " 20 ghATitaH dhATitaH bhAvaH bhAvaH 6 2 puNyANi puNyAni 24 20 jRmbhasi jRmbhate 7 5 sa / bhavan saMbhavan 25 17 sani laG Nici luG " 11 liTa laT | 26 3 -yAdyayuddhaM -yAdya yuddha " 12 // " 21 rAjayuddhe- rAjayuddheti 8 2 bahuvrIhiH karmadhArayaH tirUDhiM rUDhiM " 7 graiSmasya grISmasya 27 20 -nubhavanvarga- -nubhava varga" 21 kUparAdhaH kUparAdhaH- 28 6 anubhavakha- anubhava kha" 25 cittaM kSobhAn / citta- rgasukhaM rgasukhaM kSobhAn " 24 zreJyAn zreyAn 14 12 duHkhahetavo duHkhahetau 29 1 muhAsukhaM mahAsukhaM " 20 sAnta- khAnta- " 2 tataH tat 15 14 latvaM tattvaM 30 11 paplavastaM paplavastvaM " 15 nidadhA nidadhAtIti 31 9 tAni sIti " 14 bhavantam tvAm " 22 ityuktA- ityuktvA- 33 3 jAmtyazca GAmyazca pA. 18 Page #286 -------------------------------------------------------------------------- ________________ pRSThan paMktiH azu0 zu0 pRSTham paMktiH azu0 zu0 34 15 jAnIsIti jAnAsIti " 19 dRSTotsAha dRSTotsAhaH. 35 . 8 -vissye| -viSaye smRtyartha- 51 3 vidyudutpatti- vidyudutpattesmRtyartha 53 11 vyomni| viyati vyo36 17 ityrthH| itymrH| ni| 37 18 nudayati nudati / " 25 tvAdrakSasi tvAkSe 38 5 dehinA dehinAM 54 6-pratiti- -pratati" 11 Apo . apo " 16 -pratiti- -pratati39 2 -madhiko- -madhike- 55 18 tvAM tvaM " "nasma nazma ___" 21 -tarpaNaH tarpaNaM 40 19 tthoktaa| tathoktA ta- 57 8 -saktistasya saktistasyA syAH / " 12 liT leTa 41 13 kAlodbhUta kAlodbhatA 58 17 tINam / to Nam / " 14 tena ud- tayA udviga- 61 5 sodhirAdhAraH sodherAdhAraH litaH litaH / 63 5 karTi- kaTi42 4 ahameva mamaiva 65 3 prekSyasi prekSiSyase 43 24 dvitiiyaa| dvitIyA 67 19 stvAM pakSe n| 68 14 yaaH| yAH 44 6 rAjan sakheH rAjansakhe: 69 2 laghimA laghimA tena 44 9 pRcchaH pracchaH " 5 litti| letti| " 13 vanye vandyaiH " 19 vriivrtte| varIvRtyate / " 16 mahadvipadi mahAvipadi 70 13 nadhyArUDhA nadhyArUDhAna46 5 juhoJ guhU nanu vana- 'nuvana" 13 -padAnAM padAni " 20 bhAginI bhAgini 47 2 vaprayA- tvatprayA- 71 3 vA tvAM 48 16 luT tasyAsU luTi tAsU " 4 bhvti| bhavanti / " 19 sukhakare sukhakarI 72 23 darzanAviSayaM darzanaviSayaM " 20 parilaghupayaH parilaghu pyH| 74 21 bhavati / tvayi bhvti|' 50 10 sannaddhaH / 77 16 -dudyAma- -duddAma stvaM Page #287 -------------------------------------------------------------------------- ________________ pRSTham paMkti: azu0 77 16 vilasadvidyududyAmahAse 78 79 rIm / 80 15 videzA puryAm / 81 11 jIvikAM kRtya 17 "" 92 "" 2 syottaratrApi syottaratvepi 9 videzApu. 82 2 giram 85 4 - tIrajAnA 86 21 jaitraibauNa: 88 "" "" 4 sA 5 vyAvarNya 18 apkaNaughaiH 0 4 jaladhayaH zu0 99 24 - tejasAM 100 9 / pradakSiNaM 102 16 AvaddhaM 103 4 - mabhibhrA vidizApu rIm / vidizApu yam / jIvikAkRtya 29 girim tIrajAnAM jaitrairbANaiH sA tasyAH vyAvarNya kUjitam / akaNaughaiH : ApItaM jaladhaya iva jalAni jala 97 15 cinhiteSu cinhiteSu / harmyeSu - tejasA pradakSiNam / ArabdhaM -mabhi bhrAmya 3 pRSTham paMkti: azu0 myataH 21 stranita 22 lapsyate 104 13 lapsyate "" "" "" 107 19 mukhasya 108 5 draSTAsi 29 lapsyase 14 itInniSedhaH itINU niSedhaH 106 16 vidyudbhAsi - vidyududbhAsi "" 19 prekSiSyanti prekSiSyante mukharasya draSTA "" "" 94 17 lAduddhRdatya lAduddhRtya 95 3 pItatoyAH ApItatoyAH | 113 32 " pItaM 110 13 svayogyA "" 22 garjantyu - 111 14 nIcairdhvaniSu ca bhavAn. DambaraM " 19 12 bharttuH 15 draSTA "" 119 "" draSTa 19 vahanmAsma - vahanmA sma ca bhavADambaraM 16 sujanavidhure sujana vidhure 20 sarambha saMrambhe 1 stoyo toyo syAdvalibhiH syAdvalabhiH 116 9 -manubhava- -manubhava tvatvayyayya117 24 salilaM salilavasanaM vasanaM "" 20 T: stanita - lapsyase 3 tvanniSyado 11 kasambadhA 121 7 bhavatA 16 evaM 0 zu0 0 garjatyunocairdhvaniSu - bhavitA evaM tvaniSyando kasambandhA Page #288 -------------------------------------------------------------------------- ________________ pRSTham paMktiH azu0 zu0 pRSTham paMktiH azu0 zu0 122 6 zrutipathasukha zrutipathasukhaM " 25 devadantIvat devadantivat 123 1 rucApAva- -rucA pAva- 139 24 bhavadyogena bhavadyoge na " 15 hRdyasvacche hRdye svacche 140 7 liT leTa " 18 kaNamayA- kaNabhayA- " 23 iva eva 127 9 -nimiSAM -nimiSA 141 1 / pazya prApya / pazya " 16 AMdhAre AdhAre | " 4 dadhidhanamiva dadhi ghanamiva " 17 IpU " 20 kSudAdiSu kSumnAdiSu 128 20 pramANAm prabhANAm 143 18 -lluG / -lliG / 129 2 dRSTiM vRSTiM / " 20 alaMzaktyA alaM shktyaa| " 8 pramANAm -prbhaannaam| 144 2 tathAstva- tathAstvaM . " 17 sadRzaM sudRzAM " 14 bhItim / bhiitiH| 1314 bIkSyamANo vIkSamANo / 145 8 prakSiptavya prakSeptavya " 5 tatrApi varSan tatrAbhivarSan | 146 15 pUtastamapi pUtastvamapi " 10 vIkSyamANaH vIkSamANaH / " 16 -ye zraddadhAnAH -ye'zraddavIkSyate iti vIkSate iti dhAnAH vIkSyamANa: vIkSamANaH 147 15 dhyAyamAnAH dhmAyamAnAH ." 12 antare antike | 148 13 kaladhvani- kaladhvani 133 2 ullaGghaya ullaGghayeH | ryathA yathA " 21 parigamana- parigamana- | 149 1 -kramyatAM- -kramya tAMtastAM " 7vizoSo- vizeSo" " nadyaH sadyaH " 24 bahvIti bahviti " 22 sakila sa kila . 151 4 vrajati bajeti " 23 lAgalIyAH lAgalI yAH " 12 kumudra- kumudava134 6 tAH bhUmIH tAH | 153 6 bhavitrI. bhavitrI 136 6 avalokaya . " 11 anantaritA- ekAntaritA" 13, -prasiddhi- -prasiddha- 154 3 ekAntaritA- anantaritA. " 19 -kamalaM kamala- " 13 parvANAM parvaNAM / 13.7 3 gaurI gaurI 155 6 kaGkaTakoTayaH kaGkaNakoTayaH tastvAM Page #289 -------------------------------------------------------------------------- ________________ pRSTham paMktiH azu0 zu0 pRSTham paMktiH azu0 zu0 157 3 -tAbhAvana- -tAbhavana- , 19 uSmavanti USmavanti / " 12 parvatarabdhi- parvatayorabdhi- 179 11 galitamicchu galitumicchu 158, 7 zAsyase jJAsyase , 15 rAgAvani- rAgAdani " 8 dRSTeti dRSTeti 180 7 pramohAt pra-pramodAt / " 21 kinnumatto kinnu matto kRSTo mohaH prakRSTo modaH 159 1 taptumicchavaH tapasyitumi- , 8 pramoha- pramoda cchavaH , 11 arcibhi- arcimi" 24 -dyutiH -dyuti- 181 11 -nAgrabhUmiH -nAgrabhUmIH 160 10 -kAravyA- -kAravya- , 16 aprabhUmiH agrabhUmIH / " 11 -zailAnabhogaM -zailA nabhogaM 182 2 sajalakaNi- sajalakaNi" 13 prAsAdazca prAsAdAzca / kA do- kAdo " 19 ktaH / tathoktaH , 6 bhavanavalabhau bhavanavalAbhaM 162 14 -bhisadadhI- -bhirudadhI- , 7-dAruNi -dAru 163 16 vikIrNAH vizIrNAH 183 2 -valabhiM -valabheH 167 16 -nihatai- -nihitai- 184 7 sraSTumanyAM sRSTimanyAM 168 15 adhyAste adhyAsate 186 23 tanvikalpaM sragvikalpaM 169 7 tvatpra- tatpra- | 187 12 prasUte sUte 170 5 yasya iti yasyA iti , 15 kAntAdigi- krAntA digi , , sarvarddhayaH sarvIH , 24 kariNAH kariNaH , 18 dhruvamuparatAH dhruvamupagatAH 188 15 STA bharaNa- TAbharaNa171 1 nirvRtta- nivRtta- , 21 prAyaH khApaM prAyazcApaM 171 7 bahuvrIhA- bahuvrIhAva- 189 20 -jayAprA- -jayaprA- . . vatyaH natya 190 5 tatrAgAre tatrAgAraM 172 5 -prahatamukhA- -prahatamuravA- 191 2 yasya sH| yasya saH / 174 21 -prItamAdRtya -prItimAdRtya bhRGgasaGgItahA,, 22 yadupatihitaM yadupanihitaM rI / sAndra175 15 reNustana- reNuH stana '. cchaayH| 176 5 -pravRSeNyo -prAvRSeNyo / 192 15 UmirvA . UrbhirvA Page #290 -------------------------------------------------------------------------- ________________ pRSTham paMktiH azu0 zu0 [pRSTham paMktiH azu0 zu0 193 6 veSTaNena veSTanena 205 25 mAlistasyA mAlI tasyA ,, 11,prekSopAnta-prekSyopAnta- 206 2-ntarabhavanaM -ntarbhavanaM 194 3 lakSyate lapsyate , 8 bhajantaH bhajantI ., 14 tanuH tanu , 10 likhanti likhantI 195 3 smaranti smarantI , 22 tantrIrAdrI tantrIrAH 195 10 -vatsmaraNe- -vasmaraNe ,,,-rImAspR- -kImAspR,, 20 nirudhye- niruddha 207 10 samayamathavA sabhayamathavA, 22 dRSTuti draSTeti zvAsa zvAsya196 7 dRzerlaTa -dRzerluT , 18 paricitaM ciraparicitaM ." 9 -sthAmati -sthAmiti / 208 9 kazcit kaccit " " bahutithiM bahutithIM 209 14 antyAnvayaH anyonvayaH " 11 -racite -lasite 210 19 -bhistadvino. -bhiH savino " 18 bahutithiM bahutithI 211 6 vyApArI savyApArAM 197 12 labdhakAmAM baddhakAmAM , 8 bAdhet bAdheta " 19 labdhasAmyA baddhasAmyA , 13 drAM bhavati za--drAmavaniza,, 22 -pavIjaiH -pavIjyaiH , 15 -pArzvam / pArzam / 198 11 tvAmiva bha- tvAmeva bhava- 212 2 -caritaM -racitaM vantamiva tameva , 5 .gAM kathamiva -gaH kathamupa___ " 19 jAtAmanye jAtA manye naye naye199 22 adhikatA adhikAnAM , 11 tA tAM 200 4 -kAnti- -kAnte- , 22 klezamAnaM klizyamAnaM 201 22 laT leTa 213 11 -mukhopAyai- -sukhopAyai202 8 kAzcannI kAJcanI 214 12 -layA klezinA -layaklezinA " 22 tadAtyai tvadApyai , 17 -valambI -valambi " 23 zikSAvilaya- zijAvalaya- 217 6 mudu 203 22 tat tataH | 219 4 mAghyAnu- sAdhyAnu204 14 matkRte matkalatre / / , 12 -nusyUtam / -nuviddham / ." 21 -miva / -miva 220 25 tatpramANA tatpramANAya Page #291 -------------------------------------------------------------------------- ________________ pRSTham paMktiH azu0 zu0 | pRSTham paMktiH azu0 zu0 221 2 syandate spandate , 19 yoginI- yogini222 8 pari hrI- parihi- , 22 dhyAyasyeva dhyAyasyevaM , 13 -mAnepi -mAnopi , 24 zikhinaM zikhinAM ,, 15 -ddhati praNi- -ddhatipraNi- 240 24 -ciMtAdayA- -cintAdyA , 16 nirbhayo nirNayo 241 8 sarvagAmI sarvagAmi 223 14 zrutipathotra zrutipathaM zru- , 14 na na kopi na kopi randhram / tirandhram / , 19 mumukSumi- muniSu mi, 19 dyAsyanyUruH dyAsyatyUruH 242 1 khAmasAdhvI- tvAmasAdhvI224 21 cAsau nidrA nidrA yayeti , 6 bhavantaM bhavantI ceti krmdhaaryH| bahuvrIhiH / , 21 striyo striyaa| 226 10 granthigADho. granthi gADho- 244 3 puSNabANai- puSpabANai227 1 -ghanAdharma- -ghanA dharma- , 5 tIvrApAyatva- tIvrApAyA tva. , 6 prabodhya protthApya pra. , 14 laG aG bodhya 245 12 -rAditai- -rAdhijai229 1 projiyavAcaM- projjhya vAcaM. ,, ,, nidrAsamba- nidrAsaMba231 10 -liG -luMG dvAt ndhAt ,, 23 abhimAnAH abhimanAH ,, 15 vijJApanaM vijJAnaM 232 10 vIrastrI vIrazrIH | 246 18 cintayantIM cintayantI ,, 12 vIrazrIH pre- vIrazrIpre- 247 9 -nidhAnam -nidAnam ___,, 15 yadAsyAH yadA syAH , 21 -nidhAnaM -nidAnaM 233 19 aprazastaM prazastaM | 248 2 gADhoSNAbhiH gADhoSmabhiH 234 1 samucitapadaM samucita- 248. 7 Asakta prI- AsaktiM prI. midaM tigataM tiM gataM . ,, 19 -mAyItta mArya vRtti- , 10 gADhoSNAbhiH gADhorumabhiH 238 13 ekIbhava- vizati ekI- 250 1 yuktiM yuktaM bhava " 4 satyamevaM satya'maiva ,, 16 sAdho sArtho , 25 kasyApana- kasyopanatam / 239 6 dadhadaviralaM dadhadavirataM Page #292 -------------------------------------------------------------------------- ________________ pRSTham paMktiH azu0 zu0 pRSTham paMktiH azu0 zu. 251 6 kevalaM jJAna- kevalajJAna- , 14 , , ,, 13 kaivalyavedha- kaivalyabodha- , 15 tanvati tanvatI ku ,, 23 -sAnavRttiM -jJAnavRttiM / / kurvati vatI 253 9 kazcitkAntA kazcitkAntAM / 259 6 prAtaH kunda- prAtaHkunda , 10 bhUyazcAhaM bhUyazcAha 260 15 daityasyAdri- daityasyAdre254 2 darzayanti darzayantI 261 1 pratyuktyA bhA-pratyuktyA 7 khagre svapne abhA,, 14 prAlebhe'sau prArebhe'sau , 3 Atapa- chatram A, 15 rudrazcaivaM ruddhazcaivaM tapa,, ,, bhavAnmA pa- bhavan mA'pa- 261 6 -makRtatya- -makRta tya255 4 mopagacche- mApagacche- 262 7 deveti taiveti .. , 10 -sanI bhUH -sanIbhUH 264 4 jaladaprA- jalada prA256 19 -ssavantaH -ssantaH , 7 khenakRtA- khena kRtA256 20 premarAzI premarAzIbha- , 18 yattvanmau- yattanmaubhavati vanti , 20 pArzvametatpra- pArzva me tatpra,, 21 zayI bhavati zayIbhavanti 266 4 surabhi samIro- surabhi257 12 hodanazoka- hodagrazokA samIrA, 17 vidadhati zre- vidadhate zre- , 6 -niruddhAM -niruddhA yasI . yase , 7 -vilipte vI. -viliptevai,, 19 tadanucaraNe nA- tadanuca- ,, ,, tadAdyauH tadA dyauH raNenA- ,, 15 IkSyata aikSyata , 20 tasmAdadri- tasmAdare- 267 5 ja'bhati jRmbhate 258 8 vidadhati vidadhate 270 12 -tvA'so- -tvA so,, 10 -mupari mAM -muparimAM , 21 zrImadvela- zrImadvellU