________________
सटीकम् । भूततोषाः । मन्दमन्दायमानाः मन्दमन्दमाचरन्तीति तथोक्ताः । मूकीभूताः प्रागमूकाः इदानीं मूका भवन्ति स्मेति तथोक्ताः । “अवाचि मूकः” इत्यमरः । स्खलितगतयः कम्पितगमनाः । अनुन्मुखाः उद्गतं मुखं येषां ते उन्मुखाः न उन्मुखाः अनुन्मुखाः अधोमुखा इत्यर्थः । सन्तताशाः सन्तता विस्तृता आशा अभिलाषो दिग्वा येषां यैर्वेति बहुव्रीहिः । “ विस्तृतं ततम् ।” “ आशा तृष्णापि चायता" इत्युभयत्राप्यमरः । भवतः तव । अनुरूपाः अनुकूलाः । एते राजहंसाः हंसविशेषाः । “ राजहंसास्तुते चञ्चुचरणैर्लोहितैः सिताः ” इत्यमरः । त्वामनु भवन्तं परि । “ भागिनी च प्रतिपर्यनुभिः ” इति द्वितीया । “ पश्चात्सादृश्ययोरनु” इत्यमरः । पवनपदवीम् अम्बरम् । आश्रयन्तः प्राप्नुवन्तः । नभसि खे । भवतः ते । सहायाः सयात्राः । “ सहायस्तु सयात्रे स्यात् ” इति शब्दार्णवे । सम्पत्स्यन्ते लप्स्यन्ते ॥ ४४ ॥ भोक्तुं दिव्यश्रियमभिमतां यातुकामो धुलोकं
कालक्षेपादुपरम रणे मस सन्नह्य भिक्षो। येनामुत्र स्पृहयसि 'दिवे यश्च संरक्षति त्वा
मापृच्छस्व प्रियसखममुं तुङ्गमालिङ्गय शैलम् ॥ ४५ ॥ - भोक्तुमिति ॥ भिक्षो हे वाचंयम । अभिमताम् अभिलषिताम् । दिव्यश्रियं देवसम्पत्तिम् । “ सम्पत्तिः श्रीश्च लक्ष्मीश्च ” इत्यमरः । भोक्तुम् अनुभवनाय । द्युलोकं त्रिदिवम् । यातुकामः यातुं गन्तुं कामयते इति तथोक्तः सन् । येन अमुत्र भवान्तरे । “प्रेत्यामुत्र भवान्तरे " इत्यमरः । दिवे स्वर्गाय । “ सुरलोको द्योदिवौ द्वे"
१ 'तुं काममनसोरपीत्यनुशासनात्' तुमनोमकारलोपः। २ 'स्पृहेर्वा' इतिसूत्रात् द्वितीया।