________________
अमोघवर्षराजेन्द्रप्राज्यराज्यगुणोदया। निष्टितप्रचयं यायादाकल्पान्तमनल्पिका ॥ षष्टिरेव सहस्राणि ग्रन्थानां परिमाणतः। श्लोकेनानुष्टुभेनात्र निर्दिष्टान्यनुपूर्वशः ॥ विभक्तिः प्रथमस्कन्धो द्वितीयः संक्रमोदयः। उपयोगश्च शेषास्तु तृतीयस्कन्ध इष्यते ॥ एकान्नषष्टिसमधिकसप्तशताब्देषु शकनरेन्द्रस्य । समतीतेषु समाप्ता जयधवळा प्राभृतव्याख्या ॥ गाथासूत्राणि सूत्राणि चूर्णिसूत्रं तु वार्तिकम् । टीका श्रीवीरसेनीयाऽशेषा पद्धतिपञ्चिका ॥ श्रीवीरप्रभुभाषितार्थघटना निर्लोठितान्यागमन्याया श्रीजिनसेनसन्मुनिवरैरादेशितार्थस्थितिः । टीका श्रीजयचिन्हितोरुधवला सूत्रार्थसंद्योतिनी स्थेयादारविचन्द्रमुज्वलतमा श्रीपालसंपादिता ॥
जयधवला P. 519.
Jinasena wrote his first work the Jaina Harivams'a in S'aka 705 when S'rivallabha the Son of Krishnaraja I and the grand father of Amoghavarsha I was the reigning sorereign. Jinasena's second work the पार्धाभ्युदय must have been composed shortly after S'aka 736, while his third and last work the Adipurâna, was left unfinished. He wrote only 45 chapters. The remaining chapters of the Adipurâna were composed by his celebrated pupil Gunabhadra who also completed the Uttarapurâna at Bankâpur in the Dharwar (धारवाड) District in Saka. 824 while Akālavarsha, the son and Successor of Amoghavarsha I was reigning over the Karnataka and Mahârâshtra.