________________
सटीकम् ।
१५९ " मुक्तिः कैवल्यनिर्वाणम्" इत्यमरः । तितपसिषवः तप्तुमिच्छवः तितपसिषवः तपः कर्तुमिच्छवः । “ तप सन्तापे” इति धातोः सन्नन्तादुत्यः । तु पुनः । मयि अलकापुर्याम् । वितृषः विगता तृट् अभिलाषो येषां ते वितृषः । “ इच्छा काङ्खा स्पृहेहा तृड़ाञ्छा लिप्सा मनोरथः” इत्यमरः । व्यर्थोद्योगाः निष्फलव्यापाराः सन्तः । स्वयम् आत्मानम् । क्लेशयन्ति आयासयन्ति । तत् निर्वाणम् । मत्तः मत्सकाशात् । अधिकम् उत्कृष्टम् किं नु भवेत् किंस्वित् । “नु पृच्छायां वितर्के च" इत्यमरः । इत्याकूतात् एवमभिप्रायात् । या पुरी। उच्चैर्विमाना । उन्नतसप्तभूमिकभवना । " विमानं त्रिदिवे याने सप्तभूमौ च सजने” इति यादवः । मेघवाहस्थानसूचनार्थमिदं विशेषणम् । अम्भोमुचां मेघानाम् । वः पयोधरात्मनां युष्माकं योगिनाम् । काले वर्षाकाल इत्यर्थः । विहसितमिव विहासमिव । इन्दुशुभ्रं चन्द्रवद्गौरम् । सलिलोद्गारं सलिलानामुद्गिरणम् । वहति धरति ।।८३॥ सौधेयाग्रैर्गगनपरिषत्केतुमालाबलाकं
रत्नोदग्रद्युतिविरचितेन्द्रायुधं प्रावृषेण्यम् । धत्ते यासौ सजलकणिकासारमभ्रंलिहैः स्वै___ मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ ८४ ॥ ६५ ॥
सौधेयाप्रैरिति ॥ याऽसौ अलकापुरी । अभ्रंलिहै: आकाशस्पृष्टैः । " वहाभ्राल्लिहः” इति खच् । “ खित्युरुः” इति मम् । स्वैः स्वकीयैः । सौधेयात्रैः सौधानामिमानि सौधेयानि तानि च तानि अग्राणि च तैः । “ अग्रं पुरःशिखामानश्रेष्ठाधिकफलादिषु ” इति भास्करः । गगनपरिषत्केतुमालाबलाकं गगने परितः सीदन्तीति गगनपरिषन्तः "षद् धातोर्गत्यर्थत्वात् " विचलन्तः ते च ते केतवश्च तथोक्तास्तेषाम् मालापङ्किरिव बलाकाः पक्षिविशेषाः यस्य तत् । रत्नोदप्रद्युतिः विरचितेन्द्रायुधम् । रत्नानामुदग्रया उच्छ्रितया द्युत्या कान्त्या विर