________________
६८
पार्श्वभ्युदयकाव्यं गरीयान् बलवानपि बलिष्ठोपि । प्राप्तस्थैर्य प्राप्तं स्थैर्य स्थिरत्वं येन तम् । अन्तःसारं अन्तः सारं बलं यस्य तम् । त्वां भवन्तम् । तुलयितुं चलयितुम् । सपदि शीघ्रण । “द्राग्मंक्षु सपदि द्रुते” इत्यमरः। न शक्ष्यति शक्तो न भविष्यति । “ शक्ल शक्तौ ” लट् । तस्मात् कारणात् । तस्या रेवायाः । रसं तोयम् । “ शृङ्गारादौ विष वीर्ये गुणे रागे द्रवे रसः” इत्यमरः । हृत्वा स्वीकृत्य । अपहृताशेषमार्गश्रमः मार्गे जातः श्रमस्तथोक्तः । अपहृतोऽपाकृतः अशेषो मार्गश्रमो येन सः । त्वं भवान् । पुनः पश्चात् । अविहतप्रक्रमाम् अविहतः अप्रतिबद्धः प्रक्रमः आरम्भो यस्यास्ताम् । “प्रक्रमः स्यादुपक्रमः" इत्यमरः । व्योमव्रज्याम् अम्बरगतिम् । “व्रज्याटाट्या पर्यटनम्" इत्यमरः । संदधीथाः सम्यक् धत्स्व । अयमत्रध्वनिः-आदौ वमनशोधितस्य नरस्य पश्चात् श्लेष्मणः शोषणाय लघुतिक्तकषायांबुपानाल्लब्धबलस्य वातप्रकोपोपि न स्यादिति भावः । यदाह वाग्भटः । “कषायाः। स्नेहमास्तस्य विशुद्धेः श्लेष्मणो हिताः। किमु तिक्ताः कषाया वा येन संगाः कषावहाः” इति। "कृतशुद्धेः क्रमाद्धितपेयादेः पथ्यभोजनः । वातादिभिर्निषिद्धः स्यादिन्द्रियैरिव योगिनः" इति ॥७९॥ मार्गेमार्गे पुनरपि जलान्याहरेस्त्वं धुनीनां
येन स्थमा भवति भवतो वीर दूरं प्रयातः॥ उत्सृज्यालं लघिमघटितां रिक्ततामेधि पूर्णो
रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥८॥२०॥ मार्ग इति ॥ वीर भो शूर । दूर प्रकृष्टदेशम् । प्रयातः प्रयातीति प्रयान् तस्य प्रयातः । भवतस्तव । येन स्थेमा । “ प्रियस्थिर-" इत्यादिना स्थिरशब्दस्य स्थादेशः । “ पृथ्व्यादेविमन्” इति विमन्त्यः । स्थिरत्वमित्यर्थः । भवति । तेन प्रकारेण । मार्गेमार्गे पथिपथि । “ वीप्सायां द्विः” पुनरपि मुहुः । धुनीनां नदीनाम् ।