________________
२२४
पार्थाभ्युदयकाव्यं बिभ्यति भयस्था भवन्ति। असभ्यःसभायामसाधुः सभाभीरुरित्यर्थः। मम पुरः ममागे। स्थातुं स्थानाय। कः कियानित्यर्थः । त्वं भवान् । भण ब्रहि । भिक्षो भो मुमुक्षो । “भिक्षुः परिव्राट् " इत्यमरः । किं न जिह्वेषि लज्जां किं न चेर्षसि । “ ही लज्जायां ” सन्नन्ताल्लट् । मदसिवितताखण्डनात् मम खगविस्तृताविधारणात् । सरसकदलीस्तंभगौरः परिपक्को न शुष्कश्च स विवक्षितः तत्रैव पाण्डिमसद्भावात् स चासौ कदलीस्तम्भश्च स इव गौरः । “गौरः शरीरे सिद्धार्थे शुक्लपीते सितेरुणे” इति मालायाम् । भावत्कः भवदीयः । “ भवतष्ठण्छसि" इति ठणू । “दोसिसुस्" इत्यादिना कादेशः । ऊरुः। "सक्थि क्लीबे पुमानूरुः” इत्यमरः । तत्पुरस्तात् तस्य खड्गस्य पुरस्तात् अग्रतः । चलत्वं कम्पनम् । यास्यति एष्यति ॥४॥ यस्मिन्पुंसां परिभवकलङ्काङ्कनं स्याद्विपक्षा
द्वीरालापे सति मदवतो वीरगोष्टीषु वक्रम् । विद्वन्मन्यो भणतु स भवानेव मानोन्नतानां
तस्मिन्काले जलद यदि सा लब्धनिद्रासुखा स्यात् ॥ ५॥ यस्मिन्निति ॥ जलद भो मेघ । यस्मिन् यस्मिन्काले । वीरगोष्टीषु शूरगोष्टीषु । वीरालापे सति वीरकथाभाषणे सति । " स्यादाभाषणमालापः” इत्यमरः । मदवतः गर्वयुतात् । विपक्षात् प्रतिपक्षजनात् । पुंसां पुरुषाणाम् । वकं मुखम् । परिभवकलङ्काङ्कनं तिरस्कारकलङ्कचिह्नम् । स्याद्भवेत् । तस्मिन्काले तदवसरे । सा लब्धनिद्रा लब्धा चासौ निद्रा चेति कर्मधारयः । प्राप्तस्वापा । असुखा अहिता। यदि स्यात् भवेच्चत्तर्हि । मानोन्नतानां मानेन अभिमानेन उन्नतानाम् उत्कृष्टानाम् । “ मानश्चित्तसमुन्नतिः ” इत्यमरः । मध्ये इति शेषः । विद्वन्मन्यः विद्वांसमात्मानंमन्यते इति तथोक्तः । स भवानेव त्वमेव । भणतु ब्रूहीत्यर्थः । भवच्छब्दप्रयोगे प्रथमपुरुषः ५