________________
सटीकम् ।
२४९
"
" अधीरे कातरस्रस्ते भीरुभीरुकभीलुका: ” इत्यमरः । युष्मदीयप्रवृत्तिं भवत्सम्बन्धिक्षेमवार्ताम् । " दोश्छः " इति छत्यः । “ वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यात् " इत्यमरः । अप्राक्षम् अपृच्छम् । पृच्छ ज्ञीप्सायां लुङ् ॥ तव कुशलोद्न्तं तानशृणवमिति भावः ।। ४२ ।
66
इष्टे वस्तुन्यतिपरिचितं यत्तदप्यङ्गनानाम् । प्रीतेर्हेतुर्भवति नियतं यत्त्वदङ्गानुरोधात् ॥ आलिंग्यन्ते गुणवति मया ते तुषाराद्रिवाताः ।
पूर्व स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ ४३ ॥ ॥४८॥४५॥
1
।
इष्ट इति ॥ यत् यस्माद्धेतोः । गुणवति गुणोस्यास्तीति गुणवान् तस्मिन् गुणविशिष्टे । इष्टे अभिमते । यद्वस्तुनि । अतिपरिचितम् अत्यभ्यस्तम् । तत् तदपि । इष्टवस्तुनि परिचितवस्तुष्वपि । अङ्गनानां वनितानाम् । प्रीतेः प्रेम्णः । नियतं निश्चितम् । हेतुः कारणम् । भवति । तस्माद्धेतोः । एभिः एतैः । पूर्व प्राक् । तव ते । अङ्ग शरीरम् । स्पृष्टं भवेद्यदि संश्लिष्टं स्याचेत् । किलेति सम्भाव्यमेतदिति बुद्धिरित्यर्थ: । “ वार्तासम्भाव्ययोः किल " इत्यमरः । ते तुषाराद्रिवाताः ते हिमवदचलानिलाः । त्वदङ्गानुरोधात् तव शरीरानुवर्तनात् । " अनुरोधोऽनुवर्तनम् " इत्यमरः । तव शरीरं यथा तथेत्यर्थः । मया कान्तया । आलिङ्ग्यन्ते आश्लिष्यन्ते ॥ ४३ ॥ तन्मे वीर प्रतिवचनकं देहि युक्तं वृथाशाम् । माकार्षीम यदि च रुचितं ते तदाभाष्यमेतत् ॥ नन्वात्मानं बहुविगणयन्नात्मनैवावलम्बे ।
तत्कल्याणि त्वमपि नितरां मा गमः कातरत्वम् ॥ ४४ ॥ तदिति ॥ तत् तस्मात् । वीर भो दानवीर । " शूरो वीरव