________________
२०६
पार्श्वभ्युदयकाव्यं विद्युदुन्मेषस्तडित्प्रकाशः स एव दृष्टिस्ताम् । अन्तर्भवनपतितां भव नस्यान्तरन्तरभवनं तत्र पतितां प्रविष्टाम् । कर्तु करणाय । अर्हसि योग्यो भवसि । विद्युहृष्टिं गृहान्तापारयेत्यर्थः । यथा कश्चित् किश्चिदन्विष्यन् कचिदुनते स्थित्वा शनैःशनैः दृष्टिमिष्टदेशे पातयति तद्वदित्यर्थः ॥ ३५ ॥ इतः षडिः कुलकम्-व्यन्तरितार्धवेष्टितम्आलोके ते निपतति पुरा सा बलिव्याकुला वा
त्वत्सम्प्राप्त्यै विहितनियमान्देवताभ्यो भजन्तः। बुद्ध्यारूढं चिरपरिचितं त्वद्गतं ज्ञातपूर्व
मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ति ॥ ३६॥ अर्ध वेष्टितम्आलिख्यातो भवदनुकृति चक्षुरुन्मील्य कृच्छ्रा
त्पश्यन्ती वा सजलनयनं प्राक्तनी मन्यमाना । पृच्छन्ती वा मधुरवचनं सारिका पञ्जरस्थां
कच्चिद्भर्तुः स्मरसिरसिके त्वं हि तस्य प्रियेति॥३७॥२५॥२२॥ एकान्तरितम्-- उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां ___गाढोत्कण्ठं करुणविरुतं विप्रलापायमानम् । मद्गोत्राकं विरचितपदं गेयमुद्गातुकामा
त्वामुद्दिश्य प्रचलदलकं मूर्छनां भावयन्ती ॥ ३८ ॥ व्यन्तरितम्तत्रीराी नयनसलिलैः सारयित्वा कथञ्चित्
स्वाङ्गुल्यौः कुसुममृदुभिर्वल्लरीमास्पृशन्ती ।