________________
सटीकम् ।
- ३३ ध्यानात् । न चलतितराम् न कम्पतेतराम् । “ द्वयोर्विभज्ये च तरप्" इति तरप्त्यः । “ आद्ययोत्किंतिजोसत्वेतयार्जाम् " इति जाम्त्यश्च । अस्य मुनेः । धीरत्वं धैर्यम् । पश्य प्रेक्षस्व । वा अथवा ॥ सोऽयं स एव मुनिः। स्त्रीमन्यः आत्मानं स्त्रियं मन्यते इति स्त्रीमन्यः। भयपरवशः भयाधीनः । आस्ते वर्तते ॥ धिगस्तु निन्द्योऽस्तु ।. ."कु धिनिर्भर्त्सननिन्दयोः " इत्यमरः । यःजनः यः कश्चन पुरुषः । पराधीनवृत्तिः परेषामधीना वृत्तिर्वर्तनं यस्य तथोक्तः । “ परतत्रः पराधीनः परवान्नाथवानपि।” “वृत्तिर्वर्तनजीवने" इत्युभयत्राप्यमरः । सः अन्योपि जनः इतरोऽपि पुरुषः । अयमिव एतन्मुनिरिव । न स्यात् न भवेत् ॥ पराधीनजीवितेषु अयमत्यन्तपराधीन इति तात्पर्यम् ॥ ३२॥ वित्तानिघ्नः स्मरपरवशां वल्लभां कांचिदेकां
ध्यानव्याजात्स्मरति रमणीं कामुको नूनमेषः । अज्ञातं वा स्मरति सुदती या मया दूषिताऽसी
तां चावश्यं दिवसगणनातत्परामेकपनीम् ॥ ३३ ॥ वित्तानिन्न इति ॥ एषः अयं मुनिः । वित्तानिनः आसमन्तात् निघ्नः आनिन्नः वित्तेषु द्रव्येष्वानिघ्नस्तथोक्तः । “द्रव्यं वित्तं स्वापतेयम् ” “ अधीनो निन्न आयत्तः ” इत्युभयत्राप्यमरः । “ आङीषदर्थेऽभिव्याप्तौ” इति च । कामुकः विषयाभिलाषुकः सन् । " कामुके कमितानुकः " इत्यमरः । ध्यानव्याजात् ध्यानच्छलात् । " व्याजोपदेशः” इत्यमरः । स्मरपरवशां कामार्त्ताम् । वल्लभां प्रियाम् “ वल्लभा प्रेयसी प्रेष्ठा ” इति धनजयः । रमणीं सुन्दराङ्गीम् । “सुन्दरी रमणी रामा” इत्यमरः । काश्चिदेकां कामप्येकां स्त्रियम् । नूनं निश्चयेन । "नूनं तर्केऽर्थनिश्चये " इत्यमरः । स्मरति चिन्तयति ॥ वा अथवा । मया कमठेन । या सुदती शोभना