________________
सटीकम् ।
२१५ मित्यर्थः । निद्रां स्वापम् । “ स्यान्निद्राशयनं स्वापः " इत्यमरः । आकाङ्कन्तीम् अभिलषन्तीम् । स्वप्नहेतुत्वादितिभावः तां पश्य ॥४७॥ ___ आद्य इति ॥ आद्ये प्राक्तने । विरहदिवसे वियोगदिने । दाम पुष्प माल्यम् । हित्वा त्यक्त्वा । या शिखा चूडा । "शिखा चूडा केशपाशः " इत्यमरः । बद्धा ग्रथिता । अस्मादेतस्माजन्मनः । व्यवहिततरे अन्तरिततरे । जन्मनि भवे । स्मर्यमाणा चिन्त्यमाना। या वेणिका प्रवेणी । " वेणिः प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे" इत्यमरः । शापस्य अरविन्दराजकृतधिक्कारस्य । अन्ते अवसाने । विगलितशुचा व्यपगतशुचेति वा पाठः । वीतशोकेन मया । उद्वेष्टनीयाम् उद्वेष्टितुं योग्याम् । तां शिखां वेणिकां च । वा अथवा विरहवपुषां वियोगमूर्तीनाम् । सङ्गमं संसर्गम् । विधाय कृत्वा । स्वाम् आत्मानम् । निन्दन्तीं कुत्सयन्तीम् । तां पश्य ॥४८॥
तामिति ॥ वक्रेन्दुप्रसनरसिकां वक्रमिवेन्दुस्तस्य ग्रसने स्वीकारे रसिकां प्रीताम् । श्रिताम् आगताम् । राहुमूर्ति राहुदेहम् । वा इव । व्योमच्छायाम् आकाशच्छविम् श्यामलामित्यर्थः । मदनशिखिनः मन्मथज्वलनस्य । “ शिखिनौ वह्निबहिणौ ” इत्यमरः । धूमयष्टी यमानां धूमयष्टीयतेऽसौ तथोक्ताम् धूमदण्डोपमामित्यर्थः । स्पर्शक्लिष्टां स्नेहद्रव्यायोगात् स्पर्शे सति केशमूलेषु सव्यथामित्यर्थः । कठिनविषमां कठिना चासौ विषमा च निम्नोन्नता ताम् । “ खञ्जकुब्जादिवदन्यतरस्य प्राधान्यविवक्षायां "विशेषणं व्यभिचार्येकार्थ कर्मधारयश्च" इति समासः । ताम् एकवेणीम् एकीभूतप्रवेणीम् । "पूर्वकाले” इत्यादिना तत्पुरुषः । तथाभूतां शिखाम् । अयमितनखेन “ यम उपरमे” यम्यन्ते स्म यमिताः शमिता इत्यर्थः । न यमिताः इति नञ् समासः । अयमिताः अतर्कितोपान्ता नखा यस्य तेन । करेण हस्तेन । गण्डाभोगात् कपोलप्रदेशात् । “गण्डौ