________________
१०४
पार्श्वाभ्युदयकाव्यं
""
""
८८
।
""
अन्तर्वणम् । " पारेमध्यान्तः षष्ठया: " इत्यव्ययीभावः । प्राग्रान्तः -" इत्यादिना वनशब्दस्य णत्वं निपात्यते । अपभियाम् अपगता भीर्भयं येषां तेषाम् । " भीतिर्भीः साध्वसं भयम् इत्यमरः । सन्मुनीनां सन्तश्च ते मुनयश्च तेषाम् । आसितम् । क्तस्य सदादारः " इति षष्ठी । मुनिभिः संश्रितमित्यर्थः । स्तुतिकलकलात् स्तोत्रकोलाहलात् । " स्तवः स्तोत्रं स्तुतिर्नुतिः । " कोलाहलः कलकल: इत्युभयत्राप्यमरः । आत्ततन्नामरूढि आत्ता प्राप्ता तन्नाम्नः कलकलजिनालय इत्यभिधानस्य रूढिः प्रसिद्धिर्येन तत् । जैनं जिनस्येदं जैनम् अर्हदीश्वरसम्बद्धं । वेश्म आलयम् । अस्ति वर्तते । उच्चरद्भिः । ध्वनद्भिः । स्तनितपटहैः स्तनिता ये पटहास्तैः । तं जिनम् । सेवित्वा आराध्य । त्वं भवान् । आमन्द्राणाम् ईषद्गम्भीराणाम् । गर्जितानां स्तनितानाम् । अविकलम् अखण्डम् । फलम् इष्टप्राप्तिम् । उच्चैः स्फुटम् । लप्स्यते प्राप्स्यसि । " डुलभिषू प्राप्तौ " । । इति धातोर्लट् । यरलाभ्यः ” इतीन्निषेधः ॥ ८ ॥
८८
सायाह्ने चेत्तदुपगतवान्धाम तत्कालपूजासङ्गीतान्ते श्रमजलकणैरा चिताङ्गीः सुकण्ठीः । मन्दं यान्तीश्चतुरगणिकाः शीकरैः सन्नयेस्त्वं पादन्यासक्वणितरसनास्तत्र लीलावधूतैः ॥ ९ ॥
सायाह्न इति ॥ तत्र वने । सायाह्ने सायं च तत् अहश्च सायाह्नं तस्मिन् । “ संख्याव्ययसवशात् " इति अट् । अह्नादेशश्च । तद्धाम तज्जिनवेश्म । उपगतवान् गतचेत् यदि तर्हि । तत्कालपूजासङ्गीतान्ते स चासौ कालश्च तस्मिन् कृता या पूजा तस्याः सङ्गीतस्यान्ते सन्ध्यापूजावसाने । श्रमजलकणैः स्वेदजललवैः । आचिताङ्गीः आचितं व्याप्तमङ्गं यासां ताः । मन्दं शनैः । यान्तीः यान्तीति यान्त्यस्ताः । शत्रुत्यः नृदुग् ” इति ङी । पादन्यासक्कणितरसना:
""