________________
१३
सटीकम् । वर्म च " इत्यमरः ॥ निविष्टं निविशति स्म निविष्टस्तम् ॥ अनघं न विद्यते अघं पापं यस्य सः तम् । “ कलुषं वृजिनैनोघम् ” इत्यमरः । अनेन निरपराधकत्वं सूच्यते ॥ मुनिपं मुनीन्पातीति मुनिपस्तम् हितोपदेशेन परमपदप्रापकमित्यर्थः ॥ किञ्चित् ईषत् । " किञ्चिदीषन्मनागल्से” इत्यमरः ॥ पश्यन् अवलोकयन् ॥ मनसि मानसे । गाढासूयां दृढाक्षान्तिम् । “ गाढबाढदृढानि च ।" "असूयातु दोषारोपो गुणेष्वपि।" इत्युभयत्राप्यमरः ॥ निदधत् निदधातीति निधत् स्थापयन् ॥ स्वयम् आत्मैव । “ स्वयमात्मनि " इत्यमरः । अव्ययत्वात्सर्वविभक्तिषु प्रयुज्यते ॥ मृत्युरिव यमवत् ॥ क्रूरः घातुकः । " नृशंसो धातुकः क्रूरः ” इत्यमरः ॥ तद्वधोपायम् तस्य मुनेः वधस्य हिंसनस्य उपायः चिकित्सा तथोक्तस्तम् । " उपायः कर्म चेष्टा च चिकित्सा च नवक्रिया” इत्यमरः । इच्छन् इच्छतीति इच्छन् । इषु इच्छायामिति धातोः । " यंगमिषोः शिच्छः” इति शिच्छादेशः तस्मात् शतृत्यः । रोषात् क्रोधात् ॥ स्वेदबिन्दून धर्माम्बुलवान् । “धर्मो निदाघः स्वेदः स्यात्” “पृषन्ति बिन्दुपृषताः पुमांसो विपुषः स्त्रियाम्" इत्युभयत्राप्यमरः ॥ वहन् धरन् । अन्तर्बाष्पः अन्तस्तम्भिताश्रुः॥ राजराजस्य राजानो यक्षाः । “राजा प्रभौ नृपे चन्द्रे यक्षे यक्षेशचन्द्रयोः” इति विश्वः । राज्ञां राजा राजराजः कुबेरः । “ राजराजो धनाधिपः” इत्यमरः । “ राजन्सखेः” इत्यत् ॥ तस्य अनुचरो यक्षः । सः कमठचरः ॥ चिरं बहुकालम् ॥ ध्यौ चिन्तयामास । ध्यै स्मृ चिन्तायाम् । इति धातोः लिट् “नो नोणमेकौशात इत्यौकारः ॥" युग्मम् ॥ १०॥ मेघैस्तावत्स्तनितमुखरैर्विद्युदुद्योतहासै
श्चित्तं क्षोभान्द्विरदसदृशैरस्य कुर्वे निकुर्वन् ।