________________
प्रतिभाशत:/RGोs: ७१
૧૨૦૧ उत्थान :
પૂર્વે શ્લોક-૭૦માં પૂર્વપક્ષીએ સ્થાપન કર્યું કે અવિધિથી કરાયેલી જિનપ્રતિમા પૂજનીય નથી, તેથી તેવી જિનપ્રતિમાઓની કરાતી પૂજાદિ ક્રિયાઓ ઇન્દ્રજાળ જેવી છે. તેનું નિરાકરણ પ્રસ્તુત શ્લોક-૭૧માં પૂર્વાર્ધથી ગ્રંથકારશ્રીએ કર્યું અને સ્થાપન કર્યું કે અંતે જેમાં વિધિનો અદ્વેષ હોય તેવી પણ ક્રિયા તહેતુ અનુષ્ઠાન છે. માટે વર્તમાનમાં વિધિના પક્ષપાતથી કે વિધિના અદ્વેષથી કરાતી પ્રતિષ્ઠાદિ વિધિઓ ઇન્દ્રજાળ જેવી નથી, પરંતુ ભગવદ્ભક્તિરૂપ છે. વળી, પૂર્વપક્ષીનો જે આગ્રહ છે કે વિધિપૂર્વકની જ પ્રતિમા પૂજનીય છે, અન્ય પ્રતિમા નહિ, તે ઉચિત નથી. તે બતાવવા માટે શ્લોકના ત્રીજા અને ચોથા પાદ 43 मम्युय्ययनेसभुय्ययने, ग्रंथ।२ श्री ४३ छ - टीका:___ अभ्युच्चयमाह, किञ्च, गुरुकारितादिविषयमाग्रहं त्यक्त्वा भक्तितो भक्तिमात्रेण, सर्वत्रापि चैत्येऽविशेषतो विशेषौदासीन्येन, कृतिवरैः=मुख्यपण्डितैः, पूज्याकृतेः भगवत्प्रतिमायाः, पूज्यता उक्ता कालाद्यालम्बनेनेत्थमेव बोधिसौलभ्योपपत्तेः ।
तथा च - श्राद्धविधिपाठ :प्रतिमाश्च विविधास्तत्पूजाविधौ सम्यक्त्वप्रकरणे इत्युक्तं - "गुरुकारियाई केइ अन्ने सयकारियाइ तं बिंति । विहिकारियाइ अन्ने पडिमाए पूअणविहाणं" ।। [सम्यक्त्वप्र. गा. २५]
व्याख्या-गुरवो मातृ-पितृ-पितामहादयस्तैः कारितायाः केचिदन्ये स्वयंकारिताया विधिकारितायास्त्वन्ये प्रतिमायास्तत्पूर्वाभिहितं पूजाविधानं ब्रुवन्ति कर्त्तव्यमिति शेषः । अवस्थितपक्षस्तु गुर्वादिकृतत्वस्यानुपयोगित्वान्ममत्वाग्रहरहितेन सर्वप्रतिमा अविशेषेण पूजनीयाः,सर्वत्र तीर्थकृदाकारोपलम्भेन तबुद्धरुपजायमानत्वाद्, अन्यथा हि स्वाग्रहवशादर्हद्दिम्बेऽप्यवज्ञामाचरतो दुरन्तसंसारपरिभ्रमणलक्षणो बलाद्दण्डः समाढौकते, न चैवमविधिकृतामपि पूजयतस्तदनुमतिद्वारेणाज्ञाभङ्गलक्षणदोषापत्तिरागमप्रामाण्यात् । तथाहि-श्रीकल्पभाष्ये -
“निस्सकडमणिस्सकडे अ चेइए सव्वहिं थुई तिन्नि।
__वेलं व चेइआणि य णाउं इक्किक्कया वा वि" ।। [कल्पभाष्य गा. १८०४] ___ निश्राकृते गच्छप्रतिबद्धेऽनिश्राकृते च तद्विपरीते चैत्ये सर्वत्र तिस्रः स्तुतयो दीयन्तेऽथ प्रतिचैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमो भवति, भूयांसि वा तत्र चैत्यानि ततो वेलां चैत्यानि वा ज्ञात्वा प्रति चैत्यमैकैकापि स्तुतिर्दातव्येति । [श्राद्धविधि गा. ६ वृत्तौ]