Book Title: Pratima Shatak Part 04
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 422
________________ पृ. क्र. ८७० ३०४ १५०६ जा ८६९ २११ १२७४ ४५२ १३७० १३४३ २८५ १०९ ५२ विन સાક્ષીપાઠોનો અકારાદિકમ परिशिष्ट-३ साक्षिपाठानामकारादिक्रमः ।। पद्यांशः पृ. क्र. पद्यांशः अइसयचरणसमत्था (विशेषा. भा. ७८६) ८८ अरिहंतसिद्ध (मरणसमाधिप्रकीर्णके) अकसिणपवत्तगाणं (महानि. अ. ३, ५४०, ७२९, अरिहंतचेइआणं (आवश्यकनियुक्तो) आव. नि. १९४) १३७९, १४२४ | अर्थे सत्यर्थ (काव्यप्रकाश ९/११/७) अक्षयनीव्या (षोडशक ६/१५) ४४६ | अर्पितानर्पितसिद्धेः (तत्त्वार्थ५/३१) अज्झत्थे चेव (आचाराङ्ग १/५/२) ६९७ | अयोगिकेवलिष्वेव अट्ठारससहस्स (अड्डाइज्जेसुसूत्र) १००१ अल्पबाधया बहू० (पञ्चलिङ्गी) अट्ठावयमुग्जिते (आचाराङ्गनि. गा. ३३२) अविरइं पडुच्च (सूय. द्वि. श्रु.) अणगारस्स णं भाविय० (भगवतीसूत्र १६/३/५७२) ३९६ अविसिटुं विय (विशेषा. भा. १९४३) अणगारे णं भंते ! (भगवतीसूत्र ३/५/१६१) अविणीयमाणवंतो (विंशिका ७/६) अणुकंपा निवेओ (योगविंशिका गा.८) ७११ असद्धर्मसंभावन (काव्यानुशासन ६/४) अणुमित्तो वि न ११०३ असदारंभपवत्ता (पञ्चाशक ४/४३) अण्णत्थारंभवओ (पञ्चाशक ४/१२) १४०५ | असुहक्खएणं (श्राद्धविधि गा. ६ वृत्तौ) अता लीलैशी (अष्टसहस्त्री) १५१५ अस्मिन् हृदये (षोडशक २/१४) अत्र चतुर्थाध्ययने (महानिशीथ) अह केरिसए (प्रश्नव्याकरण. अ. ८) अस्थि णं भंते ! (प्रज्ञापना सू. २८०) अहं च भोगरायस्स (दशवैकालिक २/८) अदुत्तरं च णं (सूत्रकृताङ्ग २/२) १३५४ अहावरे तच्चस्स (सूत्रकृताङ्ग द्वि. श्रु.) अदुवा वायाउ (आचाराङ्ग १/८/१) २८० अहावरे तच्चस्स (सूत्रकृताङ्ग द्वि. श्रु.) अन्थे तमसि १०९६ अहावरे दोच्चस्स (सूत्रकृताङ्ग द्वि. श्रु.) अन्यस्त्वाहास्य (हारिभद्र राज्यादिअष्टक श्लो.१) ५३१ ।। अहावरे दोच्चस्स (सूत्रकृताङ्ग द्वि. श्रु.) अन्तर्वेद्यां (योगदृष्टि श्लो.११६) ३५० अहावरे पढमस्स (सूत्रकृताङ्ग द्वि. श्रु.) अप्परिग्गहियदेवीणं २०२ अहागडाइ भुंजंति (सूत्रकृताङ्ग २/५/८) अपडिक्कंताए (महानिशीथ ३/१९) ५०९ अहनं भंते ! सूरियाभे (राजप्रश्नीयोपाङ्गे) अप्रदाने हि (हारिभद्र राज्यादिअष्टक श्लो.२) । ५३२ अथ परिप्रश्नार्थः (प्रश्नव्याकरणवृत्ति) अप्रस्तुतप्रशंसा (काव्यप्रकाश १०/१५१) ५५५ आगमेनानुमानेन (योगदृष्टि श्लो.१०१) अभवन् वस्तु (काव्यप्रकाश १०/९७) आधीनां परमौषधं (षोडशक १५/१३) अम्बडस्स णं (औपपातिक सू. ४०) ८०८ आया चेव अहिंसा (ओघनि. गा. ७५५) अयं जनो नाथ (अन्ययोग० २) १४९६ आसनसिद्धिआणं (श्राद्धविधि गा. ६ वृत्ती) अरिहंताई णियमा (आव. नि. १००७) आयरियउवज्झाए (कल्पभा. गा. ४१७७) अरिहंतुवएसेणं (आव. नि. १००९) आलोअणा वियडणे (ओघनि. गा. ७९१) ५४८ ३९९ ३६४ ११९७ १७ ६१८ ८३७ १३६० १३६९ १३५९ १३६६ १३६२ २९५ १९० ६१८ १५० १५१८ ४०० १९९३ ६१८ ९२

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432