Book Title: Pratima Shatak Part 04
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 416
________________ परिशिष्ट-१७ मूलपद्यानामकारादिक्रमः ।। ३० ६६० ___७९६ १९७९ २५७ ३५३ पद्यांशः पद्यक्रमः पृ. क्र. पद्यांशः पद्यक्रमः पृ. क्र. अक्षीणाविरतिज्वरा ३५७ ज्ञानं चैत्यपदार्थमत्र वदतः ४९ ६२५ अत्रास्माकमिदं हृदि । ७६१ तत्पाणिग्रहणोत्सवे कृतमिति ६६ ८५९ अन्यारंभवतो जिनार्चन ६७८ तपगणमुनिरुद्यत्कीर्तितेजोभृतां १०४ १५४५ अर्थं काममपेक्ष्य धर्ममथवा ६४१ तीर्थेशप्रतिमार्चनं कृतवती ६५ ८४२ अर्हच्चैत्यमुनीन्दु० १२१ तेनाकोविदकल्पितश्चरणभृद्० ४६ ५६४ अस्माकं त्वपवादमाकलयतां तेषां न प्रतिमानतिः स्वरसतो ७ ९४ आनन्दस्य हि सप्तमाङ्ग० त्वबिम्बे विधृते हृदि स्फुरति न ९९ १५१४ इच्छा स्वस्य न नृत्य० २६२ त्वद्रूपं परिवर्त्ततां हदि मम १०१ १५३२ इत्येवं शुचिसूत्रवृन्दविदिता दर्श दर्शमवापमव्ययमुदं १५०५ इत्येवं नयभङ्गहेतुगहने १४९२ दानादाविव भक्तिकर्मणि विभु० २७५ उत्फुल्लामिव मालती १२६० दुग्धं सर्पिरपेक्षते न तु तृणं २८ ३४३ एतेनैव समर्थिता जिनपतेः ३९ . ५२५ देवानां ननु भक्तिकृत्यमपि न एतेनैव समर्थिताऽभ्युदयिकी ८६५ | द्रव्यार्चामवलम्बते न हि मुनिः एतेनेदमपि व्यपास्तमपरे १४४२ धर्मार्थं सृजतां क्रियां बहुविधां ६९७ ऐन्द्रश्रेणिनता प्रतापभवनं धर्मार्थः प्रतिमार्चनं यदि वधः ६२ ७७७ किं नामस्मरणेन न प्रतिमया ७४ | धर्माधर्मगते क्रिये च युगपत् | ८८ १३१२ किं ब्रह्मैकमयी किमुत्सवमयी १५२७ नात्र प्रेत्यहितार्थितोच्यत इति १५९ किं योग्यत्वमकृत्स्नसंयमवतां ५४० नामादित्रयमेव भावभगवत्० किं हिंसानुमतिर्न संयमवतां ___३१३ नाना सङ्घसमागमात्सुकृतवत्० ४४८ ग दङ्गविघर्षणैरपि सुतां ५२४ नाशंसानुमतिर्दयापरिणति० ३३१ चैत्यानां खलु निश्रितेतरतया १२१० नन्वेवं किमु पूजयापि भवतां ६७१ चैत्यानां न हि लिङ्गिनामिव १२१२ नन्वेवं प्रतिमैकतां प्रवदता ७५ १२३७ चैत्येऽनायतनत्वमुक्तमथ ७७ १२५२ | नो नद्युत्तरणे मुनेनियमनात् ३६ । ४९७ ज्ञातैः शल्यविषयादिभिः नु भरता० २२ ३०१ | नो यात्र प्रतिमानतिव्रतभृतां ४७ ६१० ज्ञानं चैत्यपदार्थमाह न पुन० ८ ९८ | पुण्यं कर्म सरागमन्यदुदितं ९५ १४६४ આ ૧થી ૭ પરિશિષ્ટો દિવ્યદર્શન ટ્રસ્ટ દ્વારા પ્રકાશિત પ્રતિમાશતક ગ્રંથમાંથી સાભાર લીધેલ છે અને પૃષ્ઠ ક્રમાંક ગીતાર્થ ગંગા દ્વારા પ્રકાશિત પ્રતિમાશતક શબ્દશઃ વિવેચન ભાગ-૧/ર/૩/૪ પ્રમાણે ગોઠવેલ છે. ३८

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432