________________
પ્રતિમાશતક | શ્લોક : ૯૨
દ્રવ્યસ્તવમાં વર્તતી હિંસા પણ ભક્તિની જેમ પ્રશસ્ત છે અર્થાત્ જેમ રાગ સંસારનું કારણ હોવા છતાં પ્રશસ્ત રાગ ધર્મરૂપ છે, તેમ હિંસા સંસારનું કારણ હોવા છતાં દ્રવ્યસ્તવમાં વર્તતી હિંસા મોક્ષને અનુકૂળ એવા ઉત્તમ ભાવોની નિષ્પત્તિમાં બળવાન અંગરૂપ હોવાથી પ્રશસ્ત હોવાને કારણે ધર્મરૂપ છે. આ પ્રકારે પૂર્વપક્ષી-પાર્શ્વચંદ્રને ગ્રંથકા૨શ્રી પૂછે છે કે
१३७८
જેમ તું ભક્તિને પ્રશસ્ત રાગરૂપે સ્વીકારીને દ્રવ્યસ્તવમાં વર્તતા રાગને ધર્માંશરૂપ કહે છે, તેમ દ્રવ્યસ્તવમાં વર્તતી હિંસાને પ્રશસ્ત સ્વીકારીને તેને ધર્માંશ સ્વીકારવા માટે કોઈ પ્રતિબંદિ પ્રશ્ન કરે તો તેનો ઉત્તર શું છે ? અર્થાત્ પૂર્વપક્ષી પાસે કોઈ ઉત્તર નથી. તેથી મોક્ષાર્થીએ દ્રવ્યસ્તવમાં પાર્શ્વચંદ્રે કહેલ મિશ્રપક્ષ સ્વીકારવો ઉચિત નથી, પરંતુ ગ્રંથકારશ્રીએ કહેલ એકાંત ધર્મપક્ષ સ્વીકારવો ઉચિત છે.
टीडा :
एतेन षट्पुरुषी प्रदर्शनेन श्रमणोपासकाणां न द्रव्यस्तवाधिकारः, इति कापुरुषस्य पाशस्य मतं निरस्तम् । एवं हि तत् सर्वतोऽविरतः १. अविरतः २. विरताविरतः ३. सर्वतो विरताविरतः ४. श्रमणोपासको देशविरतः ५. सर्वविरतश्चेति ६, तावत् षट् पुरुषा भवन्ति, तत्र सर्वतोऽविरतः स उच्यते यः कुगुरुकुदेवकुधर्मश्रद्धावान् सम्यक्त्वलेशेनाप्यस्पृष्टमनाः, यमुद्दिश्य “इह खलु पाईणं वा ४ संतेगइआ मणुआ भवंति तं० - महिच्छा महारंभा” इत्यादि सूत्रं प्रवृत्तम् १, अविरतस्तु स उच्यते यः सम्यक्त्वालङ्कृतोऽपि मूलोत्तरभेदभिन्ना विरतिं पालयितुमसमर्थो जिनप्रतिमामुनिवैयावृत्यकरणतदाशातनापरिहारादिना भूयः प्रकटितभक्तिरागः २, विरताविरतश्च स उच्यते यः पूर्णसम्यक्त्वा - भाववानपि स्वोचितान् सर्वव्रतनियमान् बिभर्त्ति ३, सर्वतो विरताविरतश्च स उच्यते यस्य मनसि - “तमेव सच्चं णीसंकं जं जिणेहिं पवेइअं" इति परिणामः स्थिरो भवति, परं मनसः प्रमादपारतन्त्र्याद् भूम्ना साधुसङ्गमाभावात् परिपूर्णं जिनभाषितं न जानीते कुलक्रमागतां च विरतिं पालयति, पूर्णसंयमज्ञानाभावादेवारम्भेन जिनपूजां करोति भक्तिरागपारवश्यात्, तत एव संयममसंयमं वा न गणयति, यावता कृत्येन संयमं पालयितुं न शक्यते तावानेवाविरतिभागः श्रुते भणित इति, यमुद्दिश्येदं सूत्रम्-“इह खलु पाईणं वा ४ संतेगइआ मणुआ भवंति अप्पिच्छा अप्पारंभा” इत्यादि, चतुर्थभङ्गस्थविरत्यपेक्षया स्तोकया विरत्या तृतीयो भङ्ग इति विवेकः ४, श्रमणोपासको देशविरतश्च स उच्यते - यः श्रमणोपासनमहिम्ना प्रतिदिनं प्रवर्द्धमानसंवेगो जीवाजीवसूक्ष्मबादरादिभेदपरिज्ञानवान् तत एवास्थिमज्जाप्रेमानुरागरक्तचित्तो देशविरतिं गृहीत्वा पालयति, सम्यक्त्वसहितव्रतग्रहोत्तरमभङ्गरङ्गश्चोभयकालमावश्यकं कुरुते अत एव च संयमं जानीते, उक्तं चानुयोगद्वारसूत्रे -
"समणेण सावएण य अवस्स कायव्वयं हवइ जम्हा ।
अंतो अहोणिसस्स य तम्हा आवस्सयं णाम" ।। [ अणुयोगदाराई सू० - २८, गा०-३]