________________
प्रतिभाशत:/cोs: हर
૧૪૦૫ છે. એમ બતાવીને પુષ્પાદિના પરિવારથી શ્રાવક પૂજાના અધિકારી છે તેમ બતાવ્યું, તેથી મહાનિશીથ સૂત્રના વચનથી એ નક્કી થાય છે કે દેશવિરતિધર શ્રાવકો પુષ્પાદિથી પૂજા કરતા નથી, અને જે પુષ્પાદિથી ભગવાનની પૂજા કરે છે તેઓ દેશવિરતિધર નથી, પરંતુ વિરતાવિરત છે. માટે સર્વતો વિરતાવિરત ચોથો ભાંગો અને શ્રમણોપાસક દેશવિરત એ પાંચમો ભાંગો પૃથક સિદ્ધ થશે. આમ જે પૂર્વપક્ષીએ કહે છે, તે વચન યુક્ત નથી, તે બતાવતાં ગ્રંથકારશ્રી કહે છે – टी :___“अकसिणपवत्तगाणं" इत्यादि महानिशीथवचनाद् द्रव्यस्तवाधिकारिणो, विरताविरता न देशविरता इति चेत्? महानिशीथध्वान्तविलसितमेतद्देवानांप्रियस्य, तत्र हि विशिष्य देशविरतकृत्यमेतद् दानादिचतुष्कतुल्यफलं चेति व्यक्तोपदर्शितमेवाधस्तात् । यत्तु कृत्स्नसंयमविदां पुष्पाद्यर्चनेऽनधिकारात् श्रमणोपासका अपि तदनधिकारिण इति तदधिकारित्वेनोक्ता विरताविरता भिन्ना एवेति चेत् ? अहो भवान् पामरादपि पामरोऽस्ति ? यः कृत्स्नसंयमविद इत्यस्य वृत्तिकृदुक्तमर्थमपि न जानाति, कृत्स्नसंयमाश्च ते विद्वांस इत्येव हि वृत्तिकृता विवृत्तमिति । यदि न श्रमणोपासनमहिमलब्धकृत्स्नसंयमपरिज्ञानेन देशविरताः पुष्पाद्यर्चने नाधिकुर्युः, तदा देवा अपि कृतजिनादिसेवाः पुस्तकरत्नवाचनोपलब्धधर्मव्यवसायाः सम्यक्त्वोपबृंहितनिर्मलावधिज्ञानेनागमव्यवहारिप्रायाः कथं तत्राधिकुर्युः ? अत एवाचित्तपुष्पादिभिरेव ते जिनपूजां कुर्वन्तीति चेत् ? अहो लुम्पकमातृष्वसः! केनेदं तव कर्णे मूत्रितम् ? यन्नन्दापुष्करिणीकमलादीन्यचित्तान्येवेति सचित्तपुष्पादिना पूजाध्यवसाये द्रव्यतः पापाभ्युपगमेऽचित्तपुष्पादिनापि ततो भावतः पापस्य दुर्निवारत्वान्मृन्महिषव्यापादन इव शौकरिकस्य । तत्किमिति मुग्धधन्धनार्थं कृत्रिमपुष्पादिनापि पूजां व्यवस्थापयसि ? एवं हि त्वयोष्णजलादिनैवाभिषेको वाच्यः । मूलतः एव तनिषेधं किं न भाषसे? दुरन्तसंसारकारणं हि धर्मे आरम्भशङ्का । तदाहुः श्रीहरिभद्रसूरयः"अण्णत्थारंभवओ धम्मेऽणारंभओ अणाभोगा । लोए पवयणखिसा अबोहिबीअं तु दोसा य" ।। [पञ्चाशक-४, गा०१२]
0 यन्नन्दापुष्करिणी..... म यत् qानो मासे छे. टोडार्थ :___ अकसिण ..... इति चेत् ? मत्स्नवतs salt मनिशीथना क्यनथी द्रव्यस्तता सघारी વિરતાવિરત છે, દેશવિરત નથી અર્થાત્ પુષ્પાદિથી ભગવાનની પૂજા કરવાના અધિકારી વિરતાવિરત છે, દેશવિરત નથી, એ પ્રમાણે જો પૂર્વપક્ષી કહે તો તેને ગ્રંથકારશ્રી કહે છે –