________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
॥४
॥
०००००००००००००००००००००००००००००००००००००००००००००००००००००००
पचनन्दिपश्चविंशतिका । अर्थ-संसाररूपी सर्पको नाश करने में नागदमनी तथा दुःखरूपी दावानलके बुझानेकेलिये जलवृष्टि और मोक्षरूपी सुखामृतकी सरोवरी (तालाव) ऐसी समीचीन रत्नत्रयी सदा इसलोकमें जयवंत है ॥७८॥
अब आचार्य निश्चयरत्नत्रयका वर्णन करते हैं ।
मालिनी। वचनविरचितैवोत्पद्यते भेदबुद्धिर्हगवगमचरित्राण्यात्मनः खं स्वरूपम् ।
अनुपचरितमेतञ्चेतनकस्वभावं ब्रजति विषयभावं योगिनां योगदृष्टेः ॥७९॥ अर्थः-व्यवहारनयकी अपेक्षासे ही सम्यग्दर्शन सम्यग्ज्ञान तथा सम्यक्चारित्र जुदे २ मालूम पड़ते हैं निश्चयनयकी अपेक्षासे इनमें किसी प्रकारका भेद नहीं है किन्तु ये तीनों आत्मखरूप ही है तथा समस्त लोकालोकको देखनेवाले केवली-भगवान् वास्तविक रीतिसे इन तीनोंको चैतन्यसे अभिन्न स्वरूप ही देखते हैं।
उपेन्द्रवज्रा। निरूप्य तत्वं स्थिरतामुपागता मतिः सतां शुद्धनयावलम्बिनी।
अखण्डमेकं विशदं चिदात्मकं निरन्तरं पश्यति तत्परं महः ॥८॥ अर्थः-जीवाजीवादिसमस्ततत्वोंको देखकर जिन सज्जनोंकी मति स्थिर हो गई है तथा शुद्धनयको आश्रयण करनेवाली हो गई है वे ही मनुष्य निर्मल तथा उत्कृष्ट चित्स्वरूप ज्योतिको देखते हैं ॥८॥
स्रग्धरा । दृष्टिर्निीतिरात्माह्वयविशदमहस्यत्र बोधःप्रबोधः शुद्धं चारित्रमत्र स्थितिरिति युगपद्वंधविध्वंसकारि। वाह्यं वाह्यार्थमेव त्रितयमपि तथा स्याच्छुभोवाऽशुभोवा बंधःसंसारमेवं श्रुतिनिपुणाधियः साधवस्तं वदन्ति८१
40.०००००००००००००००००००००००००००००००००००००००००००००००००००
॥४
॥
For Private And Personal