________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
.000000000000000०००००००००००००००००००००००००००००००००००००००
पअनन्दिपश्चविंशतिका । दुःखं किञ्चित्सुखं किञ्चिच्चित्ते भाति जडात्मनः ।
संसारेऽत्र पुनर्नित्यं सर्वं दुःखं विवेकिनः ॥ ७४ ॥ अर्थः-मूर्खपुरुषोंको तो इससंसारमें कुछ सुख तथा कुछ दुःख मालूम पड़ता है किन्तु जो हिताहितके जाननेवाले विवेकी हैं उनकोतो इससंसारमें सब दुःखही दुःख निरन्तर मालूम पड़ता है ॥ ७४ ।।
हेयञ्च कर्मरागादि तत्कार्यश्च विवेकिनः।
उपादेयं परंज्योतिरुपयोगैकलक्षणम् ॥ ७५ ॥ अर्थः-विवेकीपुरुषको ज्ञानावरणादिकाँका तथा उनके कार्यभूत रागादिकों का अवश्यही त्याग करदेना चाहिये और ज्ञान दर्शन स्वरूप इसउत्कृष्टआत्मतेजको ही ग्रहण करना चाहिये ॥ ७५ ॥ ज्ञानीमनुष्य इसवातका विचार करतेरहते हैं।
इन्द्रवजा। यदेव चैतन्यमहं तदेव तदेव जानाति तदेव पश्यति ।
तदेव चैकं परमास्ति निश्चयाद्गतोऽस्मि भावेन तदेकतां परम् ॥ ७६ ॥ अर्थ:-जो चैतन्य है सो मैंही हूं और वही चैतन्य पदार्थों को जानता है तथा देखता है और वही एक उत्कृष्ट है और निश्चयनयसे स्वभावसे मैं तथा चैतन्य अत्यंत अभिन्न हूं ॥ ७६ ॥
बसन्ततिलका । एकत्वसप्ततिरिय सुरसिन्धुरुच्चैः श्रीपद्मनन्दिहिमभूधरतः प्रसूता । यो गाहते शिवपदाम्बुनिधिं प्रविष्टामेतां लभेत स नरः परमां विशुद्धिम् ॥ ७७॥
14.00000०००...........००००००००००००००००००००००००००००००
१८७॥
For Private And Personal