Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
Catalog link: https://jainqq.org/explore/600395/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ arhm| गवच्छ्रीभद्रबाहुखामिसूत्रितं, श्रीमत्तपोगच्छसौधानुपमानूनस्तम्भायमानमहीमहीं.. धर्मसागरचरणरेणुमहोपाध्यायश्रीश्रुतसागरचरणकमलोपासकमहोपाध्याय श्रीशान्तिसागरकल्पितकल्पकौमुद्याख्यविवरणसंवलितं shriiklpsuutrm। प्रकाशयित्री-नव्यनगरवास्तव्यधर्मप्रियश्रेष्ठि 'चुनीलाल लक्ष्मीचन्द्र धारशीभाइ' विहितार्थसहायन रत्नपुरीय श्रीऋषभदेवजी केशरीमलजी' नाम्नी श्वेताम्बरसंस्था. इदं पुस्तकं 'सूर्यपुरस्थ 'श्री जैनानन्द प्रिन्टिंग प्रेस' मुद्रणास्पदे 'बदामी मोहनलाल मगनलाल' इत्यनेन मुद्रितम् । प्रथमसंस्करणे प्रतयः 500 सर्वेऽधिकाराः स्वायत्ताः विक्रम संम्बत् 1992 वीर संम्वत् 2462 पण्यं रु. 2-0-0 क्राइष्ट सन् 1936 चार Page #2 -------------------------------------------------------------------------- ________________ All rights Reserved Printed by:-Mohanlal Maganlal Badami. at the 'Jainanand' P. Press Surat, and Published by Shree Rusbabhdevaji Kesharimalji Jain Pedhi Ratlam Page #3 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां ॥ 1 ॥ श्रीकल्पकौमुद्या उपक्रमः कल्पकर्षणकालः-विदितचरमेव विद्वद्वृन्दस्यैतद् यदुत प्रति पर्युषणां जैनानां वाचंयमानामनागतं पञ्चरात्रं श्रीपर्युषणाकल्पस्य कर्षणं सनातनं जायते, यद्यपि च तत्कर्षणं पर्युषणया संबद्धं परं पूर्वधरकाले तद् अवस्थानरूपपर्युषणया संबद्धमासीत्, पूर्वधरकाले आनंदपुरीयमूलगृहचैत्यं वर्जयित्वा न दिवसे च तस्य कर्षणं, परं श्रीभवविरहसूरिसत्ताकालात् प्राक् कल्प। कर्षणं सांवत्सरिकेण संबद्धमभवदिति सांवत्सरिकप्रतिक्रमणसामाचारीं दर्शयद्भिस्तैः सूरिभिः सूचितं, एवं च श्री हरिभद्रसूरिभ्यः पश्चादेव कस्मिंश्चित् काले कल्पस्य दिवसे सकलसंघसमक्षं च वाचनं जातमिति निस्संदिग्धं, उपक्रमः ॥ 1 ॥ Page #4 -------------------------------------------------------------------------- ________________ D उपक्रमः श्रीकल्पकौमुद्यां ॥ 2 ॥ वाचनान्तरे स्पष्टता-एवं च 'वायणन्तरे अयं तेणउए संवच्छरे काले गच्छइत्ति दीसई 'ति पाठस्य कल्पस्य पर्षद्वाचनेन सह॥ सांगत्यं कुर्वते ये तेषामभिप्राय त एव विदन्ति,संगतिकृत आद्यपुरुषाश्च जिनप्रभाः तदनुसारिणश्च श्रीमुनिसुन्दरप्रभृतयः स्तोत्ररत्न। कोशकाराद्याः, आनन्दपुरीयमूलगृहचैत्यवाचनं तु श्रीनिशीथचूर्णिकृच्छ्रीमजिनदासगणिभ्यः प्राकालीनमिति तत्रैतदुल्लखो नासमं। जसः,न हि श्रीहरिभद्रसूरयो निशीथचूर्णिकारेभ्यः त्रिनवतितमनवशत्या वा प्राकालीना येन ते सांवत्सरिकरात्रौ यत् कल्पकर्षणसमाप्ति । सूचयन्ति तत् प्रत्नतमं स्यात् , तथा च आनन्दपुरे समासमक्षं वाचनादनु संघसमक्षं वाचितुमारब्धमिति तथाविधं निर्मूलमेव ॥ | पर्युषणापरावृत्तिकाल:-एवमेव नवशताशीतितमे चतुर्थीपयुषणा कृता श्रीकालिकसूरिभिरित्यैतिह्यमपि निर्मूलमेव, तदा |श्रीदेवद्धिंगणिक्षमाश्रमणानामेवान्त्यपूर्वधरत्वाद्युगप्रधानत्वात् , तदा तत्परावृत्तौ च निशीथचूर्णिकाराणां तत्प्राकालभाविनां संदि। ग्धकालकाचार्यवृत्तस्योल्लेखाभावापत्तेः, श्रीदेवर्द्धिक्षमाश्रमणकाले धर्मस्थानानां केन्द्रभृतं सौराष्ट्रमंडलं, मालवमंडलस्य केन्द्रभूतता ततोऽत्यन्तप्रत्नैवेति न तदा तत्र तवृत्तसंभवः,पुस्तकलिखनकालज्ञापने वाचनान्तरता अतीतकालगत मतद्वयोद्भूता,प्रत्यन्तर इत्यों वाचनान्तर इत्यस्य पुस्तकसिद्धान्ताभावे पुस्तकप्राचुर्याभावात् कथंकारं स्यात् ?, श्रीमलधारीयहेमचन्द्रसूरयस्तु चतुर्थीपर्यषणाकालं । स्फुटतया श्रीविक्रमादित्यात् प्रागेवाहुः पुष्पमालावृत्तौ, तदेवानुवादकं श्रीनिशीथचूर्णिकारोक्तीनां, नवशताशीतितमहायनकथनं तु । निर्मूलं,तन्मूलतया तीर्थोद्गारनाम्ना तत्रादृश्यमाना गाथा निर्दिश्यमानाः, पंचकपंचकवृद्ध्यादिव्यवहारविच्छेदस्तु श्रीहरिभद्रसूर्युक्त। सांवत्सरिकसंबद्धपर्युषणाकल्पकथनोक्ते यते, नोकं परंपरागतं तत्रोल्लिखितमिति निर्मूलं विरुद्धमपि स्वीकार्यमिति सरलः पन्थाः, कल्पस्य वाचनं वृत्तयश्च-यद्वातद्वा भवतु, परं श्रीकल्पसूत्रं दशाश्रुतस्कन्धस्याटमाध्ययनमिति तु सर्वस्य निर्विवादमेव, कथं । rimary P । ॥ 2 // Page #5 -------------------------------------------------------------------------- ________________ उपक्रमः श्रीकल्पकोमुद्यां च तर्हि तत्तस्मात् सर्वत्र पृथगेव, कथं च श्रीदशाश्रुतस्कन्धचूर्णितः पृथक् एतस्य चूर्णिः,ततश्चानावाधमेतत्तु यत् पुस्तकलिखनकाले । पुस्तकसापेक्षं कल्पवाचनं साध्वगीकृतं, न च तद् भवेद्रात्रौ, ततः संघसमक्षवाचनं प्राकालीनं च दिवसवाचनं च, श्रीहरिभद्राणां । सांवत्सरिकप्रतिक्रमणानन्तरकल्पकर्षणोक्तिस्तु तथाविधपुस्तकनिरपेक्षवाचकानाश्रित्य संघसमक्षवाचनस्यानौत्सर्गिकत्वज्ञापनाय वा, | परमैदंयुगीनानां परःसहस्राब्दीयपुस्तकानां दशाश्रुतस्कन्धानां कल्पातिदेशवतां पृथकल्पानां च दर्शनादृढतरमिदं यदुत सभा। समक्षं दिवसे वाचनं च चिरकालरूढमेव, परतश्चतुर्दशशताब्द्या एतदन्तर्वाच्यप्राचुर्यात् गच्छभेदकालात् परमेव कल्पानां सस्पर्धे । वाचनं, परतः षोडशशताब्द्याश्च सस्पर्धा एतव्याख्यानक्रियेति सप्तदशाष्टादशशताब्द्योः परःशता जाता अस्य वृत्तयः, वृत्तिषु च तासु यथावद्दशकल्पान्त्यजिनभवोपसर्गगणधरवादश्रीपार्थादिचरित्रपर्युषणाचर्चादियुता वृत्तिः तपागच्छसौधानुपमस्तम्भोपमैः महामहोपाध्यायैः श्रीधर्मसागरैः प्रथमं प्रथिता, सा च तथा यथावद्वर्णनीयवर्णनयुता तता येन तद्वचनविशरणविहितविशिष्टतरोद्यमानां श्रीविनयविजयोपाध्यायानां तत्र तत्र तदतिदेशनं करणीयतामापन्न, धृत्तिकृतेस्तदीयाया अनुकृतिस्तु प्रायः समस्तगच्छीयैरप्यैदंयुगीनैः कृतेत्येव तु तस्याः सप्रयोजनतायाः प्रमाणमसाधारणं, पूज्याश्चैते तपागच्छे अस्थिमिञ्जप्रेम्णाऽनुरक्ता इति तैरितरगच्छप्ररूपणापराकरणाय पराक्रान्तं, तत एव तादृक्षु महात्मसु परगच्छीया द्वेषानलज्वालावली विकीर्णवन्तः, परं तन्नैतचित्रं चित्रमिदं यत् स्वगच्छीयैरपि तानवितथानपि पूज्यवर्यालापान्वितथीकुर्वद्भिरितरगच्छीयेषु साहाय्यितं, किं किं केवलिकथितवाक्यानुकार्यपि कथनं कूटनीत्या कुट्टितं श्रीमतां खपरगच्छीयैस्तन्नात्राप्रस्तुतत्वात् प्रदर्श्यते ॥ प्रस्तुतवृत्त्युत्थानं-कल्पकिरणावलीगतानां श्रीमद्वचनानां चावितथत्वं तु प्रस्तुतायां तत्पौत्रविहितायामेव प्रदर्शितं संक्षेपेण, Page #6 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां WImmitalimm उपक्रमः PalmmmmmHIRIm m unaloriRICIIIIIIIIMalinale HAIRAMPURIRAMPilanthiSPIRITUALIllinsanilmhdh. यद्यप्यत्र वृत्तिवृद्भिः कटुकाः प्रहारा वाचिकाः कृताः साक्षाद् दृश्यन्ते अक्षन्तव्याश्च विदुषां ते, परं नासंभवीदं स्वगुरुगुरुवरेष्वसाधारणप्रेमवतां तदवित्तथपक्षखण्डनपराणां परेषां कटुकतरवाक्यव्रततिं पश्यतां विपश्चितामिति विद्वांस एव विदाकुर्वन्ति, अस्या वृत्तेरुत्थाने एतदेव मूलमिति नाविदितमेतद्विलोककानां विचक्षणानां, मुद्रणेऽस्या वृत्त्या हेतुः-यद्यप्यनेकाः कल्पस्य वृत्तयः सन्ति प्रसिद्धा मुदितचराश्च परं महोपाध्यायैः श्रीविनयविजयैः |श्रीसुबोधिकाख्यायां कल्पवृत्तौ विस्फूर्जितं कल्पकिरणावलेरनेकशःखंडने तत्र यथायथं पक्षद्वयं विशदमतयो विदांकुयुः विमीयुश्च यथार्थपक्षखण्डनजाया विराधनायाः इत्यस्या मुद्रणं,यद्यपि न वयमेतदीयशाखासमुद्भवाः परं पक्षद्वयदर्शनार्थमेवोधमोऽस्माकमिति । वृत्तौ चात्र यथायथं सर्वेऽपि संकलिताः पदार्थाः प्राक्तनवृत्तिसमूहवत् परमतिसंक्षिप्तेषा वाचनोपयोगिनी चेति मुद्रणमस्या विहित्ण्। स्खलनाशोधने विधाय विधिवेदिनःप्रार्थनां विरम्यते,सफलयन्तु च सजनाः श्रममेनं विधायैतस्या वाचनादिकमिति प्रार्थयन्ते आनन्दसागराः 1993 भाद्रशुक्के जामनगरद्रङ्गात् अ l IMAGE ॥ 4 ॥ Page #7 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां उपोद्घातः MAHASI THIS Nimilaili R SITE Nilam HaiMINI aham / तपागच्छगगननभोमणिश्रीमहामहोपाध्यायधर्मसागरगणिशिष्यमहोपाध्यायश्री-.. श्रुतसागरगणिशिष्यमहोपाध्यायश्रीशान्तिसागरगणिसंहब्ध ___कल्पकौमुद्याख्यवृत्तियुतम् युगप्रधानोत्तमश्रीभद्रबाहुस्वामिसूत्रितं श्रीकल्पसूत्रम् ॥ I IIPAHIND M ARRI HITRATIMimi mulaneonlIHHIN AHAM RA SUPERHIT NITINE Imus mean MinIMI MITHASTRahimminalmmamraphir ANIMAHINICHATARIANGAINILIPINA प्रणम्य परमानन्दकन्दकन्दलनाम्बुदम् । वर्द्धमानासमानश्रीवर्द्धमानजिनेश्वरम् ॥ 1 ॥ यद्यपि बह्वयः सन्ति श्रीमत्कल्पस्य वृत्तयो रुचिराः। संक्षिप्तमृदुरुचीनां तथापि नैवोपकारकृतः ॥ 2 ॥ सूत्रार्थचर्च्ययुक्तिप्रभृतीनपहृत्य पृथुकबोधार्थम् । तस्मात्तस्याक्षेपाद्वक्ष्ये सङ्केपतोवृत्तिम् । / 3 / / त्रिभिर्विशेषकम् । shriimdguruuttmopjnybhvrthguruvRttitH| ससूत्रार्थान्तरादीनि, बोद्धव्यानि बुधैरिह ॥ 4 ॥ . इह हि साम्प्रतीनपरम्परया गुरुप्रदत्तादेशक्षेत्रे चतुर्मासकस्थिताः माधवो मङ्गलार्थ चतुर्विधसंघसमक्षं पञ्चदिनी श्रीपर्युषणा Page #8 -------------------------------------------------------------------------- ________________ कल्पविचारः श्रीकल्पकौमुद्यां 1क्षणे ॥ 2 ॥ |कल्पाध्ययनं वाचयन्ति, तत्र कल्पः साधूनामाचारः, स च दशभेदस्तद्यथा,-अचेलककल्पः1 औदेशिककल्पः2 शय्यातरपिण्डकल्पः3 राजपिण्डकल्पः4 कृतिकर्मकल्पः5 महाव्रतकल्पः6 ज्येष्ठकल्पः7 प्रतिक्रमणकल्पः8 मासकल्पः9 पयुषणाकल्प10 z । तत्र अचेल। कत्वं वस्त्ररहितत्वं, तञ्च तीर्थङ्करानाश्रित्य सुरेन्द्रेण स्कन्धस्थापितदेवदृष्यस्थिति यावत् सचेलकत्वं, सर्वेषामपि तद्गमने चाचेल|कत्वं, 'caturviMzaterapI'tyAdi लिखतां श्रीकिरणावलीकृतामप्ययमेवाशयः, दीपिकाकारस्तु ऋषभवीरयोरचेलकत्वमिति लिखि तवान् , तत्र तस्यायमभिप्रायो-यजम्बूद्वीपप्रज्ञप्तिसप्ततिशतस्थानकयोर्यथासङ्ख्यं तयोस्तद्गमनस्योक्तत्वेन एतस्यामवसर्पिण्यां । तयोरेवं स्थितमिति, सुबोधिकालेखकस्तु द्वयोरेवाचेलकत्वमित्यलेखीत परमाद्यन्तयोस्तीर्थकृतोस्तीर्थे दशकल्पव्यवस्थावदाचेल क्यव्यवस्थापि तीर्थकृतोऽधिकृत्य द्वयोरेव भविष्यतीति धिया भ्रान्तः, न हि द्वयोस्तीर्थकृतोः साऽऽचेलक्यव्यवस्था शास्त्रकृत्। सम्मता, "अमिनिकखमंति सत्वे तम्मि चुएऽचेलया hoMtI"tyAdivacanavirodhApatteriti दिक, विस्तरस्त्वेतदीयः किरणावलीप|रीक्षायां विलोक्नीय्ः। साधूनां तु प्रथमचरमजिनतीर्थे श्वेतवर्णमानोपेतजीर्णप्रायस्वल्पवस्त्रधारणेन प्रवरवेषाभावादचेलकत्वं, | तथाहि-कटिशिरोवेष्टितवस्त्राः कृतपोतिकाः पुरुषा नदीमुत्तीर्णा वदन्ति यद्-अस्माभिर्वस्त्रं विनैव नदी समुत्तीर्णा, तथा च सत्यपि वस्त्रे तन्तुवायं वदन्ति यद्-अस्माकं शीघ्रं वस्त्रं देहि वयं नग्नाः स्म इति । अजितादिद्वाविंशतिजिनसाधूनां तु ऋजुप्राज्ञत्वादहुमूल्यपञ्चवर्णवस्त्रधारणात् केपाश्चित सचेलकत्वं केषांचिच्च श्वेतवर्णमानोपेतवस्त्रधारणादचेलकत्वमित्यचेलककल्पः प्रथमः 1 / / तथा औदेशिकं-आधार्मिकं, तच्चाहारवस्त्रपात्रवसतिप्रमुखं, तच्च ऋषभवर्धमानतीर्थे एकं साधुमुद्दिश्य कृतं तत् सर्वेषामपि 1 सर्वक्षेत्राणामतिदेशात् सोपचारनिरुपचाराचेलकत्वप्रस्तावाच्चाद्यन्तजिनवस्त्रविचारोऽनर्थकः । Page #9 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 1क्षणे ॥ 3 ॥ साधूनां न कल्पते, द्वाविंशतिजिनतीर्थे तु यं साधुमुद्दिश्य कृतं आधाकर्मादि तत्तस्यैव साधोर्न कल्पते, अन्येषां साध्वादीनां तु कल्पत एवेत्यौदेशिककल्पो द्वितीयः 2 / तथा शय्यातरः- उपाश्रयदाता, तस्य पिण्डोऽशनादिचतुष्कं4 वस्त्र5 पात्र6 कम्बलो7 रजोहरणंट सूची9 पिप्पलकक्षुरिका। कर्त्तरिकादि वस्त्रादिच्छेद नोपकरणं 10 नखरदनं नखहरिणी 11 कर्णशोधनं 12 चेति द्वादशविधः, स च सर्वजिनतीर्थे सर्वेषामपि साध्वादीनां न कल्पते, अनेपणीयाहारादिसम्भवोपाश्रयादिदौर्लभ्यप्रवचनलाघवादिवदुदोषसम्भवात्, अथ रात्रश्चतुरोऽपि प्रहरान् साधवो जाग्रति प्रभाते प्रतिक्रमणं चान्यत्र कुर्वन्ति तदा मूलोपाश्रयस्वामी शय्यातरो न भवति तथा तृण 1 डगल2 भस्म 3 मल्लक4 पीठ5 फलक6 शय्या7 संस्तारकट लेपादिवस्तूनां सोपधिकशिष्यस्य च ग्रहणं शय्यातरस्यापि कल्पत इति शय्यातरकल्पस्तृतीयः 3 / तथा राज्ञः - चक्रवर्त्त्यादेरशनादिः अशनादिचतुष्कं4 वस्त्रं5 पात्रं6 कम्बलं7 रजोहरणं9 चेत्यष्टविधः पिण्डः प्रथमान्तिमजिनसाधूनां न कल्पते, गमनागमनसंप्रवृत्त सपरिकरयुवराज तलवरादिभिराहारस्वाध्याय कायपात्रादीनां व्याघातस्य प्रचुरतरमिष्टान्नपा। नादिलोलुपत्व निन्दनीय राजपिण्डग्रहणनिन्दादीनां च सम्भवात्, अजितादिद्वाविंशतिजिनयतीनां तु ऋजुप्राज्ञत्वेन अप्रमादित्वेन चैतग्रहणेऽपि न दोष इति राजपिण्डकल्पचतुर्थः 4 ॥ तथा कृतिकर्म-वन्दनकं, तदभ्युत्थानद्वादशावर्त्तवन्दन भेदाद् द्वेधा, तच्च सर्वतीर्थङ्करतीर्थेषु सर्वैरपि साधुभिर्यथापर्यायमन्योऽन्यं कर्त्तव्यं, साध्वीमिश्च सर्वाभिरपि अद्यदीक्षिताद्याः सर्वेऽपि साधवो वन्दनीयाः, पुरुषोत्तमत्वाद्धर्मस्येति कृतिकर्मकल्पः पञ्चमः 5 / कल्प विचार: ||। 3 ॥ Page #10 -------------------------------------------------------------------------- ________________ आ ऋ कल्पविचारः श्रीकल्पकौमुद्यां 1क्षणे ॥ 4 ॥ RITAPulsiRISHAILAIMILAHARIPATHIMIPASHIRIDHellull तथा व्रतानि-महाव्रतानि,तानि च प्रथमान्तिमसाधूनां पञ्चव,मध्यमजिनयतीनां तु अपरिगृहीतायाः स्त्रियाः परिभोगासम्भवेन स्त्री परिग्रहेऽन्तर्भवति, तेन परिग्रहे प्रत्याख्याते स्त्री अपि प्रत्याख्यातेवेतिपरिज्ञानाच्चत्वारि महाव्रतानीति व्रतकल्पः षष्ठः 6 / | तथा ज्येष्ठकल्पो-वृद्धत्वलघुत्वव्यवहारः,सच ऋषभवर्द्धमानजिनयतीनामुपस्थापनाया आरभ्य ज्येष्ठत्वव्यवहारः,इतरजिनयतीनां तु निर्तिचार्चारित्र्त्वादीक्स्सादिनादेव्। अथ पितापुत्रमातापुत्रीराजामात्यादीनां समकालोदृढयोगानां यथायोग्यं ज्येष्ठत्वं,स्तोकान्तरे प्रतीक्षणीयं, अन्यथा गृहस्थत्वे वृद्धत्वे यतित्वे च लघुत्वेनासन्तुष्टेरुत्पादात् , अथ बह्वन्तरं तदा स प्राज्ञस्तव पुत्रादिमहाप्रतिष्ठावान् बहुभ्यो वृद्धो भविष्यतीति पित्रादीननुज्ञाप्य पुत्रादीनां ज्येष्ठत्वं विधेयमिति ज्येष्ठकल्पः सप्तमः 7 / तथा प्रतिक्रमणं-पापानिवर्तनं, तच्चादिमान्तिमजिनमुनीनामवश्यं प्रतिदिनमुभयकालं कर्त्तव्यमेव, द्वाविंशतिजिनमुनीनां तु । कारणे समुत्पन्ने देवसिकरात्रिके प्रतिक्रमणे भवतः, न च पाक्षिकचातुर्मासिकमांवत्सरिकाणीति प्रतिक्रमणकल्पोऽष्टमः 8 / तथा प्रथमान्तिमजिनमुनीनां अवश्यं मासकल्पः कर्तव्यो, दुर्भिक्षमान्धादिकारणे तु पाटकोपाश्रयकोणकसंस्तारकभृमिपरावत्तनेनापि कर्तव्यः, अन्यथा प्रतिबन्धादिदोषसम्भवः, अजितादिजिनयतीनां ऋजुप्राज्ञत्वान्न मासकल्पमर्यादा, ते हि पूर्वकोटि । यावदेकक्षेत्रे तिष्ठन्ति, दोषसम्भवे तु न मासमपीति मासकल्पो नवमः 9 / | तथा पर्युषणाशब्देन सांवत्सरिकपर्वदिनं चतुर्मासकावस्थानं च कथ्यते, तत्र युगप्रधानश्रीकालिकाचार्यादनु भाद्रपदशुद्धचतुर्थी पर्युषणापर्वदिनं, चतुर्मासकावस्थानरूपस्तु द्विविधः-सालम्बनो निरालम्बनश्च, तत्र सांवत्सरिकप्रतिक्रमणादारभ्य कार्तिकचतुर्मासप्रतिक्रमणं यावत् सप्तति70दिनमानो जघन्यः, उत्कृष्टस्तु चातुर्मासिकः, सालम्बनस्तु मासकल्पकरणानन्तरं पुनस्तत्रैव ॥ 4 ॥ Page #11 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 1 क्षणे ॥ 5 ॥ | क्षेत्रे चातुर्मासिककरणानन्तरं च मासकल्पकरणे पाण्मासिकः, अयं द्विविधो निरालम्बनः सालम्बनश्च स्थविरकल्पिकानामेव, जिन। कल्पिकानां तु निरालम्बनञ्चातुर्मासिक एव । दिनपश्चकपञ्चकवृद्धि गृहस्थज्ञाताज्ञाता दिविचारो मासवृद्धौ च पश्चाशत्सप्तति दिनवि। चारश्च कल्पकिरणावलीतो ज्ञेयः, एवं सर्वत्रापि ज्ञेयं । इत्थं प्ररूपितस्वरूपः पर्युषणाकल्पः आदिमान्तिमजिनतीर्थे निश्चित एव, | मध्यमजिनयतीनां तु अनिश्चितो, यस्मात्ते दोषानुत्पत्तौ पूर्वकोटीं यावदेकक्षेत्रेऽपि तिष्ठन्ति दोषोत्पत्तौ तु न मासमपीति, एवं । महाविदेहेऽपि द्वात्रिंशतिजिनवत् सर्वजिनानां कल्पमर्यादा ज्ञेयेति पर्युषणाकल्पो दशमः 10 ॥ ऋषभवीरतीर्थे एते दशापि कल्पा । निश्चिता एव, अजितादितीर्थे तु अचेलक 1 औद्देशिक2 प्रतिक्रमण 3राजपिण्ड 4 मास5पर्युपणा6 लक्षणाः षद् कल्पा अनिश्चिताः, अन्ये तु शय्यातर 1 चतुर्व्रत 2 पुरुषज्येष्ठ 3 कृतिकर्म 4 लक्षणाश्चत्वारः कल्पा निश्चिता एव । अथ दशानामपि कल्पानां निश्चितानिश्चितभेदकरणे कारणं तावत् तत्तत्कालोत्पन्ना मनुष्या एव, यतः ऋषभतीर्थसाधूनां ऋजुत्वाद् व्रतादिपालनेऽपि जडत्वाद् व्रतादिशुद्धिर्दुर्लभा, महावीर तीर्थसाधूनां तु वक्रत्वाद् व्रतादिपालनं जडत्वाद् व्रतादिशुद्धिश्वति द्वयमपि दुर्लभं, अजितादिद्वाविंशति 22 जिनसाधूनां तु ऋजुत्वाद्वतादिपालनं प्राज्ञत्वाद्वतादिशुद्धिश्व द्वयमपि सुलभं । अत्रानुक्रमेण दृष्टान्ताःयथा - केचन ऋषभदेवसाधवो बहिर्भूमित आगताः, पृष्टाश्च गुरुभिः - भो इयत्कालं कुत्र स्थिता यूयं तदा ऋजुत्वात्ते प्रोचुः - यथा । नटनाटकं विलोकयन्तः स्थिताः, ततो गुरुभिर्निषिद्धाः अद्य प्रभृति नटनाटकं न विलोकनीयं ते तथैव प्रतिपन्नाः पुनरेकदा गुरुभिस्तथैव पृष्टाः, ऋजुत्वाचे प्रोचुः-नटीनाटकं विलोकयितुं स्थिताः, गुरुभिः शिक्षिताश्च वदन्ति स्म तदा नटो निषिद्धो, न तु नटीति, नटे निषिद्धे नटी तु विशेषतो निषिद्धैव अतिरागहेतुत्वादिति जडत्वान्न ज्ञातवन्त इति 1 / पुनरन्यो दृष्टान्तो यथा-एकः कश्चित् कल्पेषु नियता नियतत्वं नटदृष्टांतश्च ॥ 5 ॥ Page #12 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां नटादिदृष्टान्ताः A sailitilim mms N SAHANI कुकुणदेशोत्पन्नो वणिक् वृद्धावस्थायां पुत्रकलत्रादिमोहं मुक्त्वा दीक्षां जग्राह, सोऽन्यदा ईर्यापथिकीकायोत्सर्गे चिरं स्थितः, किं चिन्तितमिति गुरुभिः पृष्टे ऋजुत्वात् प्राह-जीवदया चिन्तिता, कथमिति पृष्टे पुनः प्राह-यदा गृहवासेऽवसाम तदा क्षेत्रे वृक्षसूदनादिविधिपूर्वकाणि वर्षाकाले उतानि धान्यानि प्रचुराणि भवन्ति स्म, अधुना तु मम पुत्रा निश्चिन्ता अप्रवीणा निरुद्यमाश्च नैतत् करिष्यन्ति तेन ते वराकाः क्षुधार्ता मरिष्यन्तीति जीवदया चिन्तिता, जीवघातादि विना कृषिकार्य नोत्पद्यते इति जडत्वान्न ज्ञातवान , तत एतच्चिन्तनं साधूनामयुक्तमिति गुरूक्तं श्रुत्वा मिथ्यादुष्कृतं दत्तवानिति कुङ्कणसाधुदृष्टान्तः 2 / तथा महावीरतीर्थसाधुविपये दृष्टान्तद्वयं, यथा केचन वीरयतयो नटनाटकं विलोक्यागताः पृष्टा निषिद्धाश्च गुरुभिः, पुनरेकदा नर्तकी विलोक्यागतास्तथैव पृष्टाः, वक्रत्वेनान्यान्यन्यानि उत्तराणि ददुः, गुरुभिश्चात्यर्थ पृष्टा नर्तकी प्रोचुः,उपालब्धाश्च जडत्वादृचुः-यथा नटनिषेधावसरे नर्तकी कथं न निपिद्धति प्रथमः, द्वितीयो यथा-कश्चिद् व्यवहारिपुत्रो दुर्विनीतः, कुटुम्बसमक्षं शिक्षितो यत्पित्रादीनां सम्मुखमुत्तरं न देयमिति, वक्रत्वात् हृदये धृतवान् , अन्यदा सर्वेषु कुम्टुबेषु प्रयोजनवशादहिगतेषु गृहद्वारं दच्चा मध्ये स्थितः, आगतेन पित्रा द्वारोद्घाटनार्थ बहवः शब्दाः कृताः, परं शृण्वन्नपि नोद्घाटयति, ततो भित्तेरुपरिभृत्वा मध्यप्रविष्टेन पित्रा पल्यङ्कस्थितो हसन् हक्कितः प्राह-भवद्भिरेव शिक्षितोऽहं यत् पित्रादीनां प्रत्युत्तरं न देयमिति2 / अजितादिद्वाविंशति22जिनतीर्थसाधूनाश्रित्य तु स एव नटदृष्टान्तो, यथा-केचन अजितादि22जिनसाधवश्चिरेणागताः पृष्टाश्च गुरुभिः ऋजुत्वान्नटनाटकं प्रोचुः, गुरुभिश्च निषिद्धाः, पुनरेकदा नर्तकी नृत्यन्तीं दृष्ट्वा प्राज्ञत्वाद्विचारितवन्तो-नटनाटकनिषेधवन्नर्तकीनाटकं विशेषतो निषिद्धमेव, अत्यन्तरागहेतुत्वादिति । / mainlyImmm INITISHTHANAHANINAHAITANHAITANAHILATHALIA T // 6 // Page #13 -------------------------------------------------------------------------- ________________ क्षेत्रगुणाः श्रीकल्पकौमुद्यां 1क्षणे ननु ऋजुप्राज्ञानां निरतिचारचारित्रबचाद्भवतु चारित्रं, ऋजुजडानां वक्रजडानां पुनः कथं चारित्रं ?, सदोषत्वादिति चेन्मेवं, | यतः ऋजुजडानां जडत्वेन सदोषत्वेऽपि भावस्य शुद्धत्वाच्चारित्रमुक्तं, वक्रजडानामपि पूर्वसाध्वपेक्षया नृपगोपवृक्षवृषभपुष्करिणीदृष्टान्तेन हीनहीनतरक्रियापरिणामत्वेन चारित्रमुक्तं तीर्थकृद्भिः, अन्यथा चारित्राभावे तीर्थाभावापत्तेरिति ॥ ____ अथ यः सप्ततिदिनमानपर्युषणाकल्पो निश्चितावस्थानरूपः कथितः सोऽपि कारणं विना, उपद्रवदुर्लभभिक्षादुष्टराजरोगोत्पत्तिस्थ। ण्डिलाभावकुन्थ्वादित्रसजीवोत्पत्तिवसत्यभावसाग्निभयादिकारणे तु सप्तति70दिनमध्येऽपि गन्तुं कल्पते, एवमुपद्रवाद्यभावेऽपि संयमनिर्वाहकास्त्रयोदश क्षेत्रगुणा विलोक्याः, ते च यथा-यत्र भूयान् कर्दमो न भवति1 यत्र बहवः सम्मूच्छिमाः प्राणा na2 यत्र स्थण्डिलभूमिदोषरहिता3 यत्र वसतिः स्त्रीपशुदोषरहिता4 यत्र गोरसः प्रचुर.5 यत्र बहुजनसमुदायोऽतीवभद्रकः6 यत्र वैद्या भद्रकाः7 यत्रौषधानि सुलभानि8 यत्र कुटुम्बयुक्तगृहस्थगृहाः धनधान्यभृता बहवश्व9 यत्र राजाऽतीवभद्रकः10 यत्र ब्राह्मणतापसभरटकादिभ्यः साधूनां पराभवो na11 यत्र मिक्षा सुलभा12 यत्र स्वाध्यायः सुलभो13 भवतीति त्रयोदशगुणान्वितं उत्कृष्टं क्षेत्रं, तथा प्रासादः सुलभः1 स्वाध्यायः सुलभः2 भिक्षा सुलभा3 स्थण्डिलभूमिः मुलभेति4 चतुर्गुणान्वितं जघन्य क्षेत्रं, त्रयोदशगुणन्युनं चतुर्गुणाधिकं मध्यमं क्षेत्रमिति । ____ अथायं कल्पः उत्सूत्रादिदोषाभावे क्रियमाणस्तृतीयौपधमिव हितकर्ता भवति, तच्चैवं केनचिद्राज्ञा एकस्यैव स्वपुत्रस्यानुत्पन्न रोगचिकित्सार्थ त्रयो वैद्या आकारिताः, तेषु प्रथमो ममौषधं वर्तमानरोग निवारयति, रोगाभावे तु नवीनं रोगं करोतीति जल्पन् । राजा निवारितः, सुप्तसिंहोत्थापनसदृशनेनानेन सृतं, द्वितीयो ममौषधं वर्तमानं रोगं निवर्तयति, रोगाभावे तु न गुणं न च दोष CHATANAMAHARASHTRAIPURIHITARIANDPARIHALA AURIHIBIHINine SHAHIRAIMIMASTRAILER HIPPI Page #14 -------------------------------------------------------------------------- ________________ Hanim श्रीकल्पकौमुद्यां 1क्षणे तृतीयौषधं कल्पमहिमा करोतीति वदनिषिद्धो राज्ञा, भसहोमतुल्येनानेनापि सृतं, तृतीयो ममौषधं वर्तमानं रोगं हन्ति, रोगाभावे तु देहे तुष्टिपुष्टिसुन्दरतादिबहुगुणान् करोतीति कथयन् राज्ञा सत्कारितो बहुमानितः, कारितं च तस्यौपधं वपुत्रस्येति, एवमयमपि कल्पः सतो दोषात्रिवारयति, असत्सु दोषेषु च चारित्रादिगुणान् वर्धयति,यतो यद्यपि साधवः सर्वकालं समितिगुप्तिषु सावधानाः प्रवर्तन्ते तथाऽपि वर्षाकाले भूमिकाया बहुजीवाकुलत्वेन साधुभिर्विशेषतो यतनया प्रवर्तितव्यं, श्रयते च त्रिखण्डराज्यभोक्ता श्रीकृष्णवासुदेवो'| पि जीवदयार्थ वर्षाचातुर्मासके सभायां न समागतस्ततो देवशयनैकादशीति प्रसिद्धिर्जाता ॥ | तदेवं समागते पर्युषणापर्वणि मङ्गलार्थ पञ्च दिवसान् कल्पाध्ययनं वाचयन्ति, अतस्तन्महिमा यथा-देवेषु इन्द्रः तारासु चन्द्रः । मन्त्रेषु पञ्चपरमेष्ठिनमस्कारः तीर्थेषु शत्रुञ्जयः गुणेषु विनयः हस्तिषु ऐरावणः दैत्येषु रावणः वनेषु नन्दनं काष्ठेषु चन्दनं धातुषु । स्वर्ण दातृषु कर्णः धनधरेषु धनञ्जयः बुद्धिमत्सु अभयः दुग्धेषु गोक्षीरं जलेषु गंगानीरं न्यायवत्सु रामः रूपवत्सु कामः स्त्रीषु । रम्भा वाजित्रेषु भम्भा दर्शनेषु जैनदर्शनं शस्त्रेषु सुदर्शन चक्र पर्वसु दीपाली ध्यानेषु ताली, तथा सर्वशास्त्रेषु प्रधानः कल्पः, तथा । चायं कल्पः प्रत्यक्षः कल्पवृक्ष एव, तत्र श्रीवीरचरित्रं बीजं श्रीपार्श्वचरित्रमङ्कुरः श्रीनेमिचरित्रं स्कन्धः श्रीऋषभदेवचरित्रं शाखाप्रतिशाखासमूहः स्थविराली पुष्पाणि सामाचारीपालनं सुगन्धवं, मोक्षप्राप्तिरूपं फलं । तथा वाचनात् साहाय्यदानात् सर्वाक्षरश्रवणात् विधिनाऽऽराधनात् साधुभिर्जिनपूजाप्रभावनादिपरायणैश्च श्रावकैः त्रिः सप्तवारं वा श्रुतः कल्पो मोक्षप्रदो भवतीति । श्रीवीरो । गौतमं प्रत्याह-"पयस्तिकामवष्टंभं, निद्रां पादप्रसारणम् । आलस्यं विकथां हास्यं, श्रीकल्पाकर्णने त्यजेत् ॥ 1 ॥ " इत्थं कल्पश्रवण। फलं श्रुत्वा बहुकष्टकारि संयमाद्यनुष्ठानं बहुधनव्ययसाध्यं प्रासादप्रतिमाप्रतिष्ठादिकं च धर्मकार्य त्यक्त्वा सुखकारे कल्पश्रवणे eva unmunismammandirim sammanisimans wimminiminspiniwnin // 8 // ' Page #15 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 1क्षणे ॥ 9 ॥ सन्तोषो न कर्त्तव्यो, यतो यथावसरमेव सकलसामग्री एवं बहुफलदायिनी, यतः कृषिकारणमपि केवलं बीजं पृथिवीवृष्टिसुवायुसामग्रीं विनापि सर्वथाऽङ्कुरादिफलदायकं न भवति, तथाऽयमपि कल्प इति । / अथ पुरुषविश्वासाद्वचनविश्वासस्तेनास्य कल्पसूत्रस्य कर्त्ता तु चतुर्दशपूर्वधरः युगप्रधानः श्रीभद्रबाहुस्वामी दशाश्रुतस्कन्धस्याष्टमाध्ययनतया प्रत्याख्यानप्रवाद नामकनत्रमपूर्वात् कल्पसूत्रमुद्धृतवान् तत्र पूर्वाणि चानुक्रमेण स्स्थानद्विगुणितेन हस्तिप्रमाणमपीपुञ्जेन लेख्यानि, यथा- प्रथममेकेन द्वितीयं द्वाभ्यां तृतीयं चतुर्भिर्यावत् चतुर्दशं द्विनवत्यधिकशताधिकेनाष्टसहस्रेण, | सर्वाण्यपि पूर्वाणि त्र्यशीत्यधिकैस्त्रिभिः शतैः षोडशमिव सहस्रैः हस्तिप्रमाणमपी पुञ्जर्लेख्यानि । यन्त्रकस्थापना यथा2 3 4 5 6 7 9 10 11 12 13 14 .............AMARINAME ह. 1 2 4 8 16 32 64 | 128 | 256 | 512 1024 2048/40968192 ततो महापुरुषो वेन महागम्भीरार्थः सर्वमान्यश्च यतः सर्वनदीनां वालुकाभ्यः सर्वसमुद्रजलेभ्यश्चानन्तगुणोऽर्थः कल्पस्येति । / तथा अस्य कल्पस्य वाचने रात्रौ कृतकालग्रहणादियोगानुष्ठानः साधुरधिकारी, अन्ये तु साधवः शृण्वन्ति, साध्वीश्रावणे तु निशीथचूर्णिप्रोक्तविधिना दिवसेऽपि तयोरधिकारः, तथा महावीरमोक्षानवशताशीति980 वर्षे वाचनान्तरे तु नवशतत्रिनवतिवर्षे च ध्रुवसेनराजस्य पुत्रमरणशोकनिवारणार्थं आनन्दपुरे वडनगरापरनामनि सभायां महोत्सवपूर्वकं श्रीकल्पो वाचितः, तदनु चतुविधसङ्घोऽपि श्रवणेऽधिकारी, वाचने तु पूर्वोक्तः साधुरेव । w पूर्वमानं कल्पवाचना च ॥ 9 ॥ Page #16 -------------------------------------------------------------------------- ________________ श्रीकल्प कौमुद्यां 1क्षणे ॥ 10 ॥ अथास्मिन् पर्युषणापर्वणि श्रीकल्पसूत्रश्रवणवत चैत्यपरिपाटी1 सर्वसाधुवन्दनं2 सांवत्सरिकप्रतिक्रमणं 3 परस्परं साधर्मिक- अष्टमतपसि क्षामण4 अष्टमं तपश्च5, एतानि पश्चापि कृत्यानि अवश्यं कार्याणि, तत्राष्टमं तपो नागकेतुबत्कर्त्तव्यं, तद्यथा-चन्द्रकान्ता नगरी, नागकेतु कथा । विजयसेनो राजा, श्रीकान्तो नगरश्रेष्ठी, तस्य श्रीसखी भार्या, उपायशतेन तयोरेकः पुत्रो जातः, स च समीपवर्तिपर्युपणापर्वणि अष्टमं करिष्याम इति कुटुम्बवातां श्रुत्वा प्राप्तजातिस्मरणो जातमात्रोऽपि अष्टमं चक्रे, ततस्तं स्तन्यपानमकुर्वन्तं ज्ञात्वा मातापित्रादिभिः कारितानेकोपचारोऽपि स्तन्यमकुर्वन् मूर्छयाऽमृतोऽपि मृतबुद्ध्या स्वजनैर्भूमौ निक्षिप्तः, श्रीकान्तोऽपि पुत्रमरणश्रव-| णात् हृदयस्फोटेन मृतः, अत्र प्रस्तावेऽष्टमतपःप्रभावात् कम्पितासनो धरणेन्द्रोऽवधिज्ञानेन तत्स्वरूपं ज्ञात्वा स्वशक्त्या बालकरक्षा कृत्वा विप्ररूपेण धनग्रहणाय गतान् स्वपुरुषान्निषेधितान् श्रुत्वा तत्रागतो राजा वदति स्म-भो! राजनीत्याऽपुत्रस्य धनं गृह्णतः कथं । | निषेधयसि ?, ततो धरणेन्द्रेणोक्तम् अस्य पुत्रो जीवन्नेव भूमौ निक्षिप्तोऽस्ति, ततस्तमानाय्य राजेऽदर्शयत् , ततो राजादिभिस्त्वं कः? | कश्चायं बाल ? इति पृष्टे अहं धरणेन्द्रो नागलोकस्य राजाऽस्मि, असौ बालकस्तु पूर्वभवे वणिकपुत्रः, शिशुत्वे मृतमातृकोऽन्यमातृक। याऽत्यर्थ पराभूतो मित्राय स्वदुःखमुक्तवान् , ततः पूर्वभवेऽकृततपस्त्वेन पराभवं प्राप्नोषीति मित्रवचनं श्रुत्वा तपः कर्तुं प्रवृत्तः, एकदा च समागते पर्युषणापर्वणि अष्टमं करिष्यामीति ध्यानेन तृणगृहे सुप्तः, तदा दुष्टयाऽन्यमातृकया पार्श्ववर्तिप्रदीपनादग्निस्तत्र क्षिप्तः, ततः सोऽष्टमध्यानेन मृतः श्रीकान्तपुत्रो जातः, तदा कुटुम्बवचनेन जातिस्मरणेनाष्टमं कृतवान् , तेन मूच्छितो भूमौ निक्षिप्तः, इत्युक्त्वा बालाय च हारं दत्त्वा स्वस्थानं गतो धरणेन्द्रः, राजाऽपि सविस्मयचित्तः अयं बालः सम्यक् पालनीय इति कथयित्वा निजगृहं गतः, ततः स्वजनै लस्य नागकेतुरिति नाम दत्तं, क्रमेण वर्द्धमानो जिनपूजासाधुसेवाऽष्टमीचतुर्दश्यादिषु चतुर्थादितपः कुर्वाणो ॥ 10 ॥ Page #17 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 1क्षणे ॥ 11 ॥ ( | यौवनस्थोऽपि जितेन्द्रियो महाश्रावको जातः, अथान्यदा कश्चित् पुरुषश्चौरकलङ्कतो राज्ञा हतो व्यन्तरो जातः, ज्ञानेन स्वसम्बन्धं । VvAcyatrayI ज्ञात्वा रोषाद्राजानं पादप्रहारेणाहत्य रुधिरं वमन्तं भूमौ पातयामास, नगरोपरि च महतीं शिलां विकृतवान् , नागकेतुना तु जिनप्रा। सादप्रतिमापुस्तकसङ्घादिरक्षार्थ प्रासादशिखरे स्थित्वा पतन्ती शिला हस्तेन धृता, व्यन्तरोऽपि तत्तपःप्रभावतः शिलां संहृत्य नागकेतुं प्रणम्य तद्वचनेन राजानं च सज्जीकृत्य स्वस्थानं गतः, एकदाच जिनप्रासादे पूजां कुर्वन् पुष्पमध्यस्थसर्पण दष्टोऽपि निश्चलः शुभध्यानेन केवलज्ञानं प्राप्तः, शासनदेवीप्रदत्तमाधुवेपश्चिरकालमनेकभव्यजीवान् प्रतिबोध्य मोक्षं गतः । एवमन्यैरपि अष्टमः करणीयः, इति नागकेतुकथा । इति श्रीकल्पकौमुद्यां कल्पसूत्रव्याख्यानपीठिकारचना । अथास्मिन् कल्पे त्रयोऽधिकाराः वाच्याः सन्ति, यथापुरिमचरिमाण कप्पो मंगलं वद्धमाणतित्थंमि । इह परिकहिया जिण गणहराइथेरावलि चरित्तं ॥ 1 ॥ पुरिमः-प्रथमः चरिमः-पश्चिमः तयोः ऋषभवीरयोस्तीर्थे वृष्टिर्भवतु मा वा परं द्विविधापि पर्युषणा निश्चयेन कर्त्तव्येत्येष कल्प:आचारो, यस्मात् कारणाद् वर्द्धमानस्वामितीर्थे मङ्गलं वर्त्तते तस्मादिह कल्पे परिकथितानि जिनानां चरित्राणि1 गणधरादिस्थविरावली2 चारित्रं-वर्षासामाचारी3 चेति । तत्रासन्नोपकारित्वेन वर्तमानतीर्थनाथस्य बर्द्धमानस्वामिनः पञ्चकल्याणकबन्धनिबद्धं चरित्रं वर्णयन्तो जघन्यमध्यमवाचनया श्रीभद्रबाहुस्वामिपूज्याः प्रथमं सूत्रं रचयन्ति । ___ अत्र च श्रुतस्कन्धस्यादौ प्रायः परमेष्टिनमस्कारस्य वक्तव्यत्वात् न त्वध्ययनस्यादौ, येनेदमध्ययनं अतो नास्यादौ तस्यावश्य। भाव इति । तत्र (तेणं कालेणं) तस्मिन् काले-अवसर्पिण्याश्चतुर्थारकपर्यन्तलक्षणे, 'णकारो' वाक्यालङ्कारे, एवं सर्वत्र ज्ञेयं । / ॥ 11 ॥ Page #18 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 1क्षणे ॥ 12 ॥ श्रीवीर चारत्र संक्षिप्तमध्यमवाचने (तेणं समएण) तस्मिन् समये-अतिसूक्ष्मकालविशेषे (समणे) श्रमणो-घोरतपस्वी (भगवं) भगवान्-समग्रेश्वर्ययुक्तः (महा। वीरे) कर्मविजयाद्यथार्थनामा वर्द्धमानस्वामी (पंचहत्थुत्तरे) हस्तोत्तराः-उत्तरफाल्गुन्यस्ताः पञ्चसु स्थानेषु यस्य सः (होत्था)| अभवत् । ननु 'पंचहत्थुत्तरे साइणा परिनि डे' इत्यनेन सूत्रेण वीरस्य षद् कल्याणकानि भवन्तीति चेन्मैवं, यतः 'पंचउत्तरासाढे । अभीइछडे' इत्येतेन ऋषभदेवस्यापि तानि षट् भवन्ति, उभयथापि सूत्रस्य समानत्वात् , तानि तु त्वया नाङ्गीक्रियन्ते, तेन यथा । राज्याभिषेकमाश्रित्य नक्षत्रसमानत्वात् तथैव सूत्ररचना, कल्याणकानि तु पञ्चेव, तथा गर्भापहारमाश्रित्य नक्षत्रसमानत्वात् मूत्ररचनाऽपि तथैव, कल्याणकानि तु पञ्चेव, तथा च देवानन्दाकुक्षाववतीर्णः प्रसूतवती च त्रिशलेति ज्ञापनाय 'पंचहत्थुत्तरे' त्ति । सूत्ररचनेति,अत्र बहु वक्तव्यं तत् श्रीकल्पकिरणावलीतो ज्ञ्येय्म्। अथ(तंजहा)तद्यथेत्यनेन मध्यमवाचनया पश्चहस्तोत्तरत्वं कथयति (हत्थुत्तराहिं चुए) उत्तराफाल्गुनीषु देवलोकाच्युतः (चैत्ता गम्भं वक्रते) च्युक्त्वा च गर्भे व्युत्क्रान्तः-उत्पन्नः (हत्थुत्तराहिं गम्भाओ गम्भं साहरिए) उत्तरफाल्गुनीषु गर्भाद्गर्भ संहृतः, देवानन्दाकुक्षितस्त्रिशलाकुक्षौ अवतारितः (हत्थुत्तराहिं जाए) उत्तराफाल्गुनीषु जातः हत्युत्तराहिं (मुंडे भवित्ता) केशलुश्चनेन द्रव्यतः रागद्वेषादिजयेन भावतश्च मुण्डो भूत्वा (अगाराओ अणगारियं पवइए) अगाराद्-गृहानिर्गत्य अनगारिता-साधुत्वं प्राप्तः (हत्थुत्तराहिं) उत्तरफाल्गुनीषु *अणंते अनन्तप|दार्थगोचरत्वात् *अणुत्तरे सर्वोत्तम (निवाघाए) भित्तिकटादिमिरनाच्छादितं (निरावरणे) सर्वस्वावरणरहितं *कसिणे सर्वप-| दार्थसर्वपर्यायग्राहकं (पडिपुण्णे) समस्तस्वावयवसंयुक्तं (केवलवरनाणदसणे) केवलं-तहायरहितं ईदृशं यद्वरं-प्रधानं ज्ञानं। विशेषार्थावबोधरूपं दर्शनं-सामान्यावबोधरूपं च केवलज्ञानं केवलदर्शनं (समुप्पण्णे) सर्वप्रकारः उत्पन्नं (साइणा) स्वातिनक्षत्रे baEP ॥ 12 ॥ ARATIONalll Page #19 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 1क्षणे ॥ 13 ॥ | (परि निधुडे) मोक्षं गतः (भयवं) भगवानिति ॥ 1 ॥ अथ विस्तरवाचनया भगवतश्चरित्रं यथा *तेणं कालेणं तेणं समएणं समणे भगवं महावीरे (जे से) यः सः (गिम्हाणं) उष्णकालस्य (चउत्थे मासें) चतुर्थो । मासः (अट्टमे पक्खे) अष्टमः पक्षः (आसाढसुद्धे) आषाढशुक्लपक्षः (तस्स णं आसाढसुद्धस्स) तस्याषाढशुक्लपक्षस्य (छठ्ठी पक्खेणं) षष्ठयास्तिथे रात्रौ (महाविजय पुप्फुत्तर) महाविजयवत् पुष्पोत्तरनामकं (पवरपुंडरीयाओ) प्रधानेषु श्वेतकमलमित्र । अतिश्रेष्ठं महाविमानं तस्मात् (वीसंसागरोवमट्ठियाओ ) विंशतिसागरोपमस्थितिकात् (आउक्खएणं) देवायुःक्षयेण (भवखएणं) देवगतिक्षयेण (ठिक्खएणं) देवाहारस्य क्षयेण (अनंतरं) तदनन्तरं (चयं) देवसम्बन्धि शरीरं (car3अत्ता) त्यक्त्वा (इहेव जंबूदीवे दीवे) अस्मिन्नेव जम्बूद्वीपाभिधाने द्वीपे (भारहे वासे) भरतक्षेत्रे (दाहिणद्धभरहे) दक्षिणार्द्ध भरते (इमीसे) एतस्यां । समये 2 रूपरसादिहानिस्वरूपायां (ओसप्पिणीए) अवसर्पिण्यां (सुसमसुसमाए) सुपमसुपमाभिधाने ( समाए वीकंताए ) चतुष्कोटाकोटिसागरोपमप्रमाणे प्रथमारके व्यतिक्रान्ते (सुसमाए समाए वकता e) सुषमसुपमाभिधाने त्रिकोटाकोटिसागरोपमप्रमाणे द्वितीयारकेऽतिक्रान्ते (सुसमदुस्समाए बताए) सुषमदुष्पमाभिधे द्विकोटाकोटिसागरप्रमाणे तृतीयारकेऽतिक्रान्ते (दुस्समसुसमाए) दुष्पमसुषमाभिधाने चतुर्थारके (बहु वैकंताएं) बहु व्यतिक्रान्ते (सागरोवमकोडा कोडिए) किञ्चिन्यू। नैककोटाकोटि पागरोपमप्रमाणे तद्यथा - ( बायालीसाए वाससहस्सेहिं ऊणियाए) द्विचत्वारिशद्वर्षसहस्रैरूनैः (पंचहत्तरिए वासेहिं अद्धनवमेहिं मासेहिं सेसेहिं वीकंतेहिं) पुनः सार्द्धाष्टमासाधिकेषु पञ्चसप्तति 75 वर्षेषु शेषेषु सत्सु श्रीवीरजन्म, | ततो द्विसप्तति 72 वर्षाणि वीरायुः, ततोऽपि च सार्द्धाष्टमासाधिकैस्त्रिभिर्वर्षैश्चतुर्थारकसमाप्तिः (इकवीसाए तित्थयरेहिं) एकविंशतौ श्रीवीरचरित्रे संक्षिप्तमध्यमवाचने ॥ 13 ॥ Page #20 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 1क्षणे ॥ 14 ॥ | तीर्थङ्करेषु (इक्वागकुलसमुप्पण्णेहिं) इक्ष्वाकुकुलसमुत्पन्नेषु (कासवगत्तेहिं) काश्यपगोत्रेषु (दोहि a) द्वयोश्च मुनिसुत्र - | तारिष्टनेम्योः (हरिवंसकुलसमुप्पन्नेहिं) हरिवंशकुले समुत्पन्नयोः (गोअमसगुत्ते हिं) गौतमगोत्रयोः (तेवीसाए) एतावता त्रयोविंशतौ (तित्थयरेहिं) तीर्थङ्करेषु (वीकंतेहिं ) व्यतिक्रान्तेषु (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः *चरमतित्थयरे पुवतित्थयर निद्दिट्ठे (माहणकुंडगामे नयरे) ब्राह्मणानां कुण्डः - आज्ञा यस्मिन् तस्मिन् ब्राह्मणकुण्डाभिधाने नगरे ( उस भदत्तस्स माहणस्स कोडालसगुत्तस्स) ऋषभदत्तनाम्नो ब्राह्मणस्य कोडालैः समानगोत्रस्य (भारिआए) तस्य । भार्यायाः (देवाणंदाए) देवानन्दानाम्न्या (माहणीए) ब्राह्मण्याः (जालंधर सगोत्ताए) जालन्धरैः समानगोत्र्याः (कुच्छिसि गन्भत्ताए) कुक्षो गर्भतया (वुकंते) उत्पन्नः कदा ? (पुव/वरत्तकालसमयंसि ) पूर्वरात्रापररात्रकाल समये - मध्यरात्रिसमये (हत्थुत्तराहिं नक्वत्तेणं) उत्तराफाल्गुनीनक्षत्रे (जोगमुवागए) चन्द्रेण सह योगमुपागते सति (आहारवकंतीए) दिव्याहारत्यागेन, एवं ( भववकंतीए सरीरवकंतीए) भवशरीरपदद्वयमपि व्याख्येयम् ॥2॥ अथ यस्मिन् समये भगवानुत्पन्नस्तदा (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः ( तिण्णाणोवगए आविहोत्था) मति 1 श्रुताऽवधिः ज्ञानत्रय सहि। तोऽभवत् (चैस्सामि) च्यवनकाल (जाणइ) जानाति (चयमाणे) च्यवनमानस्तु (न जाणइ) न जानाति, तत्कालस्यैकसाम। यिकत्वात् छद्मस्थज्ञानस्य त्वसङ्ख्येय समयत्वात्, (चुएमि) च्युतोऽस्मीति (जाण) जानाति । 3 / (जं रयणिं च णं) यस्यां च रात्रौ (समणे भगवं महावीरे) श्रमणो भगवान् महावीरो (देवाणन्दाए माहणीए) देवानन्दाया ब्राह्मण्याः *जालंधरसगुत्ताए ( कुच्छिसि ) कुक्षौ (गन्भत्ताए बुकं ते) गर्भतया उत्पन्नः (तं स्यणिं च णं) तस्यां च रात्रौ (सा देवाणंदा माहणी) सा देवानन्दा श्रीवीर चरित्रे संक्षिप्तमध्यमवाचने ॥ 14 ॥ Page #21 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 1क्षणे श्रीवीर चरित्रे देवानन्दास्वमाः ब्राह्मणी (सयणिजंसि) शय्यायां (सुत्तजागरा) नातिनिद्रां कुर्वती मासिजाग्रती, अतः (ओहिरमाणी2) किश्चिभिद्रायन्ती (इमे)त्ति इमान् वक्ष्यमाणस्वरूपान् (एयारूपे) एतल्लक्षणान् कविकृतहीनाधिकवर्णनरहितान् (ओराले) प्रधानान् (कल्लाणे) | कल्याणहेतून (सिवे) उपद्रवनिवारकान् (धण्णे) धनकारकान् (मंगल्ले) दुरितहरान् (सस्सिरीए) शोभासहितान् , एतादृशान् । (चउद्दस) चतुर्दश (महासुमिणे) महास्वमान् (पासित्ता णं पडिबुद्धा) दृष्ट्वा जागरिता (तंजहा) तद्यथा-(गय वसह सीह । | अभिसेय दाम ससी दिणयरं झये कुंभं । पउमसर सायर विमाण भवण रयणुच्चय सिहिं च ॥ 1 ॥ गजः1 वृषभः2 | | सिंहः3 श्रीदेव्याः सत्कोऽभिषेकः4 पुष्पमाला5 चन्द्रः6 सूर्यः7 महेन्द्रध्वजः8 पूर्णकलशः9 पद्मसरोवरं10 क्षीरसमुद्रः11 देवविमानं, भवनं12 रत्नराशिः13 निर्धमाग्निः14, अत्र देवलोकादागतस्य तीर्थकरस्य माता विमानं नरकादागतस्य तु भवनं-गृहं पश्यतीति द्धाभ्यां मिलित्वा एकः स्वमः ॥ 4 ॥ | (तए णं सा देवाणंदा माहणी इमे एयारूवे चौदस महासुमिणे) ततः सा देवानन्दा इमानिति-वर्णनोपेनात् । चतुर्दश महास्वमान् (पासित्ताणं पडिबुद्धा समाणी) दृष्ट्वा जागरिता सति (हड्तुट्ठचित्तमाणंदिया) हृष्टा-विस्मयवती तुष्टासन्तोषवती चित्ते आनन्दिता (पीइमणा) प्रीतिसहितमनाः (परमसोमणस्सिया) उत्कृष्टसुजातमनाः (हरिसवसविसप्पमाणहियया) हर्षवशेन विस्तारवतहृदया (धाराहयकलंबुगंपिव समूससियरोमकूवा) मेघपाराभिराहतं-सिक्तं यत्कदम्बवृक्ष-| | पुष्पं तदिव समुल्लसितरोमकूपा (सुमिणुग्गहं करेइ) एतादृशी स्वमानामवग्रह-स्मरणं करोति, तत् (करित्ता) कृत्वा च (सय|णिजाओ) शय्यायाः (अन्भुढेइ अब्भुट्टिता) उत्तिष्ठति उत्थाय च (अतुरिय) मनस उत्सुकत्वरहितत्वेन (अचवल) शरीरचश्च ॥ 15 ॥ Page #22 -------------------------------------------------------------------------- ________________ श्रीकल्प-] कौमुद्यां 1क्षणे ॥ 16 ॥ ःअनुम् अनुतिलिम्ममथ्मति RATRINAARATHAMILIPALITLEMSuARISHAILAINPURIH ITENEPAL लत्वराहित्येन(असंभंताए) अस्खलन्त्या (अविलंबिआए) विलम्बरहितया (रायहंससरिसीए) राजहंससदृशया (गइए) गत्या I श्रीवीर(जेणेव उसभदत्ते माहणे) यत्र स्थाने ऋषभदत्तो ब्राह्मणः सुप्तोऽस्ति (तेणेव उगाच्छैरत्ता) तत्रोपगच्छति, उपागत्य च॥ चरित्र । (उसभदत्तं माहणं) ऋषभदत्तं ब्राह्मणं (जएण विजएण) स्वदेशे जयः परदेशे च विजयस्ताभ्यां (वद्धावेइरत्ता) वर्धापयति, देवानन्दा स्वमाः वर्द्धापयित्वा च (भद्दासणवरगया) भद्रासनवरे उपरिष्टात् (आसत्था) मार्गश्रमापाकरणेन (वीसत्था) मनःक्षोभराहित्येन, अत एव (सुहासणवरगया) सुखासनवरं गता-प्राप्ता (करयलपरिग्गहियं) करतलाभ्यां परिगृहीतं-कृतं (दसनह) संमीलित|दशनखं (सिरसावत्तं) शिरसि दक्षिणावर्त, एवंविधं (मत्थए अंजलिं) मस्तके कमलकोशाकारं अंजलिं (कट्टु) कृत्वा (एवं) | एवं (वयासी) कथयति स्म एवं खलु अहं देवाणुप्पिया! अज सयणिअंसि सुत्तजागरा ओहीरमाणी2 इमे एया। रूवे उराले जाव सस्सिरीए चौदस महासुमिणे पासित्ताणं पडिबुद्धा ॥ 6 ॥ तंजहा गय जाव सिहिं च ॥ 7 ॥ (एएसिणं उरालाणं जाव चौदसण्हं महासुमिणाणं) एतेषां हे देवानुप्रिय!-बल्लभ उदाराणां चतुर्दशानां महास्वमानां (के मण्णे) कः कीदृक् चित्ते चिन्तयामि (कल्लाणकारी फलवित्तीविसेसे भविस्सइ ?) कल्याणकारी फलवृत्तिविशेषो भविष्यतीति । (तए णं से उसमदत्ते माहणे देवाणंदाए माहणीए अंतिए) ततः स ऋषभदत्तोब्राह्मणो देवानन्दायाः समीपात् (एअमटुं) एतं अर्थ (सुच्चा) श्रुत्वा कर्णाभ्यां (निसम्म) निशम्य-चित्तेनावधार्य (हट्ठ जाव रोमकूवे) हृष्टतुष्टादिविशेषणविशिष्टः (सुमिणुग्गहं करेइ करित्ता ईहं अणुपविसइ) स्वमानामवग्रहं-धारणं करोति, कृत्वा च ईहाम्-अर्थकरणरूपां विचारयति, (अणुप्पविसित्ता) विचार्य च (अप्पणो साहाविएणं मैपुत्वरणं बुद्धिविनाणेणं) आत्मीयेन स्वभावोत्पन्नेन अनागतका PILIBHITAHARMAHARIRITAMILARIAAPmMPARAN Page #23 -------------------------------------------------------------------------- ________________ श्रीवीर श्रीकल्पकौमुद्यां 1क्षणे आ लविषयिकमतिपूर्वकेण, वर्तमानकाला बुद्धिः अतीतानागतकालविषयकं च विज्ञानं, ताभ्यां (तेसिं सुमिणाणं अत्थुग्गहं। करेइ, करेत्ता देवाणंदं माहणिं एवं वयासी) सेषां खमफलनिश्चयं करोति, कृत्वा च देवानंदां बाह्मणीमेवमवादी चरित्रे (उराला णं तुमे) उदारादिवेशेषणोपेतास्त्वया (देवाणुप्पिए) देवानुप्रिये ! (सुमिणा दिट्ठा) स्वमा दृष्टाः * सस्सिरिया देवानन्दा स्वप्राः कल्लाणा सिवा धण्णा मंगल्ला (आरुग्गतुविदीहाउकल्लाणमंगलकारगाणं तुमे देवाणुप्पिए! सुमिणा दिट्ठा) | रोगरहितत्वं तुष्टिः-सन्तोषः दीर्घायुः कल्याणं-सुखं मङ्गलं-इष्टार्थसिद्धिः एतेषां पदार्थानां कारकाः स्वमा दृष्टाः, (तंजहा) तद्यथा-(अत्थलाभो देवाणुप्पिए) द्रव्यलाभः (भोगलाभो देवाणुप्पिए!) शब्दादिपञ्चविषयभोगलाभः (पुत्तलाभो देवा णुप्पिए!) पुत्रपौत्रादिलाभः (सुक्खलाभो देवाणुप्पिए!) शरीरमानसिकसुखलाभश्च भविष्यति, * एवं खलु तुमं देवा|णुप्पिए (नवण्हं मासाणं बहुपडिपुण्णाणं) नवसु मासेषु बहुप्रतिपूर्णेषु (अट्ठमाण राइंदियाणं वीकंताणं) सार्द्धसप्ताहो। रात्रेषु व्यतिक्रान्तेषु (सुकुमालपाणिपायं) सुकुमालकरचरणं (अहीणपडिपुण्णपंचिंदियसरीरं) अहीनानि-सलक्षणानि प्रतिपूर्णानि स्वरूपतः पञ्चेन्द्रियाणि सन्ति यस्य शरीरे (लक्खणवंजणगुणोववेयं) लक्षणानि-छत्रचामरादीनि, तत्र चक्रवर्ति। तीर्थङ्कराणां अष्टाधिकं सहस्रं बलदेववासुदेवानां अष्टाधिकं शतं हस्तपादादौ प्रकटानि दृश्यन्ते, तदन्येषां तु महाभाग्यवतां द्वात्रिं शद्भवन्ति, तानि यथा-छत्र? चामर2 स्वस्तिक3 प्रासाद4 तोरण5 फलक6 धनुः7 रथ8 वज्र9 कच्छप 10 अङ्कुश11 वापी12| सरोवर13 सिंह14 वृक्ष15 चक्र16 शङ्ख17 हस्ति18 समुद्र19 मत्स्य20 कलश21 यव22 यूप23 स्तूप24 कमण्डलु25| राज26 दर्पण27 वृषभ28 ध्वज29 कमलाभिषेक30 पुष्पमाला31 मयूराश्च32, पुनरन्यानि यथा-जिह्वा1 ताल्वो2 43 लोच TO ॥ 17 ॥ HAMITRam Page #24 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 1क्षणे ॥ 18 ॥ श्रीवीर चरित्रे लक्षणव्यजनगुणा: नान्त4 हस्त5 पद6 नखा7श्व सप्त रक्ताः, मुख1 नासिकार हनु3 हृदय4 कक्षा5 नखादश्च षड् उन्नताः, दन्त1 त्वर केशा3अलीपर्व: नखाश्च5 पञ्च सूक्ष्माः, नेत्र1 हृदय2 नासिका3 हनु4 भुजा5श्च पञ्च दीर्घाः, भालस्थलं1 मुखं2 हृदयं3 चेति ॥ ॥ त्रीणि विपुलानि, ग्रीवा जन्धा2 पुकषाकारश्चे3ति त्रयो लघवः, खर? नाभिः2 सचानि3 त्रीणि गंभीराणीति द्वात्रिं|शत् 32 / तथा शरीरस्य सारं मुखं, मुखस्य सारा नासिका, नासिकायाः सारं लोचने, यादृशे नेत्रे ताश आचारः, | यादृशी नासिका तादृशं सरलत्वं, यादृशं रूपं तादृशं वित्तं, यादृश आचारस्तादृशा गुणा भवंति, तथा धर्मी सौभाग्यवान् नीरोगः सुस्वमो न्यायवान् कवीश्वरश्च स्वर्गादागतः स्वर्गगामी च 1 निष्कपटः सदयो दाता निपुणः सरलो मनुष्यगतेरागतो मनुष्यगतिगामी च 2 मायी लोभी क्षुधातैः अलसस्तिर्यग्गतेरागतः तिर्यग्गतिगामी च 3 सरागः स्वजनद्वेषी कटुकभाषी मूर्खसङ्गकारी नरकादागतो नरकगतिगामी च 4 / अस्थिबहुले शरीरे धनं, मांसबहुले सुखं, त्वक्सुकुमाले भोगाः, अक्षिस्नेहे स्त्रीभोगाः, सत्वे सर्वे गुणा भवन्ति, अतिलघौ अतिदीर्घ अतिस्थूले अतिकशे अतिकृष्णे अतिगौरे सचं भवति, दक्षिणपार्वे दक्षिणावर्त्तः शुभः, वामपार्वे च वामावत्तों भ्रमरः शुभः, दक्षिणपात्रे वामावत्तों वामपार्वे दक्षिणावर्तो मध्यमफलः, तथा पेपणखण्डनसूडनादिकरणं विना पुरुषस्य दक्षिणो हस्तः कठिनः स्त्रियास्तु वामो हस्तः कोमलश्च भव्यः, यस्य करतलं रेखारहितं बहुरेखासहितं वा भवति सोऽल्पायुनिःस्वो दुःखितश्च भवति, यस्य तिस्रः कराङ्गुलयो दीर्घा वृत्ताः सुघनाः कोमला मांसरहितपर्वाणश्च लक्ष्मीकराः, यस्यानामिकाङ्गुलीपर्यन्तरेखातः कनिष्ठाङ्गुली यद्यधिका स्यात् तस्य धनवृद्धिर्मातृपक्षश्च बहुः, करभे रेखाः पुत्रपुत्रीप्रदाः, कनिष्ठाधोरेखाः स्त्रीप्रदाः, अङ्गुष्ठमूलरेखा भ्रातृभगिनीप्रदाः, मणिबन्धात् पितरेखा करभाद्विभवरेखाऽयूरेखा च निर्गच्छति, यस्यैतास्तिस्रो रेखाः DAINITAHARITAPATRA HINDIBIHARIPATI UPANI SHAIRRIANDIT Page #25 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 1क्षणे ॥ 19 ॥ सम्पूर्णा दोषरहिताश्च स्युस्तस्य गोत्रायुर्धनानि सम्पूर्णानि भवन्ति, आयूरेखाया यावत्योऽङ्गुलयः उल्लङ्ग्यन्ते तावत्यो वर्षाणां पञ्चविंशतयो ज्ञेयाः, आयूरेखाया मणिबन्धसम्मुखा ये पल्लवास्ते सम्पदः, ये चाङ्गुलिसम्मुखाः पल्लवास्ते विपदो ज्ञेयाः, मणिबन्धादूर्ध्वरेखा निगच्छति, यदि साऽङ्गुष्ठं याति तदा राज्यसौख्यं दत्ते, यदि सा तर्जनीं याति तदा राजा राजसदृशो वा, यदि मध्यमां याति । तदा आचार्यः सर्वत्र प्रसिद्धो राजा सेनानी वा, यदि साऽनामिकां याति तदा महाधनः सार्थवाहः, यदि सा कनिष्ठां याति तदा नगरश्रेष्ठी प्रतिष्ठावान्, दक्षिणाङ्गुष्ठे यवे सति विद्याख्यातिऋद्धयः शुक्लपक्षे च जन्म स्यात्, रक्तनेत्रं पुरुषं लक्ष्मीर्न त्यजति, पीतनेत्रं द्रव्यं न त्यजति, दीर्घभुजमैश्वर्यं न त्यजति, मांसपृष्टं सुखं न त्यजति, विस्तीर्णमस्तको राजाधिराजः, विस्तीर्णहृदयो धनधान्यभोगी, विस्तीर्णकटिः बहुत्रीभोक्ता बहुपुत्रपौत्रथ, विस्तीर्णपादः सदा सुखी स्यादित्यादि, लक्षणानि, व्यञ्जनानि-रक्तकृष्णतिलकमपलाञ्छनादीनि तेषां ये गुणाः- शुभफलानि तैः संयुक्तं (माणुम्माणपमाणपडिपुण्णसुजायसवंगसुंदरंगं) आकण्ठ। जलभृत कुण्ड पुरुषस्थापनेन द्रोणो- द्वात्रिंशत्सेरमानं जलं निर्गच्छति तदा स पुरुषो मानोपेतः, तोलितश्च पुरुषो यदि अर्द्धभारः स्यात् तदा स उन्मानोपेतः, तत्र भारमानस्य बहुविधत्वात् यथासंभवं ज्ञेयं, 6 सर्वपाः 1यवः, 3यवा: 1गुञ्जा, 3गुञ्जा 1 वल्ल:, 16 वल्लाः 1 गद्याणः, 10 गद्याणा: 1पलः. 150 गद्याणा: 1 मणः, 10 मणाः 1घटी, 10 घट्यः 1 भारः, आत्माङ्गुलेनाष्टाधिकशताङ्गुलोच्च उत्तमः षण्णवत्यङ्गुलोच्चः मध्यमः चतुरशीत्यङ्गुलोच्चो हीनश्च पुरुषो भवति, इदं चान्यपुरुषमाश्रित्य प्रमाणं, तीर्थङ्करास्तु विंशत्यधिकशताङ्गु। लोच्चाः स्युः, यतस्तेषां मस्तके द्वादशाङ्गुलोष्णीषस्य सच्चात्, ततो मानोन्मानप्रमाणैः प्रतिपूर्णानि सुजातानि सर्वाङ्गानि - मस्तकादीनि । यत्रैवंविधं सुन्दरमङ्गं यस्य स तं (ससिसोमागारं ) चन्द्रवत् सौम्याकारं (कन्तं) मनोहरं (पिअदंसणं) सर्वजनवल्लभं दर्शनं श्रीवीरचरित्रे लक्षणव्यंजनगुणाः ॥ 19 ॥ Page #26 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 1क्षणे ॥ 20 ॥ श्रीवीर। चरित्रे ऋषभदत्तोतं स्वमफलं MINIMIMPAINITAARUPANISANILITARABARIALBARITALISAMARHIHI (सुरूवं) सर्वजनोत्कृष्टरूपं, एवंविधं (दारयं) पुत्रं (पयाहिसि) प्रजनिष्यसि ॥ 9 ॥ (सेवि अ दारए) सोऽपि दारकः (उम्मुक्कबालभावे) उन्मुक्तबाल्यावस्थः-सञ्जाताष्टवर्षः (विण्णायपरिणयमेत्ते) विज्ञानं । | सर्वाशैः परिणतमात्रं-व्याप्तं यस्य (जुवणगमणुपत्ते) क्रमेण च यौवनकमनुप्राप्तः सन् (रिउव्वेअजउब्वेयसामवेयाथवणवेय इतिहासपंचमाणं) ऋग्वेद1 यजुर्वेद2 सामवेदा3 थर्वणवेदानां4 इतिहासप्रमाणपञ्चमानां (निघंटुछट्ठाणं) नाममालाषष्ठानां (संगोवंगाणं) शिक्षा1 कल्प2 व्याकरण3 छन्दो4 ज्योति5 निरुक्त6 रूपाणि षड् अङ्गानि अङ्गोक्तार्थविस्तारकराणि उपाङ्गानि तैः सहितानां (सरहस्साणं) परमार्थयुक्तानां (चउण्हं) एवंविधानां चतुर्णा वेदानां तथा चतुर्णामुपवेदानां आयुर्वेद1 धनुर्वेद2गान्धर्ववेदा3 ध्यात्मवेद4 रूपाणां (सारए) पाठनेन प्रवर्तको, विस्मृतस्य स्मारको वा (पारए) पारगामी (वारए) अशुद्धपाठनिवारकः । (धारए) स्वपठितधरणसमर्थः (सडंगवी) शिक्षादिषडङ्गविचारकः (सद्वितंतविसारए) षष्टितन्त्रे-कापिलीयशास्त्रे निपुणः । (संखाणे) गणिते-अङ्कविद्यायां, येन छायातो दण्डारवेधादितश्च पर्वतगृहवृक्षादिमानं ज्ञायते, यथा-अर्द्धव्यंशद्वादशभागा ज्ल्प्न्ग्क्वालुकान्त्ःस्थाः। दृष्टं हस्तचतुष्कं कथय सखे ! स्तम्भपरिमाणं ॥ 1 ॥ स्तम्भो हस्ता अष्टचत्वारिंशत् 48/ vya4i पड 6kA9को 12 शा लोहत्रपुताम्ररजतहेमभुवि । पण्मणिखनौ च जग्मुः कति ते पुरुषा ? कथय विद्वन् ! ॥ 2 ॥ पुरुषाः अष्टोत्तरशत । 108, (सिक्खाणे) आचारशास्त्रे (सिक्खाकप्पे) शिक्षायां-अक्षराम्नायशास्त्रे कल्पे च-यज्ञादिकाचारशास्त्रे (वागरणे) ऐन्द्रं1 | पाणिनीयर जैनेन्द्र3 शाकटायनं 4 वामनं5 चान्द्रं6 सरस्वतीकण्ठाभरणं7 बुद्धिसागरं8 विश्रान्तविद्याधरं9 भीमसेनं10 कलापकं 11 मुष्टि12 शैवं13 गौडं14 नन्दिजयोत्पलं15 सारस्वतं16 सिद्धहेमचन्द्रं17 जयहेम18 मित्यष्टादशव्याकरणे, तथा ब्राह्म1 Mahananamainamam PIRANSLATIONAL Page #27 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 1क्षणे ॥ 21 ॥ ऐशानं2 ऐन्द्रं 3 प्राजापत्यं 4 बृहस्पति5 त्वाष्ट्रं6 आपिशलि7 पाणिनीयं8 चेत्यष्टमहाव्याकरणे (छंदे) छंद : शास्त्रे (निरुत्ते) पदभञ्जने टीकादौ ( जोइसामयणे) ज्योतिःशास्त्रे (अण्णेसु a) मानवी 1 अत्रेयी2 वैष्णवी 3 हारिती4 याज्ञवल्की5 औशनसी6 आङ्गि । रसी7 पारासरी8 यामी9 आपस्तम्बी 10 सांवर्त्ती 11 कात्यायनी 12 बार्हस्पती 13 शाङ्खी 14 दाक्षी 15 गौतमी 16 शान्तातपी 17वैशिष्टी 18 इत्यष्टादश स्मृतयः, तथा ब्रह्म 1 पद्म2 विष्णु 3 शैव 4 भागवत5 नारद6 मार्कण्डेय7 आग्नेय8 भविष्यद्9 ब्रह्मवैवर्त्त 10| लिङ्ग 11. वाराह 12 स्कन्द 13 वामन 14 कूर्म 15 मत्स्य 16 गरुड 17 ब्रह्मांडा 18 नी राष्टादश पुराणानि, तथा षडङ्गानि6 वेदाश्रुत्वारो 4 मीमांसा ?? तर्कविद्या 12 धर्मशास्त्रं 13 पुराणं 14 चेति चतुर्दश विद्याः, इत्यादिशास्त्रेषु अन्येषु च बहुषु (बंभष्णएसु) ब्राह्मणहितकरेषु (परिवायएस) परिव्राजकदर्शनशास्त्रेषु (नएस) न्यायशास्त्रेषु (सुपरिणिलिए आवि भविस्सइ) अतिविचक्षणो । भविष्यति ॥10॥ (तं उराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठत्तिकट्टु ) उदारादिविशेषणोपेताः हे देवानुप्रिये ! त्वया । स्वप्ना दृष्टाः इति कृत्वा कथयित्वा (भुजो2) वारं वारं (अणुवूहै) अनुमोदयति ॥11॥ (तए णं सा देवानन्दा माहणी) ततः । सा देवानन्दा ब्राह्मणी (उसभदत्तस्स अंतिए) अपभदतब्राह्मणस्य पार्श्वे (एअम) एतं स्वनार्थं ( सोच्चा निसम्म) श्रुत्वा निशम्य (हट्ठ तट्ठ जाव हियया) हृष्टा तुष्टा सती जाव करयल परिग्गहियं दसनहं सिरसावत्तं ( मत्थए अंजलि कट्टु ) | मस्तके अञ्जलिं - हस्तयोजनं कृत्वा *उसभदत्तं माहणं ( एवं वयासी) एवं कथयति स्म ॥12॥ (एवमेअं) एवमेतत् (देवाणुप्पिए !) हे देवानुप्रिय ! (तहमेअं) तथैव एतद्यथा युष्माभिरुक्तं de0 (अवितहमेअं) यथास्थितमेतत् de0 (असंदिद्धमेयं) | सन्देहरहितमेतत् de0 ( इच्छिअमेयं) इष्टमेतदस्माकं (परिच्छिअमेयं) प्रतीष्टं - युष्मन्मुखान्निर्गच्छदेव गृहीतं de0 (इच्छिअप श्रीवीर चरित्रे ऋषभद तोक्तं स्वप्नफलं ॥ 21 ॥ Page #28 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 1क्षणे ॥ 22 ॥ श्रीवीर चरित्र इन्द्रवर्णनं कार्तिक कथा डिच्छियमेयं) अत्यन्तादरसूचकमेतद्वचनं (सच्चे णं एसमढे) सत्य एषः स्वमार्थः (से जहेअं) यथा एनं (तुन्भे वयह) यूयं |वदथ (इतिक9) इतिभणित्वा (ते सुमिणे) तान् स्वमान् (सम्म पडिच्छाइरत्ता) सम्यक् प्रकारेणावधार्य *उसभदत्तेण माह- णेणं (सद्धिं) साद्धं (माणुस्सगाई) प्रधानान्मनुष्यसम्बन्धिनः (भोगभोगाई) भोगयोग्यान् भोगान् (भुंजमाणा विहरै) | भुजाना तिष्ठति ॥ 13 ॥ तेणं कालेणं तेणं समएणं (सक्के) शक्रनामसिंहासनाधिष्ठायकत्वाच्छकः (देविंदे) देवेन्द्रः (देवरा या) देवानां राजा (बज्जपाणी) वज्र पाणौ-हस्ते यस्य सः (पुरंदरे) दैत्यनगरविदारकः (सयकौ) शतं क्रतूनां-कार्तिकश्रेष्ठिभ|वापेक्षया श्रावकपश्चमप्रतिमारूपाणां यस्यासौ, कार्तिकश्रेष्ठिभवो यथा। पृथिवीभूषणनाम्नि नगरे प्रजापालो राजा, कार्तिकनामा श्रेष्ठी, महर्द्धिको राजमान्यः, तेन श्रावकप्रतिमानां शतं कृतं, | ततः शतक्रतुरिति प्रसिद्धिर्जाता, अन्यदा च मासोपवासी गैरिकनामा परिव्राजकस्तत्रागतः, एकं कार्तिकं विना सर्वोऽपि लोकस्तद्भक्तो जातः, तं च तथाविधं विज्ञाय कुपितः, पारणार्थ राज्ञा निमत्रितः प्राह-यदि कार्तिकः परिवेषयति तदा तब गृहे भोजनं करोमीति श्रुत्वा राजा श्रेष्टिगृहे गत्वा पाह-मम गृहे त्वं गैरिक भोजय, ततः कार्तिकः प्रोवाच-तवाज्ञाकारित्वाद्भोजयिष्यामि, तदनु श्रेष्ठिना राजगृहे भोज्यमानोऽपि गैरिकोऽङ्गुल्या नामिकां स्पृशन् घृष्टोऽसीति चेष्टां चक्रे, ततो यदि पूर्वमेव मया दीक्षा गृहीताऽभविष्यत् तदा इत्थं नाभविष्यदिति विचिन्त्य अष्टोत्तरसहस्रवणिपुत्रैः सह श्रेष्ठी श्रीमुनिसुव्रतस्वामिपार्श्वे दीक्षां गृहीत्वा द्वादशाङ्गं च पठित्वा द्वादशभिर्वषः सौधर्मेन्द्रो बभूव, गैरिकोऽपि स्वकष्टतः एरावणनामकं सौधर्मेन्द्रस्य वाहनं जातं, ततः कार्तिकं ज्ञात्वा पलायमानं तं गृहीत्वा इन्द्रस्तदुपरि चटितः, तदेन्द्रभापनार्थ मस्तकद्वयं चक्रे इन्द्रोऽपि रूपद्वयं, पुनस्तेन मस्तकचतुष्कं mamalinally MAHILAI MIMAmeanIMPRILMhanimundel Imandu // 22 // Page #29 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 1क्षणे ॥ 23 ॥ इन्द्रेणापि रूपचतुष्कं ततोऽवधिज्ञानेन विज्ञातरूपेण हक्कितो मीतस्ततः सहजावस्थ एव जातः ॥ इति कार्त्तिकश्रेष्ठिसम्बन्धः । (सहस्सवे) पञ्चशतमन्त्रिदेवानां लोचनानि इन्द्रकार्ये प्रवृत्तानि इन्द्रसम्बन्धीन्येवेति सहस्राक्षः (मघवं ) मघा - देवविशेषा यस्य स मघवान् (पागसासणे) पाकनामानं दैत्यं शिक्षयतीति पाकशासनः (दाहिणड्ढलोगाहिवई) मेरुपर्वताद्दक्षिणार्द्धलोकस्य स्वामी (एरावणवाहणे) ऐरावणवाहनः (सुरिंदे) सुराणामिन्द्रः (बत्तीसविमाणसयस हस्साहिवई) द्वात्रिंशल्लक्षविमानस्वामी ( अरयंबरवत्थधरे) रजोरहिताकाशवन्निर्मलवस्त्रधरः (आलइअ मालमौडे) परिहितमाला मुकुटः (नवहे मचारुचित्तचवलकुंडलविलि - | हिज्ज माणगल्ले) नूतनसुवर्णमय मनोहर चित्रवच्च पलकुंडलाभ्यां निघृष्यमाणगल्लः (महिडूढिए) छत्रादिराजचिह्नरूपमहर्द्धिमान् (महज्जुइए) शरीराभरणादिमहाकान्तिमान् (महब्बले) महाबलः (महायसे) महायशाः (महाणुभावे) महान् अनुभवः - प्रभावो यस्य सः (महासुक्खे) महासौख्यः (भासुरबोंदी) देदीप्यमानशरीरः (पालंबवण मालधरे) पादावलंविपञ्चवर्णपुष्पमालाधरः (सोहम्मे कप्पे) सौधर्मदेवलोके (सोहम्मवर्डिसए विमाणे) सौधर्मावतंसकविमाने (मुहम्माए सभाए ) सुधर्मायां सभायां (सकंसि । सीहाससि) शक्रनाम्नि सिंहासने ( से णं तत्थ ) स इन्द्रस्तत्र देवलोके (बत्तीसार विमाणावाससय साहस्सीणं) द्वात्रिंशल्लक्ष। विमानानां (चौरासीए सामाणियसाहस्सीणं) चतुरशीतिसहस्र सामानिकदेवानां ते च शक्तिज्ञानायुः ऋद्धिभिरिन्द्रसमानाः (तायत्तीसाए तायतीस गाणं) त्रयस्त्रिंशतस्त्रायस्त्रिंशकदेवानां तेऽपि इन्द्रस्य पूज्या मन्त्रितुल्या वा (उन्हं लोगपालाणं) चतुर्णा सोम? यम2 वरुण 3 कुबेर 4 संज्ञानां लोकपालानां (अण्डं अग्गमहिसीणं सपरिवाराणं) अष्टानां पद्मा? शिवा2| शची 3 अञ्जु4 अमला 5 अप्सरा6 नवमिका 7 रोहणीनाम्नीनां8 अग्रमहिषीणां परिवारसहितानां (तिन्हं परिसाणं) तिसृणा - श्रीवीरचरित्रे इन्द्रवर्णनं ॥ 23 ॥ Page #30 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 1क्षणे ॥ 24 ॥ मभ्यन्तर? मध्य 2 बाह्यानां पर्षदां (सत्तण्हं) सप्तानां गन्धर्व' नाटक 2 हय3 गज4 रथ5 सुभट6 वृषभ7 रूपाणां कटकानां (सत्तण्हं अणिया हिवईणं) सप्तानां कटकस्वामिनां (चउन्हं चौरासीणं आयरक्खदेवसाहस्सीणं ) चतुर्दिक्षु प्रत्येकं चतुरशीतिसहस्राणां । भावात् षट्त्रिंशत् 36 सहस्राधिकलक्षत्रयात्मरक्षकदेवानां (अन्नेसिं च बहूणं सोहम्मकप्पवासीणं देवाणं देवीणं च ) अन्येषां । च बहूनां सौधर्मदेव लोकवासिनां वैमानिकानां देवानां देवीनां च (आहेवच्चं) अधिपतेः कर्म्म-रक्षां (पोरेवचं) अग्रेसरत्वं (सामित्तं) | नायकत्वं ( भट्टित्तं) भर्तृत्वं पोषकत्वं (महत्तरगतं ) पूज्यत्वं (आणाईसरसेणावच्चं ) स्वसैन्यं प्रति अद्भुतमाज्ञाप्रधानचं (कारेमाणे) | कारयन् अधिकारिभिः (पालेमाणे) स्वयमेव पालयन् (महयाहयनहगीय) महतेत्यस्य रवेण सह सम्बन्धः, अहतम् - अविच्छिन्नं निरंतरं यत् नाटकं गीतं (वाइअतंतीत लतुडियघण मुइंग) वादित्रं तन्त्री - वीणा तला - हस्ततलाः तालाः- कंसिकाः त्रुटितानि। अपरवादित्राणि मेघध्वनिसदृशमृदङ्गः (पडपडहपवाइय) पटुपटहवादनं एतेषां महता ( रवेण ) रवेण (दिवाई) देवजनयोग्यान् (भोग भोगाई) भोगयोग्यान् भोगान् (भुंजमाणे विहरै) भुजानो विहरति - आस्ते ॥14॥ (इमं च) इमं (केवलं) केवलज्ञानवत् सम्पूर्ण (जंबूदीव दीवं) जम्बूद्वीपनामानं द्वीपं (विउलेणं) विस्तीर्णेन (ओहिणा) अबधिज्ञानेन (आभोएमाणे) पश्यन् 2 (चिट्ठइ) तिष्ठति । (तत्थ णं समणं भगवं महावीरं जंबूदीवे भारहे वासे दाहिणड्ढभरहे ) तत्र जम्बूद्वीपे भरतक्षेत्रे दक्षिणार्द्ध भरते ( माहण कुंडगामे णयरे उस भदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए । देवानंदार माहणीए जालंधरस्स गुत्ताए कुच्छिंसि गन्भत्ताए वक्कतं पासडर हट्टतुट्ठचित्तमाणंदिए ) ब्राह्मण कुण्डग्रामे नगरे ऋषभदत्तस्य भार्यायाः कुक्षौ भ्रमणं भगवन्तं महावीरं अवतीर्णं पश्यति, दृष्ट्वा च हृष्टस्तुष्टः चित्ते आनन्दितः (नंदिए ) समृद्धतां श्रीवीर चरित्रे इन्द्रवर्णनं ॥ 24 ॥ Page #31 -------------------------------------------------------------------------- ________________ M श्रीकल्पकौमुद्यां श्रीवीर चरित्रे 1क्षणे इन्द्रवर्णनम् ॥ 25 ॥ SimilindiaTRImmodilimmuTIMILAIMmm आ RAHINGUISTIMINGAHITISHALIMATALAIMURARIAHILAPrim Pain प्राप्तः (परमाणदिए) अत्यन्तसमृद्धिभावं प्राप्तः (धाराहयनीवसुरभिकुसुम) मेघधारामिः सिक्तकदम्बवृक्षपुष्पवत् (चंचुमाल। इयरोमकूवे) रोमाश्चितः अत एवोत्थितरोमकूपः (विअसियवरकमलनयणवयणे) विकसितवरकमलवत् मुखनयनः (पयलिअवरकडगतुडियकेऊरमौडकुंडल) सम्भ्रमात् प्रचलितं-कम्पितं वरं-प्रधानं कटकं-कङ्कणं त्रुटिकः-बाहुरक्षकः केयूरःबाहुबन्धकः मुकुटकुण्डले च यस्य सः (हारविरायंतवच्छे) हारेण विराजमानवक्षःस्थलः (पालंबपलंबमाणघोलंतभूसणधरे) मुक्ताफलमयझुम्बनकं लम्बमानं-इतस्ततो दोलायमानं भूषणं तद्धरः (ससंभम) सादरं (तुरिअं) मनस औत्सुक्यात् (चवलं) चञ्चलं-कायचापल्ययुक्तं यथा स्यात् तथा, एवं विधः (सुरिंदे) सुरेन्द्रः (सिंहासणाओ) सिंहासनात् (अन्भुट्टेइरत्ता) अभ्युत्तिष्ठति,अभ्युत्थाय च (पायपीढाओ) पादपीठात् (पश्चोरुहैरत्ता) उत्तरति,उत्तीर्य च (वेरुलियवरिट्ठरिट्ठजण) वैडूर्य-नील। रत्नं प्रधाने अरिष्ठांजने कृष्णरत्ने तैः (निउणोविय) अतिनिपुणेन विज्ञानिना उपचिते-निष्पादिते (मिसिमिसिंत) चिकिचिकिचि। मिचिमिशब्दायमाने देदीप्यमाने वा (मणिरयणमंडियाओ) चन्द्रकान्तादिमणिभिः कर्कतनादिभिश्च रत्नमण्डित-शोभिते, एवं विधे (पाउआओ) पादुके (ओमुऐ2त्ता) अवमुंचति, अवमुच्य च (एगसाडयं उत्तरासंगं करेइरत्ता) एकशाटिकं-अखण्डं सदश। वस्त्रं तस्योत्तरासङ्गं करोति,कृत्वा च (अंजलिमौलियग्गहत्थे) हस्तयोजनेन मुकुलाकारकृताग्रहस्तः (तित्थयराभिमुहे) तीर्थङ्करसम्मुखः (सत्तट्ट2पयाई) सप्लाष्ट पदानि (अणुगच्छैरत्ता) अनुगच्छति,गत्वा च (वामं जाणुं) वामं जाणुं (अंचेइ) ऊर्ध्व रक्षति (दाहिणं जाणु) दक्षिणं जानु (धरणियलंसि) पृथिवीतले (साह1) स्थापयित्वा च (तिक्खुत्तो) त्रीन् वारान् (मुद्धाणं) मस्तकं । (धरणितले निवेसेइ) धरणीतले निवेशयति, निवेश्य च (ईसिं पच्चुन्नमैत्ता) किश्चित् स्वल्पं प्रत्युन्नमति, नत्वा च (कडग %3D Page #32 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां IA श्रीवीर चरित्रे शक्रस्तवः 1क्षणे ॥ 26 ॥ तुडिअभियभुयाओ) कङ्कणबाहुरक्षकास्ताभिः स्तम्भिते भुजे (साहरेइरत्ता) ऊवं करोति, कृत्वा च (करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु) करतलाभ्यां कृतं सम्मिलितदशनखं शिरसि दक्षिणावर्त एवंविधं मस्तके अञ्जलिं कृत्वा । (एवं वयासी) एवमकथयत् ॥ 15 ॥ (नमुत्थु ण) नमो-नमस्कारोऽस्तु 'Na'miti सर्वत्र वाक्यालङ्कारे, केभ्यः?-(अरिहंताणं) अत्र पाठत्रयं, तत्र कर्मशत्रून् घ्नन्तीति अरिहंतारस्तेभ्यः1. संसारक्षेत्रे पुनरप्ररोहणादरुहन्तः2 चतुःषष्टिसुरेन्द्रादीनां पूज्यार्2या अर्हन्तश्च । तेभ्यः3 (भगवंताणं) भगशब्दद्वादशार्थवन्तस्तद्यथा-ज्ञानवन्तः1 महिमवन्तः2 यशस्वन्तः3 वैराग्यवन्तः4 निर्लोभतावन्तः5 रूपवन्तः6 वीर्यवन्तः7 उद्यमवन्तः8 इच्छावन्त:9 श्रीमन्तः10 ऐश्वर्यवन्तः11.धर्मवन्तः12 तेभ्यः, (आइगराणं) स्वतीर्थापेक्षया धर्मस्यादिकरणात् आदिकरास्तेभ्यः (तित्थयराणं) तीर्थ-चतुर्विधः सङ्घस्तत्करणात्तीर्थङ्करास्तेभ्यः (सयंसंबुद्धाणं) परोपदेशं विना स्वयं तत्त्वावबोधात स्वयंसम्बुद्धास्तेभ्यः (पुरिसुत्तमाणं) अनन्तगुणनिधानत्वात् पुरुषोत्तमास्तेभ्यः (पुरिससीहाणं) पुरुषाः सिंहा इव कर्मवैरिषु निर्दयत्वेन पुरुषसिंहास्तेभ्यः (पुरिसवरपुंडरीयाणं) वराणि-प्रधानानि पुण्डरीकाणि-श्वेतकमलानि, तानि हि पङ्के जातानि जले वद्धितानि पंकजले विहाय उपरि तिष्ठन्ति, तद्वद्भगवन्तोऽपि कर्मपङ्के उत्पन्नाः भोगजलेन वद्धिता अपि तवयं त्यक्त्वा पृथक् तिष्ठन्ति, तेन पुरुषेषु वरपुण्डरीकास्तेभ्यः, (पुरिसवरगंधहत्थीण) यथा गन्धहस्तिनो गन्धेन अन्ये गजा भज्यन्ते तथा भगवत्प्रभावेण ईतिमारिदुर्भिक्षादयस्ततः पुरुषवरगन्धहस्तिनस्तेभ्यः (लोगुत्तमाणं) भव्यलोकवृन्देषु चतुर्विंशदतिशयवत्वात् उत्तमा लोकोत्तमास्तेभ्यः (लोगनाहाणं) भव्यलोकानां अप्राप्तस्य ज्ञानादेः प्रापणं योगः प्राप्तस्य च ज्ञानादेः रक्षणं क्षेमं तयोः कारित्वात् नाथास्तेभ्यः (लोगहियाणं) षड्जीवनिकायलोकस्य रक्षोपदेशकत्वात् हिता लोकहितास्तेभ्यः (लोगपईवाणं) What H AADHARITRimmmmmmm. आईणांआमस्मिनेम HalleHilaliMAHATISINHRISHAINE | // 26 // Page #33 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 1क्षणे ॥ 27 ॥ कथा himsammellamImmunTIHITS R bhavyalokasya मिथ्यात्वान्धकारनाशकत्वात् प्रदीपास्तेभ्यः (लोगपजोअगराणं) सर्वपदार्थमयलोकस्य केवलज्ञानप्रकाशेन श्रीवीरप्रद्योतकरास्तेभ्यः (अभयदयाणं) इहलोक? परलोकर आदाना3'कस्मा4 दाजीविका5 मरणा6'पयशः7 इति सप्त भयानि न ॥ चरित्रे दयन्ते इत्यभयदास्तेभ्यः (चक्खुदयाणं) चक्षुरिव श्रुतज्ञानं तद्दयन्ते चक्षुर्दयास्तेभ्यः (मग्गदयाणं) सम्यक्त्वादिमोक्षमार्ग मेघकुमारदयन्ते मार्गदयास्तेभ्यः (सरणदयाण) संसारभीतानां शरणदयास्तेभ्यः (जीवदयाणं) सर्वथा मरणरहितत्वं दयन्ते जीवदयास्तेभ्यः, क्वचित् (बोहिदयाणं) तत्र बोधि-जिनधर्म दयन्ते बोधिदयास्तेभ्यः (धम्मदयाणं) यतिश्रावकधर्मदायकास्तेभ्यः (धम्मदेसयाणं) श्रुतचारित्ररूपधर्मस्योपदेशकास्तेभ्यः (धम्मनायगाणं) क्षायिकज्ञानादिधर्मनायकास्तेभ्यः (धम्मसारहीणं) धर्मरथस्य सारथयस्तेभ्यः, यथा सारथी रथं सम्यग् मार्गे प्रवर्तयति रक्षति च एवं भगवन्तोऽपि उन्मार्गे गच्छन्तं जनं मार्गे प्रवर्तयन्ति, अत्र मेघकुमारदृष्टान्तो यथा राजगृहाधीशश्रेणिकधारिण्योः मेघकुमारनाम्ना पुत्रः श्रीमहावीरस्य देशनां श्रुत्वा अष्टौ नारीस्त्यक्त्वा दीक्षां गृहीतवान् , भगवता चाचारशिक्षार्थ स्थविराणां पार्श्वे मुक्तः, तैश्च वृद्धानुक्रमेण द्वारे शायितः, तत्र गमनागमनप्रवृत्तसाधुपदरजोमिस्तथा व्याप्तो ॥ यथा तस्यां निशि क्षणमात्रमपि निद्रां न प्राप्तः, चिन्तयति स च-मम सुखावासे कुसुमशग्याशयनं क क चात्र दुःखावासे भूमि-| लुठनं ? इति, कदर्थनां यावत्कालं कथं सहिष्ये ?, तेन प्रभुमापृच्छ्य पुनर्गृहस्थत्वं ग्रहीष्यामीति सूर्योदये जाते समागतः, प्रभुणा चाग्रत एव अमृतसदृशया वाण्या जल्पितः-हे वत्स ! मेघ साधुपदरजोमिनोऽपि किं दुश्चिन्तितवान् ?, यतो नरके नारकाणामपि दुःखानि कालेन क्षीयन्ते, तर्हि नराणां किं वक्तव्यं ?, तथाऽग्निमध्ये प्रवेशो वरं, संलेखनापूर्वकं मरणं वरं, परं गृहीतवतखण्डनं ॥ 27 ॥ ETIRE Page #34 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां श्रीवीर चरित्रे मिघकुमार कथा 1क्षणे ॥ 28 ॥ न वरं, किंच-इदं संयमकष्टानुष्ठानं महाफलदायकं, यच्चमपि पूर्वभवे धर्मार्थ कष्टं सहमानः स्थितस्तस्माच एतादृशं फलं प्राप्तः, तेन । तव पूर्वभवो शृणु, यतस्त्वमितस्तृतीये भवे वैताढ्यपर्वतभूमौ सहस्रहस्तिनीयथपतिः पड्दन्तः श्वेतवर्णः वनेचरकृतसुमेरुप्रभनामा हस्ती अभूः, एकदा च दवानले लग्ने भयाक्रान्तो नश्यंस्तृषितः एकं सरोवरं प्रविष्टः, तत्राप्राप्तजलः कर्दमे निमग्नो वैरिहस्तिना दन्ताभ्यां विद्धः सप्त दिनानि महावेदनां सहित्वा विंशत्यधिकवर्षशत120मायुर्भुक्त्वा मृत्वा च विन्ध्याचलभूमौ सप्तशतहस्तिनीयथाधिपतिश्चतुर्दन्तो रक्तवर्णो मेरुप्रभनामा हस्ती जातः, कदाचिद्दवानलदर्शनात् जातिस्मरणं प्राप्य वर्षाकालस्यादौ मध्येऽन्ते च वल्लीतृणादि मूलत उन्मूल्य योजनप्रमाणं मण्डलं कृतवान् , अन्यदा च दवानले लग्ने बहुवनचरजीवभृते मण्डले प्रविश्य गुप्ताङ्गः स्थितः, तत्र गात्रकण्डूयनाय एकं पादमुत्पाट्य कण्डूयित्वा पादं नीचैर्मुश्चन् तत्र स्थाने शशकं दृष्ट्वा दयापरेण ऊर्ध्व एव । पादो रक्षितः, साईदिनद्वये दवे चोपशान्ते शशकादिजीवेषु गतेषु पादमधो मुश्चन् पर्वतशिखरमिव भूमौ पतितः, क्षुधातृषार्तोऽपि । दिनत्रयं दयापरः एकं वर्षशतमायुः परिपाल्य श्रेणिकधारिण्योः पुत्रो जातः, तदा अज्ञानिनाऽपि त्वया बाधा न गणिता, अधुना तु त्रिजगद्वन्द्यैः साधुभिः सङ्घट्टितो दुःखीभवसीति भगवदुक्तं श्रुत्वाऽवाप्तजातिस्मरणः प्रभुं प्रणम्य वक्ति स्म-हे वीर! चिरंजीव येनाहमुन्मार्गगतः सुसारथिवन्मार्गे आनीतः,इतःप्रभृति साधूनां पादरजोऽपि वन्द्यं, नेत्रे विमुच्य शरीरमपि त्यक्तमित्यभिग्रहोऽस्तु, एवं स्थिरीकृतो दुष्करं तपस्तप्त्वा मासिकी संलेखनां कृत्वा विजयविमाने देवो जातः, ततश्युत्वा महाविदेहे मोक्षं यास्थतीति मेघ्कुमार्दृस्स्त्तान्त्ः। [महोपाध्यायश्रीधर्मसागरगणिशिष्यश्रुतसागरशिष्यशान्तिसागरकृतायां कल्पकौमुद्यां प्रथमः क्षणः । Page #35 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 2क्षणे ॥ 29 ॥ DO श्रीवीर चरित्रे अथ द्वितीयःक्षण: अथ द्वितीय्ःक्स्स्न्न्ः। (धम्मवरचाउरंतचक्कवट्टीणं) धर्मस्य वराः-प्रधानाः नरकादिचतुर्गत्यन्तकरणेन चक्रवर्तिनस्तेभ्यः (दीवो) यथा समुद्र- |मध्ये तटं द्वीपस्तथा संसारसमुद्रमध्ये जीवानां द्वीपः (ताणं) अनर्थहननहेतुत्राणं (सरणं) कर्मोपद्रवाद् भीतानां शरणं (गई) दुःखितः सुखार्थमाश्रीयते इति गतिः (पइट्ठा) संसारकूपपतजनानामाधारः (अप्पडियवरनाणदंसणधराणं) मित्तिकटादिभिरस्खलिते प्रधाने केवलज्ञानदर्शने धरंति ये तेभ्यः (विअट्टछउमाणं) व्यावृत्तं गतं घातिकर्म येभ्यः (जिणाणं) रागद्वेषादिजेतृभ्यः (जावयाण) उपदेशादिभिरन्यैर्जापकेभ्यः (तिण्णाणं) संसारसमुद्रं तीर्णेभ्यः (तारयाणं) उपदेशवर्तिनां तारकेभ्यः (बुद्धाणं) विज्ञाततत्त्वेभ्यः (बोहयाणं) अन्येषां तच्चबोधकेभ्यः (मुत्ताणं) कर्मवन्धनान्मुक्तेभ्यः (मोयगाणं) अन्येषां मोचकेभ्यः (सत्वष्णूणं) सर्वज्ञेभ्यः (सव्वदरिसिणं) सर्वदर्शिभ्यः (सिव) उपद्रवरहितं (अयल) निश्चलं (अरुअ) नीरोगं (अणंत) अनन्तज्ञान। मयं (अक्वय) क्षयरहितं (अवाबाह) निराबाधं (अपुणरावित्ति) पुनः संसारे अवताराभावः (सिद्धिगइनामधेयं ठाणं संपत्ताणं) एवंविधं सिद्धिगतिनामकं स्थानं सम्प्राप्तेभ्यः (नमो जिणाणं) नमो जिनेभ्यो (जियभयाणं) जित्भ्येभ्य्ः। अनेन शक्रः सर्वजिनान् स्तौतीति शक्रस्तवः,एवं सर्वजिनान् स्तुत्वा नामग्राहेण वीरं स्तौति-(नमोत्थु णं समणस्स भगवओ महावीरस्स आइगरस्म चरमतित्थयरस्स पुवतित्थयरनिद्दिदुस्स जाव संपाविउकामस्स) नमोऽस्तु श्रमणस्य भगवतो महावीरस्य यावत् सिद्धिगतिनामकं स्थानं सम्प्राप्तुकामस्य, महावीरो हि अथ मोक्षं यास्यति तेनैवं विशेषणं (वंदामिणं भगवंतं तत्थगयं इहगयं) वन्दामि भगवन्तं तत्र-देवानन्दाकुक्षौ स्थितं इह-सौधर्मदेवलोके स्थितोऽहं (पासौ मे भयवंतत्थगए इहगयंतिकटु समणं भगवं mulimmasummaNPARImmamatammanammemang // 29 // Page #36 -------------------------------------------------------------------------- ________________ श्रीवीर श्रीकल्पकौमुद्यां 2क्षणे ॥ 30 ॥ चरित्रे गर्भपरावृत्तिः महावीरं वंदै नमसइ2त्ता) पश्यतु भगवांस्तत्र गत इहगतं मामितिकृत्वा वन्दते नमस्यति च, वन्दित्वा नमस्यित्वा च (सीहासणवरंसि पुत्थाभिमुहे) सिंहासने पूर्वदिक्सम्मुखः (सण्णिसण्णे) उपविष्टः (तए णं तस्स सकस्स देविंदस्स देवरण्णो) ततस्तस्य शक्रस्य देवेन्द्रस्य देवराजस्य (अयमेयारूवे) अयं एतादृशः (अन्भत्थिए) आत्मसम्बन्धी (चिंतिए) चिंतारूपः (पत्थिए) अभिलाषः(मणो गए) मनसि गतो,न तु बहिः प्रकाशितः(संकप्पे) एवंविधः सङ्कल्पो-विचारः(समुप्पजित्था) उत्प्न्न्ः॥16॥ सक इत्याह-(न खलु एअंभून एयं भवं,न एयं भविस्स) एतत् पूर्वमपि न भृतं एतत् सम्प्रत्यपि न भवति अग्रेऽपि च न भविष्यति (जणं अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा) यत् अर्हन्तश्चक्रवर्तिनो बलदेवा वासुदेवाश्च (अंतकुलेसु वा) शूद्रकुलेषु (पंतकुलेसु वा) अधमकुलेषु (तुच्छकुलेसु वा) अल्पकुटुम्बकुलेषु (दरिद्दकुलेषु वा) सर्वथा निर्द्धनकुलेषु (किविणकुलेसु वा) कृपणकुलेषु (भिक्खागकुलेसु वा) भिक्षाचरकुलेषु (माहणकुलेसु वा) ब्राह्मणकुलेषु (आयाइंसु वा आयाइंति वा आया|स्संति वा) पूर्व आगताः सम्प्रति आगच्छन्ति अग्रेऽपि आगमिष्यन्तीति ॥ 17 ॥ तत एते यत्रागच्छन्ति तदाह-(एवं खलु) एवं प्रकारेण (ari0 चक्क0 बल* वासु0) अहंदादयः (उग्गकुलेसु) उमा-आरक्षकाः (भोगकुलेसु वा) भोगाः-पूज्यस्थानीयाः (रायण्णकुलेसु वा) राजन्याः-मित्रस्थानीयाः (इग्वागकुलेसु वा) इक्ष्वाकुवंश्याः (खत्तिअकुलेसु वा) क्षत्रिया (हरिवंसकुलेसु वा) हरिवंश्याः एतेषां कुलेषु तथा (अण्णयरेसु) अन्यतरेषु वा (तहप्पगारेसु विसुद्धजाइकुलवंसेसु) तथाप्रकारेषु मातृपक्षो जातिः पितृपक्षश्च कुलं ते विशुद्धे यत्र एवंविधेषु वंशेषु (आयाइंसु3) आगताः आगच्छंति आगमिष्यन्तीति ॥ 18 ॥ ततः कथं । भगवान् ब्राह्मणकुलेषु उत्पन्नः ?,--(अत्थि पुण एसेवि भावे लोगच्छरयभूए अणंताहिं उस्सप्पिणीओसप्पिणीहिं ॥ 30 ॥ Page #37 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 2क्षणे ॥ 31 ॥ श्रीवीर चरित्रे उपसर्गाश्चय । वीकताहिं समुप्पजइ) अस्ति पुनरेपोऽपि भवितव्यताख्यः पदार्थः लोके आश्चर्यभूतः अनन्ताभिरुत्सपिण्यवसर्पिणीभिर्व्यतिकान्ताभिः कदाचित् समुपद्यते । तेनास्यामवसापिण्यां दशाश्चर्याणि जातानि, यथा उपसर्गः 1गर्भापहारः2 स्त्रीतीर्थङ्करः 3 भावरहिता पर्पत4 कृष्णस्यामरकवागमनं5 मूलविमानेन चन्द्रसूर्ययोरागमनं6 हरिवंशोत्पत्तिः7 चमरोत्पातः8 अष्टोत्तरशतं सिद्धाः9 असंयतीनां पूजा चेति 10॥ | तत्रोपसर्गाः श्रीवीरस्य छद्मस्थावस्थायां बहवो जाताः, परं केवल्यवस्थायानपि गोशालकृतोपसर्गः आश्चर्य, तद्यथा-अन्यदा वीरः श्रावस्त्यां नगर्या समवसृतः, गोशालकोऽपि च तत्रागतः, तदाऽद्य श्रावस्त्यां द्वौ जिनौ सर्वज्ञौ महावीरो गोशालकश्चेति । लोकवचनं श्रुत्वा गौतमेन पृष्टो bhagavA~statsvarUpamuvAca-नायं जिनो नापि सर्वज्ञः, किन्तु शरवणग्रामे मङ्खलिनाम्नो मङ्खस्य सुभद्राभार्यया गोबहुलब्राह्मणस्य गोशालायां जातस्तेन गोशालक इति नामा, बालत्वे मृतमातापितृको दयया लोकैर्जीवितः, छद्मस्थेन । मया सार्द्ध षड् वर्षाणि हिण्डितो. मत्त एव किश्चित् श्रुतवान जातः, इति श्रुत्वा लोकेन तद्व्यतिकरे त्रिपथचतुष्पथादौ कथ्यमाने । गोशालकस्तं ज्ञात्वा कुपितः गोचरगतं भगवच्छिष्यमानन्दाभिधं प्राह-हे आनन्दले ! एकं दृष्टान्तं शृणु, यथा केचिद् व्यापारिणो द्रव्योपार्जनार्थ विविधक्रयाणकभृतशकटाः परदेशं यान्तः कान्तारं प्रविष्टास्तृषाक्रान्ता इतस्ततो जलं विलोकयन्तश्चत्वारि वल्मीकशिखराणि दृष्ट्वा एकं स्फोटयामासुः, तस्मात् प्रचुरं जलं प्राप्त, तृपां यावत् पीतं, तेन जलपात्राणि भूतानि, तत उपद्रवं सम्भाव्य वृद्धवणिजा निषिद्धा अपि द्वितीयं तृतीयं च शिखरं स्फोटयामासुः, ताभ्यां क्रमेण सुवर्ण रत्नानि च प्रापुः, पुनस्तथैवात्यन्तं निषिद्धा अपि अतिलोभान्धाश्चतुर्थमपि स्फोटयामासुः, तस्माच्च वज्रसदृशेन विनिर्गतेन दृष्टिविषसपेण सर्वेऽपि ज्वालिताः, निवारकं वृद्धवणिज तु न्यायदर्शीति वनदेवता तं तत्स्थाने मुमोच, ततो ममावर्णवादवादिनं तव धर्माचार्य तपस्तेजसा भस्मसात्करि ॥ 31 ॥ Page #38 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 2क्षणे ॥ 32 ॥ श्रीवीर चरित्रे उपसर्गगर्भापहारस्त्रीतीर्थकरा: |प्यामि, त्वं तु एतां वार्ता तस्मै कथयेः, त्वां न्यायदर्शिवृद्धवणिजमिव रक्षिष्यामि इति श्रुत्वा अतिभीत आनन्दर्षिः शीघ्रमागत्य भगवतस्तत्स्वरूपं निरूपयामास, भगवता चोक्तं-भो आनन्दर्षे ! स गोशालक आगच्छति तेन सर्वेऽपि साधवो दूरं गच्छन्तु, न चास्य केनापि किमपि वक्तव्यं, ततस्तैस्तथा कृते गोशाल आगतो, भगवन्तं प्रति वक्ति स्म-भो! आयुष्मन् ! काश्यप त्वं मामेवं कथयसि यदेष गोशालो मङ्खलिपुत्र इत्यादि, स च तव शिष्यो गोशालो मृतः अहं त्वन्य एव परीपहसहं तच्छरीरमधिष्ठाय स्थितोऽस्मीति वदन् तन्निराकरणप्रवृत्तौ सुनक्षत्रसर्वानुभूतिनामानौ भगवच्छिष्यौ तेन तेजोलेश्यया दग्धौ स्वर्ग गतौ, ततो भगवानाह-हे गोशालक ! स एव त्वं यो मत्त एव श्रुतवान जातः, एवं वृथाऽऽत्मानं गोपयन् गोपितो न भवसि, यथा कश्चिञ्चौर आरक्षः । परितो निरुद्धस्तृणेनाङ्गुल्या वाऽऽत्मानमाच्छादयन् स किमाच्छादितो भवति ?, एवं त्वमपीति, एवं समभावेन यथाऽवस्थितं वदतो भगदत उपरि स तेजोलेश्यां मुमोच, सा च भगवन्तं प्रदक्षिणीकृत्य गोशालकशरीरं प्रविष्टा, तया दग्धशरीरो विविधवेदनामनुभवन सप्तमरात्रौ मृतः, भगवतश्चापि तस्यास्तापेन रक्तातिसारो जातः, स च रेवतीश्राद्धीप्रदत्तौषधदानेन प्रशान्त इति 1 / तथा गर्भस्योदरादुदरान्तरे हरणं-मोचनं, इदमपि कस्यापि जिनस्याभूतपूर्व महावीरस्य तु जातमित्याश्चर्य 2 / तथा तीथं तु पुरुष एव प्रवर्त्तयति, न तु स्त्री, अस्यामवसपिण्यां तु जम्बूद्वीपे पश्चिममहाविदेहे सलिलावतीविश्2अये बीतशोकानगर्या षड्भिर्बालमित्रः सह चिरं राज्यं भुक्त्वा महाबलो राजा साधुसमीपे दीक्षां गृहीत्वा सप्तापि एकं तप करिष्याम इति प्रतिज्ञां कृत्वा तपः कुर्वन्ति स्म, परं महाबलर्षिः पारणकदिने अधिकतपोवाञ्छया मे शिरो दुष्यति ममोदरं दुष्यतीति तपः करोति, | तेन मायाप्रत्ययं स्त्रीवेदं बद्ध्वा विजयविमाने देवो भूत्वा ततश्युत्वा चात्र भरतक्षेत्रे मिथिलानगरीपतिकुम्भराजपुत्री मल्लीनाम्नी RAN Page #39 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 2क्षणे ॥ 33 ॥ | एकोनविंशतितमतीर्थङ्करस्थाने उत्पन्ना तीर्थं च प्रवर्तितवतीत्याश्चर्यं 3 | तथा भावरहिता पर्षत्, यथा - उत्पन्न केवलज्ञानस्य महावीरस्य प्रथमसमवसरणे केनापि विरतिर्न प्रतिपन्नेत्याश्वर्यं 4 | तथा कृष्णस्यामरकङ्कागमनं, यथा- पाण्डवभार्याद्रौपद्या सम्यग्दृष्टया मिथ्यात्विनारदस्य अभ्युत्थानादिविनयो न कृतः, तेन कुपितेन तस्या दुःखनिमित्तं धातकीखण्ड भरते मरकंकाराजधानीस्वामिस्त्रीलम्पटपद्मोत्तरराजस्याग्रे रूपवर्णनं कृतं तच्छणाजातकामरागेण तेन मित्रदेवेन आनायिता द्रौपदी, ततो नारदाद्विज्ञातोदन्तेन कृष्णेनाराधितः सुस्थितदेवः तत्प्रभावात् पाण्डवैः सह लवणसमुद्रमुख्य नृसिंहरूपेण रणे पद्मोत्तरं जित्वा द्रौपदीं चादाय पश्चानिवृत्तः, इतश्च तत्र श्रीमुनिसुव्रतस्वामि तीर्थङ्करमुखात् कृष्णागमनं ज्ञात्वा तन्मिलनोत्कण्ठितः कपिलनामा वासुदेवस्त्वरितं तत्रागतः कृष्णस्तु तदा समुद्रमुख्य याति, तदा च तेन शङ्खः पूरितः, कृष्णेनापि शङ्खः पूरितः, ततः परस्परं शङ्खशब्दौ मिलितावित्याश्चर्यं 5 | तथा चन्द्रसूर्ययोरवतरणं, यथा- कौशाम्ब्यां नगर्यां श्रीमहावीरस्य वन्दनार्थं शाश्वत विमानेन चन्द्रसूर्यौ समागतौ इत्याश्चर्यं 6 तथा हरिवंश कुलोत्पत्तिर्यथा - अत्रैव जम्बूद्वीपे भरतक्षेत्रे कौशाम्ब्यां सुमुखो राजा वीरनाम्नः शालापतेः सुरूपां वनमालानाम्नी स्त्रीं दृष्ट्वा मोहितः, सापि तथैव मोहिता, ततस्तां गृहीतवान् शालापतिस्तु तस्या वियोगेन ग्रथिलीभूतो नगरे त्रिकचतुष्कादिषु परिभ्रमन् यं कश्चन मनुष्यपश्वादिकं पश्यति तं सर्व वनमालेति शब्दयति, ततोऽन्यदा कौतुकाल्लोकैर्येष्टितो वनमालायुक्तराजेन दृष्टः, ततो हा धिग् आवाभ्यां लोकद्वयविरुद्धं कृतं, नास्ति नरकेष्वपि स्थानं इत्यात्मनिन्दां कुर्वाणां अकस्माद्विद्युत्पातेन मृतौ हरिवर्षक्षेत्रे हरिहरिणीनामानौ युगलत्वेनोत्पन्नौ शालापतिरप्येतां वात्तां श्रुत्वा सावधानीभूतो वैराग्यादज्ञानकष्टं कृत्वा किल्बि श्रीवीरचरित्रे अभावित|पर्षचंदूसू र्यागमनहरिवंशाः ॥ 33 ॥ Page #40 -------------------------------------------------------------------------- ________________ श्रीकल्पकोमुद्यां 2क्षणे ॥ 34 ॥ श्रीवीर चरित्रे चमरोत्पातः । पिको देवो जातो, ज्ञानेन तौ युगलिनौ ज्ञात्वाऽचिन्तयत्-अहो एतौ मम वैरिणौ युगलसुखं भुक्त्वा स्वर्ग यास्यतः, अत एतौ नरके |पातयामीति विचिन्त्य स्वशक्त्या संक्षिप्तशरीरौ तौ अत्रानीय यः चम्पापुर्यामिक्ष्वाकुवंशश्चण्डकीर्तिराजोऽपुत्रो मृतस्तद्राज्यं दत्त्वा सप्तव्यसने प्रवर्तितौ, दादृशौ तौ च मृत्वा नरके गतौ, तदेवं हरिवर्षक्षेत्रोत्पन्नाद्धरिनाम्नः पुरुषाजातो वंशो हरिवंक्षः, अत्र युगलिकस्यानयनं देहायुःसंक्षेपणं नरकगमनं चेति सर्वमाश्चर्य 7 तथा चमरोत्पातो, यथा विभेलकसनिवेशे पूरणाख्यः तापसः पष्ठादितपा द्वादशवर्षान्तेऽनशनस्थितः तामलिवत् साधुदर्शनान् । सञ्जातसम्यक्त्वसम्मुखश्चमरचञ्चाराजधान्यामभिनवोत्पन्नश्चमरोऽवधिज्ञानेनोर्ध्वमवलोकयन् स्वमस्तकोपरि सिंहासनोपविष्टं सौधर्मेन्द्रं दृष्ट्वा क्रोधाध्मातो महत्तरादिदेवैर्निवारितोऽपि सुंसुमारनगरोद्याने छद्मस्थावस्थायां कायोत्सर्गस्थितस्य वीरस्य शरणं कृत्वा विकु|वितलक्षयोजनघोररूपः परिघायुधरत्नं भ्रययन् गर्जन देवांस्वासयन् उत्पत्य सौधर्मावतंसकविमानवेदिकायां पादस्फोटं कृत्वा सौधर्मेन्द्रं तर्जयामास, सौधर्मेन्द्रोऽपि कोपात् तं प्रति जाज्वल्यमानं वज्रं मुक्तवान् , ततो दाहभयादधोमुख ऊर्ध्वपादः शीघ्रं पश्चाद्वलितः, शरीरं सङ्कोचयन् हारादि पतदगृह्णन् कृतकुन्थुप्रायकायः श्रीमहावीरपादयोः शरणं प्रविष्टः, सौधर्मेन्द्रोऽप्यवधिज्ञानतस्तत्|स्वरूपं ज्ञात्वा तीर्थकराशातनाभयात् शीघ्रं समागत्य चतुरङ्गुलमलग्नं भगवतः प्रदक्षिणयां भ्रमद् वज्रं गृहीतवान् , kathitavA~zca-भो चमर! मुक्तोऽसि प्रभुप्रसादात , नास्ति तब भयमित्युक्त्वा भगवन्तं च वन्दित्वा स्वस्थानं गतः, चमरोऽपि प्रभुं प्रणम्य स्वस्थानं गत इत्याश्चर्यम् । 1 श्रीभगवत्यां शक्रवज्रचमराणां गतिभेदेन चमरस्याघातः वज्रस्येन्द्रेण ग्रहणं च RUPAINAMRATAPam || // 34 // andir Page #41 -------------------------------------------------------------------------- ________________ श्रीवीर चरित्रे असंयतपूजा श्रीकल्प तथा अष्टशतं सिद्धाः, यथा पञ्चशतधनुःप्रमाणोत्कृष्टावगाहनायां भरतं विना नवनवत्या 99 पुत्ररष्टामिश्च भरतपुत्रैः सह श्रीकौमुद्यां ऋषभदेव एकसमये मोक्षं गत इत्याश्चर्यम् 9 / / 2क्षणे __तथा असंयतानां पूजास्वरूपं,यथा श्रयते हि भरतचक्रवर्तिना मा हन मा हन इति स्वस्य धर्मस्मारणनिमित्तं स्म्य्क्त्वादिव्र्त्धारि॥35॥ PNo विज्ञातजीवाजीवादिपदार्थस्वरूपाः काकिनीरत्नकृतज्ञान*दर्शनरचारित्र3रूपरत्नत्रयाभिज्ञानरेखात्रयरूपा यज्ञसूत्रधारिणःश्रावका निजावाससमीपस्थाने स्थापिताः, चक्रवर्तिगृहे एव भुञ्जाना माहना इति नामानि धारयन्तस्तिष्ठन्ति स्म, चक्रवर्तिमोक्षगमनानन्तरं । तु अष्टपदृराजप्रदत्तसुवर्णमययज्ञसूत्रधारिणस्ततो रूप्यमययज्ञसूत्रधारिणस्ततोऽपि च कालपरिहाण्या सुविधिनाथतीर्थे सूत्रमययज्ञसूत्रधारिणश्चाभूवन् , ततः कियता कालेन साधुधर्मोच्छेदे लोका माहनान् धर्म पृच्छन्ति, ते च लोलुपा इन्द्रियपोषणरसिका आरम्भपरिग्रहासक्ता अब्रह्मचारिणः कथयति स्म-यथाविधि यथा देयं,यथा द्रव्यं यथाऽऽगमम् । यथापात्रं यथा कालं,दानं देयं गृहाश्रमे ॥1॥'गृही दानेन शुक्ष्यतीति वचनादस्माकं सुवर्णरूप्यमणिमुक्ताफलगृहक्षेत्रवाटिकाकन्याशय्यालोहतिलकसिगोअजाश्वादि भव्यभोजनकपूरलवणादि च सर्व देयं, यतः-"कनकाश्वतिला नागो, रथो दासी मही गृहम् । कन्या च कपिला धेनुर्महादानानि वै दश ॥ 1 ॥ " | वयं गुरवः संसारतारकाः पात्राणि पूजायोग्याश्चेति श्रुत्वा धर्मार्थिनो लोकास्तथा कर्तु प्रवृत्ताः, एवं कालेन मिथ्यात्वं व्याप्तं, ते च । माहना ब्राह्मणा इति ख्यातिभाजो जाताः,केवलं हि संयताः संयतासंयता वा संलग्नाः पूज्यन्ते,अत्र तु केवलमसंयतानामेव पूजा जातेत्याश्चर्य इति वृद्धान्तर्वाच्ये, शेवा नाभिसुताद् द्विजा भरतत इति षड्दर्शनोत्पत्तिग्रन्थे च 1 दशानामप्याश्चर्याणां विशेषो यथा-अष्टाधिकं शतं सिद्धाः श्रीऋषभतीर्थे1 असंयतपूजा सुविधितीर्थे 2 हरिवंशोत्पत्तिः शीतलतीर्थे3 स्त्री तीर्थङ्करो मल्लिः4 कृष्ण Page #42 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 2क्षण ॥ 36 ॥ | श्रीवीर चरित्रे श्रीवीरभवाः स्यापरकङ्कागमनं नेमितीर्थ5 शेपाणि उपसर्ग? गर्भसंहरण2 अभावितपर्पत3 चमरोत्पात4 चन्द्रसूर्यावतरण5 लक्षणानि पश्चाप्याश्चर्याणि महावीरतीर्थे जातानीति ॥ / (नामगुत्तस्स वा कम्मम्स) नामकर्मणो गोत्रकर्मणो नीचर्गोत्रस्य वा (अक्खीणस्स) विंशतिकोटाकोटिसागरोपमप्रमाणस्थि|तिक्षयाभावात् (अवेइअस्स) तत्कर्मरसस्य भोगाभावात् (अनिजिण्णस्स) तत्कर्मप्रदेशानां जीवप्रदेशेभ्यः पृथग्भवनाभावात् । तस्य (कम्मस्स उदएणं) कर्मणः उदयेन । स्थूलसप्तविंशतिभवापेक्षया तृतीये मरीचिभवे भगवता च नीचैगोत्रं बद्धं, तथाहि--- | पश्चिममहाविदेहे क्षेत्रे नयसारनामा ग्रामस्वामी, अन्यदा स्वस्त्राम्याज्ञया कष्ठानयनाय शम्बलसहितः परिवारयुक्तोऽटव्यां गतः, | तत्र सेवकैः रसवत्यां निष्पादितायां भोजनवेलायां चतुर्दिशमितस्ततो विलोकयन् सार्थभ्रष्टान् क्षुधातृपा पीडितान मुनीन् दूरतो। | दृष्ट्वा हर्षितहृदयः अहो मम भाग्यमिति सबहुमानं मुनीनाकार्य प्रचुराहारपानकैः प्रतिलाभितवान् , स्वयं च भोजनादि कृत्वा मार्गदर्शनाय साधुभिः साई चलन् योग्योऽयमिति ज्ञात्वा मार्ग एव वृक्षाध उपविश्य धर्मोपदेशपूर्वकं सम्यक्त्वं प्रापितो, मुनीन् नत्वा धन्यंमन्यमानः पश्चानिवृत्तः स्वग्रामं गतः1, अन्तसमये च परमेष्ठिनमस्कारस्मरणपूर्वकं मृत्वा द्वितीये भवे सौधर्मदेवलोके एकपल्योपमायुर्देवो जातः.ततच्युत्वा तृतीये भवे भरतचक्रवर्तिनो मरीचिनामा पुत्रो जातः,म चान्यदा ऋषभदेवमुखाद्धमं श्रुत्वा चारित्रं |च गृहीत्वा स्थविरपार्श्व पटितैकादशाङ्गीकः एकदोष्णकाले स्नानादिरहितः प्रस्वेदमलादिबाधितशरीरश्चारित्रमार्गाद्भग्नो गृहस्थत्वमयुक्तं मेरुपर्वतसमानसंयमभारवहनायासमर्थोऽहमिति चिन्नातुर आत्मीयस्वरूपप्रकटकरणायेदं कुलिङ्ग विकल्पितवान् , तद्यथात्रिदण्डनिवृत्ताः1 द्रव्यभावमुण्डाः2 सर्वप्राणातिपाताद्विरताः3 निष्किञ्चनाः4 शीलसुगन्धाः5 विगतमोहाः6 उपानद्रहिताः7 SANIL MAHARANI Salmaniamranimmmmmmmmmmmmmmmmmmm MURARI APAHARIRANGI LIARLIATUmhendi Page #43 -------------------------------------------------------------------------- ________________ H श्रीकल्पकौमुद्यां 2क्षणे I ॥ 37 ॥ MA LINDARITAMARHIIIIII-MIRRIAFAIRMITTEENSIBIHANI कपायवियुक्ताः8 सचित्तजलारम्भव काश्च9 साधवः, अहं तु नैवमतस्विदण्डिकं? क्षुरमुण्डं शिरसि शिखा ca2 स्थूलप्राणातिपात । श्रीवीर। विरतिः3 पावित्र्यादिकं किश्चनं4 चन्दनादिसुगन्धग्रहणं5 मोहाच्छादनार्थ छत्रकं6 उपानद्वारणं7 गैरिकरक्तानि वस्त्राणि8 परि- | चरित्रे । तिजलेनस्नानं पानं9 च ममास्तु, इत्थं स्वबुद्ध्या विकल्प्य परिव्राजकत्वंगृहीतवान् , तं चाभिनववेषधरं दृष्ट्वा बहुजनो धर्म पृच्छति, | | तदने साधुधर्म ब्रूते, लोको वक्ति-कथं भवता साधुधमों नाद्रियते ?, तदा तत्पुरः साधवस्त्रिदण्डनिवृत्ताः अहं तु त्रिदण्डवानित्यादि पूर्वोक्तमेव प्रकटं वदन् स्वदेशनाप्रतिबुद्धान् जनान् भगवतः शिष्यत्वेन समर्पयति, भगवतैव सार्द्ध विचरति च, एकदा च भगवान् मरीचिना सह विनीतायां समवसृतो,बन्दनार्थ समागतेन भरतेन पृष्टं-हे स्वामिन् ! अस्यां प्रौढपपदि अस्मिन् भरतक्षेत्रे भावितीर्थकृत कश्चिजीवोऽस्ति ?, ततो भगवदुक्तं श्रुत्वा भरतो मरीचिसमीपे गत्वा वन्दित्वा च प्राह-भो मरीचे! यावन्तो लाभास्ते । त्वयैव लब्धाः, यतस्त्वमस्यामवसपिण्यां वीरनामा चरमतीर्थङ्करो1 महाविदेहक्षेत्रे मूकाराजधान्यां प्रियमित्राभिधानश्चक्रवर्ती अत्रैव भरतक्षेत्रे पोतनपुरनगरे त्रिपृष्टनामा प्रथमो वासुदेवश्च भविष्यसीत्युक्त्वा प्राह-तव परिव्राजकवेषं जन्म च न वन्दे, किन्तु चरमतीर्थङ्करो भविष्यसि तेन त्वां वन्दे इत्युक्त्वा स्वस्थानं गतः, मरीचिरपि तद्वचनं श्रुत्वा हर्पोत्कपात्रिदण्डिकं भूमिकायामास्फाल्य नृत्यन्निदमाह-प्रथमो वासुदेवो1 महाविदेहे मूकाराजधान्यां चक्रवर्ती2 चरमतीर्थङ्करो3 भविष्यामि, एतावदेव मम भवतु, अहं च वासुदेवानां मध्ये प्रथमो1 मम पिता चक्रवर्तिनां मध्ये प्रथमो2 मम पितामहश्च तीर्थङ्कराणां मध्ये प्रथमः3, अतः कारणादहो मम कुलं उत्तममिति जातिमदनिमित्तकं नीचैर्गोत्रं बद्धवान् , ततश्च ऋषभदेवे मोक्षं गते मरीचिः साधुभिः सार्द्ध हिण्डन् पूर्ववत् साधुभ्यश्च शिष्यान् ददाति, अन्यदा रोगाक्रान्तस्य मरीचेः कोऽपि साधुः परिचर्या न करोति, तदा स चिन्तितवान्-अहो एते भु-10॥37॥ Page #44 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 2क्षणे ॥ 38 ॥ कालपरिचिता अपि प्रतिकारं न कुर्वन्ति, अथवा एते स्वशरीरेऽपि निःस्पृहाः सर्वविरताः अविरतस्य मम कथं प्रतिक्रियां कुर्व- |श्रीवीरन्ति !, ततो रोगरहितस्य ममैकः शिष्यो युक्त इति चिन्तातुरस्य रोगरहितत्वे जातेऽन्यदा कपिलनामा राजपुत्रो मरीचिपाचे धर्म चरित्रे श्रुत्वा प्रतिबुद्धः, साधुधर्मग्रहणाय तेषां समीपे प्रेषितोऽपि साधुधर्मपराङ्मुखः कपिलः प्राह-भवद्भिः साधुमार्गः कथं नाङ्गीक्रि VAmarIcibhavaH यते ?, तदा मरीचिः पापोऽहं बहुलकर्माहं साधवस्त्रिदण्डनिवृत्ताः अहं तु त्रिदण्डवानित्यादि पूर्ववत् सर्व प्रोवाच, पुनरपि कपिलः प्राह-किं युष्मत्पाचे सर्वथा धर्मो नास्त्येवेति श्रुत्वा मरीचिश्चिन्तयति-प्रचुरकर्माऽयं जिनप्रणीतं धर्म नाङ्गीकरोति, ततो वरं मम । योग्यः शिष्यो मिलितः इति विचार्य भो कपिल! सम्पूर्णो धर्मः साधुमार्गे किश्चितु मम पार्श्वेऽपीत्यर्थवाचकं 'कविला itthaMpi'tti उक्तवान् , इति श्रुत्वा च कपिलस्तत्पार्श्वे परिव्राजको जातः, मरीचिनाऽप्यनेन दुर्भाषितवचनेन कोटाकोटिसागरोपमप्रमाणः संसार उपार्जितः । अत्र दुर्भाषितत्वं तु स्वपार्श्वे देशविरतेः सत्वेन सूत्रत्वेऽपि तद्वचनेन धर्मरहितेऽपि तद्दर्शने धर्मबुद्धेरुत्पादकत्वात् कपिलापेक्षयोत्सूत्रत्वेनावसेयं । यत्तु सुबोधिकाकारो मरीचिवचनमुत्सूत्रत्वेनोक्तवान् तत्तु भगवत्याद्यागमोक्तानन्तसंसारिणोऽपि जमालेः पञ्चदश भवाः केवली वधक इत्यादिसर्वागमविरुद्धबहुजल्पजल्पाकखगुरुभ्रातृमतव्यवस्थापनायेति ध्येयं, पञ्चदशभवस्थापनं त्वना-| लोचिताप्रतिक्रान्तमृतोत्सूत्रभाषिणः सङ्ख्यभवकथनायेत्यत्र बहु वक्तव्यं तद् ग्रन्थान्तराज्ज्ञेयं । ततो मरीचिः चतुरशीति84लक्ष। पूर्वाण्यायुर्भुक्त्वा तत् कर्मानालोच्य मृत्वा ca3 चतुर्थे भवे ब्रह्मदेवलोके दशसागरायुर्देवो जातः4 ततश्युत्वा पञ्चमे भवे कोल्लाकसनिवेशेऽशीतिलक्षपूर्वायुः कौशिकनामा विप्रः, कामासक्तो जीवहिंसादिषु रतो निःशूकः त्रिदण्डी मृत्वा5 भूयःकालं संसारे भ्रान्त्वा षष्ठे भवे स्थूणानगयों द्वासप्ततिलक्षपूर्वायुः पुष्पनामा विप्रः त्रिदण्डी6 मृत्वा सौधर्मदेवलोके मध्यमायुर्देवः7 सतयुत्वा- H ॥ 38 ॥ Page #45 -------------------------------------------------------------------------- ________________ श्रीवीर चरित्रे श्रीकल्पकौमुद्यां 2क्षणे ॥ 39 ॥ मरीचिभवः मेइन् माईणा IMATIPRITERATURMERIARRIAME 'ष्टमे भवे चैत्यसन्निवेशे षष्टि60लक्षपूर्वायुरनिद्योतनामा विप्रः त्रिदण्डी मृत्वा8 नवमे भवे ईशानस्वर्ग मध्यमायुर्देवः9 ततश्युतः दशमे भवे मन्दरसन्निवेशे षट्पंचाशल्लक्षपूर्वायुरग्निभृतिनामा द्विजः त्रिदण्डी मृत्वा10 एकादशे भवे सनत्कुमारस्वर्गे मध्यमायुर्देवः11 ततश्युतो द्वादशे भवे श्वेताम्म्यां नगर्या चतुश्चत्वारिंश44ल्लक्षपूर्वायुर्भारद्वाजनामा द्विजः त्रिदण्डी मृत्वा12 त्रयोदशे । भवे माहेन्द्र 4स्वर्गे मध्यमायुर्देवः13 ततश्युतः कियत्कालं संसारे भ्रान्त्वा चतुर्दशे भवे राजगृहे नगर चतुर्विंशल्लक्षपूर्वायुः स्थावरनामा द्विजस्त्रिदण्डी मृत्वा14 पञ्चदशे भवे ब्रह्मदेवलोके मध्यमायुर्देवः15 ततच्युतः षोडशे भवे राजगृहे नगरे विश्वनन्दिराजस्य लघुभ्रातुर्विशाखभृतेर्युवराजस्य भार्याया धारिण्याः कोटिवर्षायुर्विश्वभूतिनामा पुत्रः सम्भूतियतिपाचे चारित्रं गृहीत्वा वर्षसहस्रं दुस्तपं तपस्तप्यमानः मासक्षपणपारणार्थ मथुरापुर्या गतः, तत्र नवप्रमूतया एकया गवा तपःकृशो भूमौ पातितः, तत्र विवाहार्थमागतेन पितृव्यभ्रात्रा हसितः सन् कुपितस्तां गां शृङ्गद्वये गृहीत्वा आकाशे भ्रमयामास, अनेन चोग्रतपसा भवान्तरे बहुबलवान् भूयासमिति निदानं चक्रे16 ततो मृत्वा सप्तदशे भवे महाशुक्रस्वर्गे उत्कृष्टायुर्देवः17 ततथ्युतोऽष्टादशे भवे पोतनपुरे प्रजापतिराजस्य स्वीकृतस्वपुत्रीमृगावतीकुक्षौ चतुरशीतिलक्षवर्षायुः त्रिपृष्ठनामा पुत्रो बाल्येऽप्यश्वग्रीवस्य प्रतिवासुदेवस्य शालिक्षेत्रमुपद्रवन्तं सिंहं हस्ताभ्यां विदार्य क्रमेण च वासुदेवत्वं प्राप्तः, एकदा च शयनं कुर्वन् मयि निद्राणे एते गायनास्त्वया निवार्याः, शय्यापालकस्येत्युक्त्वा सुप्तः, तेन च गीताक्षिप्तेन न ते निवारिताः, जागरितेन वासुदेवेन हे पापवन ! ममाऽऽज्ञातस्तव गीतश्रवणं प्रियमतस्तत्फलं प्राप्नुहीत्युक्त्वा तत्कर्णयोस्तप्तं त्रपु प्रक्षिप्तं18. तत एकोनविंशे भवे सप्तमे नरके त्रयस्त्रिंशत्सारोपमायुर्नारकः19 ततो विंशतितमभवे सिंहः20 तत एकविंशे भवे चतुर्थ नरके21 ननो निर्गत्य भृयाकालं भ्रान्वा द्वाविंशे भवे मनुष्यः शुभकर्म अमुतरि attimiRE P RIMIRIRAMAmarumaul ARLI Page #46 -------------------------------------------------------------------------- ________________ श्रीवीर चरित्रे श्रीकल्पकौमुद्यां 2क्षणे ॥ 40 ॥ मरीचिभवः MAITHILIPARITAHARIRAMPHASHRISHAMARI MILITAPERIALISAPART ANY कृत्वा22 त्रयोविंशे भवे पश्चिममहाविदेहे मुकाराजधान्यां धनञ्जयराजधारणीदेव्योः पुत्रश्चतुरशीतिलक्षपूर्वायुः प्रियमित्रनामा । |चक्रवर्ती जातः, इह मनुष्यगतेश्चक्रवर्तित्वस्य विरुद्धत्वेऽपि देवभद्रीयवीरचरित्रोक्ताश्चर्यभूतत्वात्तदभाव एवेति सुस्थं, स च पोट्टिलाचार्यपार्चे दीक्षां गृहीत्वा कोटिवर्षाणि च पालयित्वा23 चतुर्विंशे भवे महाशुक्रे स्वर्गे सप्तदशसागरायुर्देवः24 ttshyutH। पञ्चविंशे भवेत्र भरतक्षेत्रे छत्रिकानगा~ जितशत्रुराजभद्राराज्योः पञ्चविंशतिलक्षवर्षायुनन्दनो नाम नन्दनः, सोऽन्यदा राज्यं त्यक्त्वा पोट्टिलाचार्यपावें दीक्षां गृहीत्वाऽविच्छिन्नमामक्षपणतपाः विंशत्या स्थानकैस्तीर्थकरनामकर्म निकाचयित्वा एकलक्षवर्ष च । दीक्षां पालयित्वा माससंलेखनया25 षड्विंशे भवे प्राणतस्वर्गे पुष्पोत्तरावतंसकविमाने विंशतिसागरायुर्देवः सञ्जातः26, ततश्यु। त्वा मरीचिभवे जातिमदकरणबद्धेन भुक्तशेषेण नीचैर्गोत्रकर्मणा सप्तविंशे भवे देवानन्दाब्राह्मण्याः कुक्षावुत्पन्नः27, तत इन्द्र इति विचारयति-यदहंदादयः नीचैर्गोत्रकर्मोदयेन अन्तप्रान्तादिकुलेषु (वक्कमिसु वा वक्कमंति वा वक्वमिस्संति वा) आगता आगच्छन्ति आगमिष्यन्ति च कुञ्छिसि गम्भत्ताए (नो चेव णं) न चैव योनिमार्गेण जन्मार्थ निर्गमनेन निर्गता निर्गच्छन्ति निर्गमिष्यन्ति च । / 19 / / (अयं च णं समणं भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे माहणकुंडगामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहीए जालंधरसगुत्ताए कुञ्छिसि गब्भत्ताए उववन्ने) श्रमणो भगवान् महावीरो जम्बुद्वीपे भरतक्षेत्रे ब्राह्मणकुण्डग्रामे नगरे ऋषभदत्तस्य भार्याया देवानन्दायाः कुक्षौ गर्भतया उत्पन्नः । ॥ 20 ॥ (तं जीअमेय)तस्मात् कारणादेतज्जीतम्-आचारः, केषां?-(तीअपच्चुप्पन्नमणागयाणं)अतीतवर्तमानानागतानां (सकाणं देविंदाणं देवराईणं)शक्राणां देवेन्द्राणां देवराजानां यत् (अरिहंते भगवंते)अर्हतो भगवतस्तीर्थकरान् (तहप्पगारेहितो Page #47 -------------------------------------------------------------------------- ________________ श्रीकल्प- कौमुद्यां Mal a HrillimanPHR idamARLAHA 2क्षणे ॥ 41 ॥ अंत. पंत. तुच्छ दरिह किविण वणिमग भिक्खाग0) पूर्ववणितेभ्योऽत्यादिकुलेभ्यो (माहणकुलेहितो) ब्राम-| श्रीवीरणकुलेभ्यश्च (तहप्पगारेसु उग्ग0 भोगः रायन्न नाय0 वत्तिय0 हरिवंस0 इक्खाग0) तथाप्रकारेषु उग्रादिकुलेषु ॥ चरित्रे (अण्णयरेषु) अन्यतरेषु वा (विसुद्धजाइकुलवंसेसु जाव रजसिरिंकारेमाणेसु पालेमाणेसु साहरावित्तए) विशुद्ध- गर्भसंक्रमः जातिकुलवंशेषु यावत् राज्यश्रियं कुर्वाणेषु पालयत्सु संहारयितुं, मोचयितुमित्यर्थः, (तं सेअंखलु ममवि समणं भगवं महावीरं) तत् श्रेयः खलु ममापि युक्तं यच्छ्रमणं भगवन्तं महावीरं *चरमतित्थयरं पुवतित्थयरणिद्दिर्3ह माहणकुंडगामाओ नयराओ उसमदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तियकुंडगामे नयरे) देवानन्दाब्राह्मण्याः कुक्षितः क्षत्रियाणां कुण्ड:-आज्ञा यस्मिंस्तस्मिन् क्षत्रियकुण्डग्रामनामके नगरे (नायाणं) श्रीऋषभदेववंशोत्पन्नानां (खत्तिआणं) क्षत्रियाणां मध्ये (सिद्धत्थस्स खत्तियस्म कासवगुत्तस्स) सिद्धार्थस्य क्षत्रियस्य काश्यपगोत्रस (भारिआए) भार्यायाः (तिसलाए खत्तियाणीए वासिहसगुत्ताए कुञ्छिसि गम्भत्ताए) त्रिशलाक्षत्रियाण्याः वाशिष्टगोत्रायाः कुक्षौ गर्भतया (साहरा वित्तए) संहारयितुं (जेऽवि अणं से तिसलाए खत्तियाणीए गम्भे तंपिय ण देवाणंदाए माहणीए जालंधरसगोत्ताए) योऽपि च त्रिशलाक्षत्रियाण्या गर्भः पुत्रीरूपस्तमपि च देवानन्दायाः । (कुञ्छिसि गम्भत्ताए साहरावित्तएत्तिक1) कुक्षौ मोचयितुं युक्तमितिकृत्वा (एवं संपेहेडरेत्ता) एवं विमृशति, विमृश्य । |च (हरिणेगमेसिं पायत्ताणियाहिवई देव) हरिनैगमेषिनामकं पदातिकटकनायकं देवं (सहावेइरत्ता) आकारयति, आकार्य |च (एवं वयासी) एवं वदति स्म । / 21 / / *एवं ग्वलु देवाणुपिआ! न एयं भूयं न पयं भवन एवं भविस्सं जंणं ari0 ॥ 41 ॥ IRTHIRURNITINENESIRNIRAOMIRRIL AURAHIMANIm Page #48 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां श्रीवीर चरित्रे गर्भसंक्रमः 2क्षणे ॥ 42 ॥ MUNPURIHITSAPuTIMILSIPI चक्क0 बल0 वासु0 अंत0 पंत किवण दरिद्द0 तुच्छ0 भिक्खागकुलेसु वा माहणकुलेसु वा आयाइंसु vA3, एवं खलु ari0 चक्क0 बल. वासु0 वा उग्ग0 भोग राइन्न. नाय. खत्तिय0 इक्वाग0 हरिवंसकुलेसु0 वा अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु वा आयाइंसुः । / 22 / / अत्थि पुण एसेऽवि भावे लोगच्छेरयभूए। अणंताहिं उस्सप्पिणीओसप्पिणीहिं वीइकंताहिं समुप्पजइ, नामगुत्तस्स वा कम्मस्स अकवीणस्स अवेइअस्स अणिज्जिण्णस्म उदएणं जंणं ari0 चक्क0 बल0 वासु0 वा अंत. पंत तुच्छ0 किविण दरिद्द0 भिवागकुलेसु वा आयाइंसु vA3, नो चेवणं जोणीजम्मणनिक्खमणेणं निक्वमिंसु वा ॥ 23 / / अयं च णं समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गन्भनाए वकते ॥ 24 ॥ तं जीअमेयं तीयपच्चुप्पण्णमणागयाणं सकाणं देविंदाणं देवराईणं अरहते भगवन्ते तहप्पगारेहिंतो अंत. पंत0 किवण0 दरिद्द0 वणीभग. जाव माहणकुलेहिंतो तहप्पगारेसु उग्गकुलेसु वा भोगकुलेसु वा राइण्ण नाय. म्वत्तिय0 इकावाग0 हरिवं0 अन्नयरेसु वा नहप्पगारेसु विसुद्धजाइकुलवंसेसु साहरावित्तए ॥ 25 / / तं गच्छ णं तुम देवाणुप्पिआ! समर्ण भगवं महावीरं माहणकुंडग्गा। माओ नयराओ उमभदत्तस्स माहणस्स कोडालगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ । खत्तियकुंडग्गामे नयरे नायाणं ग्वत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगुत्तस्स भारियाए तिसलाए खत्तियाणीए वासिद्धसगुत्ताए कुच्छिसि गम्भत्ताए माहराहि, जेऽवि अणं से तिसलाए खत्तियाणीए गम्भेतंपिय णं देवाणंदाए माह RITUS ॥ 42 ॥ IAS म Page #49 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 2क्षणे ॥ 43 ॥ | णीए जालंधरसगुत्ताए कुच्छिसि गन्भत्ताए साहराहि साहरिता) तस्मात् गच्छेः त्वं हे हरिर्नंगमेषिन् ! श्रमण भगवन्तं महावीरं यावद्देवानन्दायाः कुक्षितस्त्रिशलाक्षत्रियाण्याः कुक्षौ संहर संहृत्य च ( मम एवं आणत्तियं) मम एतामाज्ञां (खिप्पं ) शीघ्रमेव ( पच्चपिणा हि ) प्रत्यर्पय, युष्मदादिष्टं कार्यं मया कृतमित्यागत्य कथय ॥26॥ (तए णं से हरिणेगमेसी अग्गाणीयाहिवई देवे सकेणं देवेंदेणं देवराइणा एवं वृत्ते समाणे) ततः स हरिनैगमेषी देवः शक्रेण देवेन्द्रेण देवराजेन एवमुक्तः सन् (हट्ठे जाव हयहियए) हृष्टस्तुष्टचित्ते आनन्दितः प्रीतिसहितमनाः इत्यादिपूर्वोक्तविशेषणोपेतः (करयलजावत्तिकट्टु ) करतलाभ्यां कृतं सम्मिलितदशनखं शिरसि दक्षिणावर्त्त इदृशं मस्तकेऽञ्जलिं कृत्वा (जं देवो) यद्देवः - स्वामी आज्ञापयति ( आणाए) आदेशस्य ( वयणं) वचनं ( विणणं) विनयेन (पडिसुणे) प्रतिशृणोति - अङ्गीकरोति ( पडिसृणित्ता ) अङ्गीकृत्य च (उत्तरपुरिच्मं दिसी भागं ) ईशानकोणे (अवकमै) गच्छति (अवकमित्ता) गत्वा च (वे उद्वियसमुग्धाएणं) उत्तरवैक्रिय शरीरकरणाय । उद्यम विशेष (समोहणइ) करोति (वेडविय0 समोहणित्ता) कृत्वा च (संखेजाई जोयणाई) यातयोजनानि यावत् (दंड) दण्ड इव ऊर्ध्वाधो विस्तीर्ण शरीरपृथुलं जीवप्रदेशपुद्गलसमूहं (निसरै) विस्तारयति, vistAraya~zca विविधान् पुद्गलान् गृह्णाति (तंजहा) तद्यथा-(रगणाणं वैराणं वेरुलिआणं लोहिअक्खाणं मसारगल्लाणं हंसगभाणं पुलयाणं सोगंधियाणं जोईरसाणं अंजणाणं अंजणपुलयाणं रयणाणं जायरूवाणं सुभगाणं अंकाणं फलिहाणं रिट्ठाणं) रत्नानां कर्केतनादीनां, अत्र वैक्रियसमुद्घात औदारिकरला दिपुद्गलानां ग्रहणमसङ्गतं तेन रत्नानामित्र सारः, अथवा औदारिका अपि वैक्रियतया परिणमन्तीति, एवं हीरकवैडूर्यलोहिताक्षम सारगल्लहंस गर्भपुलकसौगन्धिकज्योतीरमाञ्जनाञ्जन पुलकजातरूपसुभगाङ्कस्फटिकरिष्ठादिजातिविशेषरत्नानां ( अहाबा श्रीवीर चरित्रे गर्भसंक्रमः ॥ 43 ॥ Page #50 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 2क्षणे ॥ 44 ॥ श्रीवीर चरित्रे गर्भसंक्रमः मायरे) यथा असारान् (पुग्गले) पुद्गलान् *परिसाडेइ (परिसाडित्ता) परित्यज्य (अहासुहमे) यथा सारान् (पुग्गले) पुद्ग- | लान् (परियादेइ) गृहाति । / 27 / / (परियाइत्ता) गृहीत्वा च (दुच्चंपि) एवं द्वितीयवारमपि (वेउबियसमुग्घाएण) वैक्रि। यसमुद्घातं (समोहणइ ) करोति (समोहणित्ता) कृत्वा च (उत्तरवेउवियरूवं) उत्तरवैक्रियं, एतत्तु भवधारणीयादन्यदेव, एतादृशं रूपं (विउबै) करोति (विउविता) कृत्वा च (ताए) तया देवजनप्रसिद्धया (उकिट्ठाए) अन्यगतिभ्य उत्कृष्टया (तुरिआए) त्वरितया चित्तोत्कण्ठावत्या (चवलाए) चपलया शरीरचापल्यात (चंडाए) तीव्रया (जयणाए) समस्तगतिविजयिन्या (उदुआए) उद्धृतया सर्वशरीरावयवकंपनया (सिग्याए) शीघ्रया, छेयाए इत्यपि पाठस्तत्र विघ्नपरिहारदक्षया (दिवाए) देवजनयोग्यया (देवगईए) एवंविधया देवगत्या (वीइवयमाणे2) अतिक्रामन्2 अतिरियं (असंखेजाणं) असङ्ख्यातानां (दीवसमुदाणं) द्वीपसमुद्राणां (मझमझेण) मध्यभागेन (जेणेव) यत्रैव (जंबुद्दीवे दीवे) जम्बूद्वीपो द्वीपः जेणेव (भारहे वासे) भरतक्षेत्रं जेणेव (माहणकुंडग्गामे नयरे) ब्राह्मणकुण्डं नगरं *जेणेव (उसभदत्तस्स माहणस्स गिहे) ऋषभदत्तब्राह्मणगृहं (जेणेव) यत्रेव च (देवाणंदा माहणी) देवानन्दा ब्राह्मणी (तेणेण) तत्रैव (उवागच्छइ) उपागच्छति (उवागच्छित्ता) उपागत्य च (आलोए) दर्शने सति (समणस्स भगवओ महावीरस्स पणामं करेइ) श्रमणस्य भगवतो महावीरस्य प्रणामं करोति (करित्ता) कृत्वा (देवाणंदाए) देवानन्दाया (माहणीए) ब्राह्मण्याः (सपरिजणाए) परिवारसहि। तायाः (ओसोवणिं) अवस्वापिनी निद्रां (दलयति) ददाति *ओसोवणिं (दलित्ता) दवा ( असुभे पुग्गले अवहरै) अशुभान पुद्गलान् अपहरति *अवहरिचा (सुभे पुग्गले) शुभान सुन्दरान् पुद्गलान् (पक्विवै) प्रस्थापयति (पक्विवित्ता) प्रस्था ॥ 44 ॥ Page #51 -------------------------------------------------------------------------- ________________ श्रीकल्प कौमुद्यां 2क्षणे । / 45 / / प्य च (अणुजाणौ ) आज्ञां ददातु मम (भगवं ) भगवान् ( तिकट्टु ) इत्युक्त्वा (समणं भगवं महावीरं ) श्रमण भगवंतं महावीरं (अवाचा) आबाधारहितं (अवाबाहेणं) सुखेन (दिवेणं) दिव्येन ( पहावेणं) प्रभावेण (करयलसंपुडेणं) हस्तत। लसम्पुटे समणं भगवं महावीरं (गिण्हइ ) गृह्णाति (गिन्हित्ता) गृहीत्वा च (जेणेव स्वत्तियकुंडग्गामे नयरे ) यत्र । क्षत्रियकुण्डग्रामं नगरं *जेणेव (सिद्धत्थस्स वत्तियस्स गिहे ) सिद्धार्थक्षत्रियस्य गृहं ( जेणेव ) यत्र ( तिसला ) त्रिशला (खत्तियाणी) क्षत्रियाणी (तेणेव उवागच्छह) तत्रागच्छति तेणेत्र (उवागच्छित्ता) आगत्य च (तिसलाए खत्तियाणीए) | त्रिशलाक्षत्रियाण्याः ( सपरिजणाए) परिवारसहितायाः (ओसोवणि) अवस्वापिनीनिद्रां (दलह) ददाति, ओमोअणि (दलित्ता) दवा (असुभे पुग्गले अवहरङ) अशुभान पुद्गलान् अपहरति *अवहरित्ता (सुभे पुग्गले पक्खिवह) शुभान् पुलान् संस्थापयति (पक्विवित्ता) संस्थाप्य च (समणं भगवं महावीरं ) श्रमणं भगवन्तं महावीरं (अवाबाहं ) अव्याबाधं-ससुखं (अवाबाहेणं) अव्याबाधेन - सुखेन ( तिसलाए खत्तिआणीए) त्रिशलाक्षत्रियाण्याः (कुच्छिसि गन्भत्ताए साहरह) कुक्षौ गर्भतया संहरति- स्थापयति, स्थापयित्वा च (जेविअ णं) योऽपि च *से (तिसलाए खत्तियाणीए ) त्रिशलाक्षत्रियाण्याः पुत्रीरूपो (गन्भे तंपिणं) गर्भस्तमपि च ( देवाणंदाए) देवानन्दा (माहणीए ) ब्राह्मण्याः *जालंधरसगुत्ताए कुच्छिसि गन्भत्ताए (माहरै) स्थापयति (साहरिता) स्थापयित्वा च (जामेत्र दिसिं) यस्या दिशः ( pAunbhRe) आगतः (तामेव दिसिं पडिगए) तामेव दिशं प्रति गत इति परसमयेऽपि बलभद्र मान्धातुराजादीनां गर्भसंहरणं प्रतीतमेव ॥ 27 ॥ *ताए उअग्रे तुरियाए चलाए चंडाए जबणाए उद्घआए मिग्याए दिवाए देवगईए तिरियमसंखिजाणं दीवसमुद्दाणं श्रीवीर चरित्रे गर्भसंक्रमः । / 45 / / Page #52 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 2क्षणे ॥ 46 ॥ ATMELOPTIHD HA श्रीवीर चरित्रे गर्भसंक्रमः ऋ IHARANPARILANERUPSmatmanimurnea मज्झंमज्झेणं (जोअणसयसाहस्सिएहिं)लक्षयोजनप्रमाणाभिः(विग्गहहिं) गतिभिः(उप्पयमाणे2)ऊर्ध्व गच्छन् (जेणामेव । सोहम्मे कप्पे सोहम्मवडिसए विमाणे सकंसि सीहासणंसि सक्के देविंदे देवराया,तेणामेव उवागच्छइ) यत्र सौधर्म कल्पे॥ यावद्देवेन्द्रो देवराजस्तत्रोपागच्छति (उवागच्छित्ता) उपागत्य *सकस्स देविंदस्स दवरन्नो एअमाणत्तियं खिप्पामेव (पच्चप्पिणइ) शक्रस्य प्रत्यर्पयति ॥ 29 ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे (जे से वासाणं) श्रावणादिवर्षाकालस्य (तचे मासे) तृतीयो मासः (पंचमे पक्खे) पञ्चमः पक्षः (आसोअबहुले,तस्स णं आसोअबहुलस्स) आश्विनमासस्य कृष्णपक्षस्तस्य (तेरसिपक्खेणं) त्रयोदशीपश्चिमार्द्धरात्रौ (बासीइराइंदिएहिं वीकंतेहिं) द्वयशीतौ82 रात्रिदिवसेषु व्यतिक्रान्तेषु (तेसीइमस्स राइंदिअस्स) व्यशीतितमस्य रात्रिदिवसस्य (अंतरावमाणे) मध्यरात्रिकाले वर्तमाने (हिआणुकंपएणं) इन्द्रस्य । | स्वस्य च हितकरेण भगवतोऽनुकम्पकेन-भक्तेन हरिनैगमेपिनाम्ना देवेन (सक्कवयणसंदिद्वेणं) इन्द्रवचनोपदिष्टेन *माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिओ खत्तियकुंडग्गामे नयरे नायाणं वत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगुत्तस्स भारियाए तिसलाख|त्तिआणीए वासिट्ठसगुत्ताए पुव्वरत्तावरत्तकालसमयंसि हत्थुत्तराहिं णवत्तेणं जोगमुवाएणं अबाबाहं अबाबाहेणं कुन्छिसि गम्भत्ताप साह्रिए॥30॥ *तेणं कालेणं तेणं ममएणं (समणे भगवं महावीरे)ततः स भगवान् महावीरो (तिबाडोवगए आविहुत्था)मति1 श्रुतार वधिज्ञानत्रयसहितोऽभवत् , तद्यथा (साहरिजिस्सामित्ति)मां संहरिष्यतीति (जाणइ)जानाति (माहरिजमाणे न जाणइ) संहियमाणो जाननपि सुखातिरेकान जानाति (साहरिएमित्ति जाणइ)संहृतोऽहमित्यपि च जानाति । MAMINORITRAIGATIHANIHIRAMINATIO // 46 // Page #53 -------------------------------------------------------------------------- ________________ श्रीवीर श्रीकल्पकौमुद्यां 2क्षणे । चरित्रे गर्भसंक्रमः ॥ 47 ॥ MINATIHIROHITTHANIPATHIANIMALSHIEOnline ( रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खत्तियाणीए वासिट्ठसगुत्ताए कुच्छिसि गम्भत्ताए साहरिए तं स्यणिं च णं सा देवाणंदा माहणी सयणिजंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमेयारूवे उराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चउद्दस महासुमिणे तिसलाए । खत्तियाणीए हडे पासित्ताणं पडिबुद्धा,तंजहा गय0गाहा)यस्यां रात्रौ श्रमणो भगवान् महावीरः देवानन्दायाः कुक्षेत्रिशलायाः कुक्षौ संहृतस्तस्यां रात्रौ सादेवानन्दा पूर्वदृष्टान् चतुर्दश महास्वमान् त्रिशलया अपहृतान् दृष्ट्वा जाग्रिता॥32॥ (जंरयणिं चणं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खत्तियाणीए वासिट्ठसगुत्ताए कुच्छिसि गम्भताए साहरिए तरयणि चणं सा तिसला खत्तियाणी) यस्यां रात्री त्रिशलायाः कुक्षौ संहृतस्तस्यां रात्रौ सा त्रिशलाक्षत्रियाणी (तंसि तारिसगंसि) वर्णयितुमशक्यस्वरूपे महापुण्यवतां योग्ये (वासघरंसि) शयनगृहे, कीदृशे?-(अम्भितर) मध्ये (सचित्तकम्मे)चित्रितभित्तिभागमनोहरे (बाहिरओ) बाह्यप्रदेशे (दूमिअ) सुधादिमिर्धवलिते (घट्ट) कोमलपाषाणादिना घृष्टे,अतः (मट्टे) सुकोमले (विचित्तौल्लोअचिल्लियतले) विचित्रम्-आश्चर्यकारि चन्द्रोदयस्थविविधचित्रितमुपरितलं यत्र (मणिरयणपणासियंधयारे) मणिरत्नैः प्रणाशितान्धकारे (बहुसमसुविभत्तभूमिभागे)पंचवर्णरत्ननिबद्धत्वात् अरान्तसमः सुविभक्तो-रचितानेकखस्तिकादिको भूभागो यत्र (पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिए) पञ्चवर्णन रसयुक्तेन सुगन्धिना इतस्ततो विक्षिप्तेन पुष्पसमूहरूपेणोपचारेण-पूजया सहिते (कालागुरु) कृष्णागुरुः (पवरकुन्दुरुक्क) प्रधानचीडं (तुरुक्क) सिलकं शिलारस इति प्रसिद्धं (डज्झंतधूवमघमघंतगंध) दह्यमानो ऽअगरु1 नखर तगर3 बालक4 चन्दन5 लोबान6 कुष्ठ7 छड8 छ्द्दिलाः9| सेल्हक10 पृष्टाः ॥ 47 ॥ Page #54 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 2क्षणे ॥ 48 ॥ श्रीवीर चरित्रे वासगृह वर्णन Mamma HARI OMENaman Hami animammi CIS / पयसा11 सितया मिश्राश्च धूपदशकमिमे ॥ 1 ॥ इति दशाङ्गादिसुगन्धद्रव्यनिष्पन्नो यो धूपस्तेषां यो मघमघायमानः-अत्य न्तगन्धवान् (उधुयाभिरामे) प्रकटीभूतो गन्धस्तेनाभिरामे (सुगन्धवरगंधीए) सुगन्धप्रधानगन्धानां गन्धो यत्र (गंधवट्टिभूए) गन्धवतिः-कस्तूरिकादिगन्धद्रव्यगुटिका तत्सदृशे *तंसि तारिसगंसि (सयणिअंसि) शयने-शय्यायां, कीदृशे ?-- (सालिंगणवट्टिए) शरीरप्रमाणगल्लमसूरियकेन सहिते (उभओबिब्बोअणे) तत्रोभयतः-शिरोऽन्तपादान्तयोः उच्छीर्षके यत्र (उभओ) अत एवोभयतः (उन्नए) उन्नते (मरणयगंभीरे) तस्मात मध्ये नते गम्भीरे च (गंगापुलिणवालुयौद्दालमालिसए) गङ्गातटवालुकायां अवदाले-पादस्थापने कृतेऽधोगमनेन सदृशके, यथा पादस्थापने गङ्गातटवालुकाऽधो याति तथाऽतिमृदुत्वाच्छय्याऽपीत्यर्थः, (उवचिअखोमियौगुल्लपट्ट) सजीकृतं यत् क्षौम-अतसीमयं दुकूलं-वस्त्रं तस्य यः एकपट्टस्तेन (पडिच्छन्ने) आच्छादिते (सुविरइअ) अव्यापारणवेलायां सम्यक् कृतं (रयत्ताणे) रजस्त्राणं-आच्छादनं यत्र (रत्तंसुअसंवुए) मशकगृहनामरक्तवस्त्रावृते (सुरम्मे) अतिमनोहरे (आईणगरुयबूरनवणीयतृलतुल्लफासे) आजनिकं-परिकर्मितं चर्म रूतं प्रतीतं चूरः-काशपुष्पाणि नवनीतं-प्रक्षणं तूलम्-अर्कतूलं, एभिस्तुल्यः स्पों यस्य (सुगन्धवरकुसुमचुनसयणोवयारकलिए) सुगन्धप्रधानः कुसुमैर्वासैश्च यः शय्याया उपचारः- पूजा तेन सहिते (पुश्वरत्तावरत्तकालसमयंसि) मध्यरात्रिसमये *मुत्तजागरा ओहीरमाणीर इमेआरूवे उराले जाव चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा, तंजहा-गय1 वसहर सीह3 अभिसेय4 दाम ससी दिणयरं7 झयं8 कुण्। पउमसर10सागर11 विमाण भवण12रयणुञ्चय13सिहिं c14॥32॥(ते णं सा) ततः सा (तिमला ग्वत्तिआणी) त्रिशला क्षत्रियाणी (नप्पढमयाए) प्रथमं (इभ) हस्तिनं खमे पश्यति, अत्रेभदर्शनं सामा-| ॥ 48 ॥ Page #55 -------------------------------------------------------------------------- ________________ इन्मन्ताःईः. हिनिलम् श्रीवीर चरित्रे श्रीकल्पकौमुद्यां 2क्षणे ॥ 49 ॥ आद्यौ स्वमा MIMARATHI WILLAINIBHARTI HUITHIRAINRIHITS ड्न्योक्ती, विशेषतस्तु ऋषभमाता प्रथमं वृषभं वीरमाता तु सिंहमपश्यत् कीदृशं गज? (तओअचउइंत) चतुर्दन्तं-चत्वारो दन्ता । यस्य सः (ऊसिअ) उन्नतः सन् (गलिय) वृष्टः (विपुल) विपुलो-विस्तीर्णो यो (जलहरः) मेघः (हारनिकर) समुदायीकृतमुक्ताफलहारः (खीरसायर) क्षीरसमुद्रः (ससंककिरण) चन्द्रकिरणाः (दग) जलकणाः (रयय) रूप्यस्य (महासेल) महापर्वतो वैताढयस्तद्वत् (पंडुरतरं) पाण्डुरतरम्-अत्यन्तधवलं (समागय) समागता (महुयर) मधुकरा-भ्रमरा यत्र, इदृशं यत् (सुगंधदाणवासियकपोलमूलं) सुगन्धदानं-मदवारि तेन वासिते-सुगन्धीकृते कपोलयोः-गल्लयोर्मूले यस्य (देवरायकुंजरं) इन्द्रस्य कुञ्जरः-ऐरावणहस्ती (वरप्पमाणं) तद्वद्वरं-शास्त्रोक्तप्रमाणं शरीरमानं यस्य (सजल) जलभृतो (निविड) विस्तीणों (जलहर) जलधरो-महामेघो यस्तस्य (गजिय) यद्दर्जितं तद्वत् (गम्भीरचारु) गम्भीरश्वारुश्च-मनोहरो (घोसं) घोषः-शब्दो यस्य *इभं (सुभं) शुभकारित्वात् (सवलक्षण) सर्वेषां शुभलक्षणानां (कदंबिय) समूहोजातो यस्य (वरोरु) 'वरोरु' वरः-प्रधानः । उरु:-विशालश्च1 ॥ 33 ॥ (तओ पुणो) ततः पुनर्द्वितीये स्वप्ने त्रिशला क्षत्रियाणी वृषभं वश्यति, कीदृशं?-(धवलकमलपत्त) उज्ज्वलकमलपत्राणां (पयराइरेगरूवप्पमं) प्रकरात्-समूहादतिरेका-अत्यन्ताधिका रूपप्रभा-शोभा यस्य (पहासमुदओवहारेहिं) कान्तिसमूहस्य उपहारा-विस्तारणानि तैः (सबओ) सर्वतो दशापि दिशः (चेव) निश्चयेन (दीवयंत) दीपयन्तं (ऐसिरिभर) अत्यन्तः श्रीभरः-शोभासमूहस्तेन कृता या (पिल्लणा) प्रेरणा तयैव (विसप्पंतकंतसोहंत) विसर्पत कान्तं दीप्तिमत् शोभमानं (चारु) मनोहरं (ककुहं) ककुद्-स्कन्धो यस्य (तणुसुद्ध) तनूनाम्-अतिसूक्ष्माणां शुद्धानां-निर्मलानां (सुकुमाल) सुकुमालानां च (लोमनिच्छवि) रोम्णां स्निग्धा छविः-कान्तिर्यस्य (थिर) स्थिरं-दृढमतः (सुबद्धमंसलोवचिय) सुबद्धं AIIEIUMIIITHILITA HAIRATI AURAIPURIHIPAHIRANImandarme d अनन्थ् । / M अ ल्मन् Page #56 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 2क्षणे ॥ 50 ॥ श्रीवीर चरित्रे द्वितियतृतीयस्खमी MITHILAMUHAMIRSINHERITamilimmedias HARulateiamsrIKANTHRITHAIRMATHA मांसलं-मांसयुक्तं, अत उपचितं-पुष्टं (लट्ठ) लष्ट-प्रधानं (सुविभत्त) सुविभक्तं यथास्थानोत्पनसर्वावयवैः (सुंदरंग) सुन्दरमङ्गं यस्य *पिच्छइ (घणव) धने-निविडे वृत्ते-वर्तुले (लट्ठ) लष्टे (उक्किट्ठ) उत्कृष्टे-अतिप्रधाने (उप्पग्गतिक्खसिंग) तीक्ष्णशस्त्रादिना घृष्टे तैलादिना च लिप्ते अग्रभागे तीक्ष्णे शृङ्गे अस्य (दंत) दान्तं-सौम्यं (सिवं) शिवम्-उपद्रवहरं (समाण) सदृशप्रमाणाः (सोहंत) शोभमानाः (सुद्ध) शुद्धाः-श्वेता:-निर्दोषा (दंत) दन्ता यस्यवसहं (अमियगुणमंग लमुह) सङ्ख्यारहितानां गुणानां मुखं-द्वारं समागमनहेतुं2 ॥ 34 ॥ (तओ पुणो) ततः पुनस्तृतीये स्वप्ने सा त्रिशला (नहयलाओ ओवयमाणं) आकाशादुत्तरन्तं (निअयवयणं) निजकं मुखं (ऐवांतं) प्रविशन्तं सिंहं पश्यति स,कीदृशं? (हारनिकरखीरसागरससंककिरणदगरयरययमहासेलपंडुरंग) पूर्वव्यावर्णिता हारनिकरादयस्तेभ्योऽप्यत्युज्ज्वलं (रमणिज्ज) मनोहरं (पिच्छणिज) अतो दर्शनीयं (थिर) स्थिरौ-दृढौ (लट्ठ) लष्टौ-प्रधानौ (पउट्ठ) प्रकोष्ठौ-लोकोक्त्या पौंचा यस्य (वदृपिवर) वर्तुलाः पीवरा:-पुष्टाः (सुसिलिट्ठ) सुश्लिष्टाः-परस्परं मिलिताः (विसिट्ठ) विशिष्टाः-प्रधानाः (तिक्खदाढाविडंबिय) तीक्ष्णा दाढाः-दंष्ट्रास्ताभिर्विडम्बित-शोभितं (मुहं) मुखं यस्य (परिकम्मिअजच्चकमलकोमलपमाणसोहंतलट्ठउट्ठं) परिकर्मितौ-संस्कृताविव उत्तमजातिकमलवत् सुकुमालौ यथोक्तप्रमाणेन शोभमानौ लष्टौ-प्रधानौ ओष्ठौ यस्य । (रत्तुप्पलसुकुमालतालु) रक्तकमलपत्रवन्मृदुसुकुमालं तालु (निल्लालियग्गजीहं) बहिःकर्षिता लपलपायमानाग्रभागा च जिह्वा यस्य (मूसागयपवरकणगताविअआवत्तायंत) मूसा--सुवर्णगालनमृन्मयपात्रं तत्र स्थापितं प्रधानसुवर्ण तापितं गालितं सत् आवर्तायमानं वृत्तं च भवति तद्वद् वृत्ते (तडियविमलसरिसनयणं) विमला-निर्मला या तडिद्-विद्युत्तत्सदृशे ॥ 50 ॥ Page #57 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां श्रीवीर- चरित्रे तृतीयचतुर्हास्वमौ 2क्षणे R mutpattlTrimuredtimtheenthe Sun ca nayane yasya (विसालपीवरवरोरु) विस्तीणों पुष्टौ प्रधानौ उरू यस्य (पडिपुण्णविमलखंधं) प्रतिपूर्णी निर्मलश्च स्कन्धो ॥ यस्य (मिउविसयसुहुमलक्षणपसत्थविछिन्नकेसराडोवसोहियं) सुकोमलानि विशदानि-उज्ज्वलानि सूक्ष्माणि प्रशस्तलक्षणानि दीर्घाणि केसराणि-स्कन्धरोमाणि तेषामाटोपेन-उद्धृततया शोभितं (ऊसिअसुनिम्मियसुजायाप्फोडियलंगृलं)| ऊर्वीकृतं सुनिर्मितं-कुण्डलाकारकृतं सुजातं-सम्पूर्ण भृम्यामास्फोटितं लाङ्गुलं-पुच्छच्छटा येन (सोमं) सौम्यं-मनसाऽक्रूरं । (सोमागारं) सुन्दराकार (लीलायंत) लीलया गच्छन्तं *ओवयमाणं नहयलाओ नियगवयणमैवयंतं पिच्छइ सा (गाढतिकावग्गनह) अत्यन्ततीक्ष्णाग्रा नखा यस्य #सीहं (वयण) वदनस्य-मुखविवरस्य (सिरी) शोभायं (पल्लव) पल्लव इव (पत्त) प्राप्ता-प्रसारिता (चारु) चार्वी-मनोहरा (जीहं) जिह्वा येन3 ॥ 35 ॥ (तओ पुण) ततः पुनः (पुनचंदवयणा) पूर्णचन्द्रवदना त्रिशला चतुर्थे स्वप्ने पद्मद्रहमध्यकमलवासिनीं हिमवत्पर्वतशिखरे दिग्गजेन्द्राणां वित्तीर्णाः पुष्टाश्च ये करा-हस्तास्तैः क्रियमाणाभिषेकां (सिरिं) भगवतीं श्रीदेवतां पश्यति, कीदृशी ? (उच्चागय) उच्चो योऽगो-हिमवान् पर्वतस्तत्र जातं यत् (ठाणलट्ठसं। ठिय) स्थानं कमलं तस्मिन् लष्टं-प्रधानं यथा स्यात्तथा संस्थितां (पसत्थरूव) मनोहररूपां (सुपैटिअ) सम्यक् प्रकारेण स्थापितौ (कणगकुम्मसरिसोवमाणचलणं) सुवर्णमयकच्छपेन उन्नतत्वात् सदृशोपमानौ चरणौ यस्याः (अच्चुण्णय) अत्युनतं (पीण) पीनं-पुष्टं यदष्ठाद्यङ्गं तत्र स्थिताः (रइअ) लाक्षारसेन रञ्जिता इव (मंसलौन्नयतणुतंबनिद्धनह) मांसला मध्योपतास्तनवः-सूक्ष्मास्ताम्रा-रक्ताः स्निग्धा--अरूक्षाः नखा यस्याः (कमलपलास) कमलस्य पलाशानि-पत्राणि तद्वत् (सुकुमालकरचरणकोमलवरंगुलिं) सुकुमालं पाणिपादं यस्याः सा चासौ कोमला वराः-प्रधाना अङ्गुल्यो यस्याः (कुरुविंदावत) kuru I d ndimmininem ajmAIMIM // 51 // RSHIPulie Page #58 -------------------------------------------------------------------------- ________________ श्री कल्पकौमुद्यां रक्षणे ॥ 52 ॥ | विन्दावर्त्तः - आवर्त्तविशेषः आभरणविशेषो वा तेन शोभमाने (वट्टणुपुद्द) वर्तुले आनुपूर्वे - पूर्व स्थूले तत उत्तरन्त्यौ (जंघं) ज यस्याः (निगूढजां) गुप्तजानुं (गयवर) गजवरो - गजेन्द्रस्तस्य (करसरिस) करः- गुण्डा तत्सदृशे (पीवरोरु) पीवरे - पुष्टे ऊरू यस्याः (चामीकररइअमेहलाजुत्तकंतधिच्छिन्नसोणिचकं) सुवर्णमय कटिमेखलायुक्तं कान्तं --मनोहरं विस्तीर्णं श्रोणिचक्रं - कटितटं यस्याः (जचंजण भमर) तैलादिमर्दितं जात्याञ्जनं भ्रमरा (जलय) मेघाः तेषां च (पयर) समूह इव, कृष्णवर्णेन, | तत्सदृशी (उज्जुअसम) सरला समा (संहिअ ) निरंतरा ( तय) सूक्ष्मा (अहय) सुभगा (लडह ) लटभा - सविलासमनोहरा ( सुकुमालमौअ ) सुकुमालेभ्यः शिरिषपुष्पादिभ्योऽपि सुकुमाला (रमणिज) रमणीया (रोमराई) रोमराजी यस्याः (नाभि। मंडलसुंदरविसाल) नाभिमण्डलेन सुन्दरं विस्तीर्णं (पसत्थ) प्रशस्तं - लक्षणोपेत (जघणं) जघनं- अग्रेतनो नाभेरधोभागो यस्याः (करयलमाइयपसत्थतिवलिय) मुष्टिना ग्राह्यं प्रशस्तं त्रिवलीयुतं (मज्झं) मध्यभाग- उदरं यस्याः (णाणामणि) अनेकप्रकारा । मणयः- चन्द्रकान्ताद्याः ( रयण ) रत्नानि - वैर्यादीनि (कणग) पीतवर्णं सुवर्ण (विमल) निर्मलं ( महातवणिजाभरण) महात पनीयं रक्तवर्ण सुवर्ण एतत्सत्कानि यानि आभरणानि कङ्कणग्रैवेयकादीनि अङ्गपरिधान योग्यानि (भूमण) भूसणानिमुद्रिकाजुष्ठिकावृश्चिकादीनि उपाङ्गपरिधानयोग्यानि (बिराइयगोवंगिं) तैः विराजितानि अङ्गानि मस्तकादीनि उपाङ्गानि च अङ्गुल्यादीनि यस्याः (हारविरायंत) मुक्ताफलादिहारेण विराजत्-शोभमानं (कुंदमाल) पुष्पमालया (परिणद्धं) व्याप्तं (जलजलंत) देदीप्यमानं (धणजुअल) स्तनयुगलं तदेव सदृशाकारत्वेन (विमलकलर्स) विमलौ कलशौ यस्याः ( आइअपत्तिय) आचिताः। यथास्थानस्थापिताः पत्रिका पोंचि इति प्रसिद्धाः तामिः (विभूसिएण ) शोभितेन ( सुभगजालुञ्जलेणं) नयनोल्लासकरैर्जालैः श्रीवीर चरित्रे लक्ष्मी । देवीस्त्रमः । / 52 / / Page #59 -------------------------------------------------------------------------- ________________ श्रीकल्प कौमुद्यां श्रीमीर रित्रे 4 लेक्ष्मीः 2क्षणे ॥ 53 ॥ ंअम् अनमिन् APRILMMAP atiPITITanalitinghania PIRImama NGA मुक्ताफलझुम्बनकैरुज्ज्वलेन-दीप्तेन इदृशेन(मुक्ताफलकलावएण)मुक्ताफलसारिकाभिरलङ्कृतां,अत्रालङ्कृतपदमध्याहार्यम्,एवमग्रेऽपि, | (उरत्थदीणारमालिय) हृदयस्थितया दीनारमालया (विराइएणं) विराजितेन (कण्ठमणिसुत्तएण य) कण्ठस्थितमणिसूत्रकेण, कण्ठीतिप्रसिद्धेनालङ्कता (कुण्डलजुयलुल्लसंत) अत्र प्राकृतत्वाद्विशेषणस्य परनिपातस्तेन (अंसोवसत्त) स्कन्धावलग्नं यत् कुण्ड। लयुग्मं तस्य उल्लसंती (सोभंतसप्पमेण) शोभमाना सती प्रशस्ता प्रभा यस्मिन् , इदृशेन (मोभागुणसमुदएणं) कान्तिगुणसमूहेनालङ्कता, कीदृशेन शोभागुणसमुदयेन ?-(आणणकुडुबिएणं) मुखस्य कौटुम्बिकेनेव, यथा राजा कौटुम्बिकैः शोभते तथा श्रीदेव्या मुखराजोऽपि कौटुम्बिकप्रायेण शोभागुणसमुदयेनेत्यर्थः, (कमलामल) कमलबदमले-निर्मले (विसाल) विशाले |-विस्तीर्णे (रमणिजलोअणं) रमणीये लोचने यस्याः (कमलपज्जलंत) अत्रापि विशेषणस्य प्राक् निपाते प्रज्वलन्तौ-दीप्तियुक्ती । यौ (करगहियमुक्कतोय) हस्तौ ताभ्यां गृहीताभ्यां कमलाभ्यां मुक्तं-क्षरत् मकरन्दरसरूपं जलं यस्याः (लीलावाय) दिव्यशरीरे । प्रस्वेदाभावात् लीलया वातार्थ (कय) कृतः-हतस्ततश्चालितः (पक्वएणं) पक्षो व्यजनं तेन शोभितां (सुविसद) सुविशदोजटाजूटाभावात् पृथक केशः (कसिण) कृष्णो (घण) घनो-निचितः (सण्ह) सण्हः-सूक्ष्मो, न तु शूकररोमवत् , (लंबंत) स्थूलः अतिकेशो लम्बमानश्च (केसहत्थं) केशहस्तो-वेणीदण्डो यस्याः *पउमद्दहकमलवासिणिं सिरिं भगवई पिच्छह हिमवंतसेलसिहरे दिसागइंदोरुपीवरकराभिसिच्चमाणिं व्याख्यातपूर्वम्4, ॥ 36 ॥ / महोपाध्यायश्रीधर्मसागरगणिशिष्यश्रुतसागरशिष्यशान्तिसागरकृतायां कल्पकौमुद्यां द्वितीयः क्षणः] Ramdhim AURAISHIDARISHIRDPREPARATI // 53 / / Page #60 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 3क्षणे ॥ 54 ॥ अथ तृतीयः क्षणः (तओ पुण) ततः पुनः सा त्रिशला पञ्चमे खमे (नहयल) आकाशात् ( उवयंत) उत्तरत् (दामं ) पुष्पमालां (पिच्छर्3a) प्रेक्षते, कीदृशं ? - ( सरस) तत्कालोतारितानि (कुसुम) कुसुमानि सन्ति येषु (मन्दारदाम) कल्पवृक्षमाल्येषु तैः (रमणिजभूअं ) अतिमनोहरं (चंपगासोगपुन्नागनागपिअंगुसिरीसमुग्गरगमल्लिया जाईजू ही अंकोल्लकोजकोरिंटपत्तदमण। यनवमालि अबौलतिलयवासंति अपउमुप्पलपाडलकुंदाइमुत्त सहकारसुरभिगंधिं) चम्पकादयः सहकारान्ता वृक्षाः प्रसि - द्धाः तेषां सुरभिः-सुगन्धो यस्मिन (अणुवममणोहरेणं) अद्वितीयेन मनोहरेण गन्धेन ( दस दिसाओ ) दशापि दिशः (वासयंतं) सुगंधि कुर्वन् (सवौ असुरभिकुसुम मल्लधवल) सर्वर्तुसम्बन्धि सुगन्धपुष्पाणां माल्यं तेन धवलं च तत् (विलसंत) देदीप्यमानाः (कल) कान्ता - मनोहरा ये (बहुवन) बहवो रक्तपीतादिवर्णास्तेषां (भत्तिचित्तं) भक्ती - रचना तया चित्रम् - आवर्यकारि च (छप्पयमहुअरिभमरगण) अत्रापि विशेषणानां परनिपातः ( गुमगुमायंत) मधुरध्वनिं कुर्वन् (निलिंत) अन्यस्था। नादागत्य तत्र निलीयमानः (गुंजंत) शब्दविशेषं कुर्वन् (छप्पय) पट्पद 1 मधुकरी 2 भ्रमशः 3 वर्णादिभिर्भिन्ना भ्रमरजातीया। स्तेषां गणः- समूहो (देस भागं) देशभागेषु - ऊर्ध्वाधः पार्श्वद्वयभागेषु यस्य *दामं पिच्छइ नहंंगणतलाओ ओवयंतं 5 ॥37॥ (मसिंच) ततः पुनः सा देवी त्रिशला पष्ठे खमे (समुल्लसतं) प्रतिक्षणं देदीप्यमानं शशिनं - चन्द्रं (पिच्छइ) प्रेक्षते, कीदृशं :( गोखीरफेणदगरयरययकलसपंडुरं ) गोदुग्धफेनजलकणरूप्य कलशास्तद्वत् पाण्डुरं श्वेतं ( सुभं ) शुभं - शुभकरं (हिअय श्रीवीरचरित्रे । दामचन्द्रस्वप्नौ । / 54 / / Page #61 -------------------------------------------------------------------------- ________________ श्री कल्पकौमुद्यां 3क्षणे । / 55 / / नयण) लोकानां हृदयनयनानां (कंतं) कान्तं प्रियं (पडिपुण्णं) पूर्णिमासत्कं ( तिमिरनिकर) अन्धकारसमूहेन (घणगुहिर) घना - निविडा ये गंभीरा वननिकुजादयस्तेषां (वितिमिरकरं) अन्धकारनाशकं ( पमाणपक्ख) मासवर्षादिप्रमाणकारकयोः शुक्लकृष्णपक्षयोः (अंत) मध्ये - पूर्णिमायां (राय) राजमाना (लेहं) षोडश कला यस्य (कुमुअवणविबोहगं) चन्द्रविकाशिकमल। वनानां विकस्वरताकर्त्तारं (निसासोहगं) रात्रिशोभाकरं (सुपरिमट्ठदप्पणतलोवमं) रक्षादिना सम्यग्मार्जितदर्पणतलेन उपमा यस्य ( हंस पडवणं) हंसवत् पदुः- धवलो वर्णो यस्य (जोइस) ज्योतिष्कानां (मुहमंडगं ) मुखमण्डकं (तमरिपुं) अन्धकाखैरिणां (मयणसरपूरगं ) कामस्य शरापूरं - तूणीरमिव यथा धनुर्धरस्तूणीरं प्राप्य लक्ष्यं विध्यति तथा कामोऽपि चन्द्रोदयं प्राप्य कामिजनान् विध्यति ( समुद्ददगपूरगं) समुद्रस्य वेलावृद्धिकरं (दुम्मणं) दुःखितं (जनं दै अवजियं) प्राणवल्लभरहितं । विरहिणीजनं च ( पायएहिं ) किरणैः (सोसयंत) शोषयन्तं पुणो (सोमचारुरूवं ) सौम्यम् - अक्रूरं रुचिररूपं यस्य *पिच्छइ सा (गगणमंडलविसाल) आकाशवद् विस्तीर्ण (सोमं ) सौम्यं - सुन्दरं ( चकममाण) चञ्चलं (तिलगं) तिलकमिव शोभाहेतुत्वात् (रोहिणी) रोहिणीनामस्त्रियाः (मणहिअयवल्लहं) मनोहितदायी वल्लभस्तं, (देवी पुन्नचंदं समुल्लसंतं) व्याख्यातपूर्वम् 6 ॥38॥ (तओ पुण) ततः पुनः सप्तमे स्वप्ने त्रिशला (सूरं ) सूर्यं पश्यति, कीदृशं - (तमपडल) अन्धकारसमूहस्य (परिप्फुर्ड) स्फोटकं - विनाशकं (चैत्र) निश्रये (तेअसा) तेजसैव (पजलंत) देदीप्यमानं रूपं यस्य ( रत्तासोग) अशोकवृक्षः ( पगास किंसुअ) पुष्पित पलाशवृक्षः (सुअ) शुकमुखं (गुंजद्धरागसरिसं ) गुञ्जाया अर्धभागस्तेषां रागेण सदृशं, रक्तवर्णत्वात् (कमलवणालंकरणं) कमलवनस्य शोभाकरं, विकाशकरत्वात ( अंकणं जोइसस्स ) ज्योतिषक्रस्याङ्कनं, मेषादिराशिषु श्रीवीरचरित्रे चन्द्रसूर्यौ ॥ 55 ॥ Page #62 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 3क्षणे । सङ्क्रमणादिमिर्लक्षणज्ञापकं (अंबरतलपईव) आकाशतलस्य प्रदीप (हिमपडलहिगलग्गह) हिमसमूहस्य गले गृहीत्वाऽऽकर्षकं श्रीवीर। (गहगणोरुणायगं) ग्रहसमूहस्य उरुः-महानायकस्तं (रत्तिविणासं) रात्रिविनाशकं (उदयत्थमणेसु) उदयास्तमनवेलायां । चरित्रे 7-8 (मुहुत्त) घटिकाद्वयप्रमाणं यावत् (मुहदसणं) सुखेन दर्शनं यस्य (दुन्निरिकव) अन्यसमये विलोकयितुमशक्यं (रत्तिमुद्धंत) | सूर्यध्वजौ । रात्री उद्धतान्-स्वेच्छाचारिणः दुराचारिणः (दुप्पयार) दुष्प्रचारान्-पारदारिकचौरादीन् (पमद्दणं) प्रमर्दन-निवारक (सीयवेगमहगं) शीतवेगस्य निवारकं *पिच्छइ (मेरुगिरिं) मेरुपर्वतं सर्वदा (परिअयंत) प्रदक्षिणया परिभ्रमन्तं (विसाल) | विस्तीर्णमण्डलं (रस्सीसहस्स) किरणसहस्रेण (पयलिअ) प्रदलिता-लुप्ता (दित्तसोहे) दीप्तानां-चन्द्रादितेजस्विनां शोभा येन, | अत्र लोकरूढ्या सहस्रकिरणकथनं, कालभेदादधिका अपि किरणाः स्युः, यथा पौषे मासे दश शतानि 1000 मार्गशीर्ष फाल्गुने । च सार्द्धदशशतानि 1050 कार्तिके माघे च एकादशशतानि 1100 चैत्रे द्वादशशतानि 1200 वैशाखे त्रयोदशशतानि 1300 ज्येष्ठे श्रावणे भाद्रपदे च चतुर्दशशतानि 1400 आषाढे पञ्चदशशतानि 1500 आश्विने षोडशशतानि 1600 किरणानामिति । 7 ॥ 39 ॥ (तओ पुणो) ततः पुनः त्रिशला अष्टमे स्वप्ने (धय) महेन्द्रध्वज पश्यति, कीदृशं?-(जच्चकणगलट्ठि) उत्तमसुवर्णमययष्टिकायां-दंडे (पइट्ठिय) स्थापितं, (समूह) समूहभूतैः प्रचुरैः (नीलरत्तपीयमुकिल्लसुकुमालुल्लसियमोरपिच्छ) | नीलरक्तपीतशुक्लकृष्णवर्णैः सुकुमालेः उल्लसद्भिर्वा तेनेतस्ततश्चलाचलः इदृशैर्मयूरपिच्छैः (कयमुद्धए) कृता मूर्द्धजाः-केशा इव यस्य (अहिअसस्सिरीय) अधिकशोभायुक्तं (फालिहसंग्वंक) स्फटिक रत्नं शङ्खः अङ्कः-रत्नं (कुंद) श्वेतपुष्पविशेषमाल्यं (दगरय) जलकणाः (रययकलस) रूप्यकलशः एतत्पदार्थवत् (पंडर) श्वेतं वर्णेन (मत्थयत्थेण सीहेण) ध्वजमस्तके चित्रतयाऽऽलिखितेन mmuniciNAmaiIAHI LAINIA HINoun waitin mamakalinal Page #63 -------------------------------------------------------------------------- ________________ HINDI श्रीवीर चरित्रे श्रीकल्पकौमुद्यां 3क्षणे ॥ 57 ॥ HAPanlimitin, वजकलशो HIMIRAHATAR |सिंहेन (रायमाणेण) शोभभानेन (भित्तुं गगणतलमण्डलं) आकाशमण्डलं (चेव) इवार्थे भेत्तुमिव (ववसिएणं पिच्छइ) कृतोद्यमेन,यथा वायुप्रेरितो धज ऊर्ध्व उत्पतति तत्र स्थितं सिंहमपि तथा दृष्ट्वा कविरुत्प्रेक्षते, अयं सिंहः किं गगनं भेत्तुमुत्पततीव?, इदृशेन सिंहेन राजमानं (सिव) शिवः-शुभकरः (मौअ) सुखस्पर्शो यो (मारुअ) वायुस्तस्य (लय) मिलनं तेन (आय) आन्दोलितमत एव (कंपमाणं) इतस्ततश्चलन्तं (ऐप्पमाणं) महाप्रमाणोपेतं (जणपिच्छणिजरूवं) लोकानां दर्शनयोग्यरूपम्8 ॥ 40 ॥ (तओ पुण) ततः पुनः सा त्रिशला नवमे स्वमे (रयय) रूप्यमयपूर्णकलशं पश्यति, कीदृशं? (जच्चकंचणुजलंतरूव) उत्तमसुवर्णवत् देदीप्यमानं रूपं यस्य (निम्मलजलपुण्णमुत्तम) निर्मलजलभृतं, अत एव उत्तम, भृतस्यैव तस्य शुभसूचकत्वात् , न तु रिक्तस्य (दिप्पमाणसोह) दीप्यमाना शोभा यस्य (कमलकलावपरिरायमाणं) कमलसमूहेन परिसमन्ताद्राजमानं (पडिपुण्णसवमंगलभेय) प्रतिपूर्णकानां सर्वमङ्गलप्रकाराणां (समागय) प्रियमेलकतीर्थ (पवररयण) प्रधानरत्नैः (परायंतकमलडियं) प्रकर्षेण शोभमाने कमले स्थितं (नयणभूसणकर) लोचनानां शोभाकर, आनन्दकरत्वात् (पभासमाणं) खयं दीप्यमानं, अतः (सबओ) दशापि दिशः (चेव) निश्चयेन (दीवयंत) प्रकाशयन्तं (सोमलच्छिनिभेलणं) / उत्तमलक्ष्म्याः गेहं (सवपावपरिवजियं) सर्वपापैः रहितं (सुभं) शुभकर (भासुरं) दीप्तं (सिरिवरं) धर्मार्थकामरूपत्रिवर्गस्य सम्पदा शोभया वा प्रधानं (सबौअसुरभिकुसुम) हेमंत शिशिर वसन्त3 ग्रीष्म4 वर्षा5 शरत्6 रूपषडृतुसम्भवसुगन्धपुष्पाणां (आसत्तमल्लदाम) कण्ठे स्थापितं प्रधानमाल्यमाला yasin picchaha sA ryypunnnnklsN9||41|| (tao पुण) |सा त्रिशला दशमे स्वमे पद्मसरोवरं पश्यति,कीदृशं ?-(रविकिरणतरुण) तरुणशब्दस्य इह योजना तरुणो-नवोद्गतः सूर्यस्तत्कि MARATHI AIRATAai || 57 // HAMARATHI Page #64 -------------------------------------------------------------------------- ________________ श्रीवीर चरित्रे श्रीकल्प- कौमुद्यां 3क्षणे ॥ 58 ॥ पद्मसरः सागरौ रणैः (योहिय) विकस्वरीकृतानि यानि (सहस्सपत्त) कमलानि तैः (सुरभितर) अतिसुगन्धं (पिंजरजलं) पीतरक्तं च जलं D। यस्य, (जलचर) जलचरजीवास्तेषां (पहकर) समूहस्तेन (परिहत्थ) परिपूर्ण-व्याप्तं तच्च (मच्छ) मत्स्यैः (परिभुञ्जमाण) व्याप्रियमाणो (जलसंचयं) जलसमूहो यस्य, (महंत) महत्प्रमाणं (जलंतमिव) देदीप्यमानमिव, केन ?- (कमल) सूर्यविकाशीनि (कुवलय) चन्द्रविकाशीनि (उप्पल) रक्तानि (तामरस) महापद्मानि (पुण्डरीय) श्वेतानि इति विविधजातीनि कमलानि तेषां (उरुसप्पमाण) उरुः-महान् सर्पन्-विस्तरन् यः (सिरिसमुदएणं) शोभासमूहस्तेन (रमणिजरूवसोह) मनोहरा रूपशोभा यस्य, (पमुइयंतभमरगण) हर्षितचित्ता ये भ्रमरसमूहा (मत्तमहुयरिंगण) मत्ता भ्रमरजातिविशेषसमूहाश्च तेषां (उक्कर) बहुसमुदायास्तैः (ओल्लिज्जमाणकमलं250) आस्वाद्यमानानि कमलानि यत्र, (कायंबगबलाहयचक्ककलहंससारस) कलमहंसाः-बकाः चक्रवाका:-मधुरस्वराः राजहंसाः सारसा इत्यादयः (गविय) तथाविधस्थानप्राप्त्या सगळः ये (सउणगण) पक्षि समूहस्तेषां (मिहुण) युग्मानि तैः (सेविजमाणसलिलं) सेव्यमानं जलं यस्य, (पउमिणिपत्तोवलग्गजलबिंदुनिचयचित्तं पिच्छइ सा) कमलिनीनां इन्द्रनीलरत्नसदृशपत्रोपरिलना ये मुक्ताफलानुकारिजलबिन्दुमद्रहास्तश्चित्रितमिव, (हिअयनयणकंत) हृदयनयनयोः कान्त-प्रियं *पउमसरं (सररुहाभिराम) सरोवरेषु अहं-पूज्यं अतः अभिरामं, शेषं तु योजितमेव10 ॥ 42 ॥ (तओ पुणो) ततः पुनः सा (सरयरयणिकरसोमवयणा) आश्विनपूर्णिमासत्कचन्द्रवत् सौम्यवदना त्रिशला एकादशे स्वप्ने । (खीरोदसायर) क्षीरसमुद्रं पश्यति. कीदृशं?-(चंदकिरणरासिसरिस) चन्द्रकिरणसदृशया (सिरिवच्छसोह) शोभया युक्तस्य मध्यभागस्य शोभा यस्य (चउगमण) चतुर्दिग्मार्गेषु (पवढमाणजलसंचयं) प्रवर्द्धमानो जलसमूहो यस्य, (चवलचंचल) Page #65 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 3क्षणे ॥ 59 ॥ श्रीवीर चरित्रे 10-11 पासरः सागरौ अत्यन्तचपलैः (उच्चायप्पमाण) अत्युच्चात्मप्रमाणैः (कल्लोललोलंततोयं) कल्लोलः लोलन-वारं वारं एकीभूय पृथग्भवजलं यस्य (पडुपवण) स्पष्टवायुना (आयचलियचलंतपागड) आस्फोटिताः सन्तः धावितुं प्रवृत्ताः अतः चपलाः प्रकटाः (तरंगरंगंतभंगखोखुन्भमाण) लघुकल्लोलाः तथा इतस्ततः उच्छलन्तः विविधभनयुक्नकल्लोलविशेषाः तथा अतिक्षुभ्यन्तोभयभ्रान्ता इव भ्रमन्तः (सोभंतणिम्मलुक्कडउम्मीसहसंबंध) शोभमाना निर्मला दुःसहा ऊर्मयो-महाकल्लोलाश्च तैः सह सम्बन्धेन-मिलनेन (धावमाणोनियत्तभासुरतराभिराम) धावमानः-तटामिमुखं शीघ्रं आगच्छन् अपनिवर्तमानः-पश्चाद्वलमानश्च भासुरतरः-उभयथाऽप्यत्यन्तं दीप्तः अत एव अभिरामो-मनोहरो यस्तं, (महामगरमच्छतिमितिमिगिलनिरुद्धतिलतिलियाभिधाय ) महामकर1 मत्स्य2 तिमि3 तिमिङ्गिल4 निरुद्ध5 तिलितिलिका6 दयो जलचरजीवविशेषास्तेषां पुच्छाद्यास्फालनेन (कप्पूरफेणपसर) कर्पूर इव उज्ज्वलः फेनप्रसरो यत्र,(महानईतुरियवेगसमागयभम) गङ्गादिसदृशमहानदीनां शीघ्रवेगः समागमनैः उत्पन्नभ्रमणो यो (गंगावत्तगुप्पमाणुच्चलंतपच्चोनियत्तभममाणलोलसलिलं) गङ्गावर्त्तनामा आवर्त्तविशेषस्तस्मिन् व्याकुलीभवत्-अन्तरं प्रविशत् अत एव आवर्त्तपतितस्वेन निर्गमनावकाशाभावात् ऊर्ध्व उच्छलत् प्रत्यवनिवृत्तं-ऊर्ध्वमुत्पत्य पुनस्तत्रैव पतितं अत एव च तत्रावर्ते एव भ्रमणशीलं लोलंच-स्वभावेन चञ्चलं जलं यस्य *पिच्छइ खीरोयसायरं सार्य्न्निक्र्सोम्व्य्न्ना11॥43॥ (तओ पुणो) ततः पुनःसा त्रिशला द्वादशेस्वप्ने (साओवभोगं) सातस्य-पञ्चधाविषयसुखस्योपभोगो यत्र इदृशं (वरविमाणपुंडरी) विमानवरपुण्डरीकं पश्यति, विमानवरेषु पुण्डरीकं-श्वेतकमलमिवातिप्रधानत्वात् , कीदृशं ?(तरुणसूरमंडलसमप्पह) उदयमानमूर्यमण्डलस्य समाना प्रभा-कान्तिर्यस्य (दिपमाणसोह) दीप्यमानशोभं (उत्तमकंचण MISAPANIRAHMARATHIRAANILAMPARANAGARILAINIIMPERIALIRAILERTAINA Page #66 -------------------------------------------------------------------------- ________________ in श्रीकल्प- कौमुद्यां 3क्षणे ॥ 60 ॥ महामणिसमूह) प्रवरैः सुवर्णमहारत्नसमूहैः (पवरतेयाट्ठसहस्सदिपंतनहप्पईव) प्रधानानां तेकानां-स्तम्भानां अष्टाधिकस-| श्रीवीरहस्रेण दीप्यमानं आकाशस्य प्रदीपकं, (कणगपयरलंबमाणमुत्तासमुज्जलं) सुवर्णपत्रेषु लम्बमानाभिर्मुक्ताफलमालामिः दीप्यमानं । (जलंतदिवदाम) देदीप्यमानानि लम्बितानि दिव्यदामानि-दिव्यपुष्पमाला यत्र (ईहावि(मि)ग) वृकाः, नाहरा इति प्रसिद्धाः P12 विमान (उसमतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरसंसत्तकुंजरवणलयपउमलयभत्तिचित्तं) वृषभाः तुरगा मकरा नराः पक्षिणः सर्पाः किन्नरा-देव विशेषा रुरवो-मृगभेदाः अष्टापदाः चमयों गावः संसक्ताः-श्वापदजीवविशेषाः कुञ्जरा वनलता अशोकलताः चम्पकलताद्याः पद्मलताद्याः एषां रचनामिश्चित्रम्-अतीवाश्चर्यकारि (गंधवोपवजमाणसंपुष्णघोसं) गन्धर्वाणां गीतानां उपवाद्यमानानां च वादित्राणां पूर्णो घोषः-शब्दो यत्र (निच्चं) शाश्वतं (सजलघणविउलजलहरगजियसदाणुणाइणा) जलसम्पूर्णो मेघो मिलितवाईलो विस्तीर्णो यो मेघस्तस्य गर्जाववत् प्रतिशब्दयुक्तेन (देवदुंदुहिमहारवेणं) देवदुंदुभिमहाशब्देन (सयलमवि) समस्तमपि (जीवलोयं) जीवलोकं (पूरयंत) व्याप्नुवत् , (कालागुरुपवरकुदुरुक्कतुरुक्कडझंतधूववासंगौत्तममघमघंतगंधुधुयाभिराम) कृष्णागुरुः प्रवरकुन्दुरुष्कं-चीडं तुरुष्कं-सिलकं दह्यमानो धूपो दशाङ्गादिः वासाङ्गानि-सुगन्धकरणोपायद्रव्याणि एतेषामुत्तमेन अतिसुगन्धेन इतस्ततो विस्तृतेन गन्धेनाभिरामं (निचालोअं) नित्यमुद्योतयुक्तं (सेयं) श्वेतं (सेअप्पभं) उज्ज्वला प्रभा-कान्तिर्यस्य (सुरवराभिरामं) देवैमनोहरं, सम्भृतत्वात् , रिक्तस्य तु मनोहरत्वाभावात् , (picchai sA saaovbhogNbrvimaannpuNddriiyN12)||44||(to पुण) ततः पुनः सा त्रिशला त्रयोदशे स्वप्ने (रयणनिकररासिं) रखनिकरराशिं पश्यति,प्रकटितरत्नपुत्रविशेषस्तं,कीदृशं? (पुलगवेरिंदनीलसासगककेयणलोहियक्वमरगयमसारगल्लपवा AMRPALIMPIRAMPAL HABIRull // 60 // Page #67 -------------------------------------------------------------------------- ________________ श्रीवीर चरित्रे 13-14 रत्ननिकरशिखिनौ श्रीकल्प । लफलिहसोगंधियहंसगब्भांजणचंदप्पहवररयणेहिं ) वैरं-हीरकः सस्य-रत्नविशेषः चन्द्रकान्तः, शेषाः पुलाकादयो रत्नकौमुद्यां विशेषाः प्रसिद्धास्ते रत्नैः (महियलपैद्वियं) महीतले प्रतिष्ठितं-स्थितमपि (गगणमंडलंत) आकाशमण्डलस्य प्रान्तं यावत् स्वकान्त्या 3क्षणे (पभासयंत) दीपयन्तं (तुंग) उच्चं, किंप्रमाणं ?-( मेरुगिरिसन्निकासं) मेरुपर्वतसमानं *पिच्छइ सा रयणनिकररासिं13, ॥ 61 ॥ उमन् । ॥ 45 ॥ (सिहिं च) गयवराहगाथायाः अन्त्यपदस्य ग्राह्यत्वात् तओ पुणत्ति पदाग्राह्यत्वं, अन्ते च सिहिमिति तु विशेष्यपदं, तेन पौनरुत्याभावः, ततख्रिशला चतुर्दशे स्वप्ने (सिहिं च) शिखिनं-अग्निं पश्यति. कीदृशं सा ? (विउलुञ्जल) विस्तीर्णाः, अत्र प्राकृतत्वात् पदव्यत्ययस्तेन उज्ज्वलेन (महुघय) घृतेन पिङ्गलेन च-पीतरक्तेन मधुना (परिसिच्चमाण) परिषिच्यमाना अत |एव (निधूम) निधूमा (धगधगाइय) धगधगायमाना (जलंतजालुञ्जलाभिराम) दीप्यमाना या ज्वालास्ताभिरुज्ज्वलं-दीप्तं, अत एवाभिरामं (तरतमजोगजुत्तेहिं) एका ज्वाला उच्चा अपरा उच्चतरा ततोऽपि चान्या उच्चतमा इति तरतमयोगयुक्तैः (जालपयरेहिं) ज्वालानां प्रकरैः-समूहैः (अण्णुण्णमिव अणुप्पइणं) परस्परमनुप्रकीर्णमिव, तस्य ज्वाला स्पर्धयाऽन्योऽन्यं प्रविशतीवेत्यर्थः, अपिच्छइ (जालुञ्जलणगांबरंव) ज्वालानामूर्ध्वज्वलनकं तेन ज्वालोज्ज्वलकेन (कत्थइ) कुत्रचित् प्रदेशे अम्बरमाकाशं (पयंत) पचन्तमिव, अभ्रंलिहामि लामिराकाशं पक्तुं समुद्यतमिवेत्यर्थः (ऐवेगचंचलं) अतिवेगेन चञ्चलं,14 ॥ 46 ॥ (इमे) इमान (एआरिसे) एतादृशान् (सुभे) कल्याणकारकान् (सोमे) उमा-कीर्तिस्तया सहितान् (पियदसणे) वल्लभदर्शनान् (सुरूवे) शोभनस्वभावान (सुविणे) गजादिस्वमान् (सयणमज्झे) निद्रामध्ये (दळूण) दृष्ट्वा (पडिबुद्धा) जागरिता (अरविंदलोयणा) कमललोचना त्रिशला (हरिसपुलइअंगी) हर्षेण रोमाञ्चितशरीरा । इह प्रस्तावादागतं सर्वतीर्थकरमातृणां स्वमदर्शनं सूत्र MPARAMME ॥ 61 // Page #68 -------------------------------------------------------------------------- ________________ श्री कल्पकौमुद्यां । 3क्षणे ॥ 62 ॥ कार आह-एए चौदस सुमिणे सहा पासेइ तित्थयरमाया । जं स्यणि वक्कमई, कुच्छिसि महायसो अरहा ॥1॥ ॥ 47 ॥ *तए णं सा तिसला खत्तियाणी इमे एयाळवे उराले चौदस महासुमिणे पासित्ताणं पडिबुद्धा समाणी हट्टतुट्ठ जाव हियया धाराहयकयंबपुप्फगंपिव समुस्ससिअरोमकूवा सुविणुग्गहं करेइ करिता सयणिजाओ अब्भुट्ठेइ, अभुट्ठित्ता पायपीढाओ पच्चोरुहै, पच्चोरुहित्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए (जेणेव । सिद्धत्थे वत्तिए) यत्र सिद्धार्थक्षत्रियः *तेणेव उवागच्छइ (उवागच्छित्ता) तत्रोपागत्य (सिद्धस्थं खत्तियं ताहिं इट्ठाहिं) सिद्धार्थ क्षत्रियं प्रति प्रशस्तगुणसहितामिः इष्टाभिः (कन्ताहिं) वाञ्छितादिभिः (पियाहिं) द्वेषर हेताभिः (मणुष्णाहिं ) मनोहरामिः (मणोरमाहिं ) मनः प्रियाभिः (उरालाहिं ) मधुरध्वनिवर्णोच्चारादियुक्ताभिः (कल्लाणाहिं) समृद्धिकरीमिः (सिवाहिं ) उपद्रवहरीभिः (घण्णाहिं) धनप्रापिकाभिः (मंगल्लाहिं) अनर्थप्रतिघातिनीभिः (सस्सिरीआहिं) अलङ्कारादिशोभावतीभिः (हिअयगमणि हिं) कोमलत्वसुबोधत्वादिभिः हृदयंगमाभिः (हिययपल्हायणिजाहिं) हृदयाल्हादिकाभिः (मिउमहुरमंजुलाहिं) अल्पा। क्षरा बह्वर्थाः मधुराः - श्रवणसुखकारिण्यः मञ्जुला - ललितपदवर्णमनोहराश्च, एवंविधाभिः (गिराहिं) वाणीभिः (संलवमाणी संलवमाणी) जल्पन्ती 2 (पडिबोहेर) जागरयति ॥48 ॥ (तए णं) ततो जागरणानन्तरं (सा तिसला खत्तिआणी ) सा त्रिशला क्षत्रियाणी (सिद्धत्थेणं रण्णा) सिद्धार्थेन राज्ञा ( अग्भणुष्णाया) आदिष्टा (समाणी) सती (नाणामणिकणगरयणभत्तिचित्तंसि ) अनेकजातीनां मणिकनकरत्नानां रचनाभिचित्रिते ( भद्दासणंसि) भद्रासने (निसीयै) उपविशति (निसीत्ता) उपविश्य च *आसत्था वीसत्था सुहासणवरगया (सिद्धत्थं ग्वत्तियं) सिद्धार्थ क्षत्रियं (ताहिं) ताभिः पूर्वव्यावर्णिताभिर्वाणीमिः श्रीवीर चरित्रे सिद्धार्थजागरणं ॥ 62 ॥ Page #69 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 3क्षणे श्रीवीर चरित्रे सिद्धार्थस्यानन्दः ॥ 63 ॥ MARNALINIORAINEDAININE *इट्ठाहिं जाव संलवमाणी संलवमाणी (एवं वयासी) एवं वदति स्म ॥ 49 ॥ *एवं खलु अहं (सामी) हे स्वामिन् ! (अञ्ज ! तंसि तारिसगंसि सयणिज्जंसि वण्णओ जाव पडिबुद्धा, तंजहा-गय उसभ0 गाहा ॥ 1 ॥ तं एएसिं सामी उरालाणं |चौदसण्हं महासुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ) अद्याहं चतुर्दश महास्वमान् दृष्ट्वा जागरिता तदेतेषां । महास्वमानां कल्याणकारी फलवृत्तिविशेषः को भविष्यति ? ॥ 50 ॥ (तएणं) ततःसे (सिद्धत्थे राया) सिद्धार्थो राजा (तिसलाए खत्तियाणीए) त्रिशलायाः क्षत्रियाण्याः (अंतिए) पार्वे (एयमलैं) एतमर्थ स्वमदर्शनलक्षणं (सुच्चा) श्रुत्वा कर्णाभ्यां (निसम्म) चित्तेनावधार्य हट्ठतुट्ठचित्ते आणदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए धाराहयनीवसुरभिकुसुमचंचुमालैयरोमकूवे (ते सुमिणे) तान् स्वमान् (ओगिण्हेइ) चित्ते गृह्णाति *ते सुमिणे (ओगिणिहत्ता) गृहीत्वा च (ईह) उत्तमफलविचाररूपां (अणुपविसइ) विचारयति (अणुपविसित्ता) विचार्य च (अप्पणो) आत्मीयेन (साहाविएणं) स्वभावोत्पन्नेन (मैपुत्वएणं) मतिपूर्वकेन (बुद्धिविण्णाणेणं) बुद्धिविज्ञानेन (तेसिं सुमिणाणं) तेषां स्वमानां (अत्थुग्गह) फलनिश्चयं (करेइ) करोति (करित्ता) कृत्वा च (तिसलंग्वत्तिआणि) त्रिशलां क्षत्रियाणी (ताहि) | विशेषणोपेताभिः *इट्ठाहिं जाव मंगल्लाहिं मियमहरसस्सिरीयाहिं (वग्गृहिं) वाणीभिः (संलवमाणे संलवमाणे) जल्पन्2 (एवं वयासी) एवं वदति स्म ॥ 51 / / (उराला णं देवाणुप्पिए !) हे देवानुप्रिये:-देवानांवल्लभे! त्वया उदारादिविशेषणाः । (सुमिणा दिट्ठा) स्वप्ना दृष्टाः, तेषामिदं फलं शृणु *एवं सिवा धन्ना मंगल्ला सस्सिरिया आरुग्गतुद्विदीहाउयकल्लाण[gra0300] मंगलकारगाणं तुमे देवाणुप्पिए! सुमिणा दिट्ठा,तंजहा-(अत्थलाभो) अर्थस्य-मणिकनकरत्नादेः *देवा E RINAUTHEMAMALINEmally %3D Page #70 -------------------------------------------------------------------------- ________________ आइमिर्म' आ श्रीकल्पकौमुद्यां PI श्रीवीर चरित्रे सिद्धार्थोक्तं स्वमफलं ॥ 64 ॥ HAITHILO PAN णुप्पिए (भोगलामो0) भोगस्य-शब्दादेः (पुत्तलाभो) पत्रस्य (सुक्खलाभो0) सुखस्य (रजलामो0) राज्यस्य स्वाम्य1मात्य2 सुहृत्3 कोश4 राष्ट्र5 दुर्ग6 बलानि चेति सप्ताङ्गस्य च लाभो भविष्यति, (एवं खलु) एवं प्रकारेण (तुमे देवाणुप्पिये) | हे देवानुप्रिये ! त्वं (नवण्हं) नवसु (मासाणं) मासेषु (बहुपडिपुण्णाणं) बहुप्रतिपूर्णेषु (अट्ठमाणं राइंदियाण) सार्धससदिवसाधिकेषु (वीकंताणं) अतिक्रान्तेषु (अम्हं कुलकेउ) अस्माकं कुलकेतु-चिह्नध्वजमिव (अम्हं कुलदीवं) अम्ह कुले त्यस्य सर्वत्र सम्बन्धाद्दीपं प्रकाशकत्वात् मङ्गलकरत्वाच (कुल पवयं) पर्वतं अपराभवनीयस्थिरत्वात् (कुलवडिसयं) मुकुटं (कुलतिलयं) तिलकं शोभाकरत्वात् (कुलकित्तिकरं) कीर्तिकर (कुलवित्तिकर) वृत्तिकर, निर्वाहकरत्वात् (कुलदिणयरं) दिनकरसूर्यम् उद्योतकरत्वात् (कुलाधारं) आधार पृथ्वीवत (कुलनंदिकर) समृद्धिकरत्वात् (कुलजसकर) सर्वदिवख्यातिकरं (कुलपायव) वृक्षं आश्रयणीयच्छायत्वात् (कुलविवद्धणकर) विविधैः प्रकारैः वृद्धिकरं (सुकुमालपाणिपाय) सुकुमालपाणिपादादिविशेपणोपेतं *अहीणसंपुण्णपंचिंदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणप्पमाणपडिपुण्णसुजायसवंगसुंदरंगं,ससिसोमाकारं कंतं पियदंसणं सुरूवं (दारयं) पुत्रं (पयाहिसि) प्रजनिष्यसीति ॥ 25 ॥ (सेविअ णं) सोऽपि च (दारए) | पुत्रः (उम्मुक्कबालभावे) उन्मुक्तबालस्वभावः (विनायपरिणयमित्ते) विशेषेण ज्ञातं विज्ञातं सर्वाशेः परिणतमात्र व्याप्त यस्य(जुवणगमणुपत्ते) क्रमेण यौवनकमनुप्राप्तः सन् (सरो) दानाङ्गीकाराभ्यां (वीरे) वीरः सङ्ग्रामतः (विकते) विक्रान्तः। परमण्डलाक्रमणतः (विच्छिण्णविउलबलवाहणे) अतिवि तीर्णानि बलं-सेना गवादिवाहनानि च यस्य (रज्जवई राया) राज्यपती राजा (भविस्सइ) भविष्यति ॥ 56 / / (तं ओराला णं तुमे देवाणुप्पिए!) ततस्त्वया हे देवानुप्रिये ! उदाराः-प्रधाना IPATHIHINAHINICIAL l al Page #71 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 3 क्षणे ॥ 65 ॥ स्वमा दृष्टाः (दुच्चपि) एवं वारद्वयं (तचंपि) वारत्रयं वा (अणुवूहै) कथयति, (तए णं) ततः (सा तिसला स्खत्तियाणी) सा त्रिशला क्षत्रियाणी (सिद्धत्थस्स रण्णो अंतिए) सिद्धार्थराजस्य पार्श्वे (एतमट्ठे सुच्चा) एतदर्थं श्रुत्वा निसम्म हट्ठतुट्ठा (जाव) यावत् *हियया (करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्टु ) हस्तयुग्मयोजनरूपं अञ्जलिं मस्तके कृत्वा च ( एवं वयासी) एवं कथयति स्म ॥ 54 ॥ * एवमेयं सामी ! तहमेयं सामी ! अवितहमेयं सामी ! असंदिद्धमेयं सामी ! इच्छियमेयं सामी ! पडिच्छियमेयं सामी ! इच्छिअपडिच्छियमेयं सामी ! (सच्चे णं एसमटूट्ठे) सत्य एषः स्वमविचारलक्षणोऽर्थः (से जहेयं तुब्भे) यथा यूयं (वयह) वदध (इतिकट्टु ) इति कथयित्वा (ते सुमिणे) तान् स्वमान् (सम्म) सम्यक् प्रकारेण हृदये (पडिच्छइ) धरति (पडिच्छित्ता) धृत्वा च (सिद्धत्थेणं रण्णा) सिद्धार्थराजेन (अन्भणुष्णाया) आदिष्टा सती ( नानामणिरयणभत्तिचित्ताओ) नानामणिकनकरत्नचित्रात् (भद्दासणाओ अन्भुट्ठेइ) भद्रासनादभ्युत्तिष्ठति (अन्भुट्ठेत्ता) अभ्युत्थाय च यावत् *अतुरियमचवलमसंभंताए अविलंबिआए (राय हंसस रिसीए गईए) राजहंससदृशया गत्या (जेणेव ) यत्र (सए) स्वकीयं (सयणिज्जे) शय्या ( तेणेव ) तत्रैव (उवागच्छइ) आगच्छति (उवागच्छित्ता) आगत्य च (एवं वयासी) एवं कथयति स्म ॥ 55 ॥ *मा मेते (उत्तमा) उत्तमाः स्वरूपतः (पहाणा) प्रधानाः- प्रकृष्टफलदायकाः (मंगल्ला सुमिणा) मङ्गलकारका एते महास्वमाः *दिट्ठा (अन्नेहिं पावसुमिणेहिं) अन्यैः पापस्वगैर्मा (पडिहम्मिस्संति) प्रतिहन्यतां (इतिकट्टु ) इतिकृत्वा ( देव यगुरुजण संबद्धाहिं) देवगुरुजनसम्बन्धिनीभिः (पसत्थाहिं) उत्तमाभिः (मंगल्लाहिं) मङ्गल्यामिः ( धम्मियाहिं) धार्मिकाभिः (लट्ठाहिं ) प्रधानामिः (कहाहिं) कथाभिः श्रीवीर चरित्रे स्वम जागरिका ॥ 65 ॥ Page #72 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 3क्षणे ॥ 66 ॥ | (सुमिणजागरिअं) स्वमानां रक्षार्थ जागरिकां (जागरमाणी) जागरमाणी-कुर्वती (पडिजागरमाणी) तानेव स्वप्नान् । श्रीवीरनिद्रानिवारणेन रक्षन्ती (विहरै) तिष्ठति ॥ 56 ॥ (तए णं) ततः (सिद्धत्थे) सिद्धार्थो राजा वत्तिए (पच्चूसकालसमयसि)| चरित्रे प्रभातकालसमये (कोडंबियपुरिसे) सेवकपुरुषान् (सहावेइ) आकारयति (सहावित्ता) आकार्य च (एवं वयासी) एवं कथ-IN नगरशोमा यति स्म ॥ 57 ॥ (खिप्पामेव) शीघ्रमेव (भो देवाणुप्पिआ) भो देवानुप्रियाः (अज सविसेसं) अद्य विशेषकार्यदिनत्वात् विशेषतः (वाहिरिअं) बाह्यां (उवट्ठाणसालं) आस्थानसभां (गन्धोदयसित्त) गन्धोदकेन सिक्तां (सुइअ) पवित्रां (संमजिअ) कचवरकर्षणेन (उवलित) उपलिप्तां छगणादिना *सुगन्धवरपंचवण्णपुष्फोवयारकलिअं कालागुरुपवरकुंदुरुकतुरुक्कडझंतधूवमघमघंतगंधुधुयाभिरामं सुगंधवरगंधियं गंधवहिभूअं, ईदृशां आस्थानसभा (करेह) कुरुत स्वयं, (कारवेह) कारयताऽन्यः (करित्ता कारवित्ता य) कृत्वा कारयित्वा च (सीहासणं रयावेह) सिंहासनं रचयत (रयावित्ता) रच-IN यित्वा च (ममेयमाणत्तियं) एतां ममाज्ञां (खिप्पामेव) शीघ्रमेव (पञ्चप्पिणह) प्रत्यागत्य कथयत ॥ 58॥ (तए णं ते) ततस्ते (कोडुबिअपुरिसा) कौटुम्बिकपुरुषाः (सिद्धत्थेणं रण्णा) सिद्धार्थराजेन (एवं वुत्ता) एवमुक्ताः (समाणा) सन्तो (हड जाव हियया) हृष्टतुष्टादिविशेषणोपेताः (करयल जाव ka1) मस्तके अञ्जलिं कृत्वा *एवं सामित्ति (आणाए विणएणं) | आज्ञया विनयेन च (वयणं) वचनं यथा हे स्वामिन् ! यद् यूयमाज्ञापयत तत् तथैव अवश्यं वयं कुर्म इति (पडिसुणंति) प्रति शृण्वन्ति-अङ्गीकुर्वन्ति (पडिसुणित्ता) प्रतिश्रुत्य च (सिद्धत्थस्स खत्तियस्स) सिद्धार्थराजस्य (अंतिआओ) समीपात् *प। डिनिक्खमंति (पडिनिक्खमित्ता) निर्गत्य जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छति, तेणेव उवा-D||।66॥ S Page #73 -------------------------------------------------------------------------- ________________ भीकल्पकौमुद्यां 3क्षणे ॥ 67 ॥ श्रीवीर चरित्रे सिद्धार्थस्नानादि BIHARITA MARATIBIPINITIATIHARANIRUITMEIIMSHIKARI गच्छित्सा खिप्पामेव सविसेसं बाहिरियं उवट्ठाणसालं गंधोदगसितंजाव सीहासणं रयाविति (रयावित्ता) तत् सर्व तथैव कृत्वा जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छति, उवागच्छित्ता करयलपरिग्गहिरं दसनहं सिरसावत् मत्थए अंजलिं कटु (सिद्धत्थस्स खत्तिअस्स) सिद्धार्थराजस्य (तमाणत्ति पञ्चप्पिणंति) तामाज्ञां प्रत्यर्पयन्ति-हे स्वामिन् ! युष्मदादिष्टं कायमस्माभिः कृतमिति कथयन्ति ॥ 59 / / (तए णं सिद्धत्थे ग्वत्तिए) ततः सिद्धार्थः क्षत्रियः (कल्लं पाउप्पभायाए) कल्ये प्रकाशप्रभातायां (रयणीए) रजन्यां (फुल्लुप्पलकमलकोमलुम्मीलियम्मि) विकस्वरपमानां कमलानां च मृगविशेषाणां कोमलानि पत्राणि नयनानि चोन्मीलन्ति-विकसन्ति यस्मिन् (अहापुंडुरे) अथ-रात्रिविभातानन्तरं पण्डुरेउज्ज्वले (पभाए) प्रभाते (रत्तासोगप्पगासकिंसुअ) रक्ताशोकवृक्षस्य प्रकाशः-कान्तिसमूहः पलाशवृक्षपुष्पं (सुअमुहगुंजद्धरागबंधुजीवग) शुकचंचुगुञ्जार्द्धरागः पुष्पविशेषः बफुरिआ इतिलोके (पारावयचलणनयणपरहुअसुरत्तलोअणजासुअणकुसुमरासिहिंगुलनिअरातिरेअरेहंतसरिसे) पारापतपादलोचने कोकिलस्य अतिरक्ते लोचने जपाकुसुमराशिः हिङ्गुलसमूहत्तत एतेभ्योतिरेकेण-अधिकत्वेन शोभमाने सति (कमलायरसंडयोहए) पद्मसरोवरादिषु कमलवनानां विबोधके-विकाशके (उठिअंभि सूरे) उद्गते सूर्ये (सहस्सरस्सिम्मि) सहस्रकिरणे (दिणयरे) दिनकरे (तेअसा जलंते) किरणेन देदीप्य|माने (तस्स य) तस्य सूर्यस्य च (करपहरापरद्धम्मि) किरणानां प्रहारैरपराद्धे-विनाशिते (अंधयारे बालायवकुंकुमेणं) अन्धकारे सति तरुणसूर्यातपकुङ्कमेन (खचिअब जीवलोए) पीतरक्तीकृते इव जीवलोके (सयणिज्जाओ) शय्याया (अब्भुढेइ) अभ्युत्तिष्ठति ॥ 60 ॥ (अन्भुद्वित्ता) अभ्युत्थाय च (पायपीढाओ) पादपीठात् (पच्चोरहै) उत्तरति (पच्चोरुहित्ता) ॥ 67 ॥ E S Page #74 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 3क्षणे ॥ 68 ॥ उत्तीर्य च ( जेणेव ) यत्रैव च (अट्टणसाला) परिश्रमकरणशाला (तेणेव उवागच्छइ) तत्रैवोपागच्छति (उवागच्छित्ता) | उपागत्य च (अट्टणसालं अणुपविसइ) अट्टनशालामनुप्रविशति (अणुपविसित्ता) प्रविश्य च (अणेगवायामजोग्गवग्गणवामद्दणमल्लजुद्धकरणेहिं) अनेकानि परिश्रमकरणाय जोग्गत्ति अभ्यासः वल्गनानि - अन्योऽन्यं बाहुप्रमुखाङ्गमोटनानि मल्लयुद्धानि प्रसिद्धानि करणानि - अङ्गभङ्गविशेषास्तैः कृतैः (संते ) सामान्यप्रकारेण श्रान्तः (परिस्संते) सर्वाङ्गावयवेषु परिश्रान्तः सन ( सयपागसहस्सपागेहिं) शतवारान् विविधौषधीरसैः पक्कैः यद्वा शतसुवर्णव्ययेन पक्कैः, एवं सहस्रपाकैरपि (सुगंधवरतिलमाइएहिं ) सुगन्धवरतैलादिभिः, आदिशब्दात् घृतकस्तूरीकर्पूरोदकादिभिश्र, कीदृशैः 1 ( पीणणिज्जेहिं ) रसरुधिरादिधातु। समताकरणैः (दीवणिजेहिं) उदराग्निदीपनीयैः (मयणिज्जेहिं) कामवृद्धिकरैः (विहणिज्जेहिं) मांसवृद्धिकरैः (दप्पणिज्जेहिं) बलवृद्धिकरैः (सद्विंदियगायपल्हायणिज्जेहिं) सर्वेन्द्रियाणां सर्वगात्राणां च सुखोत्पादकैः, ईदृशैस्तैः (अन्भंगिए) अभ्यङ्गितः - मर्दितः (समाणे ) सन् (तिलचम्मंसि) तैलचर्मणि ( निउणेहिं ) उपायचतुरैः (पडिपुण्णपाणिपायसुकुमालकोमलतलेहिं पुरिसेहिं) प्रतिपूर्णस्य हस्तपादस्य अत्यन्तसुकुमालतलैः पुरुषैः, अत्र किरणावलीकारैः प्राण्यङ्गद्वन्द्वेऽपि पाणिपादानामिति प्रयोगो लिखितः स तु मुखनासिकाभ्यामित्यादीन् भाष्यादिप्रयोगाननुसृत्य बोध्यः, सुबोधिकाकारस्य तु तच्चि - | न्त्यत्वेन लिखनं भाष्याद्यज्ञानमूलकमिति ( अभंगणपरिमद्दणुद्दलणकरणगुणनिम्माएहिं ) तैलादिभिर्ब्रक्षणं परिमर्द्दनं - तैलस्य । मर्दनं उद्वलनं-तैलस्य बहिः कर्षणं एतेषां करणे ये गुणविशेषास्तेषु सदा कृताभ्यासैः (छेएहिं ) प्रस्तावः द्विसप्ततिकलापण्डि - तैर्वा ( दक्खेर्हि) कार्याणां शीघ्रकारकैः (पट्ठेहिं) अङ्गमर्दकानामग्रसरैः (कुसलेहिं) मर्दनकरणकुशलैः (मेहावीहिं) नवनवविज्ञान श्रीवीरचरित्रे सिद्धार्थस्नानादि 11 & 12 11 Page #75 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 3क्षणे ॥ 69 ॥ श्रीवीर चरित्रे सिद्धार्थस्नानादि ग्रहणसमर्थः (अट्ठीसुहाए) अस्थिसुखकरया (मंससुहाए) मांससुखकरया (तयासुहाए) त्वचासुखकरया (रोमसुहाए) रोमसुखकरया (चउबिहाए) एवंविधया चतुर्विधया (सुहपरिकम्मणाए) सुखकरया अङ्गशुश्रूषया मर्दनेन (संवाहिए) मर्दितः (समाणे) सन् (अवगयपरिस्समे) अपगतपरिश्रमः (अट्टणसालाओ) अट्टनशालातः (पडिनिक्खमै) प्रतिनिष्कामति । ॥ 61 ॥ (पडिनिक्वमित्ता) प्रतिनिष्क्रम्य च (जेणेव) यत्रैव (मजणघरे) स्नानगृहं (तेणेव उवागच्छइ) तत्रोपागच्छति । (उवागच्छित्ता) तत्रोपागत्य च (मजणघरं अणुपविसइ) मजनगृहमनुप्रविशति (अणुपविसित्ता) अनुप्रविश्य च (समुत्त-| जालाकुलाभिरामे) मुक्ताफलमालाझुम्बनकादिसहितेन गवाक्षेण व्याप्तेऽभिरामे च (विचित्तमणिरयणकुट्टिमतले) विचित्रमणिरत्नैर्बद्धभूमिभागे (रमणिज्जे) मनोहरे (फाणमंडवंसि) ईदृशे स्नानमण्डपे (नानामणिरयण भत्तिचित्तंसि) नानामणिरत्न। रचनाविचित्रे स्नानपीठे (सुहनिसण्णे) सुखेनोपदिष्टः सन् (पुप्फोदएहि य) पुष्परसमित्रैः (गंधोदएहि a) श्रीखण्डादिरसमित्रैः (उण्होदएहि a) उष्णोदकैः (सुहोदएहि a) पवित्रतीर्थादिस्थानानीतैः (सुद्धोदएहि a) स्वभावनिर्मलैः, एवंविधैरनेकप्रकारैरुदकैः (कल्लाणकरणपवरमजणविहीए) कल्याणकरणेन प्रधानेन स्नानविधिना (मज्जिए) स्नातः (तत्थ) तत्र-स्नानावसरे (कौअसएहिं) कौतुकानां-रक्षादीनां शतैः (बहुविहेहिं) बहुविधैः-बहुप्रकारैः (कल्लाणगपवरमजणावसाणे) | कल्याणकारिप्रधानमज्जनस्यान्ते (पम्हलसुकुमालगंधकासाइअलूहिअंगे) अतिसूक्ष्मरोमयुक्ता अत एव सुकुमाला सुगन्धा मञ्जिष्टादिकषायरक्ता या शाटिका तया रुक्षितांगः (अयसुमहग्घदूसरवणसुसंवडे) मलमूषकादिभी रहितं बहुमूल्यं प्रधानवस्वरत्नं परिहितं येन, (सरससुरभिगोसीसचंदणाणुलित्तगत्ते) सरसयुक्तसुगन्धगोशीर्षचन्दनेन कृतगात्रानुलेपः Page #76 -------------------------------------------------------------------------- ________________ zrIvIra Ho caritre श्रीकल्पकौमुद्यां 3क्षणे ॥ 70 ॥ सिद्धार्थस्नानादि (सुइमालावण्णगविलेवणे) पवित्रपुष्पमालामण्डनकारिकुमादिविलेपनः (आविद्धमणिसुवण्णे) परिहितरत्नसुवर्णाभरणः (कप्पियहारद्धहारतिसरयपालंबपलंबमाणकडिसुत्तसुकयसोभे) यथास्थानस्थापितैः अष्टादशसरिकहारनवसरिकार्द्धहारत्रिसरिकलम्बमानमुक्ताफलझुम्बनककट्याभरणादिभिरत्यन्तकृतशोभः (पिणद्धगेविजे) परिहितकंठामिधानकण्ठाभरणः (अंगुलिजगललियकयाभरणे) अङ्गुल्याभरणं शोभमानपुष्पादिकेशाभरणं च यस्य (करकडगतुडियथंभियभुए) प्रधान। वलयबाहुरक्षकादिभिः स्तम्भितभुजः (अहिअरुवसस्सिरीए) अधिकरूपेण सशोभः (कुंडलौज्जोइआणणे) कुण्डलाम्यामु. योतितमुखः (मौडदित्तसिरए) मुकुटेन दीप्तमस्तकः (हारोत्थयसुकयरइअवच्छे) हारेणाच्छादितप्रेक्षकहर्षकरहृदयः (मुद्दि आपिंगलंगुलीए) मुद्रिकामिः पित्तवर्णाङ्गुलिकः (पालंबपलंबमाणसुकयपडउत्तरिजे) दीर्येण प्रलम्बमानेन वस्त्रेण सुष्टु । कृतोत्तरासङ्गः (नाणामणिकणगरयणविमलमहरिहनिउणोचियमिसिमिसिंतविरइअसुसिलिट्ठविसिट्ठलट्ठ आविद्धवीरवलए) नानामणिसुवर्णरत्नैर्दीप्तानि बहुमूल्यानि महापुरुषयोग्यानि वा अतिनिपुणविज्ञानिना परिकर्मितानि देदीप्यमानानि निर्मितानि सुयोजितसन्धीनि अन्येभ्योऽतिविशिष्टानि प्रधानानि ईदृशानि परिहितानि वीरवलयानि येन, यः कश्चिद् । वीराभिमानी स मां जित्वा इमानि मोचयित्वितिस्पर्द्धया धृतानि (किं बहुणा) बहुवर्णेन किं 1 (कप्परुक्खए) यथा कल्पवृक्षः *चेव (अलंकियविभूसिए) पत्रादिभिः अलङ्कतो विभूषितश्च पुष्पफलादिभिस्तथा (नरिंदे) राजापि मुकुटादिभिरलङ्कृतो विभूषितश्च वस्त्रादिभिः, ईदृशो नरेन्द्रः (सकोरिंटमल्लदामेणं) कोरिंटवृक्षपुष्पगुच्छयुक्तः पुष्पैर्माल्यैश्च सहितेन (छत्तेण) छत्रेण (धरिजमाणेणं) ध्रियमाणेन (सेअवरचामराहिं) श्वेतैः प्रधानचामरैः (उधुबमाणीहिं) वीज्यमानैश्च विराजितः, LIBHITIAHILIPPIRIS HINDIPALITAPAI UPAIHIRUPIAHILOPHILE HAMARCHINESHARINCaintain बहुमूल्यानि महापुरुषयोग्यानि वातावरइअसुसिलिडविसिल तानि सुयोजितसन्धीनि ॥ 70 ॥ Page #77 -------------------------------------------------------------------------- ________________ श्रीकल्प PANDE कौमुद्यां श्रीवीर चरित्रे सिद्धार्थस्नानादि 3क्षणे ॥ 71 ॥ RI AmamimIIMPARIHANIMOTI AARTI (मंगलजयसद्दकयालोए) मङ्गलभृतजयजयशब्दः कृतो लोकैर्दर्शने यस्य, (अणेगगणनायग) अनेकैः निजनिजसमुदा। यनायकैः (दंडनायगराईसर) स्वदेशचिंताकारकैः राजभिः-मण्डलाधिपः युवराजैः, यवत्र किरणावलीकारैर्युवराजान इति लिखितं तत् समासान्तविधिरनित्य इति पक्षमभ्युपगत्य बोध्यं, चिन्त्योऽयमिति बदन सुबोधिकालेखकस्तु तन्यायज्ञानशून्यो मन्तव्यः, स्पष्टतरमिदं विनयभुजङ्गमयूर्यामिति (तलवरमाडंबियकोडबियमंतिमहामंतिगणयदोवारिय) सन्तुष्टराज्यप्रदत्तपट्टधरैः राजस्थानीयैः मडम्बाधिपः कियत्कुटुम्बाधिपः सामान्यमन्त्रिभिः मन्त्रिमण्डलप्रधानः ज्योतिष्कैः प्रतिहारैः (अमञ्चचेडपीढमदनगरनिगमसिडिसेणावइसत्यवाहासंधिवाल) राज्याधिष्ठायकैः दासैः पार्श्ववर्तिसेवकैः नगरवासिभिः । लोकैः वणिग्भिः नगरप्रधानैर्व्यवहारिभिः चतुरङ्गसैन्यनायकैः सार्थनायकैः लेखप्रापकदूतैः देशसन्धिरक्षकैश्च (सद्धिं) सार्ध (संपरिवुडे) सम्परिवृत्तो नरपतिः मजनगृहात्-स्नानगृहात् प्रतिनिष्कामति-निर्गच्छतीति योगः,कीदृशः? (धवलमहामेहनि। ग्गए इव गहगणदिप्पंतरिक्वतारागणाण मज्झे ससिव पिअदंसणे नरवई नरिंदे) वल्लभदर्शनः, क इव ?-धवलमहामेघमण्डलमध्यानिर्गतः ग्रहसमूहदीप्यमानतारागणानां मध्ये वर्तमानः चन्द्र इव, यथा मेघवादलानिर्गतो ग्रहगणादिपरिवृतश्चन्द्रः । प्रियदर्शनः तथा सोऽपि, चन्द्रतुल्यो नरपतिः मेघदवाईलतुल्यात् मजनगृहनिर्गतो गणादितुल्यगणनायकादिपरिवृतश्च (नरवई नारदे नरवसहे नरसीहे अन्भहिअरायतेअलच्छीए दिप्पमाणे मजणघराओ पडि निक्वमै) नरपतिः-नराणां रक्षिता नरेन्द्रः नरवृषभः राज्यधुराधरत्वात् नरसिंहो दुःसहपराक्रमत्वात् अभ्यधिकराजतेजोलक्ष्म्या-शोभया दीप्यमानः ॥ 62 ॥ (मजणघराओ पडिनिक्वमित्ता) मजनगृहानिष्क्रम्य च (जेणेव) यत्रैव (बाहिरिया) बाह्या (उवट्ठाणसाला) आस्थान BHIMilillianS RAPHILIPPERIPASHIRAHARITAINERATIS HASINEMINARITAMINORMALE H AADISAnil // 71 // Page #78 -------------------------------------------------------------------------- ________________ श्रीवीर चरित्रे श्रीकल्पकौमुद्या 3क्षणे ॥ 72 ॥ भद्रासनरचनादि । सभा (तेणेव उवागच्छइ) तत्रोपागच्छति (उवागच्छित्ता) उपागत्य च (सीहासणंसि पुरत्थाभिमुहे) सिंहासने पूर्वसम्मुखो (निसीऐ) उपविशति ॥ 63 ॥ (निसीत्ता) सिंहासने पूर्वाभिमुखः उपविश्य च (अप्पणो उत्तरपुरच्छिमे दिसीभाए) | आत्मन ईशानकोणे (अट्ठ भद्दासणाई) अष्टौ भद्रासनानि (सेअवत्थपच्चुत्थुयाई) श्वेतवस्खैराच्छादितानि (सिद्धत्थयकयमंगलोवयाराई) श्वेतसर्षपैः कृता मङ्गलार्थमुपचाराः-पूजाविशेषाः येषु (रयावेइ) रचयति (रयावित्ता) रचयित्वा च । (अप्पणो अदूरसामंते) आत्मनो नातिदूरे नातिसमीपे (नाणामणिरयणमंडियं) अनेकप्रकारैर्मणिरत्नमण्डिता, अत एव (अहिअपिच्छणिज्ज) अधिकं दर्शनयोग्यां (महग्घवरपट्टणुग्गयं) बहुमूल्यां प्रधानवस्त्रोत्पत्तिस्थाने निष्पन्नां (सहपट्टभत्तिसयचित्तताणं) अतिसूक्ष्मपट्टसूत्रसम्बन्धी रचनाशतैर्विचित्रस्तानको यस्यां (ईहामिअउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं) पूर्वव्याख्यातरचनाभिश्चित्रां, ईदृशीं (अम्भितरि) आस्थानसभाया अभ्यंतरभागवर्तिनी (जवणिअं) यवनिका परिअंचि इति लोके (अंछावेइ) बन्धयति (अंछावेत्ता) बन्धयित्वा च । (नाणामणिरयणभत्तिचित्तं) अनेकजातीनां मणिरत्नानां रचनाभिर्विचित्रं (अत्थरयमिउमसूरगुत्थयं) भद्रासनस्योपरि । पूर्वमास्तरकः तदुपरि च मृदुमसूरकः-अतिसुकुमाल आस्तरणविशेषस्ताभ्यामाच्छादितं (सेयवत्थपच्चुत्थुयं) तस्याप्युपरि चा। भोगावस्थायां रजोरक्षार्थमाच्छादितं (सुमउअं) अतिसुकोमलं (अंगसुहफासं) शरीरस्य सुखकारी स्पर्शो यस्य, अत एव । (विसिट्ठ) विशिष्टं (तिसलाए खत्तियाणीए भद्दासणं रयावेइ) त्रिशलोपवेशनयोग्यं भद्रासनं रचयति, रचयित्वा च (कोडंबियपुरिसे सद्दावेइ) सेवकपुरुषान् आकारयति (सद्दावेत्ता) आकार्य च (एवं वयासी) एवं कथयति स ॥ 64 ॥ (खिप्पा MISTIPSID H INumaniantananmikaliNHINITISM USAININHAPURIRAHUBAPATINATISFINITIARPHILWAmailmanta In (अंगसुहफास) भद्रासनं रचयति, Kale (खिप्पा ॥ 72 ॥ Page #79 -------------------------------------------------------------------------- ________________ |श्रीवीर चरित्रे श्रीकल्पकौमुद्यां 3क्षणे ॥ 73 ॥ स्वप्नपाठकाहानं ImiuminamIIHARImpimmi mamilimHOTI HARITA MANISHNA मेव भो देवाणुप्पिया!)भो भो देवानुप्रियाः शीघ्रमेव (अटुंगमहानिमित्तसुत्तत्वधारए) पुरुषाणां दक्षिणाङ्गे स्त्रीणां च वामाङ्गे । स्फुरणं शुभमित्यंगविद्या1 स्वमानामुत्तममध्यमाधमविचारः स्वप्नविद्यार गृहगोधाकाकघूकशृगालदुर्गादीनां स्वरपरिज्ञानं स्वरविद्या3 भूमिकम्पादिज्ञानं भौमविद्या4 रक्तश्यामतिलकलाञ्छनमपादिपरिज्ञानं व्यञ्जनविद्या5 सामुद्रिकोक्तकरचरणरेखादिपरिज्ञानं लक्षणविद्या6 तारकविधुदुत्पातादिपरिज्ञान-तारापाते प्रजापीडा,भूकम्पे भूप्तिक्स्स्य्ः। अनावृष्टिश्च दिग्दाहे, दुर्भिक्षं धूलिव्र्स्स्न्ने॥1॥ इत्याद्युत्पातविद्या7.ग्रहागामुदयास्तमनादिपरिज्ञानफल विचारपरिज्ञानं अंतरिक्षविद्या8 इत्याद्यष्टभेदस्य परोक्षार्थज्ञापकमहानिमित्तशास्त्रस्य सूत्रार्थयोर्धारकान्-पारगान् (विविहसत्थकुसले) अन्येष्वपि विविधशास्त्रेषु कुशलान् (सुविणलक्वणपाढए) एवंविधान स्व. प्नलक्षणपाठकान् पण्डितान (सद्दावेह) आकारयत (तएणं ते) ततस्ते (कोडुबिअपुरिसा) कौटुम्बिकपुरुषाः (सिद्धत्थेणं रण्णा) सिद्धार्थेन राज्ञा (एवं वुत्ता) एवमुक्ताः (समाणा) संतो हट्ठतुछा जाव हियया (करयल जाव पडिसुणेति) मस्तकेञ्जलिं कृत्वा आज्ञया विनयेन च वचनं प्रतिशृण्वन्ति ॥ 65 ॥ (पडिसुणित्ता) प्रतिश्रुत्य च (सिद्धत्थस्स खत्तियस्स) सिद्धार्थराजस्य (अंतिआओ) समीपात् (पडिनिकावमंति) प्रतिनिष्कामति (पडिनिक्वमित्ता) निष्क्रम्य च (कुंडपुरं नगरं) कुण्डग्रामं नगरं (मज्झमज्झेणं) मध्यमध्येन (जेणेव) यत्रैव (सुविणलक्वणपाढगाणं) स्वप्नलक्षणपाठकानां (गेहाई) गृहाणि (तेणेव उवागच्छंति, उवागच्छित्ता सुविणलक्वणपाढए सहाविंति) तत्रोपागच्छन्ति, उपागत्य च स्वप्नलक्षणपाठकान् शन्दयन्ति ॥ 66 ॥ (तएणते) ततस्ते (सुविणलकावणपाढया) स्वप्नलक्षणपाठकाः (सिद्धत्थस्स खत्तिअस्स) सिद्धार्थराजस्य (कोडंबियपुरिसेहिं) कौटुम्बिकपुरुषः (सदाविया) शब्दिताः (समाणा) सन्तः (हद्वतुट्ठ जाव हियया) ॥ 73 ॥ Page #80 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 3क्षणे ॥ 74 ॥ हृष्टतुष्टाः चित्ते आनन्दिताः मेघधाराहतकदम्बवृक्षपुष्पमिव समुच्छ्रितरोमकूपाः (पहाया) गृहे चैवोत्तमं स्नानं, नदीस्नानं तु मध्यमम् । कूपे पार्थाऽधमं स्नानं, तटाके नैव कारयेत् ॥ 1 ॥ तेन गृहे एव स्नाताः (कयवलिकम्मा) निजनिजगृहेषु कृतदेवपूजाः चरित्रे (कयकौअमंगलपायच्छित्ता) दुःस्वप्नादिप्रतिघातार्थ कृतमपीतिलकादिकौतुकदधिक्षितादिकमङ्गलरूपप्रायश्चित्ताः (सुद्ध स्वमपाठ कागमन प्पावेसाई) सभायां व्यवहारे च, वैरिषु श्वशुरौकसि । आडम्बराणि पूज्यन्ते, स्त्रीषु राजकुलेषु च ॥ 1 ॥ अत एव विचित्राणि|N श्वेतानि च राजसभाप्रवेशयोग्यानि (मंगल्लाई) मङ्गलकारीणि (वत्थाई पवराई) प्रवराणि वस्त्राणि (परिहिआ) परिहितानि यः (अप्पमहग्याभरणालंकियसरीरा) भारतः स्तोकैः मूल्यतो बहुमूल्यैराभरणैरलतशरीराः (सिद्धत्थय) श्वेतसर्षपाः (हरिआलिआकयमंगलमुद्धाणा)दुर्वाश्च मङ्गलार्थ कृता मस्तके यैः (सएहिंरगेहेहितो)निजेभ्योरगृहेभ्यो (निग्गच्छंति)निर्गच्छन्ति, (निग्गच्छित्ता) निर्गत्य च (ग्वत्तिअकुंडग्गामं नगरं) क्षत्रियकुण्डग्रामनगर (मझमझेणं) मध्यंमध्येन भूत्वा (जेणेव सिद्धत्थस्स रण्णो) यत्र सिद्धार्थराजस्य (भवणवरवडिंसगपडिदुवारे) मुख्यगृहस्य मूलद्वारं (तेणेव उवागच्छंति) तत्रोपागच्छंति ॥ 67 ॥ (उवागच्छित्ता) तत्रोपागत्य च (भवणवरवडिंसगपडिदुवारे) भवनवरावतंसकप्रतिद्वारे (एगयओ) एकत्र (मिति) मिलन्ति (मिलित्ता) मिलित्वा च सर्वे सम्मतीभवन्ति, सर्वसम्मतं हि कार्य कृतं श्रेयस्करं भवति,न तु असम्मतं कृतं, यतः-यत्र सर्वेऽपि नेतारः, सर्वे पण्डितमानिनः । सर्वे महचमिच्छन्ति, तद् वृन्दमवसीदति ॥ 1 ॥ अत्र दृष्टान्तं कथयति, यथा केचन पंचशतं मिलिताः सुभटाः अन्योऽन्यं असम्बद्धाः सेवानिमित्तं कस्यचित् राज्ञः पार्श्वे गताः, तेषु च वृद्धपरीक्षार्थ राजा मन्त्रिणा च एकैव शय्या प्रेषिता, ते च लघुत्ववृद्धत्वादिव्यवहाररहिताः अहमिन्द्रत्वं प्राप्ता अन्योऽन्यं विवादं कुर्वाणाः ॥ 74 / / Page #81 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां श्रीवीर चरित्रे सुमरपंचशती 3क्षणे IIIIIIIIIm सर्वेषामस्याः परिभोगो भवत्विति बुझ्या शय्यां विचाले मुक्त्वा कृततत्संमुखपादाः सुप्ताः, प्रभाते च प्रच्छनमुक्तपुरुषैः राज्ञे यथावत् स्वरूपे कथिते कथमेते युद्धादि करिष्यन्तीति निर्भय' निष्कासिताः इति । / ततस्ते सर्वस्समतमेकमग्रे कृत्वा (जेणेव) यत्र । (बाहिरिआ उबट्ठाणसाला) बाह्योपस्थानशाला (जेणेव सिद्धत्थे खत्तिए) यत्र च सिद्धार्थो राजा (तेणेव उवागच्छति) तत्रोपागच्छन्ति (उवागच्छित्ता) उपागत्य च (करयलपरिग्गहिअं) यावन्मस्तकेऽञ्जलिं कृत्वा (सिद्धत्थं वत्तियं) सिद्धार्थक्षत्रियं 'दीर्घायुभव वृत्तवान् भव भव श्रीमान् यशस्वी भव, प्रज्ञावान् भव भृतसत्वकरुणादानैकशौण्डो भव । भोगाढयो भव भाग्यवान् भव महासौभाग्यशाली भव, प्रौढश्रीव कीर्तिमान भव सदा कोटिंभरस्त्वं भव ॥ 1 ॥ अत्र 'कोटिंभर' इति प्रयोगस्तु संज्ञात्वविवक्षया 'संज्ञायां bhRtvi'tyAdinA खे विश्वंभरवत् साधुः, एवं चिन्त्यत्वेन बदन सुबोधिकाकारस्तु वैयाकरणप्रवर्तकविवक्षाज्ञानविकलो बोध्य इति । कल्याणमस्तु नरराज ! सदा जयोऽस्तु, वैरिक्षयोऽस्तु शिवमस्तु धनागमोऽस्तु । सबुद्धिरस्तु सुतजन्मसमृद्धिरस्तु, युष्मतकुले गुरुजिनेश्वरभक्तिरस्तु ॥ 2 ॥ इस्याद्याशीर्वादपूर्वकं (जएणं विजएणं) स्वदेशे जयेन परदेशे विजयेन च (वद्धाविति) तं वर्द्धस्वेति कथयन्ति ॥ 68 ॥ [महोपाध्यायश्रीधर्मसागरगणिशिष्यश्रुतसागरशिष्यशान्तिसागरकृतायां कल्पकौमुद्यां तृतीयः क्षणः) MARATRANEND ॥75 // RIKA Page #82 -------------------------------------------------------------------------- ________________ श्रीकल्प कौमुद्यां 4क्षणे ॥ 76 ॥ अथ चतुर्थः क्षणः श्रीवीर चरित्रे (तएणं ते) ततस्ते (सुविणलक्खणपाढगा) स्वमलक्षणपाठकाः (सिद्धत्थेणं रण्णा) सिद्धार्थराजेन (वंदियपूइयस स्वमकारियसम्माणिया) वन्दिताः सद्गुणस्तुतिकरणेन पूजिताः पुष्पफलवस्त्राभरणादिदानेन सत्कारिताः अभ्युत्थानादिना सन्मानिताः पाठकोक्तं स्वप्रफलं आसनदानादिना (समाणा) सन्तः (पत्तेयं2) प्रत्येकंर (पुवन्नत्थेसु) पूर्वस्थापितेषु (भद्दासणेसु) भद्रासनेषु (निसीअंति) उपविशन्ति ॥ 68 ॥ (तए णं से सिद्धत्थे खत्तिए) ततः स सिद्धार्थः क्षत्रियः (तिसलं खत्तियाणि) त्रिशलाक्षत्रियाणी (जवणिअंतरियं ठावेइ) यवनिकामध्ये स्थापयति (ठावित्ता) स्थापयित्वा च (पुप्फफलपडिपुण्णहत्थे) पुष्पैः फलैश्च-नालि। केरादिभिः प्रतिपूर्णहस्तः, यदुक्तम्-"रिक्तपाणिर्न पश्येच्च, राज्ञानं दैवतं गुरुम् । निमित्तझं विशेषेण, फलेन फलमादिशेत् ॥ 1 ॥ " IN (परेणं) परमविनयेन (ते सुविणलकवणपाढए) तान स्वमलक्षणपाठकान् (एवं वयासी) एवं कथयति स्म ॥ 69 / / (एवं। खलु) एवं प्रकारेण (भो देवाणुप्पिया!) भो देवानुप्रियाः! (अज तिसला खत्तियाणी) अद्य त्रिशलाक्षत्रियाणी *तंसि तारिसगंसि जाव सुत्तजागरा ओहीरमाणी2 इमे एयारूवे उराले (चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा) इमान् चतुर्दश महास्वप्नान् दृष्ट्वा जागरिता ॥ 70 ॥ (तंजहा) तद्यथा-(गय गाहा) गजवृषभादय इति (तं एएसिं) तत एतेषां (चउद्दसण्हं महासुमिणाणं) चतुर्दशमहास्वप्नानां (देवाणुप्पिया) भो देवानुप्रियाः! *उरालाणं (के) कः *मन्ने । (कल्लाणे) कल्याणकारी (फलवित्तिविसेसे भविस्सइ) फलविशेषो भविष्यति ॥ 71 / / (तएणं ते सुविणलक्खणपाढगा) ॥ 76 ॥ Page #83 -------------------------------------------------------------------------- ________________ ऋ भीकल्पकौमुद्यां 4क्षणे ॥ 77 ॥ श्रीवीर चरित्रे खानपाठकानामेकमत्यं आ AAAAAAULATPARIRAMBALIDAPILIBRARARIANSAR ततस्ते स्वप्नलक्षणपाठकाः (सिद्धत्थस्स वत्तियस्स अंते) सिद्धार्थराजस्य पार्वे (एयमढं सुच्चा) एनमर्थ श्रुत्वा निसम्म (हठ्ठतुट्ठ जाव हियया) हृष्टतुष्टचित्ता जाताः सन्तः (ते सुमिणे) तान् स्वमान् (ओगिण्हंति) चित्ते धरन्ति (ओगिण्हित्ता) धृत्वा च (ईहं अणुपविसंति) शुभफलरूपां विचारणां कुर्वन्ति (अणुपविसित्ता) कृत्वा च (अन्नमन्नेणं) परस्परेण (सद्धिं)सह (संचालेंति) विचारयंति (संचालित्ता) विचार्य च (तेसिं) तेषां (सुमिणाणं) स्वप्नानां (लट्ठा) प्राप्तार्थाः स्वबुद्ध्या (गहिअट्ठा) गृहीतार्थाः पराभिप्रायग्रहणात् (पुच्छिअट्ठा) पृष्टार्थाः संशये जाते सति (विणिच्छियट्ठा) निश्चयीकृतार्थाः अत एव (अभिगयट्ठा) सर्वप्रकारेण ज्ञातार्थाः सन्तः, यतः-ज्योतिष्कं व्यवहारं च, प्रायश्चित्तं चिकित्सितम् । विना शास्त्रेण यो ब्रूयात् , तमाहुर्ब्रह्मघातकम् ॥ 1 ॥ तेन (सिद्धत्थस्स रण्णो पुरओ सुमिणसत्थाई उच्चारेमाणा2) सिद्धार्थराजस्याने स्वप्नशास्त्राण्युचरन्तः2 *सिद्धत्थं खत्ति (एवं वयासी) एवं वदन्ति स्म, यथा दिवसकृतकार्यतः1 श्रवणतः2 दर्शनतः3 वातपित्तादिविकारतः4 स्वभावतः5 चिन्तातः6 एमिः षड्भिः प्रकारैः शुभोऽशुभो वा दृष्टः स्वप्नो निष्फलो भवति1 देवतादिदत्तः1 धर्मप्रभावतः2 पापप्रभावतः3 एभित्रिभिः प्रकारैः शुभोऽशुभो वा स्वप्नः फलदो भवति2, एवं स्वप्नानां नव प्रकाराः सन्ति, तथा रात्रेः प्रथमप्रहरे दृष्टः स्वप्नो वर्षेण द्वितीयप्रहरे षड्भिर्मासैः तृतीयप्रहरे त्रिभिर्मासैः चतुर्थे प्रहरे एकेन मासेन घटिकाद्वयरात्रौ दशभिर्दिनैः सूर्योदये तस्मिन्नेव दिने स्वमः फलति3 तथा स्वप्नोपरिस्वमः जञ्जालमिति आधिव्याधिभिदृष्टः मलमूत्रादिवाधादिभिः दृष्टः स्वप्नो निष्फल-4 यो धर्मवान् स्थिरचितः समधातुः जितेन्द्रियो दयालुस्तस्य स्वप्नः प्रायः वाञ्छितार्थसिद्धिकरः5 अशुभः स्वप्नः कस्यापि न श्राव्यः, यदि च रात्रिः स्यात्तदा सुप्यत एव, शुभः स्वप्नो गुर्वादिकानां श्राव्यः, यदि MITHILINSAHITIRLIAMENT elianimantiMITRAItihinmalI I AMurtalum r amme // 77 A Page #84 -------------------------------------------------------------------------- ________________ श्रीवीरचरित्रे खम फलानि श्रीकल्प-|श्रावणयोग्यो न भवति तदा गोकर्णेऽपि कथनीयः6 शुभं स्वप्नं दृष्ट्वा न सुप्यते, यदि च सुप्यते तदा तस्य फलं न प्राप्यते, तेन कौमुद्यां देवगुरुस्तुतिगीतादिमी रात्रिरतिक्रम्या7 प्रथमं शुभं स्वप्नं दृष्ट्वा पश्चादशुभं पश्यति तस्याशुभस्य फलं भवति, न तु शुभस्य, तथा 4क्षणे पूर्वमशुभं दृष्ट्वा पश्चाच्छुभं पश्यति तदा शुभस्य फलं स्यात्, na tvazubhasya8,svapne mnussysiNhhstiturnggmvRssbhgosiNhiiprmukhaiyojitrthaa|| 78 // रूढो गच्छति स राजा भवति9 स्वप्ने यः सूर्यचन्द्रयोर्विम्बं गिलति समुद्रं च पिबति स जातिहीनो दीनोऽपि समुद्रपर्यन्तपृथिव्या राजा |स्यात् , दृष्टं तु धनधान्यपुत्रादिलाभदं स्यात् 10 स्वमे यः श्वेतगजारूढो नदीतटे शालिभोजनं करोति स जातिहीनोऽपि स्मस्त पृथिव्या राजा स्यात् 11, स्वप्ने यः गजाश्ववाहनासनगृहवस्त्राभरणमणिमुक्ताफलसुवर्णरूप्यसर्वधातुपात्रशस्त्रादीनां गमनं पश्यति । तस्य राजभयं शोको बन्धुविरोधो धनहानिमहत्त्वहानिर्मरणान्तकष्टं च स्यात् 12 स्वप्ने निजभाया हरणे दृष्टे धननाशः परामवे क्लेशः, गोत्रस्त्रीणां हरणे पराभवे च वधवन्धौ स्यातां13, स्वप्ने यं श्वेतसो दक्षिणभुजायां दशति स पञ्चरात्रेण सुवर्णसहस्रं प्रामोति14 स्वप्ने निजशय्योपानदादीनां हरणे दृष्टे सति स्त्री प्रियते स्वशरीरे च निविडा पीडा स्यात् 15 स्वप्ने मनुष्यस्य मस्त-| कभक्षणे राज्यं चरणभक्षणे सुवर्णसहस्रं मांसभुजभक्षणे पञ्चशतीं सुवर्णानां प्रामोति16 स्वप्ने द्वारार्गलापरिघशय्यादोलापादुका|गृहादीनां भङ्गे दृष्टे स्त्रीनाशः स्यात्17 स्वप्ने समुद्रसरोवरजलसम्पूर्णनदीमित्रमरणे दृष्टे अचिन्तितं पुष्कलं च धनं प्राप्नोति |18 स्वप्ने छगणयुक्तं कलुषं औषधयुक्तं चात्युष्णं जलं पिबति सोऽतीसाररोगेण म्रियते19 स्वप्ने देवप्रतिमायाः पूजास्नात्रनैवेद्यादिकढौकनादिके कृते दृष्टे च सर्वतो धनवृद्धिः सर्वार्थसिद्धिश्च स्यात् 20 स्वप्ने स्वहृदये कमले दृष्टे कुष्ठरोगविनष्टदेहः शीघं म्रियते21 वल्लीवल्कलरज्जुसर्पकंचुकीस्वतन्तुप्रमुखैर्वेष्टितं शरीरं पश्यति तस्य मरणं22 स्वप्ने अश्विनीकुर्कुटीक्रौंचीप्रमुखे ॥ 78 ॥ Page #85 -------------------------------------------------------------------------- ________________ श्रीकल्प श्रीवीर कौमुद्यां चरित्रे खम 4क्षणे ॥ 79 ॥ फलानि प्राप्ते भाण्डागारयुक्तमधुरभाषिणीस्त्रीलाभः23 दधिलाभे दधिभक्षणे वा अर्थप्ताप्तिर्यशोवृद्धिश्च24 अशोककणवीरपुष्पितपलाशशाल्मलीवृक्षादिके दृष्टे शोकः25 निर्बुमाग्निदर्शने पाने धूमपाने च शुभं26 सिंहहस्तिपुरुषग्रहादयो यं पद्भ्यां कर्षयन्ति स बन्धनात् मुच्यते, अवन्धनस्तु बध्यते27 जिहाशिरश्छेदे राज्यं लिङ्गच्छेदे सौभाग्यं कर्णनासिकाछेदे मरणं च स्यात्28 स्वप्ने प्रचुरे घृते दृष्टे प्राप्ते वा यशः स्यात् , क्षीरानेन च सह घृते भक्षिते शुभं स्यात्, न तु केत्रले भक्षिते29 स्वमे हस्तिगोवृषभप्रासादपर्वतफलितवृक्षाघारोहणे राज्यादिसुखसंपत्प्राप्तिः30 स्वमे देवगुरुदुग्धदधिताम्बूलवस्खाममुक्ताफलचन्दनशङ्खदीपपुष्पफलकमलकन्याच्छत्रध्वजादीनां दर्शनं शुभकृत्31 आम्रराजादनीनालीकेरीकदल्यादयः पुष्पिताः फलिताश्च दृष्टाः शुभाः32 स्वप्ने यः प्रासादमारुह्य भुते समुद्रं च तरति स राजा स्यात्33 स्वप्ने यो रोदिति स्वयं मृतं च पश्यति परस्त्रियाऽऽलिङ्गितं पश्यति स सर्वसुखलक्ष्मी प्राप्नोति24, स्वप्ने दुग्धदधिघृततैलमधुकुङ्कुमादिमियः स्वं अभ्यङ्गितं पश्यति तस्य व्याधिर्भवति35 वमनमूत्र। विष्ठावीर्यरुधिरमदिरादि परमानादि पिबति वा तेन लिप्यते वा तस्य धनविद्यावृद्धिर्भवति36 स्वप्ने सर्पवृश्चिककीटकश्वापदपक्षिप्रभृतिभिर्दष्टो हृदये च न भीतः स वित्तं प्राप्नोति37 शिरःकूर्चशरीरादीनां मुण्डने दृष्टे रोगेण मरणं स्यात्38, सर्पगृहगोधाकर्णशृगालीकीटिकादीनां कर्णप्रवेशे दृष्टे कर्णरोगेण म्रियते39 स्वप्ने स्वद्वापट्टकघोटकगृहस्वशरीरादिज्वलने दृष्टेऽनर्गललक्ष्मीः प्राप्नोति40, स्वप्ने यः कश्चिन्नागवल्लीकर्पूरागुरुपुष्पमन्त्रादीन् ददाति तदा धनप्राप्तिः41 स्वप्ने यदि परिहितश्वेतवस्खा स्त्री आलिङ्गयति तदा तस्य गृहे लक्ष्मीर्वसति42, रक्तकृष्णवस्त्रधरा स्त्री आलिङ्गयति तदा रोगो मृत्युर्वा भवति43 पितृतर्पणविवाहाद्युत्सवश्राद्धादिसांवत्वरिककृत्येषु भोजनं करोति स म्रियते44 स्वप्ने हसिते गाने विवाहाद्युत्सवे च शोकः, पठिते क्लेशः, BHAmaree ॥ 79 // Page #86 -------------------------------------------------------------------------- ________________ CHINI श्रीकल्पकौमुद्यां 4क्षणे ॥ 8 ॥ श्रीवीरचरित्रे खमफलानि प्रवर्त्तने नर्गने च वधबन्धौ च स्यातां45, स्वप्ने देवराजहस्तितुरङ्गगवादीन् मुक्त्वा कृष्णं सर्व दृष्टमशुभं, कर्पास लवणास्थिभस्मादीन मुक्त्वा श्वेतं सर्व शुभं46, ये स्वमाः स्वं प्रति दृष्टास्ते स्वस्य फलदायकाः, ये च परं प्रति दृष्टास्ते परस्य फलदायकाः स्युः, न च स्वस्य47 कुस्वप्ने दृष्टे देवगुरवः पूज्यन्तेत पः क्रियते, यतः धर्मप्रभावात् दुःस्वप्नोऽपि सुस्वप्नः स्यात्48, तथा सिद्धान्तेऽपि-स्त्री पुरुषो वा स्वप्नमध्ये एकं महान्तं क्षीरकुम्भं मधुकुम्भं वा पश्यति, दृष्ट्वा चोत्पाटयति, उत्पाट्य चस्वमस्तके. आरोपयति स तस्मिन्नेव भवे संसारान्तं करोति1, स्त्री पुरुषो वा यावत् हिरण्यपुञ्ज सुवर्णपुञ्ज रत्नपुञ्ज हीरकपुञ्ज वा पश्यति दृष्ट्वा च तदुपर्यारोहति स तस्मिन्नेव भवे सिध्यतिर स्त्री पुरुषो वा यावत् रूप्यराशिं त्रपुराशिं वा यावत् स तसिन्नेव भवे द्वितीये वा भवे सिध्यति3 स्त्री पुरुषो वा यावत् एकं महत् सर्वरत्नमयं भवनं पश्यति दृष्ट्वा च तत्र स्वयं प्रविशति प्रविष्टं चात्मानं मन्यते स तस्मिबेव भवे सिद्ध्यति4 ॥ 72 / / (एवं खलु देवाणुपिया!) तत्र भो देवानुप्रियाः!-हे राजन् (अम्हं सुमिणसत्थे) अस्माकं स्वमशास्त्रेषु (बायालीसं सुमिणा) द्विचत्वारिंशत् स्वमाः सामान्यफलाः (तीसं महासुमिणा) त्रिंशच्च महास्वामा विशेषफलाः (बावत्तरि सवसुमिणा) द्विसप्ततिः स्वप्नाः (दिट्ठा) कथिताः सन्ति (तत्थ ण) तत्र देवाणुप्पिया (अरहंतमायरो वा) अर्हन्मातरो वा (चक्कवट्टिमायरो वा) चक्रवर्तिमातरो वा (अरहंतसि वा) (प्र. 400) अर्हति (चकहरंसि वा) चक्रवर्तिनि वा (गन्भं वक्कममाणंसि) गर्भे उत्पद्यमाने सति (एएसिं) एतेषां (तीसाए) त्रिंशतः (महासुमिणाणं) महास्वप्नानां मध्यात् (इमे) इमान् (चउद्दस महासुमिणे) चतुर्दश महास्वप्नान (पासित्ताणं) दृष्ट्वा (पडिबुझंति) जाग्रति । | ॥ 72 ॥ (तंजहा) तद्यथा (गय गाहा) गजं वृषभं यावन्निधूमाग्निम् । / 73 / / (वासुदेवमायरो वा) वासुदेवमातरो वा इमल्लत् MPIRITAPAINILAMBIPI inummitmentRIRINEmail MPRIL NAUTARIAHILAAPARI // 8 // . Page #87 -------------------------------------------------------------------------- ________________ श्रीवीर श्रीकल्पकौमुद्यां 4क्षणे ॥ 81 ॥ चरित्रे स्वप्नफलानि (वासुदेवंसि गम्भं वकमाणंसि) वासुदेवे गर्भे उत्पद्यमाने (एएसिं चउद्दसण्हं महासुमिणाणं) एतेषां चतुर्दशमहास्वप्नानां मध्यात् (अन्नयरे) अन्यतरान (सत्त महासुमिणे) सप्त महास्वप्नान् (पासित्ता णं पडिबुझंति) दृष्ट्वा प्रतिबुद्धयन्ते ॥ 74 ॥ (बलदेवमायरो वा) एवं बलदेवमातरः *बलदेवंसि गम्भं वक्कममाणंसि एएसिंचउद्दसण्हं महासुमिणाणं अन्नयरे (चत्तारि महासुमिणे) चतुरो महास्वप्नान् (पासित्ताणं पडिबुझंति) दृष्ट्वा जाग्रति ॥ 75 / / एवं (मंडलियमायरोवा) माण्डलिकराजमातरोऽपि मंडलियंसि गम्भं वकममाणंसि एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरं (एगं महासुमिणं पासित्ताणं पडिबुझंति) एकं महास्वप्नं दृष्ट्वा जाग्रति ॥ 76 ॥ (इमे यणं देवाणुप्पिया) भो देवानुप्रिय! (तिसलाए खत्तियाणीए) त्रिशलाक्षत्रियाण्या इमे (चोद्दस महासुमिणा) चतुर्दश महास्वप्नाः दृष्टाः (तं) तत् (उराला णं) उदारा *देवाणुप्पिया तिसलाए खत्तिआणीए सुमिणा दिट्ठा (जाव मंगलकारगाणं) यावन्मङ्गलकारकाः स्वप्ना दृष्टाः, यतो । महास्वप्नास्ततो महाफलाः यथा--(अत्थलाभो देवाणुप्पिया! भोगलाभो0 पुत्तलाभो0 सुक्खलामो0 रजलाभो देवाणुप्पिया) अर्थभोगपुत्रसौख्यराज्यादीनां लाभो भविष्यति *एवं खलु देवाणुप्पिया! तिसलाखत्तियाणी नवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्ठमाणं राइंदियाणं वैकंताणं तुम्हें कुलकेउं कुलदीवं कुलपवयं कुलवडिंसगं कुलतिलयं कुलकित्तिकरं कुलवित्तिकरं कुलदिणयरं कुलाहारं कुलनंदिकरं कुलपावयं कुलतंतुसंताणविवद्धणकर सुकुमालपाणिपायं अहीणपडिपुण्णपंचिंदियसरीरं लक्खणवंजणगुणोववेअंमाणुम्माणपमाणपडिपुण्णसुजायसवंगसुंदरंग ससिसोमाकारं कंतं पियदसणं सुरूवं दारयं पयाहिसि, त्रिशला क्षत्रियाणी पुत्र जनिष्यतीति सर्व व्या PARALLPIRIHAR ंउल्तिमन्मैनमैथिलिम्म्म्म्म्म्म्म्म् TISHTHAIRAMIRSINHARIHARIHARIHARITAIN Page #88 -------------------------------------------------------------------------- ________________ श्रीकल्प कौमुद्यां 4क्षणे ॥ 82 ॥ WALI B BIHA HSI APRITI ऋ ईम्मनोहम् INFIRMELOPM ख्यातपूर्वम् । / 77॥ *सेविय णं दारए उम्मुक्यालभावे विनायपरिणयमित्ते जुबणगमणुपत्ते सूरे वीरे विकते वि-॥ | श्रीवीरच्छिन्नविपुलबलवाहणे चाउरंतचक्कवट्टी रजवई राया भविस्सइ, पूर्ववत (जिणे वा) जिनः-तीर्थङ्करः (तिलोय्नाय्गे)| चरित्रे त्रैलोक्यनायको (धम्मवरचाउरंतचक्कवट्टी) धर्मवरचातुरंतचक्रवर्ती भविष्यति । जिनोत्पत्तौ तु चतुर्दशस्वप्नानां भिन्नानि खन फलानि फलानि, यथा-चतुर्दन्तहस्तिना चतुष्प्रकारधर्मोपदेशकः1 वृषभेण भरतक्षेत्रे बोधिबीजवापकः2 सिंहेन कन्दर्पादिदुष्टहस्तिभज्यमानभव्यवनरक्षकः3 लक्ष्म्या सांवत्सरिकं दानं दवा तीर्थकरलक्ष्मीभोक्ता4 पुष्पदाम्ना त्रिजगतो मस्तके धार्यः5 चन्द्रेण भूमण्डले हर्षदाता6 सूर्येण भामण्डलशोभितः7 ध्वजेन धर्मध्वजविभूषितः8 कलशेन धर्मप्रासादशिखरस्थायी9 पद्मसरोवरेण देवकृत। सुवर्णकमलसञ्चारी10 समुद्रेण केवलज्ञानरत्नस्थानं11 विमानेनानुत्तरविमानान्तदेवाराध्यः12 रत्नराशिना रत्नप्राकारमण्डितः13 निर्बुमाग्निना भव्यसुवर्णनिर्मलकारी च भविष्यति14, चतुर्दशरज्ज्वात्मकलोकाग्रस्थाता भविष्यतीति चतुर्दशानां समुदायफलं ॥ 79 / / *तं उरालाणं देवाणुप्पिया! तिसलाए ग्वत्तियाणीए सुमिणा दिट्ठा, जाव आरुग्गतुद्विदीहाऊकल्लाणमंगल्लकारगाणं देवाणुप्पिया! तिसलाए वत्तियाणीए सुमिणा दिट्ठा । / 80 ॥ *तए णं सिद्धत्थे राया तेसिं सु-| मिणलावणपाढगाणं अंतिए एयमढे सोचा निसम्म हट्टतुट्ठचित्तमाणंदिते पीयमणे परमसोमणस्सिए हरिसवसविसप्पमाणहिअए करयल जाव ते सुमिणलकावणपाढगे एवं वयासी ॥ 81 / / एवमेयं देवाणुपिया! तहमेयं देवाणुप्पिया! अवितहमेयं देवाणुप्पिया ! इच्छियमेयं पडिच्छियमेयं0 इच्छियपडिच्छियमेयं देवाणुप्पिया! सच्चे णं एसमद्वे से जहेयं तुन्भे वयहत्तिकटु ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता (ते सुविणलवणपाढए) Page #89 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 4क्षणे ॥ 83 ॥ PAHIN A m AIRSamMINIme mms तान् स्वप्नपाठकान् (विउलेणं) विस्तीर्णेन (असणेणं) शाल्यादिना (पुप्फवत्थगंधमल्लालंकारेणं) अग्रथितपुष्पैः वस्त्रैर्ग श्रीवीरधेः-वासचूर्णैः माल्यैः-पुष्पमालाभिरलङ्कारैः-आभरणैः (सक्कारेइ) सत्कारयति, विनयोचितवचनादिप्रतिपत्त्या च (सम्माणेइ) चरित्रे सन्मानयति, *सकारिता सम्माणित्ता (विउलं जीवियारिहं) अतिविस्तीर्ण जन्मपर्यन्तनिर्वाहयोग्यं (पीइदाणं) हर्षदानं स्वमपाठ(दलै) ददाति (दलहत्ता) दत्त्वा च (पडिविसजेइ) तेषां गृहे प्रेषयति ॥ 82 ॥ (तए णं) ततः से (सिद्धत्थे खत्तिए) कसत्कार सिद्धार्थः क्षत्रियः (सीहासणाओ अन्भुटेइ) सिंहासनादम्युत्तिष्ठति (अन्भुद्वित्ता) उत्थाय च (जेणेव तिसला खत्तियाणी जवणिअंतरिया) यत्र यवनिकान्तरिता त्रिशलाक्षत्रियाणी (तेणेव उवागच्छइ) तत्रोपागच्छन्ति (उवगच्छित्ता) उपागत्य च (तिसलं खत्तियाणि एवं वयासी) त्रिशलां क्षत्रियाणी प्रति एवं वदति स्म ॥ 83 / / *एवं खलु देवाणुप्पिया! सुमिणसत्थंसि बायालीसं सुमिणा तीसं महासुमिणा जाव एगं महासुमिणं पासित्ताणं पडिबुझंति ॥ 84॥ इमे अणं तुमे देवाणुप्पिए! चउद्दस महासुमिणा दिट्ठा, तं उराला गं तुमे जाव जिणे वा तेलुक्नायगे धम्मवरचाउरंतचक्कवट्टी । / 85 / / तएणं सा तिसला खत्तियाणी एयमळं सुच्चा निसम्म हट्ठतुट्ठ जाव हयहियया करयल जाव ते सुमिणे सम्म पडिच्छह ॥ 86 ॥ *पडिच्छित्ता (सिद्धत्थेणं रण्णा अन्भुन्नाया समाणी) ततः सा त्रिशला । क्षत्रियाणी सिद्धार्थराजेनादिष्टा सती यावत् *नाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अब्भुढेइ, अब्भुद्वित्ता अतुरिअं अचवलं असंभंताए अविलंबिआए रायहंससरिसीए गईए जेणेव सए भवणे तेणेव उवागच्छइ, उवागछित्ता (सयं भवणं अणुपविट्ठा) स्वकीयं भवनं-गृहं प्रविष्टा ॥ 87 ॥ (जप्पभिई च णं) यत्प्रभृति (समणे भगवं||||| 83 ॥ Pimum MIRE Page #90 -------------------------------------------------------------------------- ________________ श्रीवीर श्रीकल्पकौमुद्यां 4क्षणे. चरित्रे निधानसंहरणं महावीरे) श्रमणो भगवान् महावीरो तंसि (नायकुलंसि साहरिए) राजकुले संहृतः (तप्पमिदं च ण) तद्दिनादारभ्य । *बहवे (वेसमणकुंडधारिणो) धनददेवस्य कुण्डः-आज्ञा तद्धारकाः (तिरियजभगा देवा) तिर्यग्लोकवासिनो जृम्भका देवाः । (सकवयणेणं) इन्द्रेण धनदाय धनदेन च जृम्भकेभ्य उक्तमिति, (से) अथ (जाइं इमाई) इमानि यानि (पुरा पोराणाई) पुरा |-पूर्व स्थापितत्त्वेन चिरकालीनानि (महानिहाणाई) महानिधानानि भूमिस्थितसहस्रादिमितद्रव्यसमूहाः, न तु सहस्रमध्यवर्तिनः, (भवंति) भवन्ति, (तंजहा) तानि यथा-(पहीणसामिआई) अल्पिष्ठस्वामिकानि (पहीणसेउआई) अल्पिष्ठोपरिधनसेचकानि । (पहीणगुत्तागाराई) अल्पिष्ठस्वामिवंशगृहाणि (उच्छिन्नसामिआई) सर्वथा क्षयगतस्वामिकानीत्यादि उच्छिन्नसेउयाई उच्छिन्नगुत्तागाराइं (गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसनिवेसेसु) ग्रामा-राजादिकरोपेताः आकरा लोहादीनां नगराणि--राजादिकररहितानि खेटानि-धूलिपाकारयुक्तानि कर्बटानि-कुत्सितनगराणि मडम्बानि-चतुर्दिशं । गव्यूतद्वयोर्ध्वग्रामाणि द्रोणमुखानि-जलस्थलमार्गद्वयान्वितानि पत्तनानि-जलस्थलमार्गयोरेकतरमार्गयुक्तानि आश्रमाः-तीर्थमुनि। स्थानानि संबाहाः-समभूमौ कर्षणं कृत्वा येषु कृषिका रक्षार्थ दुर्गभूमिषु धान्यानि संवहंति, सन्निवेशाः-सार्थकटकादीनां स्थितिस्थानानि (सिंगाडसु वा तिएसु वा) शृङ्गाटकफलाकारत्रिकोणस्थानं त्रिक-मार्गत्रयमेलकः (चउक्केसु वा) मार्गचतुष्कमेलकः । (चच्चरेसु वा) बहुमार्गमेलकः (चउम्मुहेसु वा) चतुर्मुख-देवकुलादि (महापहेसु वा) राजमार्गः (गामट्ठाणेसु वा) | ग्रामोद्धसभूमयः, एवं (नगरट्ठाणेसु वा) नगरोद्वसभूमयः (गामणिद्धमणेसु वा) ग्रामजलनिर्गमाः, खाला इति प्रसिद्धाः, एवं (नगरनिद्धमणेसु वा) नगरजलनिर्गमाः (आवणेसु वा) हट्टाः (देवकुलेसु वा) यक्षादिदेवगृहाणि (सभासु वा) RAHARIPARININFINITIA MIRRIP IRRITAMILLAINTAININADIATRAMPm // 84 // Page #91 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 4क्षणे । / 85 ॥ श्रीवीर चरित्रे । मातापित्रो र्नाम्नि मनोरथः ंइम्मुनोप्म्म्म्म्म्म्म्म्मुन् Panam MID इतलिस्मिल्लिउम् NIPRASAIRAN MANUMARRIORAImmulim | राजसभाः (पवासु वा) प्रपा-पानीयशाला (आरामेसु वा स्त्रीपुरुषयोः क्रीडास्थानं वल्लीगृहकदलीगृहाणि (उज्जाणेसु वा)| पुष्पितफलितविविधवृक्षशोभितोद्यानिकाधुत्सवादिबहुजनभोग्यानि (वणेसु वा) एकजातीयवृक्षसमूहानि वनानि (वणसंडेसु वा) | अनेकजातीयवृक्षसमूहानि वनखण्डानि (सुसाणसुन्नागारगिरिकंदरसंतिसेलोवट्ठाणभवणगिहेसु वा) श्मशानानि शून्यगृहाणि गिरिकन्दराः-पर्वतगुहाः सन्तित्ति-शान्तिकरणस्थानानि,सन्धिपाठे तु सन्धिगृहाणि-प्रतिमित्तिकानि,पर्वतान् टङ्कयित्वा कृतगृहाणि आस्थानसभाः कुटुम्बिवसनस्थानानि एतेषु स्थानेषु (सन्निक्वित्ताई) संस्थापितानि (चिट्ठति) तिष्ठन्ति (ताई) तानि निधानानि (सिद्धत्थरायभवणंसि) सिद्धार्थराजगृहे (साहरंति) मुश्चन्ति ॥ 88 ॥ (जं रयणिं च णं) यस्यां रात्रौ समणे भगवं महावीरे नायकुलंसि (साहरिए) संहृतः (तं रयणिं च णं) तस्यां रजन्यां-ततःप्रभृति (नायकुलं ) ज्ञातकुलं (हिरण्णेणं वड्ढत्था सुवण्णेणं वढित्था) हिरण्येन-रूप्येण अघटित सुवर्णेन वा सुवर्णेन घटितेन वृद्धि साप्तं, पुनः (धणेणं) जातिफलफोप्फलादिकं गणिमं 1,कुङ्कमगुडादिकं धरिमं2 घृततैलादिकं स्निग्धद्रव्यं लवणादिकं च मेयं3 रनवस्त्रादिकं पारिच्छेद्य4मिति चतुर्विधेन धनेन (धन्नेणं) यव1 गोधूमर शालि3 व्रीहिट कोद्रव5 तिल6 मुद्ग7 माष8 चणक9 वल्ल10 वृत्तचणक11चपलक12 मसूर13 तुवरी14 कुलत्यादिचतुर्विंशतिधान्येन (रज्जेणं) पूर्वव्यावर्णितसप्ताङ्गराज्येन (रट्टेणं) देशेन (बलेणं) चतुरङ्गसैन्येन (वाहणेणं) करभवेसरादिवाहनेन (कोसेणं) भाण्डागारेण (कोट्ठागारेणं) धान्यकोष्ठागारेण (पुरेणं) नगरेण (अंतेउरेणं) स्त्रीजनेन (जणवएणं) लोकेन (जसवाएणं) यशोवादेन च वढित्था (विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइएणं) पुनविस्तीर्ण धनं-गवादिकं कनकं-घटितरूपं रत्नानि-कर्केतनादीनि मणयः-चन्द्रका ॥ 85 ॥ Page #92 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां |श्रीवीर चरित्रे मातापित्रो र्नाम्नि मनोरथः ॥ 86 ॥ न्तादयः मुक्ताफलानि शङ्खा-दक्षिणावर्ताः शिला-राजपट्टादिकाः प्रवालानि-रक्तरत्नानि पद्मरागादीनि, आदिशब्दाद्वस्त्रकम्बलादयत्तैः पुनः (संत) सद्-विद्यमानं, न तु इन्द्रजालसदृशं (सारसावइज्जेणं) यत् प्रधानद्रव्यं तेन (पीइसक्कारसमुदएणं) पुनः प्रीतिः-मनःसन्तोषः सत्कारः-स्वजनादिमिः कृतो वस्त्रादिभक्तिविशेषः,तत्समुदायेन च ज्ञातकुलं (अईवर अभिवड्ढित्था) अतीव अभिवृद्धम् । (तएणं) तदनन्तरं (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (अम्मापिऊणं) | मातापित्रोः (अयमेयारूवे) अयमेवंविधो (अज्झथिए) अध्यवसायो (चिंतिते) चिन्तितो मनसि (पत्थिए) प्रार्थित्ः। *मणोगए (संकप्पे समुप्पज्जित्था) सङ्कल्पः समुत्पन्नः ॥ 87 / / सः कः?- (जप्पमिदं च णं) यतःप्रभृति (अम्हं) अस्माकं (एस दारए) एष दारकः (कुच्छिसि) कुक्षौ (गब्भत्ताए) गर्भतया (वकंते) उत्पन्नः (तप्पभिई च णं) तद्दिनादारभ्य (अम्हे) वयं (हिरण्णेणं) हिरण्येन (वड्ढामो) वर्धामहे (सुवण्णेणं0 धणेणं0 धन्नेणं रज्जेणं रट्टेणं बलेणं वाहणेणं कोसेणं कुट्ठागारेणं पुरेणं अंतेउरेणं जणवएणं जसवाएणं वड्ढामो, विपुलधणकणगरयणमणिमुत्तियसंग्वसिलप्पवालरत्तरयणमाइएणं संतसारसावइज्जेणं पीईसकारेणं अईवर अभिवड्ढामो) एवं सुवर्णेन यावत् प्रीतिसत्कारसमुदायेन अतीवाभिवर्द्धमहे, (तं जया णं) तस्मात् कारणाद्यदा (अम्ह) अस्माकं (एस दारए) एष दारको । (जाए भविस्सइ) जातो भविष्यति (तया णं) तदा (अम्हे एयस्स दारगस्स) वयमेतस्य दारकस्य (एयाणुरूवं) एतद्धनादिवृद्धेरनुरूपं-सदृशं (गुण्णं) गुणेभ्यः आगतं, अत एव (गुणनिष्फन) प्रधानं (नामधिजं) नाम (करिस्सामो) करिप्यामः, किं तदित्याह-(वद्धमाणु) वर्द्धमान इति । / 90॥ (तए णं) ततः (समणे भगवं महावीरे) श्रमणो भगवान् महा AIRArtime ईआनिमे लिन्गी NS ॥ 86 ॥ Page #93 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 4क्षणे 1120 11 वीरो (माउअणुकंपणट्ठाए ) मातुरनुकम्पार्थ, मयि चलति मातुः कष्टं भविष्यतीति मातुर्भक्त्यर्थं मद्वदन्येनापि मातुर्भक्तिः । कर्त्तव्येति दर्शनार्थं च (निच्चले ) निश्चलः (निप्फंदे ) निस्स्पन्दः, किञ्चिच्चलनेनापि रहितः, अत एव (निरेयणे) निष्कम्पः, (अल्लीणपल्लीणगुत्ते यावि) ईषल्लीनो अङ्गगोपनतः अतिलीनः उपाङ्गगोपनतः, अत एव गुप्तः (होत्था) अभवत् अत्र कविः - किं मोहराजविजयाय एकान्ते विचारं करोति ?, किं वा परमपदसाधनाय अगोचरं ध्यानं करोति ?, किंवा कल्याणरसं साधयति ?, किं कामनिग्रहाय विचारयतीत्युत्प्रेक्षां करोति । / 99 / / (तएणं ती से) ततस्तस्याः (तिसलाए खत्तियाणीए ) त्रिशलाक्षत्रियाण्या (अयमेयारूवे) अयं एवंविधो (जाव संकप्पे ) यावन्मनसि सङ्कल्पः - चिन्तारूपः (समुप्पजित्था ) समुत्पन्नः, (हडे मे से गन्भे) स मम गर्भः किमपहृतः केनचिद्देवादिना ? (मडे मे से गब्भे) किंवा मृतः स गर्भः (चुए मे से गन्भे) किंवा च्युतः सजीव पुद्गलपिण्डात् परिभ्रष्टः (गलिए मे से गभे) किं वा गलितः द्रवत्वं प्राप्तः सन, (एस मे गन्भे ) स मम गर्भः - यस्मात् कारणात् एष मे गर्भः (पुविं एइ) पूर्वमेजति कम्पते (इयाणिं नो एयै) अधुना नैजति न कम्पते ( चिकटूड) इतिकृत्वा (ओहयमणसंकप्पा ) मलिनीभृतमनःसङ्कल्पा ( चिंतासोगसागरसंपविट्ठा) चिन्तयोत्पन्ने शोकसमुद्रे प्रविष्टा - निमग्रा ( करयल पल्हत्थमुही) अतो हस्ततले स्थापितमुखी (अट्टज्झाणोवगया) आर्त्तध्याने प्राप्ता (भूमीगयदिठिया) भूमिसम्मुखमेव वीक्षमाणा किंकर्त्तव्यतामूढतया (झियायै) ध्यायति, तद्यथा - यदि मम गर्भस्य किमपि न जातं तदाऽभाग्याऽहं न हि भाग्यहीनस्य गृहे चिन्तामणिस्तिष्ठति, न हि दरिद्रस्य गृहे रत्ननिधानं प्रकटीभवति, न हि मरुभूमौ कल्पवृक्षः प्रादुर्भवति, न हि पुण्यहीनस्यामृतपानेच्छा पूर्यते, हा दैवेन वक्रेण किं कृतं ? यन्मम मनोरथवृक्षो मूलादुन्मूलितः, लोचनयुगलं दत्त्वापि पश्चा श्रीवीर चरित्रे गर्भनिश्चलता । / 87 / / Page #94 -------------------------------------------------------------------------- ________________ श्रीकल्प कौमुद्यां 4क्षणे ॥ 88 ॥ MImandTITIONARAIN श्रीवीर चरित्रे गर्भनिश्चलता I मनिमन्द् द्गृहीतं, निधानं प्रदर्यापि उद्दालितं, मेरुपर्वतमारोप्य भूमौ पातिता, अहं किं करोमि ? व गच्छामि ? कस्याग्रे कथयामि?,अस्मिन् भवे भवान्तरे वा अस्य दैवस्य किमपराद्धं ?, किमनेन राज्येन अन्ते दुःखप्राज्येन ? किमनेन सुखेन आयतिविमुखेन ? किं मङ्गलकल्पनाकल्पितेन सखीजनजल्पितेन ? किं मनःसुखातिरिक्तेन भुक्तेन ?, किं कल्पितसुखोपनयनेन दुकूलशय्याशयनेन ?, यत्तथाविधचतुर्दशस्वमसूचितं त्रिभुवनजनपूजोचितं पुत्ररत्नं विना, धिग् संसारमसारं धिग् पर्यन्तदुःखाभिमुखं कामसुखं, पर्याप्तमनेकमधुलिप्तखड्गधारालेहनतुलितेन विषयललितेन, किं मया पूर्वजन्मनि तथाविधं दुष्कृतं कर्म कृतं यच्छास्त्रेऽप्युक्तं, यथा पशुपक्षिमनुष्यबालकानां यो वियोगं करोति स वन्ध्यो भवति, अथवा तस्यापत्यानि न जीवन्ति, किं मया पट्टकास्त्यक्तास्त्याजिता वा? किं वा लघुवत्सानां मात्रा सह वियोगः कृतः कारितो वा?, किं वा तेषां दुग्धान्तरायः स्वयं परेण वा विहितः? किं वा बाल। कसहितोन्दरनकुलकोलकीटिकादिबिलानि खातानि खानितानि वा उष्णजलेन पूरितानि वा? किंवा तदंडकानि मोचितानि? किं । वा शुकसारिकाहंसमयूरकुर्कुटानां बालकैः सह वियोगो दत्तः? किं वा सबालकाः साण्डका वा काकादीनां मालका भूमौ पातिताः? | तेषामण्डकानि धर्मबुद्धया स्फोटितानि?, किं वा बालकहत्या कृता?, किं वा सपत्नीपुत्रादिकोपरि दुष्टं चिन्तितं कृतं वा? किं वा गर्भस्तम्भनशातनपातनानि कृतानि? तन्मन्त्रास्तदोषधादीनि वा प्रयुञ्जितानि? किं वा कस्यापि सन्तानविषये अङ्गुली मोटयित्वा शापो दत्तः किं वा कुपितेन केनापि ऋषिणा शप्ता? किं वाऽन्यच्छीलखण्डनादि महापातकं कृतं यदीदृशानन्तदुःखखानिः कृता अहमनेन दुर्दैवेन, किं वा असत्येन दैवोपलम्भेन विलपितेन च ?, पर्याप्तं जीवितव्येन, करोमि प्राणत्यागेनैव दुःखपरिसमाप्ति इत्युन्मनायते, तथारूपा च दृष्टा सखिपरिकरः, पृष्टा च दौर्मनस्यकारणं, उवाच साश्रुनेत्रा सनिःश्वासं-हे सख्यः! किमहं वदामि । / 88 ॥ इ t Page #95 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 4क्षणे ॥ 89 ॥ श्रीवीर चरित्रे त्रिशलाविलापाः PARELI यन्मम जीवितं गतं ?, सख्यः कथयन्ति-हे सखि ! शान्तममङ्गलं, तव गर्भस्य कुशलं वर्तते ?, साऽऽह-हे सख्यः ! गर्भस्य कुशले किमन्यच्छोचनीयमस्ति ?, हा हता हताशेन दैवेन सर्वस्वापहारेणेत्युक्त्वा मुञ्छिता भृमौ पतिता, सखिकृतशीतलोपचारैलब्धचैतन्या विलपति स्म, शून्यचित्ता चिरं तिष्ठति, बहुपृष्टा च सगद्दं गर्भस्वरूपं वक्ति, पुनः पतिता कृतोपचारा समुत्तिष्ठति विल-| पति च, तद् दृष्ट्वा विलपति च सखिमुखः सकलोऽपि परिकरः, हा हा किं चके वक्रेण देवेन अस्मत्स्वामिन्याः ?, हा कुलदेव। देव्यो यूयं क गताः यदुदासीनास्तिष्ठथ ? इति, तथा च कुलवृद्धा उपयाचितमन्त्रतन्त्रशान्तिकपौष्टिकादीनि कार्याणि कारयन्ति, पृच्छन्ति च निमित्तज्ञान् , निषेधयन्ति च नाटकानि, गाढशब्दवचनान्यपि निवारयन्ति, सकललोकसहितो राजाऽपि शोकाकुलो जातः, मन्त्रीश्वराद्याः किंकर्तव्यतामूढा जाताः । अत्रान्तरे (तंपिय सिद्धत्थरायवरभवणं) तदपि सिद्धार्थराजस्य वरभवनं-गृहं । | (उवरयमुइंगतंतीतलतालनाडइज्जजणमणुज्जं) उपरतं-निवृत्तं मईलः तन्त्री-वीणा तला-हस्ततलाः तालाः-कांस्यप्रभवाः नाटककारकाणि पात्राणि तेषां मनोज्ञत्वं यस्मात् , अत एव (दीणमणं विहरै) दुःखितं व्यग्रचेतस्कं आस्ते, तच्चैवम्-सकलं शून्यमिव शोकस्य राजधानीव श्रिया त्यक्तमिव दुःखस्य भाण्डागारमिव उद्वेगस्य आकर इव सर्वदुःखानां सङ्कर इव विस्मृतभोजनाच्छादनसम्भाषणशयनादिव्यवहारमिव विहितसर्वशोभापहारमिव, किंच-तत्र निःश्वासरेवोत्तरदानं, अश्रुपातैरेव मुखधावनं, शून्यचित्तोपवेशनैरेव शरीरस्थितिबेलातिवाहनं चेति ॥ 92 ॥ * तए णं से समणे भगवं महावीरे (माऊए अयमेयारूवं)| मातुरिममेवंविधं पूर्वोक्तस्वरूपं यावत् *अन्भत्थियं पत्थियं मणोगयं (संकप्पं समुप्पन) सङ्कल्पं समुत्पन्नमवधिज्ञानेन (वियाणित्ता) विज्ञाय भगवान् चिन्तयतिः-किं कुर्मः? कस्य वा ब्रमो?, मोहस्य gtiriidRshii। दुषेर्धातोरिवास्माकं, दोषनिष्पत्तये गुणः । malRITISHALINImamal Page #96 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 4क्षणे ॥ 90 ॥ S ॥ 1 // मया मातुर्मुदे ह्येतत् कृतं जातं तु खेदकृत् । नालिकेराम्भसि न्यस्तः, कर्पूरो मृतये यथा ॥ 2 ॥ भाविनः कलिकालस्य, सूचकं लक्षणं ह्यदः । कल्पते मनुजैरत्र, वैगुण्याय कृतो गुणः ॥3॥ इति सञ्चिन्त्य श्रमणो भगवान् महावीरः (एग देसेणं) एकदेशेन - अङ्गुल्यादिना (एयै) एजति कम्पते (तएणं सा तिसला खत्तिआणी) ततः सा त्रिशला स्वगर्भस्य कुशलमवधार्य (हट्ठतुट्ठा जाव हियया) इष्टादिविशेषणोपेता ( एवं वयासी) एवमवादीत् ॥ 93 ॥ *नो खलु मे गन्भे हडे जाव नो गलिए, मे गन्भे पुविं नो एयै, इयाणिं एयै जावत्तिकट्टु हट्ट जाव एवं विहरै, तत्रामन्दानन्दपेशला त्रिशला वक्तिवर्त्तते मे गर्भस्य कल्याणं, हा धिग् मया अज्ञया अनुचितं चिन्तितं, किं वा अकल्प्यं कल्पितं ?, सन्ति मम भाग्यानि धन्याऽहं कृतपुण्याऽहं त्रिभुवनमान्याऽहं श्लाघ्यं मे जीवितं, कृतार्थं मे जन्म, सुप्रसन्ना मे श्रीजिनपादाः सञ्जाता मे गोत्रदेवीनां प्रसादाः, फलितोऽयमाजन्माराधितः श्रीजिनधर्मकल्पवृक्षः, प्रकटीभूतं च प्राचीनं समीचीनं कर्म, प्राप्तं मयाऽद्य मुक्तेरपि शर्म, उच्छसितः रोमाञ्चकञ्चुकः, प्रोल्लसिते नयने, प्रफुल्लं वदनारविंदं, विकसिते कपोलफलके, प्रवृत्ताश्च जयजयजीवनन्देत्याशिषः, प्रवर्त्तितानि कुलललनाभिर्मधुरधवलानि, संस्थापितानि सर्वतोऽप्यष्टौ 2 मङ्गलकानि, प्रदत्ताः कुङ्कुमच्छटाः, उत्तम्भताः पताकापटाः, संन्यस्ता मौक्तिकस्वस्तिकाः, प्रवर्त्तिताः अनिन्द्या नन्द्यावर्त्ताः, विकीर्णः सत्पंचवर्णपुष्पप्रकरः, वासितः सर्वतोऽपि कर्पूरागुरुचन्दनादिपरिमलनिकरः, निबद्धानि तोरणानि परिधृतान्याभरणानि, प्रणीतानि गीतानि, नाटितानि दिव्यनाटकानि, सूत्रितानि वादनाय वादित्राणि, पठन्ति बन्दिच्छात्राणि, नृत्यन्ति नानापात्राणि, पूर्यन्ते प्रमोदेन गात्राणि, प्रगुणितानि सधवस्त्रीभिरक्षतपत्राणि, | राजभवनं च विस्तीर्णमपि सङ्कीर्णं जज्ञे चतुर्भिर्वर्णैः, सम्पूर्णं च वर्द्धापिनाऽऽगत सुवर्णकोटीभिः, आकीर्ण प्रमोदा कुलचेटीभिः संन्नि श्रीवीरचरित्रे त्रिशलाप्रमोदः ॥ 90 ॥ Page #97 -------------------------------------------------------------------------- ________________ चरित्रे श्रीकल्पकौमुद्यां 4क्षणे ॥ 91 ॥ | रुद्धं सर्वयथागतदिव्यरथैः, दुर्गमं तुरङ्गमः, दुष्प्रवेशं पत्तिनिवेशः, मूर्तिमत्प्रमोदमयमिव सम्प्राप्तसर्वाभ्युदयमिव करकलितसर्व श्रीवीर। सिद्धिकमिव समुद्दीपितचतुर्बुद्धिकमिव लब्धत्रिभुवनमहाराज्यमिव सर्वसम्प्राप्तिप्राज्यमिव, विधीयन्ते स्म हट्टेषु शोभाः, प्रकल्प्यन्ते स्म मञ्चोन्मश्चेषु नाटकानि, घोष्यन्ते तूर्यनिर्घोषाः, न श्रूयते लोकानां कोलाहलेन कर्णपतितमपि, प्रयोजिताः श्रीजिनप्रासादेषु । गर्भस्थ स्यामिग्रहः पूजाः, विरचितानि बन्दिजनमोचनानि, प्रघोषिताः सर्वतोऽमारिपटहाः, विस्तारिता सुसाधुपर्युपास्तिः, प्रोत्सर्पितानि साधर्मिकवात्सल्यानि, व्यक्तिकृता श्रीसङ्घभक्तिः, त्रितानि सत्रेषु महादानानि, सम्पादितानि याचकलोकानां मनोरथातिगानि दानानि, सम्पन्नाः कल्पवृक्षा इव राजपुरुषा दानेन, सुरेन्द्र इव राजा परमैश्वर्येण, सुरलोक इव सर्वलोकः प्रभूतदिव्याभरणादिविभूत्या, | गृहे2 महानुत्सवः सर्वेषां सम्पन्नः परमानन्दश्चेति त्रिशलायाः शोकहा~ / (तए णं समणे भगवं महावीरे) ततः श्रमणो । | भगवान्महावीरः(गम्भत्थे)गर्भस्थित एव सार्द्ध मासषट्के व्यतिक्रान्ते(इमेयारूवं अभिग्गहं गिण्हइ)इमं एतद्रूपमभिग्रहं गृह्णाति । यथा (नो खलु) नो चैव (मे कप्पइ अम्मापिऊहिं) मम कल्पते मातापित्रोः (जीवंतेहिं मुंडे भवित्ता अगाराओ अणगारिअं पवैत्तए) जीवतोरसाराद् गृहानिर्गत्य अनगारितां प्रबजितुं-चारित्रं ग्रहीतुं, एतदभिग्रहस्तु गर्भस्थितस्यापि ममोपरि मातुरीदृशः स्नेहोऽस्ति, जाते तु मयि कीदृशोऽपि भविष्यति ?, अन्येषामपि मातरि भक्तिबहुमानदर्शनाय चेति, यतः -आस्तन्यपानाजननी पशूनामादारलम्भाच्च नराधमानाम् । आगेहकृत्याच हि मध्यमानामाजीवितात्तीर्थमिवोत्तमानाम् । / 1 / / 94 ॥ (तएणं) | ततः (सा तिसला खत्तियाणी पहाया कयवलिकम्मा कयकौयमंगलपायच्छित्ता सबालंकारविभूसिया) स्नाना। दिविशेषणोपेता त्रिशला (तं गम्भं) तं गर्भ (नाइसीएहिं नाइउण्हेहिं) नातिशीतैः नात्युष्णः (नाइतित्तेहिं ) नातितिक्तः %D Page #98 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां श्रीवीर चरित्रे गर्भपोषणं 4क्षणे ॥ 92 ॥ (नाइकडएहि) नातिकटुकैः (नाइकसाइएहिं) नातिकषायैः (नाइअंबिलेहिं) नात्याम्लैः (नाइमहुरेहिं) नातिमधुरैः (नाइनिद्धेहिं) नातिस्निग्धैः (नाइलुक्खेहिं) नातिरूक्षैः (नाइउल्लेहिं) नात्याद्रैः (नाइसुक्केहिं) नातिशुष्कैः आहारादिभिस्तं गर्भ पोषयति, तत्रातिशीतलादिषु केचिद्वातकराः केचित् पित्तकराः केचित् श्लेष्मकराः, यतः वातकरैः कुब्जान्धजडवामनः1 पित्तकरैः स्खलतिः पङ्गुः2 श्रेष्मकरैः कुष्ठी पाण्डुरोगी ca3 गर्भः स्यात् , अतिक्षारं नेत्रे अत्युष्णं बलं अतिकामसेवा जीवितं च हरति, | अतिशीतलं वातप्रकोपं कुरुते, तथा मैथुनसेवारथादियानशिविकादिवाहनपथकरणप्रस्खलनप्रपतनत्रपीडनप्रधावनखोलनाभिघातविषमशयनविषमासनोपवासवेगविघातातिरूक्षातितिक्तातिकट्वतिभोजनातिरोगातिशोकातिक्षारसेवातीसारवमनविरेचनाजीर्णादिमिः गर्भः पतति, तेन (सवत्तुगभयमाणसुहेहिं) सर्वर्तुषु-ऋतो ऋतौ यथायथं भज्यमानैः-सेव्यमानैः सुखहेतुभिः, यदुक्तंवर्षासु लवणनमृतं शरदि जलं गोपयश्च हेमन्ते । शिशिरे चामलकरसो घृतं वसन्ते गुडश्चान्ते ॥ 1 ॥ सर्वे बुद्धिप्रदा गौल्याः , सर्वे क्षारा मलापहाः । कषाया रञ्जकाः सर्वे, सर्वे चाम्ला vishopnnaaH॥1॥ एवंविधैः (भोयणच्छायणगंधमल्लेहिं) भोजनैर्छादनैःवस्त्रैः गन्धैः-पटवासादिमिर्माल्यैः-पुष्पमालादिभिः (ववगयरोगसोगमोहभयपरिस्समा) पुनः व्यपगतरोगशोकमोहभयपरिश्रमा ईदृशी त्रिशला (जं तस्स गम्भस्स) यत् तस्य गर्भस्य हितम्-आयुर्बुद्धिदेहवृद्धिकारणं, तच्च दिवा स्वपन्त्याः स्त्रियाः स्वापशीलो गर्भः अञ्जनक्षेपादंधः रोदनाद्वक्रदृष्टिः स्नानविलेपनाद् दुःशीलः तैलाभ्यङ्गात् कुष्टी नखापकर्त्तनात् कुनखी प्रधावनाच्चश्चलः हसनात् श्यामदन्तोष्ठतालुजिह्वः अतिजल्पनात् प्रलापी अतिशब्दश्रवणाद् बधिरः अवलेखनात् स्खलतिः व्यञ्जनादिवायुप्रयासादिसेवनादुन्मत्तश्च स्याद्गर्भः, तेनैतत्परिहारेणैव स्यात् , तथा च-मन्दं सश्चर मन्दमेव निगद व्यामुश्च कोपश्रम, 10 Page #99 -------------------------------------------------------------------------- ________________ श्रीवीर चरित्रे श्रीकल्पकौमुद्यां 4क्षणे ॥ 93 ॥ दौर्हदाः THINDImmmmmHARE पथ्यं मुंश्व यधान नीविमनघां मा माऽदृहासं कृथाः। आकाशे भव मा सुशेष्व शयने नीचैर्वहिगच्छ मा, देवी गर्भभरालसा निज- सखीवर्गेण सा शिष्यते ॥ 1 ॥ (हिअं) हितमपि (मियं) परिमितं, न तु हीनाधिकं, (पत्थं) पथ्यं-नीरोगहेतुकं (गम्भपोसणं)| एवं गर्भपोषणं कुर्वती (तं देसे) तदपि योग्यभूमिस्थाने, न तु आकाशादौ (काले a) भोजनादिकाले, न त्वकाले, yataH"yAmamadhye न भोक्तव्यं, यामयुग्मं न लवयेत् । याममध्ये रसोत्पत्तिर्यामयुग्माद् बलक्षयः ॥ 1 ॥ " (आहारमाहारेमाणी) | आहारं कुर्वती (विवित्तमउएहिं) दोषरहितैः (सयणासणेहिं) सुकोमलैः शय्यासनैः (पैरिकसुहाए) तथाविधदुष्टजनापेक्षया निर्जनया, अत एव सुखकारिण्या (मणोऽणुकूलाए) मनःप्रमोदकारिण्या (विहारभूमीए) विचरणासनोपवेशनादिभूम्या । कृत्वा, पुनः कीदृशी त्रिशला ?-(पसत्यदोहला) गर्भप्रभावादुत्पत्रप्रधानमनोरथा, ते चैवम्-"जीवाभयपटुपटहं प्रवादये वा दयान्विता विदधे । देवाधिदेवपूजां सुगुरून् परिपूजयामि मुदा ॥ 11 ॥ दानं ददामि नित्यं दुःस्थितदीनादियाचकजनेभ्यः । साधमिकवात्सल्यं कुर्वेऽहं सोत्सवं संघे ॥ 2 ॥ जिनचैत्येषु च कलशान् ध्वजान समारोपयामि रचयामि । तेषु च सर्वोत्कृष्टां पूजां प्रतिलम्भयामि मुनीन् ॥ 3 ॥ सच्छात्रामलचामरयुगलैः संवीज्यमानदेहाऽहम् । सिंहासन उपविष्टा भुजे चक्रीव साम्राज्यम् ॥ 4॥ गजमारुह्योद्यानक्रीडां कुर्वे चलत्पताका वा। तौर्यत्रिकरवपूर्व विजयस्वेत्याशिषा विनुता ॥ 5 ॥ " इत्यादि, (संपुण्णदोहला) सिद्धा। र्थराजेन सम्पूरितमनोरथा (सम्माणियदोहला) उत्पन्नाभिलाषप्राप्तभोगा (अविमाणियदोहला) क्षणमात्रमपि न अपूरित। मनोरथा अत एव (वुच्छिन्नदोहला) विगताभिलाषा, अत एव (ववणीअदोहला) सर्वथा अनुत्पन्नमनोरथा (सुहंसुहेण) गर्भस्य बाधाराहित्येन (आसइ) आश्रयति-भित्तिस्तम्भादिकमवलम्बते (सयै) शेते-निद्रां करोति (चिट्ठइ) ऊर्च तिष्ठति A Mummy sam Page #100 -------------------------------------------------------------------------- ________________ कौमयां ( भूमि श्रीवीर चरित्रे जन्मनि ग्रहोच्च 4क्षणे स्वादि श्रीकल्प-10 | (निसीऐ) आसनादावुपवशति (तुयट्टै) निद्रां विना शय्यायां शेते, पाइर्व परावर्त्तयतीत्यर्थः (विहरै) कुट्टिमतले बद्ध भूमिकायां विचरति । एवंविधा सा त्रिशला (सुहंसुहेण) सुखसुखेन (तं गन्भं परिवहै) तं गर्भ परिवहतीति सम्बन्धः ॥ 95 / / *तेणं कालेणं तेणं समएणं समणे (भगवं महावीरे) भगवान्महावीरः (जे से) यः सः (गिम्हाणं) उस्स्न्न्॥94 ॥ कालस्य (पढमे) प्रथमे (मासे) मासे (दुच्चे पक्खे) द्वितीयपक्षे (चित्तसुद्धे) चैत्रशुक्लः (तस्स णं चित्तसुद्धस्स) तस्य चैत्रशुक्लस्य (तेरसीदिवेसेणं) त्रयोदशीदिवसे (नवण्हं मासाणं) नवसु मासेषु (बहुपडिपुण्णाणं) बहुप्रतिपूर्णेषु (अद्धछमाणं राइंदियाणं) सा सप्तदिवसाधिकेषु (वैकंताणं) गतेषु (उच्चट्ठाणठिएसु गहेसु) उच्चस्थानस्थितेषु ग्रहेषु, ग्रहाणामुच्चस्थानानि यथा-अर्काथुच्चान्यज1 वृष2 मृग3 कन्या4 कर्क5 मीन6 vnnijoshaiH। dig10 दहना3ष्टाविंशति28 तिथी15Su5नक्षत्र27 विंशतिभिः20 ॥shaa उच्चग्रहफलं त्वे-सुखी1 भोगीर धनी3 नेता4, जायते म्न्न्द्द्लाधिप्ः5| नृपति6 श्चक्रवर्ती च, क्रमादुच्चग्रहे फलम् ॥ 1 / / मेष ra10 वृष so3 मक maM28 कन्या bu15 कर्क gu5 मीन zu27 तुला za20, तिहिं उच्चेहिं नरिंदो पंचहि तह होइ अद्धचक्की य । छहि होइ चक्कवट्टी सत्तहिं तित्थंकरो होइ॥1॥ (पढमे चंदजोए) प्रधाने चन्द्रवले सति (सोमासु दिसासु) रजोवृष्टयाद्यभावात् सौम्यासु (वितिमिरासु विसुद्धासु) तीर्थकृजन्मावसरे सर्वत्रोद्योतसद्भावात् अन्धकाररहितासु उल्कापातदिग्दाहाद्यभावात् निर्मलासु,एवं विधासु दिक्षु सतीषु (जइएसुसबसउणेसु) जयदायिषु काकोलूकादिपक्षिषु सत्सु (पयाहिणाणुकलंसि) प्रदक्षिणावर्त्तत्वात् प्रदक्षिणे, सुगन्धशीतलत्वादनुकूले (भूमिसपिसि) भूमिकायां सश्चरति,मृदुत्वाद् , ईदृशे (मारुयंसि) वाते (पवायंसि) वातुं प्रवृत्ते सति (निप्फनमेइणीअंसि) निष्पन्नसर्वधान्या पृथिवी यत्र ईदृशे (कालंसि) काले मु लिल्हेममम् II amilyHARTIMILARIANPATIALISTIANI I IIIIIIIRATRAILamiltime // 9 Page #101 -------------------------------------------------------------------------- ________________ श्री कल्पकौमुद्यां 4क्षणे । / 95 / / (पमुइय पक्कीलिएस) हर्षितेषु सुभिक्षसुस्थतादिना वसन्तोत्सवादिना क्रीडां कर्तुं प्रवृत्तेषु (जणवएस) तद्देशवासिलोकेषु (पुद्द - | रत्तावर त्तकालसमयंसि ) मध्यरात्रिसमये (हत्थुत्तराहिं) उत्तरफाल्गुनी (नक्खत्तेणं) नक्षत्रेण सह (जोगमुवागएणं) चन्द्रे योगमुपागते सति (आरुग्गा) निराबाधा त्रिशला (आरुग्गं) निराबाधं ( दारयं पयाया ) पुत्रं प्रसूता ॥96 ॥ विश्ववन्द्यश्रीवीरविभुशासन सौधासाधारणाविवेचनीयस्तम्भायमानवादिकन्दकुद्दालमहामहोपाध्या यश्रीधर्मसागरगणिशिष्यमहोपाध्यायश्रुतसागरशिष्य महोपाध्यायशान्तिसागरकृतायां कल्पकौमुद्यां चतुर्थः क्षणः समाप्तः ॥ श्रीवीर चरित्रे श्रीवीरजन्म ॥ 95 ॥ Page #102 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां अथ पञ्चमः क्स्स्न्न्ः। श्रीवीर चरित्रे जन्ममहे दिक्कु 5क्षणे ॥ 96 ॥ O मायः (जं रयणि च णं समणे भगवं महावीरे जाए) भगवत्प्रभावात् अचेतना अपि दिशः हर्षिता इव प्रसन्ना जाता, वाता। अपि सुखकराः मन्दं मन्दं ववुः, जगत्रये उद्योतोऽभूत् , आकाशे देवदुन्दुभिर्ध्वनितः, नारका अपि हर्षिताः, पृथिव्यपि उच्छासं प्राप्ता, एवंविधायां यस्यां रात्रौ भगवान् जातः साणं रयणी (बहहिं देवेहिं देवीहि य) बहुभिरिन्द्रादिभिर्देवैः बहुमिश्व षट्पञ्चाशद्दिकुमार्यादिभिर्देवीमिः (ओवयंतेहिं उप्पयंतेहि य) जन्मोत्सवार्थ स्वर्गादिभ्यो भूमिमागच्छद्भिः, मेरुशिखरगमनायोर्ध्व गच्छद्भिः (उम्पिजलमाणभूआ) अत्याकुलेव (कहकहगभूआ आविहुत्था) अव्यक्ताक्षरकोलाहलमयीव सा रात्री जातेति,अत्र देवीदेवीकृतो जन्मोत्सवः सूचितः, तत्र प्रथमं षट्पञ्चाशदिक्कुमार्यः शाश्वतं स्वाचारं कुर्वन्ति, तद्यथा-भोगङ्करा1 भोगवतीर सुभोगा3 भोगमालिनी4 सुवत्सा5 वत्समित्रा6 पुष्पमाला7 अनिन्दिता8 एता अष्टौ अधोलोकवासिन्यः सिंहासनकम्पादवधिज्ञानेन अर्हज्जन्म ज्ञात्वा सूतिगृहमागत्य प्रभुं प्रभुमातरं च नत्वा ईशानकोणे सूतिगृहं संवर्तकवातेन कचवरादिकर्षणेन योजनं यावद् भूमिकां शोधयंति1, ततो मेघङ्करा1 मेघवतीर सुमेघा3 मेघमालिनी4 तोयधारा5 विचित्रा वारिषेणा7 बलाहका8 एता ऊर्ध्वलोकादागत्य समातृकमर्हन्त नत्वा हर्षात् गन्धोदकपुष्पवृष्टिं कुर्वन्ति2, ततो नन्दा उत्तरानन्दा नन्दिवर्द्धिनी4 विजया5 वैजयंती6 जयंती7 अपराजिता8 एताः पूर्वरुचकपर्वतादागत्याने दर्पणं धरन्ति3, ततः समाहारा1 सुप्रदत्तार सुप्रबुद्धा3 यशोधरा4 लक्ष्मीवती5 शेषवती6 मित्रगुप्ता7 वसुन्धरा8 एता दक्षिणरुचकादागत्य स्नानार्थ पूर्णकलशान् धृत्वा गीतगानं IN MilliAIIMHEIDhemeti INHERITAILSHILIBAHANIRAI m e P intiman RING time Page #103 -------------------------------------------------------------------------- ________________ MARATHI श्रीवीर चरित्रे MI श्रीकल्पकौमुद्यां 5क्षणे ॥ 97 ॥ जन्ममहे दिक्कुमार्यः कुर्वन्ति4, ततः इलादेवी1 सुरादेवी2 पृथवी3 पद्मावती: एकनासा5 नवमिका6 भद्रा शीता8 एताः पश्चिमरुचकादेत्य वातार्थ व्यञ्जनकहस्ता अग्रे तिष्ठन्ति5,अलंबुसा1 मितकेशीर पुण्डरीका वारुणी4 हासा5 सर्वप्रभा6 श्री hI8 एता उत्तररुचकादागत्य । चामराणि वीजयन्ति6, चित्रा1 चित्रकनकार सतेरा3 वसुदामिनी4 एताश्चतस्रो विदिगुरुचकादागत्य दीपान धरन्ति7, रूपा1 | रूपासिकार सुरुपा3 रूपकावती4 एताश्चतस्रः रुचकद्वीपादागत्य चतुरङ्गुलतो नालं छित्वा खाते क्षिप्वा वैडूर्यरत्नरापूर्य तस्यो। परि पीठं बद्ध्वा तदुपरि दुर्वा रोपयन्ति, ततो जन्मगृहात् पूर्वस्यां1 दक्षिणस्यां2 उत्तरस्यां3 च दिशि कदलीगृहत्रयं कृत्वा दक्षिणगृहे मातापुत्रयोस्तैलाम्यंगं कृत्वा पूर्वगृहे स्नानविलेपनवस्त्रालङ्कारादि कारयन्ति, तत उत्तरगृहे अरणिकाष्ठाभ्यां नवमग्नि-| मुत्पाट्य चन्दनोंमें कृत्वा द्वयोर्हस्ते रक्षापोट्टलिकां बद्ध्या त्वं पर्वतायुर्भवेत्युक्त्वा पाषाणगोलको मिथः आस्फालयन्ति, तदनुकाराष्टाचका लोकैः क्रियन्ते, ततो जन्मस्थाने तो मुक्त्वा यथाऽऽगतास्तथा स्वस्वस्थाने गताः 8 / एताश्च प्रत्येकं चतुःसहस्रसामानिकामिश्चतसृभिर्महत्तराभिः षोडशसहस्रैरङ्गरक्षकैः सप्तभिः कटकैः सप्तभिः कटकस्वामिभिः अन्यैरपि महर्द्धिभिः धनैर्देवैर्देवीमिश्च परिवृत्ताः प्रत्येकं सेवककृतयोजनमानैर्विमानैरत्रागच्छन्तीति दिकुमारिकाकृत्म्होत्स्व्ः। तत इन्द्रः सिंहासनकम्पादवधिज्ञानेन चरमजिनजन्म ज्ञात्वा नैगमेषिदेवेन ब्रजमयीं योजनप्रमाणां सुघोषानाम्नी घंटां वादयति स्म, तद्वादनेन च सर्वविमानानां सर्वा अपि घण्टा वाद्यन्ते स्म, ततः सेवकदेवैः स्वादेशं देवेभ्यो ज्ञापयंति स्म, तेन हर्षिताः सर्वेऽपि देवाश्चलनोद्यम कुर्वन्ति स्म, ततः पालकदेवकृते लक्षयोजनप्रमाणे पालकनाम्नि विमाने सिंहासने पूर्वाभिमुख इद्र उपविष्टः, ततोऽनुक्रमेण पुरतः पृष्ठतः पार्वतश्चाटाग्रमहिषीभिश्चतुरशीतिसहस्रसामानिकः द्वादशसहस्राभ्यन्तरपार्षदैश्चतुर्दशसहस्रमध्यमपार्षदैः षोडशसहस्रवाह्यपार्षदैः सप्तकटक Pailtiniumsanlimins ईण्डीम्मुम्तम्म्म्म्म्म्म्म् alRITAMILLIANIMARIRRITISMILIPPIRITUHimananALUMHARImul // 97 // Page #104 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां श्रीवीर चरित्रे देवकृतो जन्ममहः 5क्षणे HATARPRINTENTIALA / / 98 // स्वामिभिः चतुर्दिशं प्रत्येकं चतुरशीतिसहस्रात्मरक्षरन्यैरपि घनर्देवैर्देवीमिश्च सिंहासनस्थितैः परिवृतो गीयमानगुण इन्द्रश्चलति |म, ततोऽन्येऽपि च केचिद् इंद्रादेशान् केचिन्मित्रानुरोधात् केचित् स्त्रीप्रेरिताः केचिदात्मभावतः केचित् कौतुकतः केचिद्विस्मयतः । केचिच्च भक्तितः, एवं सर्वेऽपि देवा विविधैर्वाहनयुताश्चलन्ति स्म, अनेकवादिवनिर्घोषेर्घण्टानां शब्दैः देवदेवीनां च कोलाहलेन । तदा शब्दमयं जातं जगत , सिंहस्थो हस्तिस्थं महिपस्थो वाजिस्थं गरुडस्थः सर्पस्थं चित्रकस्थः छागस्थं वृकस्थो मृगस्थं च वक्ति भोः स्वकीयं गजादिवाहनं दूरे कुरु, अन्यथाऽस्माकं सिंहादि दुर्दान्तं वाहनं तव वाहनं हनिष्यति, तथा देवदेवीनां कोटाकोटी। मिर्वहुभिश्च विमानैर्वाहनैरतिविस्तीर्णोऽपि आकाशमार्गस्तदातिसङ्कीणों जातः, तथा केचिद्देवा मित्रं त्यक्त्वाऽग्रतो यान्ति तदा |मित्रं वक्ति-हे भ्रातः! क्षणं प्रतीक्षस्व अहमप्यागच्छामि, तदाऽन्यन्मित्रं वदति-भोमा बेहि, केचित् वदन्ति-सङ्कीर्णमस्ति, तदा|'न्ये वदंति-पर्वदिवसाः सङ्कीर्णा एव स्युस्तेन मौनं कुरुत, एवमाकाशे आगच्छतां देवानां मस्तके लग्नेश्चन्द्रकिरणैः पलिता इव |ते जाताः, तथा मस्तके घटिकोपमाः कण्ठे कण्ठाभरणोपमाः देहे स्वेदविन्दूपमास्तारकाः शोभन्ते स्म, एवं नन्दीश्वरे द्वीपे विमानानि संक्षिप्य अन्यदेवादीन मेरुशिखरे सम्प्रेष्य इन्द्रः समागत्य समातृकं जिनं प्रदक्षिणात्रयपूर्व वन्दित्वा नमस्कृत्य च वक्ति-हे रत्नकुक्षिधारिके ! विश्वदीपिके !. अहं देवेन्द्रः प्रथमदेवलोकादत्रागतोऽस्मि, चरमजिनस्य जन्मोत्सवं करिष्यामि, तेन हे देवि! त्वया न मेतव्यमित्युक्त्वाऽवस्वापिनी निद्रां दत्त्वा जिनप्रतिबिम्बं जिनमातृपाञ मुक्त्वा जिनं हस्तपुटे लात्वा स्वयं सर्वपुण्यार्थिकः पञ्च रूपाणि चक्रे, तद्यथा-एको जिनं द्वौ चामरौ एक छत्रं एको वजं च गृहीत्वा अग्रे चलति स्म, अग्रस्थः पृष्ठस्थ पृष्ट। स्थोऽग्रस्थं च स्तौति, एवमिन्द्रो मेरुचूलाया दक्षिणदिशि पण्डकवने पाण्डुकंबलसिंहासने जिनमुत्सङ्गे कृत्वा पूर्वाभिमुख उपविष्टः, ITATIOFINITIRT Page #105 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 5क्षणे ॥ 99 ॥ ततो दश वैमानिका विंशतिर्भवनपतयः द्वात्रिंशद् व्यन्तराः द्वौ चन्द्रसूर्यों इति चतुःषष्टिरिन्द्राः जिनपादान्ते समागताः, ततः सुव श्रीवीर|र्णमया1 रूप्यमयाः2 रत्नमयाः3 सुवर्णरूप्यमयाः4 सुवर्णरत्नमयाः5 रूप्यरत्नमयाः6 सुवर्णरूप्यरत्नमया:7 मृत्तिकामया8 चरित्रे । अपि प्रत्येकमष्टसहस्रं कलशाः, अत्र सार्द्धद्विशतमभिषेकाः स्युः, एकैकस्मिन्नभिषेके चतुःषष्टि64सहस्रं कलशाः भवन्ति, ते च । देवकृतो । सार्द्धद्विशतेन गुणिताः एका कोटी पष्टिलक्षाश्च भवन्तीति जीर्णविचारपत्रे, एतत्सङ्घाहिकाश्चेमा गाथाः, यथा-इंद194 सम1 जन्ममहः तायतीसा33 पारसिका3'ऽरक्ख 1 लोगपालाणं4 / अणिअ7 पइन्ना1 अमिओग1 अग्गमहिसीण5 म्भिसेया॥1॥ चउणवइसयं एगो तित्तीसा तिन्नि एग चौ सत्त । एगो एगो पंच य णेया संखा कमेणेसि ॥ 2 ॥ पणविसजोयणतुंगो बारस य जोअणाई वित्थारो। जोयणमेगं नालुय इगकोडी सट्ठी लक्खाई ॥ 3 ॥ एवं भृङ्गारकरीदर्पणररत्नकरण्डक सुप्रतिष्ठकस्थाल4पात्रिका5पुष्पचङ्गेरिका6दिपूजोपकरणानि कलशवदष्टप्रकाराणि प्रत्येकमष्टसहस्रप्रमाणानि, तथा मागधादितीर्थानां मृत्तिकां जलं गङ्गानदीनां जलं कमलानि पद्मादिद्रहाणां क्षुल्लहिमवद्वर्षधरवैताढ्यविजयवक्षस्कारादिपर्वतेभ्यः सर्षपपुष्पगग्धान् सर्वोषधीः जलादि च अच्युतेन्द्र MAN आभियोगिकदैवैरानयति स्म, अत्रान्तरे इयांल्लघुर्महावीरः कथं कुम्भजलधारां सहिष्यति इतीन्द्रस्य संशये जाते सति अभिषेकं न करोति, तेन सर्वेऽपि देवाः क्षीरोदकभृतैहृदयस्थलस्थापितैः कुम्भः संसारसमुद्रं तरीतुं धृतकुम्भा इव भाववृक्षं सिञ्चन्त इव धर्मप्रासादे कलशं स्थापयन्त इव स्वकीयं कर्ममलं क्षालयन्त इव शोभन्ते स्म, अथावधिज्ञानेनेन्द्रस्य संशयं ज्ञात्वा वामपादाङ्गुष्ठस्पर्शनेन मेरुपर्वतं चालयति स्म, तच्चलनेन पृथिवी चलिता, शिखराणि पतितानि, समुद्रा अपि क्षोभं प्राप्ताः, ब्रह्माण्डस्फोटसदृशे शब्दे जाते रुष्ट इन्द्रो। 'वधिज्ञानेन ज्ञात्वा वीरं क्षमयति स्म, तथाऽसङ्ख्यतीर्थकरमध्ये केनापि पादाङ्गुष्ठेन न स्पृष्टः अनेन तु स्पृष्ट इति मेरुः स्नात्रजलेनामि- ॥ 99 ॥ Page #106 -------------------------------------------------------------------------- ________________ श्री कल्पकौमुद्यां 5क्षणे ॥ 100 ॥ | षिक्तः जिनः सुवर्णमुकुटः देवा हाराः, अत एव सर्वपर्वतराजोऽहमिति हर्षान्नृत्यन्निव शुशुभे ततः प्रथममच्युतेन्द्रोऽभिषेकं करोति, | तदनु क्रमेण यावच्चन्द्रसूर्यादयः, जिनस्य मस्तके श्वेतच्छत्रमिव मुखे चन्द्रकिरणपूरमित्र कण्ठे हारमिव सर्वशरीरे चीनचोलमिव स्नात्रजलं शुशुभे, देवाश्च विबुधा इति सत्यं यच्चरमजिनस्याभिषेकं कुर्वन्ति स्वयं च निर्मला भवन्ति, ततश्चत्वारि वृषभरूपाणि कृत्वा । अष्टशृङ्गाग्रान्निस्सरत्क्षीरोदकधाराभिरिन्द्रः स्वयमभिषेकं कृत्वा सुकुमालसुगन्धरक्तदिव्यवस्त्रेणाङ्गं रूक्षयित्वा चन्दनपुष्पधूपाद्यैः । पूजयित्वा जिनाग्रे रत्नपट्टके रूप्यतन्दुलैर्दर्पण 1 वर्द्धमान2 कलश 3 मत्स्ययुग्म 4 श्रीवत्स5 स्वस्तिक6 नन्द्यावर्त्त 7 भद्रासन8 रूपा। प्यष्ट मङ्गलानि कृत्वा आरत्रिकं मङ्गलप्रदीपं च कृत्वा "ये मूर्त्ति तव पश्यतः शुभमयीं ते लोचने लोचने, या ते वक्ति गुणावलीं निरुपमां सा भारती भारती । या ते न्यश्चति पादयोर्वरदयोः सा कन्धरा कन्धरा, यत्ते ध्यायति नाथ ! वृत्तमनघं तन्मानसं मानसम् ॥ 1 ॥ " इत्यादि स्तुत्वा च गीतगाननाटकवादित्रादिभिर्विविधमुच्सवं कुर्वन्ति स्म, तत इन्द्रो जिनमानीय मातृपार्श्वे मुक्त्वा प्रतिबि। म्बमवस्वापिनीं निद्रां च संहृत्य जिनदक्षिणवराङ्गुष्ठेऽमृतं उच्छीर्षके कुण्डलयुगलं वस्त्रयुग्मं श्रीदामरलदामाढ्यं चन्द्रोदययुग्मं सुवर्ण। कन्दुकं च मुक्त्वा द्वात्रिंशत्कोटिरत्नसुवर्णरूप्याणां वृष्टिं कृत्वा आभियोगिकदेवैरुद्घोषणां कारयति स्म यो जिनस्य जिनमातु। श्वोपरि अशुभं मनः करिष्यति तस्य शिर आर्यमञ्जरीव सप्तधा स्फुटिष्यति, नन्दीश्वरे चाष्टाद्विकोत्सवं कृत्वा स्वस्वस्थाने ग्ताः॥ इति । देवकृतः श्रीवीरजिनजन्मोत्सवः ॥17॥ जंरगणिं च णं समणे भगवं महावीरे जाए तं स्यणिं च णं बहवे वेसम। णकुंडधारी तिरियजं भगा देवा सिद्धत्थरायभवणंसि (हिरण्णवासं च ) हिरण्यं रूप्यं सुवण्णवासं च वयरवासं च आभरणवासं च पत्तवासं च पुष्पवासं च फलवासं च बीअवासं च मल्लवासं च गंधवासं च चुण्णवासं च श्रीवीर चरित्रे देवकृतो जन्ममहः ॥ 100 ॥ Page #107 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 5क्षणे ॥ 10 ॥ munHAREmail चुण्णवासं च वण्णवासं च (वसुहारवासं च) वसु-द्रव्यं तस्य धारा--निरन्तरा श्रेणिस्तवृष्टिं *वासिंसुश्रीवीरात्रान्तरे प्रियंवदानाम्नी दासी पुत्रजन्मवर्द्धापनिकां दत्ते स्म, तच्छृत्वा हर्षोल्लसितहृदयो रोमाश्चितदेहः सिद्धार्थराजा मुकुटं विना। चरित्रे सर्व परिहितमाभरणादिकं तस्यै दवा हस्ताभ्यां मस्तकं च धावित्वा दासीत्वं निवारयति स्म ॥ 98 ॥ *तए णं से सिद्धत्थे नगरशोभा खत्तिए भवणवैवाणमंतरजोइसवेमाणिपहिं देवेहिं तित्थयरजम्मणाभिसेयमहिमाए कयाए समाणीए (पच्चूसकालसमयंसि) प्रभातकालसमये (नगरगुत्तिए) नगरारक्षकान् सदावेइ सद्दावित्ता (एवं वयासी) एवमवादीत ॥ 99 ॥ (विप्पामेव) शीघ्रमेव (भो देवाणुप्पिया!) भो देवानुप्रियाः! (कुंडपुरे नगरे) कुण्डग्रामे नगरे (चारगसोहणं क्रेः)| बन्दिमोचनं कुरुत, यदुक्तम्- "युवराजाभिषेके च, परराष्ट्रापमईने । पुत्रजन्मनि वा मोक्षा, बद्धानां प्रविधीयते ॥ 1 ॥ " करिता (माणुम्माणवद्धणं) रसधान्यादिविषयं मानं तुलारूपमुन्मानं तयोर्वर्द्धनं (करेह) कुरुत *करित्ता (कुंडपुरं नगरं) कुंडपुरं नगरं (सम्भितरबाहिरि) मध्ये बाहि गे च (आसियसम्मज्जिओवलितं) सुगन्धजलेन छटितं कचवररहितं गोमयलिप्तं । (संघाडगतिगचउक्कचच्चरचउम्मुहमहापहपहेसु) पूर्वव्याख्यातेषु शृङ्गाटकादिस्थानेषु (सित्तसुसंमट्ठरत्यंतरावणवीहियं) जलेन सिक्तानि, अत एव पवित्राणि विषमभूमिकचवरादिपराकरणेन समीकृतानि मार्गमध्यानि हट्टश्रेणयश्च यत्र, पुनः (मंचाइमंचकलियं) नाटकोत्सवादिप्रेक्षकलोकोपवेशनार्थ मंचैः-मालकैः अतिमश्चास्तु-मालकोपरिमालकास्तैः सहितं (नाणाविहरागभूसियज्झयं) कुसुम्भादिविविधरागैः शोभितैः सिंहगरुडादिरूपोपेतैर्महाध्वजैः (एडागमंडियं) लघुध्वजैश्च मण्डितं (लाउल्लोइयमहिअं) गोमयादिना लेपनं खटिकादिना भित्त्यादौ धवलनेन च पूजितमिव (गोसीससरसरत्तचंदणददरदि ILINDAPAIRAMPillimitm Page #108 -------------------------------------------------------------------------- ________________ श्रीकल्प कौमुद्यां 5क्षणे ॥ 102 ॥ नपंचंगुलितलं) गोशीर्षं सरसरक्तचन्दनं दर्दरं एतैश्चन्दनभेदैः दत्ताः पञ्चाङ्गुलितला - हस्तका यत्र ( उवचियचंदणकलसं) स्थापिता गृहमध्यचतुष्केषु मङ्गलार्थ चन्दनकलशा यत्र ( चंदनघडसुकयतोरणपडिदुवारदेस भागं ) चन्दनघटाः सुकृताः । तोरणानि च द्वारस्य द्वारस्य देशभागेषु यत्र (आसत्तोसत्त) भूमिलनः ऊर्ध्व लग्नो (विपुलवट्टवग्घारियमल्लदामं) विस्तीर्णो । वर्तुलो लम्बमानो पुष्पमालासमूहो यत्र (पंचवण्णसरस सुरभिमुकपुष्फपुंजोवयारकलियं ) पंचवर्णैः सरसैः सुगन्धैर्हस्तमुक्तैः पुष्पसमूहैर्या भूमेः पूजा तथा सहितं कालागुरुपवरकुन्दुरुक तुरुकडज्यंत धूवमघमघंतगंधुद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं (नडनट्ट गजल्ल मल्ल मुट्ठियवेलंयगक हग पाढगलासग आरक्खगलंख मंग्व तूण इल्लतुंबबीणियाणेगतालायराणुचरिअं ) नाटककारकाः नर्त्तका ये स्वयं नृत्यन्ति जल्ला - दोरखेलका : मल्लाः प्रसिद्धाः मौष्टिकाः - मुष्टिमि योद्धारः लोकानां हास्यकारकाः सरसकथाकथकाः लासकाः रासपाठकाः तलाराः वंशाग्रलेखकाः मङ्खा - माधविया इति प्रसिद्धाः तूणाभिधवादित्रवादकाः वीणावादकाः अनेकैस्तालादानेन नृत्यकारकैः शोभितं ईदृशं (करेह) कुरुत स्वयं (कारवेह) कारयतान्यैः (करिता कारवेत्ता य) कृत्वा कारयित्वा च (जूअसहस्सं ) युगानां सहस्रं ( मुसलसहस्स) मुसलानां च सहस्रं (उस्सवे) ऊर्ध्वकुरुत, एतदूवकरणेन मङ्गलं, उत्सवे हि शकटमुशलादिकार्याणां खेटनकण्डनादीनां निषेधा ज्ञायते, *उस्सवित्ता मम एयमाणत्तियं पञ्चष्पिणेह ॥100 ॥ *तरणं ते कोडुंबियपुरिसा सिद्धत्थेणं रण्णा एवं वृत्ता समाणा हट्ठ जाव । हिअया करयल जाव पडिसुणित्ता खिप्पामेव कुंडपुरे नगरे चारगसोहणं जाव उस्सवित्ता जेणेव सिद्धत्थे राया खत्तिए तेणेव उव गच्छंति, उवागच्छित्ता करयल जाव कट्टु सिद्धत्थस्स रण्णो एयमाणत्तियं पच्च श्रीवीरचरित्रे नगरशोभा ॥ 102 ॥ Page #109 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 5क्षणे ॥ 103 ॥ पिणंति ॥ 101 ॥ *e णं से सिद्धत्थे राया जेणेव अट्टणसाला तेणेव उवागच्छ, उवागच्छित्ता जाव, तत्र सर्वद्वर्या । युक्तः सर्वयुक्त्या - योग्यवस्तुसंयोगेन --सर्वसैन्येन करभवेसरादिना सर्वपरिवारादिसमूहेनेतियावच्छब्दसूचितं ( सावरोहेणं) सर्वान्तःपुरेण (सङ्घपुष्पगंधत्रत्थमल्लालंकारविभूसाए ) सर्वपुष्पगन्धवस्त्रमाल्यालङ्कारादिविभूषया - शोभया (सङ्घतुडिएणं) सर्ववादित्राणां शब्देन प्रतिशब्देन च (महया इड्ढीए) महत्या ऋद्धया (महया जुईए) महत्याऽऽभरणानां कान्त्या (महया । बलेणं) बलवाहनानि प्रसिद्धानि (महया समुदएणं) महता ससुदयेन - सम्प्राप्ताभ्युदयेन (महया वरतुडियजमगसमगपवाइएणं) प्रधानवादित्राणां समकालंप्रवादितेन शब्देन ( संखपणवभे रिझल्लरिग्वर मुहिहुडुक मुरजमुइंग दुंदुहिनिग्घोसना - | इयरवेणं) शङ्खः प्रसिद्धः पणवो-मृत्तिकापटहः भेरी-ढक्का झल्लरी- प्रसिद्धा खरमुही-काहली हुडका - त्रिचलितुल्या मुरुजो-मर्द्दलो । | मुदङ्गो - मृत्तिकामयो मईलः दुन्दुभिः - देववादित्रं एतेषां निर्घोषो महाध्वनिः नादितं च-प्रतिशब्दः तल्लक्षणो यो खो -नादः तेन, (उस्सुकं) मुक्तशुल्कं, शुल्कं - दाणमिति लोके (उकरं) मुक्तगोमहिष्यादिकरं (उकि) सर्वोत्कृष्टं (अदिजं) अदेयं विक्रयनिषेधेन (अमिअं) अमेयं क्रयविक्रयनिषेधात् (अभडप्पवेसं) न विद्यते कस्यापि गृहे राजाज्ञादायिपुरुषाणां प्रवेशो यस्यां (अदंडकोदंडिमं ) यथाऽपराधेन राजग्राह्यं द्रव्यं दण्डः महत्यपराधे स्वल्पो दण्डः स्वल्पे वा अपराधे महान् दण्डः कुदण्डस्तौ न वर्तेते यस्यां (अधरिमं) धरिमं-ऋणं नास्ति यस्यां राज्ञैव ऋणस्य दत्तत्वात् (गणिआवरनाडइजकलिगं ) गणिकाप्रधानैः नाटक। प्रतिबद्धैः पात्रैः सहितां (अणेगतालायराणुचरियं) अनेक प्रेक्षकविशेषैः सेवितां (अणुद्धामुइंगं ) ( प्र 500 ) अपरित्यक्ताः वादकैर्मृदङ्गा यस्यां (अमिलायमल्लदामं ) अम्लानानि माल्यदामानि - पुष्पमाला यस्यां (पमुइअ ) हर्षितः ( पक्कीलिय ) श्रीवीरचरित्रे श्रीसिद्धार्थनिर्गमः ॥ 103 ॥ Page #110 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 5क्षणे ॥ 104 ॥ P IRPUR क्रीडितुं प्रवृत्तः (सपुरजणजाणवयं) नगरवासिलोकसहितो देशवासिलोको यस्यां (दसदिवस) दश दिवसान यावत (ठिह- श्रीवीरवडियं करेइ) एवंविधां स्थितिपतितां-कुलमर्यादा पुत्रजन्मोत्सवप्रक्रियां करोति ॥ 102 ॥ (तएणं से सिद्धत्थे राया)| चरित्रे ततःस सिद्धार्थो राजा (दसाहियाए) दशाहिकायां (ठीवडियाए) स्थितिपतितायां (वहमाणीए) वर्तमानायां (saie ya) sthiti पतिता शतसङ्ख्यान (साहस्सिए य) सहस्रसंख्यान (सयसाहस्सिए य) लक्षसङ्घयान् द्रव्यान् (जाए य) यागान्-अर्हत्प्रतिमापूजाः, यतो भगवन्मातापितरौ श्रीपार्श्वनाथस्य परम्पराश्रावको, तेन अन्यदेवपूजाया असम्भवात् (दाए य) पर्वोत्सवदिवसादौ दानानि (भाए a) प्राप्तद्रव्यविभागान् मानितद्रव्यांशान् (दलमाणे) ददत् (दवावेमाणे a) दापयन् (saie a साहस्सिए अ सयसाहस्सिए य) शतसहस्रलक्षसङ्ख्थान् (लंभे) लाभान् (पडिच्छेमाणे) गृह्णन् (पडिच्छावेमाणे य) प्रतिग्राहयन् *एवं (विहरै) तिष्ठति ॥ 103 ॥ ) (तए णं समणस्स भगवओ महावीरस्स) ततो यावत् भगवतः (अम्मापियरो पढमे दिवसे) मातापितरौ प्रथमे दिवसे (ठीवडियं करिति) स्थितिपतितां-कुलक्रमागतां पुत्रजन्मोचितानुष्ठानं कुरुत (तइए। दिवसे चंदसूरदंसणिअंकरिंति) तृतीयदिवसे चंद्रसूर्यदर्शनिकां-उत्सवविशेष कुरुतः, यथा जन्मदिनादिवसद्वयातिक्रमे गृह-| स्थगुरुरर्हत्प्रतिमाऽग्रे स्फटिकमयी रुप्यमयीं वा चद्रमूर्ति प्रतिष्ठाप्य सम्पूज्य विधिना स्थापयेत् , ततः स्नातां सुवस्वाभरणां सपुत्रां। मातरं चन्द्रोदये प्रत्यक्षचन्द्रसम्मुखमानीय "A~ अहं चन्द्रोऽसि निशाकरोऽसि नक्षत्रपतिरसि सुधाकरोऽसि औषधीगर्भोऽसि, अस्य । कुलस्य ऋद्धिं वृद्धिं कुरु2 स्वाहा" इति चन्द्रमन्त्रं पठन् चन्द्रं दर्शयेत् , सपुत्रा च माता गुरुं प्रणमति, गुरुश्चाशीर्वादं दत्ते, yathA"sarvoSadhImizramarIcirAjiH, सर्वापदां स्ण्ह्र्न्न्प्र्वीन्न्ः। करोतु वृद्धिं सकलेऽपि वंशे, युष्माकमिन्दुः सततं प्रसन्नः ॥ 1 ॥ " एवं tsmi-0॥104॥ MAHANIHIRWAIIANRAIGAIMINATILITY alimtainmen umulat Page #111 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 5क्षणे ॥ 105 ॥ श्रीवीर चरित्रे । चन्द्रसूर्यदर्शनादि TIMAmanmamimummmmmisammummyammaniHIMALAICHINANIYA मेव दिने प्रातः सुवर्णमयीं ताम्रमयीं वा सूर्यमूर्ति संस्थाप्य सूर्य दर्शयेत् ,मन्त्रो यथा-"A~ अहं सूर्योऽसि दिनकरोऽसि तमोऽपहोऽसि । सहस्रकिरणोऽसि जगच्चक्षुरसि प्रसीद, अस्य कुलस्य ऋद्धिं वृद्धिं कुरु 2 स्वाहा ॥ " आशीर्वादो यथा-सर्वसुरासुरवन्धः कारयिता|'पूर्वसर्वकार्याणाम् । भूयात्रिजगच्चक्षुर्मङ्गलदस्ते स्पुत्रायाः॥1॥ इति cndrsuurydrshnvidhiH|| सम्प्रति तु तत्स्थाने बालस्यादर्शो दर्यते (छठे दिवस धम्मजागरियं करिंति) कुलधर्मेण लोकधर्मेण वा षष्ठीरात्री जागरणोत्सवं कुरुतः (एक्कारसमे दिवसे । वीकंते) एवं एकादशे दिवसे व्यतिक्रान्ते (निवत्तिए असुइजम्मकम्मकरणे) अपवित्राणां जन्मकर्मणां-सूतककार्याणां करणे कृते सति (संपत्ते वारसाहे दिवसे) आगते द्वादशे दिवसे *विउलं (असणपाणखाइमसाइम) अशनपानादि भोजनविधि । (उवक्खडार्विति) कुरुतः (उवक्खडावित्ता) कारयित्वा च (मित्तनाइनिययसयणसंबंधिपरिजणं) मित्राणि ज्ञातयःसजातीयाः निजकाः-पुत्रादयः पितृव्यादयः पुत्रीपुत्रादीनां श्वशुरादयः दासीदासादयः (नाए य खत्तिए a) ऋषभदेवसजातीयास्तान (आमंतित्ता) निमन्त्रयतः निमन्त्र्य च (तओ पच्छा) ततः पश्चात् (ण्हाया) स्नाता, *कयबलिकम्मा कयकौयमंगलपायच्छित्ता सुद्धप्पावेसाई मंगल्लाइं पवराई वत्थाई परिहिया, अप्पमहग्घाभरणालंकियसरीरा (भोअणवेलाए) भोजनवेलायां (भोअणमंडवंसि) भोजनमण्डपे (सुहासणवरगया) सुखासनोपविष्टौ (तेणं मित्तनाइनिययसं. बंधिपरिजणेणं) तैर्मित्रादिमिः नायएहिं खत्तिएहिं (सद्धिं तं विउलं) सार्द्ध तद्विस्तीर्ण (असणपाणखाइमसाइम) अशनादि चतुर्विधाहारं (आसाएमाणा) किंचित् स्वादयन्तौ बहु त्यजन्तौ इक्ष्वादेवि (विसाएमाणा) विशेषेण स्वादयन्तौ अल्पं त्यजन्तौ खर्जूरादिवत् (परिभुजेमाणा) सर्व भुञ्जानौ भोज्यवत् (परिभाएमाणा) अन्येभ्यो ददतौ (एवं वा विहरंति) ॥ 105 ॥ Page #112 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 5क्षणे ॥ 106 ॥ श्रीवीर चरित्रे नामस्थापना मैलाद्मुम्म्म्म्म्म्म्मुनिमल्हेअल्ल् WINGHDAIIMSHINGAHRIHINGAININGHIMPURNA NAPARI H | एवं प्रकारेण मातापितरौ तिस्स्त्थ्त्ः॥104॥ (जिमिअभुत्तुत्तरा) जिमिती भोजनानन्तरं (आगयाविअ णं समाणा) उपवेशनस्थाने आगतौ सन्तौ (आयंता चुक्खा) शुद्धजलेन कृतशौचौ लेपसिक्थादिपराकरणेन चोक्षौ, अत एव (परमसुइभूआ) परमशुची जातौ (तं) तत् (मित्तनाइनियगसयणसंबंधिपरिजणं) मित्रादिवृन्दं *नायए य खत्तिए य (विउलेणं पुप्फगंधवत्थमल्लालंकारेणं) विस्तीर्णेन पुष्पवस्त्रादिना (सकारिंति) सत्कारयतः (सम्माणिति) सन्मानयतः (सकारिता सम्माणित्ता) तत् कृत्वा च (तस्सेव मित्तनाइनिययसयणसंबंधिपरियणस्स नायाणं खत्तिआण य पुरओ) तस्य मित्रादिवृन्दस्याग्रे मातापितरौ (एवं वयासी) एवमवादिषाताम् ॥ 105 / / *पुदिपिणं देवाणुप्पिया!अम्हं एयंसि दारगंसि गन्भ वकंतंसि समाणंसि इमेयारूवे अन्भत्थिए चिंतिए जाव समुप्पजित्था-जप्पभिई चणं अम्हं एस दारए कुच्छिसि । गन्भत्ताए वक्ते, तप्पभिई चणं अम्हे हिरण्णेणं बड्ढामो सुवण्णेणं धणेणंधण्णेणं जाव सावहजेणं पीइसकारणं अईवर अभिवड्ढामो, सामंतरायाणो वसमागया य ॥ 106 ॥ तं जया णं अम्हं एस दारए जाए भविस्सइ, तया णं अम्हे एयस्म दारगस्स इमं एयाणुरूवं गुण्णं गुणनिष्फन नामधिकं करिस्सामो बद्धमाणुत्ति, ता अज अम्ह मणोरहसंपनी जाया, तं हौणं अम्हं कुमारे बद्धमाणे नामेणं ॥ 107 ॥ (समणे भगवं महावीरे कासवगुत्ते णं तस्स णं तओ नामधिज्जा) महावीरस्तस्य त्रीणि नामानि (एवमाहिति) कथ्यन्ते (तंजहा) तद्यथा-(अम्मापिउसंतिए वद्धमाणे) मातापितृसत्कं वर्द्धमानः1 (सहसंमुइआए समणे) जन्मना सह जाता रागद्वेषरहितता तया श्रमणः2 (अयले भयभेरवाणं)अचलो विद्युत्पातादिजातं अकस्माद्भयं सिंहसर्पादिजंतु भैरवं तयोर्विषये (परिसहोवसग्गाणं)द्वाविंशतेः ॥ 106 ॥ ASHA Page #113 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 5क्षणे ॥ 107 ॥ आ Fauli mulamIURIHITamin औरतन्तरम् परीषहाणां षोडशानामुपसर्गाणां (खंतिखमे) क्षमया सहनसमर्थः (पडिमाण) एकरात्रिकीभद्रादिप्रतिमानां (पालगे) | श्रीवीर। पालकः (धीम) शानचतुष्टयवान् (अरैरैसहे) अरतिरतिसहनसमर्थः, (दविए) तत्तद्गुणभाजनं द्रव्यं (वीरिअसंपन्ने) परा चरित्रे क्रमसहितः, ततो देवैः (से नामं कयं) तस्य नाम कुतं ('समणे भगवं महावीरे') महवीर iti3, स शुक्ल द्वितीया- आमलक्याचन्द्र इव मेरुभूमौ कल्पाकुर इव वर्द्धमानः क्रमेण शरत्पूर्णिमाचन्द्रमुखो लीलोत्पलदललोचनयुगलो दीपशिखानासिकोऽष्टमीचन्द्र- दिक्रीडा भालः कृष्णकेशभरः पक्वबिम्बोष्ठः कुन्दावदातदन्तपतिः फुल्लोत्पलगन्धनिश्वासः कमलनालकरः पद्मगर्भगौरः जातिस्मरणयुक्तो । मतिमान् श्रुतवान् अवधिज्ञानवान् धृतिकान्तिकीर्तिमान् , किंबहुना ?, सर्वमनुष्येभ्योऽप्यधिको जगत्रयतिलको जातः, अन्यदा समानवयोमिः कुमारैः सह क्रीडन् आमलकीक्रीडार्थ नगरादहिर्गतः, तत्र च कुब्जवृक्षारोहणादिना कुमाराः क्रीडन्ति स्म, तत्र । प्रस्तावे शकेन्द्रः सभायां श्रीवीरस्य धैर्यपरगुणग्रहणादिगुणग्रहणं करोति, बालकोऽप्यबालः अबालपराक्रमः इन्द्रादिभिरपि देवैः । भापयितुं न शक्यते इति श्रुत्वा कश्चिन्मिथ्यादृष्टिदेव इन्द्रवचनं मिथ्याकर्तुं यत्र जिनः क्रीडति तत्रागत्यातिघोरदीर्घकायं अञ्जनपुञ्जसदृशं अतिघोरविषं अतिचञ्चलजिह्वायुगलं अनाकलनीयकोपप्रसरं मूर्पपृथुफणाटोपं फुत्कारं कुर्वन् सर्परूपं कृत्वा क्रीडावृक्षं वेष्टयित्वा च स्थितः, तं दृष्ट्वा च सर्वे कुमाराः भीता नष्टाः, स्थितस्तु वीरो, निर्भयमनास्तं गृहीत्वा दूरं प्रक्षिप्तवान् , ततः पुनः शीघ्रं मिलिताः कुमाराः क्रीडन्ति स्म, इत्थं तु न भीतस्ततोऽन्यथा भापयामीति विचिन्त्य बालकरूपं कृत्वा स देवो वीरेण सह क्रीडन् हारितः, तत्र च हारितेन जितः स्वस्कन्धमारोप्य वाह्यते इति पणोऽस्ति, तेन वीरं स्वस्कन्धे आरोप्य वर्द्धमानःस देवः सप्ततालप्रमाणो जातः, तत्स्वरूपं च ज्ञात्वा वीरेण वज्रकठिनया मुष्टया पृष्ठे हतः, सोऽपि तद्वेदनापीडितो मशक इव संकोचित- ॥ 107 ॥ Page #114 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 5 श्रणे ॥ 108 ॥ GZ/G । देहः स्वस्वरूपं प्रकटीकृत्य इन्द्रोक्तं च स्वरूपमुक्त्वा वारं2 निजापराधं क्षमयित्वा नत्वा च स्वस्थानं गतः स देवः, तदा तुष्टचि । तेन इन्द्रेण महावीर इति नाम भगवतः कृतं, इत्यामलकी क्रीडा । अथ मोहवशान्मातापितरौ साधिकाष्टवर्ष ज्ञात्वा तिथिवारनक्षत्र योग लग्नादिविधिपूर्वकं महाहर्षभरात् प्रौढोत्सवान् कुरुतः, | तद्यथाप्रधानैः पञ्चवर्णैः पट्टकूलैः कुण्डलैः हारैः केयूरैः मुद्रिकाकङ्कणादिभिः हस्तितुरङ्गैः भोजनादिभिश्च मित्रज्ञातिस्वकीयादिराजादीन् सत्कारयतः सन्मानयतः, तथाऽनेकवस्त्रालङ्कारनालिकेरादिकं पण्डितयोग्यं तथा पूगफलशृङ्गाटकखर्जूर चारुकुली चारुवी। जद्राक्षाऽक्षोटकशर्कराखण्ड पुटमोदकादिसुखासिकावृन्दं रत्नसुवर्णरूप्यमिश्रितपट्टिकापट्टकमषी भाजनलेखनिकादि लिखनोपकरणानि विविधवस्त्राणि लेखशालिकानां दानार्थ तथा चन्दनके सरकर्पूरकस्तूरीरत्नखचित सुवर्णालङ्कारमुक्ताफलादि हारादिकं सरखतीमूर्त्तिपूजार्थमित्यादिसमग्र सामग्री सञ्जीकुरुतः, तथा कुलवृद्धस्त्रीमिः पवित्रतीर्थोदकैः स्नपितः परिहितपट्टकूलादिवत्रः कृतचन्दनादिविलेपनः सुवर्णरत्नालङ्काराङ्कतः शृङ्गारितहस्तिस्कन्धारूढः शिरसि धृतमेघाडम्बरच्छत्रः श्वेतचामरैर्वीज्यमानः राजा। दिसकललोकपरिवृतः वाद्यमानविविधवादित्रवृन्दः गायनगणगीयमानगीतः विचित्र पात्र प्रवर्तितनाटकः प्रदत्तमहादानः, इत्यादिमहोत्सवेन पण्डितगृहद्वारमागतः पण्डितोऽपि च मया राजपुत्रः पाठनीयोऽस्तीति विचिन्त्य विशेषवेषं करोति, यथा भालस्थलकर्णकर्णमूलबाहुवक्षःस्थलमणिबन्धादिषु कृतचन्दनतिलकः पुष्पिततिलकवृक्षोपमो जातः पर्वादिमहोत्सव परिधानयोग्यधौतिकयज्ञोपवीतादिकं परिधत्ते तावद् गजकर्णवत् पिप्पलपत्रवत् वातकम्पितध्वजवत् समुद्रान्तः प्रतिविम्बितचन्द्रवत् धूर्तध्यानवत् । नृपतिमानवत् सिंहासन कम्पेनावधिज्ञानेन तत्स्वरूपं ज्ञात्वा देवानामग्रे अहो - आम्रे चन्दनमाला अमृतस्य मधुरीकरणं चन्द्रस्य श्रीवीर चरित्रे लेखशालावृत्तान्तं ॥ 108 ॥ Page #115 -------------------------------------------------------------------------- ________________ mmom श्रीकल्पकौमुद्यां 5क्षणे ॥ 109 ॥ श्रीवीर चरित्रे लेखशाला वृत्तान्तं PuTIHASHAITANA HARIHARIAHINAHANIHI AMRATHI RAININNI धवलनं सरस्वत्याः पाठनं सुवर्णे सुवर्णछटा मातुर मातुलवर्णनं लङ्कालोकाग्रे समुद्रकल्लोलवर्णनं यथाऽऽश्वयं करोति तथा भग-| वतोऽपि लेखशालानयनं, यतः-"अनध्ययनविद्वांसो, निद्रव्यपरमेश्वराः । अनलङ्कारसुभगाः, पातु युष्मान् जिनेश्वराः ॥ 1 ॥ " इति वदन इन्द्रो ब्राह्मणीभूय शीघ्रमागत्य पण्डितासने वीरं निवेश्य पण्डितमनःसंशयभूतान् शब्दान् पृच्छति स्म, तदा अयं बालः किं कथयिष्यतीति आक्षिप्तचित्तः सकलोपि लोकः ऊर्ध्वमुखः स्थितः शृणोति, चतुर्वेदस्मृतिपुराणगणितव्याकरणप्रमाणसाहित्यच्छन्दोऽलङ्कारनाट्यादीन् कथयन् पण्डितसन्देहान् बभन्ञ्ज, तत्र जैनेन्द्र व्याकरणं जातं, लोकोऽपि बालेनापि वर्द्धमानेनेयतीविद्याः कुतः शिक्षिता इति विस्मितः आबाल्यादपि मम सन्देहान् कोपि नाभावीत् तानसौ बालो बभंजेति पण्डितोक्तं श्रुत्वा इन्द्रो वक्ति-भोः पण्डित! असौ वर्द्धमानो बालो न ज्ञेयो, यतोऽसौ जगत्रयनायकः सकलशास्त्रसमुद्रपारगामी वर्तते, परमहो बालस्यापि गाम्भीर्य, यतः "गर्जति शरदिन वर्षति वर्षति वर्षासु निःस्वनो मेघ्ः। नीचो वदति न कुरुते न वदति साधुः करोत्येव ॥ 1 / / असारस्य पदार्थस्य, प्रायेणाडम्बरो महान् । न हि स्वर्णे ध्वनिस्तादृग् , यादृक् कांस्ये प्रजायते ॥ 2 ॥ " इत्याद्युक्त्वा स्वस्थानं गत इन्द्रः, वीरोऽपि च सकललोककलितः खगृहमागत इति वीरकुमारलेखशालाकरणम् ॥ 108 / / (समणस्स णं भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (पिआ कासवगुत्तेणं) पिता काश्यपगोत्रः (तस्स णं तओ नामधिज्जा एवमाहिजंति) तस्य त्रीणि नामानि एवं कथ्यते (तंजहा) तद्यथा (सिद्धत्थेइ वा सिजसेइ वा जसंसेइ वा) सिद्धार्थः1] श्रेयांसः2 यशोऽशः3, *समणस्स णं भगवओ महावीरस्स (माया वासिडी गुत्तेणं) माता वशिष्टगोत्रा (तीसे तओ नामधिज्जा एवमाहिज्जंति) तस्या अपि त्रीणि नामानि (तंजहा) तद्यथा (तिसलाइ वा, विदेहदिन्नाइ वा पियका- IMPRISTRATHPURIANRAINIDHIPARIRITTARIBIMARITHALISMALIRALREADINAIR // 109 // Page #116 -------------------------------------------------------------------------- ________________ श्रीकल्प- डाईरिणीइ वा) त्रिशला1 विदेहदिन्ना2 प्रीतिकारिणी3 *समणस्स णं भगवओ महावीरस्स (पित्तिजे सुपासे) पितृव्यः । श्रीवीरकौमुद्यां सुपार्श्वः ( जिट्टे भाया नंदिवद्धणे)वृद्धो भ्राता नन्दिवर्द्धनः (भगिणी सुदंसणा) भगिनी सुदर्शना (भारिया जसोआ चरित्रे 5क्षणे कोडिन्ना गुत्तेणं) स्त्री यशोदानाम्नी कौडिन्यगोत्रा, तच्चैव-एकदा च प्राप्तयौवनो भगवान् मातापितृभ्यां शुभतिथिवारनक्षत्र VAmgvdviir॥110|| मुहूर्तेषु समवीरनृपतिपुत्रीं यशोदानाम्नीं परिणायितः, तया च पञ्चविधान् भोगान् भुञ्जानस्य समणस्सणं (भगवओ)| कुटुम्बम् भगवतः *महावीरस्स (धूआ कासवीगुत्तेणं) पुत्री काश्यपगोत्रा जाता (तीसे दो नामधिज्जा एवमाहिजंति) तस्या द्वे नामनी (तंजहा) तद्यथा-(अणोजा इ वा, पियदंसणा इवा) अनोद्या1 प्रियदर्शनार, सा च प्रवरनरपतिपुत्रस्य स्खभागिनेयस्य जमालेः परिणायिता, तस्या अपि पुत्री जाता, सा च *समणस्स णं (भगवओ महावीरस्स नत्तुई कोसिअ(कासव गुत्तेणं) भगवतो दौहित्री काश्यपगोत्रा (तीसेणं दुवे नामधिज्जा एवमाहिज्जति) तस्या अपि द्वे नाम्नी (तंजहा) तद्यथा-(सेसवई इ वा, जसवई इ वा) शेषवती1 यशोवती ca2 ॥ 1.9 ॥ *समणे भगवं महावीरे(दक्खे दक्खपइन्ने) सकलकलासु दक्षः अङ्गीकृतनिर्वाहकः (पडिरूवे) मनोहररूपत्वात् (आलीणे) सर्वगुणैः सम्पूर्णः (भद्दए) सरलः (विणीए) विनययुक्तः (णाए) प्रसिद्धः (नायपुत्ते) ज्ञातः-सिद्धार्थस्तस्य पुत्रः (नायकुलचंदे) ज्ञातकुले चन्द्रः (विदेहे) प्रथमसंहननसंस्थानविशिष्टदेहः (विदेहदिन्ने) विदेहदिन्ना-त्रिशला तस्या अपत्यं वैदेहदिन्नः (विदेहजच्चे) विदेहा-त्रिशला तस्यां जातशरीरः (विदेहसूमाले) विदेहे-गृहवासे सुकुमालो, न तु दीक्षायां, तत्र परीषहोपसर्गसहने वज्रकठिनत्वात् (तीसं वासाई) त्रिंशद्वर्षाणि (विदेहंसि) गृहवासे (कटु) स्थित्वा, त्रिंशद्वर्षावस्थानं यथा अष्टाविंशतिवर्षेः (अम्मापिउहिं देवत्तगपहि) मातापितरोस्तुर्य ॥ 11 ॥ M Page #117 -------------------------------------------------------------------------- ________________ श्रीकल्प-IAVI माहेन्द्रं द्वादशं वा अच्युतं स्वर्ग गतयोः सतोर्वीरो नन्दिवर्द्धनं उक्तवान्-पूर्णाभिग्रहोऽहं दीक्षां गृह्णामीति, ततो नन्दिवर्द्धनः प्राह श्रीवीरकौमुद्यां -मातापितविरहितस्य मम तव विरहो व्रणे क्षारक्षेप इव स्यात् , ततो वीरः प्रोवाच-मातापितृभ्रातृभगिनीस्त्रीपुत्रपुत्रीप्रमुखसम्ब- चरित्रे 5क्षणे IA न्धेन एकस्य जीवस्य सर्वे जीवाः अनन्तशो जातास्ततः कस्मिन्2 प्रतिबन्धः क्रियते ?, ततो नन्दिर्वक्ति-अहमप्येवं जानामि, NY shriiviir॥11|| परं मम बन्धनानि न त्रुट्यन्ति, तेन प्राणेभ्योऽपि वल्लभस्त्वं ममाग्रहाद् वर्षद्वयं गृहे तिष्ठेत्युक्तो वीरोऽवदत्-हे राजन्नेवं भवतु, दीक्षा परं मदर्थ कोऽप्यारम्भो न कर्त्तव्यः, प्रासुकाहारपानरहं स्थास्यामीत्युक्ते नन्दिरपि तथा प्रतिपन्नवान् , ततोऽधिकवर्षद्वयं वस्त्रालङ्कारालंकृतः प्रासुकाहारपानैः स्थितः, प्रासुकजलेनापि स्नानं नाकरोत् , दीक्षोत्सवे तु सचित्तजलेनापि सर्वस्नानं कृतवान् , तथा । कल्पत्वात् , ब्रह्मचर्य तु यावजीवं पालितवांश्च, एवं वर्षद्वयान्ते (गुरुमहत्तरएहिं) वृद्धभ्रात्रा नन्दिवर्द्धनेन महत्तरैः-राज्यप्रधानश्च (अन्भणुन्नाए) प्रदत्तानुमतिः (समत्तपइन्ने) गर्भस्थितगृहीतस्य भ्रातृप्रार्थितस्य चाभिग्रहस्य पूरणात् समाप्तप्रतिज्ञो वीरः (पुणरवि लोगंतिएहिं) पूर्व तावद्वीरः समाप्तप्रतिज्ञो विशेषतस्तु ब्रह्मदेवलोकतृतीयप्रतरलोकान्तवासिभिरेकान्तसम्यग्दृष्टिमिः सारस्वत आदित्य2 वह्नि3 वरुण4 गर्दतोय5 तुषित6 अव्यावाध7 आग्नेय8 रिष्ठैः9 न्व्भिलोकान्तिकैः देवैः प्रतिबोधितः, यद्यपि तदुपदेशं विनैव प्रतिबुद्धस्तथापि (जीअकप्पिएहिं देवेहिं) जीतस्य-अवश्यकरणीयस्याचारस्य कल्पिकैः-कारकैर्देवैः (ताहिं इट्ठाहिं कंताहिं पिआहिं मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं मिअ-| महुरसस्सिरीआहिं हिययगमणिजाहिं हिययपल्हायणिज्जाहिं गंभीराहिं अपुणरुत्ताहिं) इष्टादिविशेषणोपेताभिः (वग्गूहि) वाणीमिः (अणवरयं) निरन्तरं (अभिनंदमाणा य) समृद्धिमन्तं वदन्तः (अभिथुवमाणा य) गुणान् कीर्त्त्य्-D//॥111॥ Page #118 -------------------------------------------------------------------------- ________________ श्री कल्पकौमुद्यां 5क्षणे । / 112 / / न्तः ( एवं वयासी) एवं वदन्ति स्म ॥110 ॥ ( जय जय नंदा !) जयं प्राप्नुहि समृद्धो भव एवं (जय जय भद्दा) कल्याणवान् (भदं ते) तव भद्रं भवतु (जय2 वत्तियवरवसहा) हे क्षत्रियेषु वरवृषभ ! त्वं जय (बुज्झाहि) बुद्ध्यस्व (भयवं ) हे भगवन् (लोगनाहा) लोकनाथ ! (सयलजगज्जीवहियं) सकलजगजीवानां हितं (पवतेहि धम्मतित्थं) धर्मप्रधानं तीर्थं प्रवर्त्तय (हियसुहनिस्सेयसकरं) हितसुखमोक्षाणां कारकं (सबलोए सङ्घजीवाणं) सर्वलोके सर्वजीवानां (भविस्स। इत्तिकट्टु जयजयसदं पौंजंति) भविष्यतीतिकृत्वा जय2 शब्दं प्रयुञ्जते ॥ 111 ॥ ( पुछिंपिणं समणस्स भगवओ । महावीरस्स) पूर्वमपि यावन्महावीरस्य (माणुस्सा गाओ गिहत्थधम्माओ) मनुष्ययोग्याद्विवाहादिगृहस्थधर्मादेः (अणुत्तरे) सर्वोत्कृष्टं (आभोइए) उपयोग प्रधाने (अप्पडिवाई नाणदंसणे हुत्था) केवलोत्पत्तिं यावत् स्थिरं अवधिज्ञानं अवधिदर्शनं च अभवत् । (तए णं समणे भगवं महावीरे तेणं अणुत्तरेण आभोइएणं नाणदंसणेणं) ततो यावन्महावीरः तेन यावत् ज्ञानदर्शनेन (अप्पणो नित्रवमणकालं) स्वकीयं दीक्षाकाल (आभोएइ) विलोकयति (आभोइत्ता) विलोक्य च (चिच्चा हिरण्णं चिवा सुवण्णं चिचा धणं चिचा रज्जं चिचा रट्ठ एवं बलं वाहणं कोसं कुट्ठागारं चिच्चा पुरं चिच्चा अंतेउरं चिच्चा जणवयं चिच्चा विपुलघणकणगरयणमणिमुत्तिय संख सिलप्पवालरत्तरयणमाइयं संतसारसाइज) हिरण्यादीनि पदानि पूर्वं व्याख्यातानि तानि सर्वाणि त्यक्त्वा (विच्छइत्ता) विच्छ - विशेषेण त्यक्त्वा (विगोवैत्ता) गुप्तमपि दानाधिक्यात् प्रकटीकृत्य (दाणं दायारेहिं परिभाइत्ता) धनं याचकेभ्यः विभागीकृत्य- दवा (दाणं दाइयाणं परिभाइत्ता) गोत्रिकाणां दानं धनं विभज्य - दया, इह वार्षिकदानमुक्तं तद्विधिर्यथा-नंदिवर्द्धनोक्तवर्षद्वयादेक श्रीवीर चरित्रे श्रीवीर दीक्षा ॥ 112 ॥ Page #119 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 5क्षणे ॥ 113 ॥ वर्षान्ते सूर्योदयादारभ्य वरं वृणुतर यो यन्मार्गयति तत्तस्य दीयते इति पटहोद्घोषणा पूर्वकं प्रातराशं लोके सीरामणवेलां यावत् । प्रतिदिनं अष्टलक्षाधिकामेकां कोटिं सुवर्णानां ददाति, तत्रेन्द्रादेशेन देवाः सर्वं पूरयंति, वर्षेण च त्रीणि कोटिशतानि अष्टाशीतिः कोटयः अशीतिर्लक्षाश्च दानं जातं, तत्तद्दानेन वस्त्राभरणालङ्कारादिसामग्रीयुक्ताः हस्तितुरगरथादिवाहनारूढाः स्वगृहद्वारं समागता । याचका लोकैः के यूयमत्रागच्छथ इति हसिताः, स्त्रीभिश्च शपथपूर्वकं गृहे प्रवेशिताः, पुनरपि च वीरेण दीक्षाग्रहणार्थं पृष्टो राजा हट्टशोभामञ्चातिमञ्चध्वजपताकातोरणवन्दनमालादिभिः कुण्डपुरं नगरं देवलोकतुल्यं कृतवान् ततो नन्दिः शक्रादयश्च देवा । सुवर्णाद्यष्टजातीयान् कलशान् अन्यामपि च सकलां दीक्षाभिषेकसामग्रीं कारयन्ति, ततोऽच्युतादिभिः चतुःषष्ट्या इन्द्रैरभिषेकः कृतः, ततो नन्दिवर्द्धनो वीरं पूर्वाभिमुखं निवेश्य देवानीतक्षीरसमुद्रादिजलैः सर्वतीर्थमृत्तिकासर्वकषायैश्वाभिषेकं करोति, इन्द्राश्च सर्वेऽपि भृङ्गारदर्पणहस्ताः जय2शब्दं प्रयुञ्जाना अग्रे तिष्ठन्ति, देवकृता मनुष्यकृताश्च कलशाः परस्परं मिलिता दिव्य। प्रभावात् अत्यन्तं शोभितवन्तः, ततो गोशीर्षचन्दनानुलिप्तगात्रः कल्पवृक्षपुष्पमाला विराजमानकण्ठपीठः परिहित कनकमण्डिताञ्चललक्षमूल्य नासानिःश्वासवातवाह्यसुकुमालसदशवस्त्रः भासुरमुकुटः चञ्चलकुण्डलयुगल विलिख्यमान गल्लस्थल: हारमनोहरहृदय। स्थलः केयूरकटकविभूषितभुजदण्डः कङ्कणवलय विराजत् करयुगलः सर्वाभरणालङ्कृतः प्रलम्बितवनमालः *तेणं कालेणं तेणं समएणं समणे भगवं महावीरे (जे से हेमंताणं) यः सः हिमऋतौ (पढमे मासे) प्रथमो मासः (पढमे पक्खे) प्रथमः । पक्षः ( मग्गसिर बहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं) मार्गशीर्षस्तस्य मार्गशीर्षस्य कृष्णदशमीतिथौ । (पाईणगामिणीए) पूर्वदिम्गामिन्यां (छायाएं) छायायां (पोरिसीए) पश्चिमपौरुष्यां (अभिनिवट्टाए पमाणपत्ता) जातायां श्रीवीर चरित्रे दीक्षामहोत्सवः ॥ 113 ॥ Page #120 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 5क्षणे ॥ 114 ॥ प्रमाणप्राप्तायां, न तु न्यूनाधिकायां (सुवएणं दिवसेणं) सुव्रतनाम्नि दिवसे (विजएणं मुहुत्तेणं) विजयमुहूर्त्ते (चंदप्पभाए । सीआए सदेवमणुआसुराए परिसाए) अनेकस्तम्भशतनिर्मितायां सुवर्णरत्नविचित्रायां पंचाशद्धनुर्दीर्घायां पंचविंशति धनुःपृ। थुलायां षट्त्रिंशद्धनुरुच्चायां नन्दिवर्धनकारितायां शिविकायां देवेन्द्रकारिता च तादृक् शिविका प्रविष्टा शुशुभे एवंविधायां । चन्द्रप्रभशिविकायां पूर्वाभिमुखः सिंहासने उपविशति, प्रभोदक्षिणपार्श्वे कुलवृद्धा हंसलक्षणपट्टशाटकं गृहीत्वा वामपार्श्वे च प्रभोरम्बधात्री दीक्षोपकरणानि गृहीत्वा पृष्ठे चैका वरतरुणी स्फारशृङ्गारा श्वेतच्छत्रहस्ता ईशानकोणे चैका पूर्णकलशहस्ता अग्निकोणे । चैका सुवर्णरत्नविचित्रदण्डव्यञ्जनहस्ता च भद्रासने उपविशति, ततो नन्दिवर्द्धनानुज्ञाताः पुरुषा यावच्छिविकामुत्पाटयन्ति ताव - t शक्रो दक्षिणदिकस्थितां उपरितनीं बाहां ईशानेन्द्र उत्तरदिकस्थितामुपरितनीं बाहां चमरेन्द्रो दक्षिणदिकस्थितां अधस्तनीं बाहां बलीन्द्र उत्तरदिकस्थितामधस्तनीं वाहां शेषाश्च भवनपतिव्यन्तरज्योतिष्कवैमानिकेन्द्राः स्वेच्छाविकुर्वितचल कुंडलाद्याभरणधारिणः । पञ्चवर्णपुष्टवृष्टिं कुर्वन्तो दुन्दुभिं वादयन्तो यथायोग्यं शिविकामुद्वहन्ति, तत्र शक्रेशानौ तु तां बाहां मुक्त्वा चानराणि वीजयतः यावत् कुण्डग्रामं नगरं यावच्च देवानां भवनावासास्तावन्निरन्तरं सञ्चरद्भिर्देवैर्देवीमिश्च पुष्पितं वनखण्डमिव शरत्काले पद्मसर । इव पुष्पितातसीवनमिव कर्णिकारवनमिव चम्पकवनमिव तिलकवनमिव गगनमण्डलं शोभते स्म, तदा च भूमण्डले गगनम|ण्डले च देवमनुष्याणां निरन्तरवाद्यमानवरभम्मा भेरीझल्लरी मृदङ्गपटहशङ्खादिवादित्राणां निर्घोषान् श्रुत्वा स्त्रियो विह्वला जाताः, यतः कलहः कजलं सिन्दूरं वादित्रं दुग्धं जामाता चेति षट् पदार्थाः स्त्रीणामतिवल्लभा भवन्ति, तेन सर्वेषामाश्चर्यकरा नानाविधाश्श्रेष्टाः कुर्वन्ति स्म, यथा काश्चित् कस्तूर्या नयनयुगलस्याञ्जनं कजलेन च गल्लयोः शोभां काचिन्नूपुराभ्यां हस्तौ कङ्कणा श्रीवीरचरित्रे दीक्षा महोत्सवः ॥ 114 ॥ Page #121 -------------------------------------------------------------------------- ________________ अमिम् श्रीकल्पकौमुद्यां 5क्षणे ॥ 115 ॥ श्रीवीर चरित्रे दीक्षामहोत्सवः भ्यां च चरणौ काश्चिच्च कटिमेखलया कण्ठं हारेण च कटिं काश्चिच्छाटकघाटपटिकयोर्विपरीतपरीधानं काश्चिञ्चन्दनरसेन चरणौ अलक्तकरसेन शरीरं काश्चित् कृतार्द्धतिलकाः काश्चित् कर्णेककुण्डलाः काश्चिदेकाञ्जितनयनाः काश्चिदेकबाहुपरिहितकञ्चुकाः काश्चित् प्रक्षालितैकचरणाः काश्चिद् भोजनेऽकृतशौचाः काश्चिदर्द्धस्नाताः विगलत्मलिलविसंस्थुलवसनाः काश्चित् करधृतशिथिलपरिधानाः काश्चिद्वातोड्डीनमस्तकवस्त्राः कुमारिकावत् काश्चिन् मार्गे स्वबालकभ्रान्त्या कृतान्यबालकग्रहणा इत्यादि, एवं प्रभोरग्रतः । स्वस्तिक1 श्रीवत्स2 नन्द्यावर्त्त3 बर्द्धमान4 भद्रासन5 कलश6 मत्स्ययुग्म7 दर्पण8 रूपाष्टमङ्गलानि यथाक्रमं चेलुः, ततोऽनुक्रमेण पूर्णकलशभृङ्गारचामराणि, ततो महती वैजयन्ती, ततो वैडूर्यरत्नदण्डं श्वेतच्छत्रं, ततः सुवर्णरत्नमयं पादपीठसहितं सिंहासनं, ततोऽष्टशतमारोहरहितानां वरतुरगाणां, ततोऽष्टशतं वरहस्तिनां ततस्तावन्तो घण्टापताकानन्दीघोषयुक्तानेकशस्त्रखेटकादिभृता रथाः, ततस्तावन्तो वरपुरुषास्ततो गजतुरङ्गरथपादातिकटकानि ततो लघुपताकासहस्रसहितः सहस्रयोजनोच्चो महेन्द्र। ध्वजः, ततः खड्गग्रहाः कुन्तग्रहाः पीठफलकग्रहाः ततो हासकारकाः नर्मकारकाः कान्दपिका जयजयशब्दं प्रयुञ्जानाः ततो बहव उग्रा भोगा राजन्याः क्षत्रियाः तलवरा माडम्बिकाः कौटुम्बिकाः श्रेष्ठिनः सार्थवाहा देवा देव्यश्च प्रभोरग्रतः पृष्ठतः पार्श्वतश्चावस्थिताः, तदनन्तरं स्वर्गमर्त्यपातालवासिन्या पर्षदा साधं (समणुगम्ममाणमग्गे) गम्यमानं अग्रतः (संखियचकियनंगलिअमुहमंगलियवद्धमाणपूसमाणघंटियगणेहिं) शङ्खवादकाः चक्रभ्रामकाः गले सुवर्णादिहलधराः भट्टाः मुखमाङ्गलिकाः, चण्डीपुत्राः इत्यर्थः, स्कन्धारोपितपुरुषाः मङ्गलपाठकाः लोके 'राउलिया' घण्टावादकैः एतेषां समूहैः परिवृतं (ताहिं) तामिः (इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहि धनाहिं मंगल्लाहि mia ms manisimamalenimams camerammHAHIMPINomuramm Page #122 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 5क्षणे ॥ 116 ॥ | महुरसस्सिरी आहिं) इष्टादियुक्ताभिः (वग्गूहिं) वाणीभिः (अभिनंदमाणा ) समृद्धिमन्तं वदन्तः ( अभिथुव माणा य) | गुणान् कीर्तयन्तश्च, प्रस्तावात् कुलमहत्तरादिस्वजना ( एवं वयासी) एवं वदन्ति स्म ॥ 113 ॥ *जय जय नंदा ! जय जय । भद्दा ! भदं ते खत्तियवरवसहा (अभग्गेहिं ) निरतिचारैः (नाणदंसणचरितेहिं) ज्ञानदर्शनचारित्रैर्युक्तस्त्वं (अजियाई जिणाहि इंदियाई) अजितानि इन्द्रियाणि जय !- वशीकुरु (जिअं च पालेहि समणधम्मं) स्ववशीकृतं च पालय । श्रमणधर्म ( जियविग्घोवि य) विघ्नरहितोऽपि च ( क्साहि तं देव ! सिद्धिमज्झे) वस हे देव ! त्वं सिद्धिमध्ये (निहणाहि । रागद्दोस मल्ले) त्वं जहि रागद्वेपमल्लौ (तवेणं) तपसा कृत्वा (धिधणियबद्धकच्छे ) सन्तोषे धैर्ये वा अत्यन्तबद्धकक्षः सन् (महाहि ) मर्दय ( अट्ठ कम्मसत्तू ) कर्म्मशत्रूनष्ट, केन ? - ( झाणेण उत्तमेण सुकेणं) उत्तमेन शुक्लध्यानेन (अप्पमत्तो) | प्रमादरहितः सन् (हराहि) गृहाण च (आरोहणपडागं च वीर ! ) आराधनापताकां हे वीर ! (तेलुकरंगमज्झे) त्रैलोक्य। मेव रंगो - मल्लाक्षवाटकः तन्मध्ये, यथा कश्चिन् मल्लः प्रतिमल्लं जित्वा जयपताकां गृह्णाति तथा हे वीर ! त्वमपि कर्मशत्रून् जित्वा । आराधनापताकां गृहाणेति (पावय) प्राप्नुहि (वितिमिरमणुवमं) निर्मलं निरुपमं (केवलवरनाणं) केवलवरज्ञानं (गच्छ य मुक्खं परंपयं गच्छ च-याहि मोक्षं परं पदं (जिणवरोवइट्ठेणं मग्गेणं) ऋषभादिजिनोत्तरत्नत्रयमार्गेण (अकुडिलेणं) | विषयकषायादिपरिहारात् सरलेन (हंता परिसहचमूं ) हत्वा परीषहसेनां जय जय (खत्तियवरवसहा) क्षत्रियेषु प्रधानवृषभ ! (बहूई दिवसाई) बहून् दिवसान् (बहूई पक्खाई) बहून् पक्षान् (बहूई मासाई) बहून् मासान् ( बहूई उऊई बहूई अयणाई) बहून् मासद्वयप्रमितान् हेमन्तादीन् ऋतून पाण्मासिकानि दक्षिणोत्तरायणानि (बहूई संवच्छ राई) बहून् संवत्सरान् श्रीवीर चरित्रे दीक्षामहोत्सवः ॥ 116 ॥ Page #123 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 5क्षणे ॥ 117 ॥ श्रीवीर चरित्रे दीक्षामहोत्सवः अयनद्वयप्रमाणान् वर्षान् यावत् (अभीए) भयरहितः (परीसहोवसग्गाणं) परीषहोपसर्गेभ्यः (खंतिखमे भयभेरवाणं) विद्युत्सिंहादिकानां क्षमया क्षमश्च (धम्मे ते अविग्धं भवौ) तव संयमधर्मे विनरहितत्वं भवतु (इतिकट्टु) इतिकृत्वा खजना (जयजयस पौंजंति) जयजयशब्दं प्रयुञ्जन्ते ॥ 114 ॥ (तए णं समणे भगवं महावीरे) ततो यावन्महावीरः (नयणमालासहस्सेहिं) श्रेणिस्थितजननेत्रपतिसहस्रः (पिच्छिजमाणे2) प्रेक्ष्यमाणः2 (वयणमालासहस्सेहिं) | वदनश्रेणिसहस्रैः वचनश्रेणिसहस्रा (अभिथुवमाणे2) वारं वारमभिष्ट्रयमानः2 (हिययमालासहस्सेहिं) हृदयश्रेणिसहस्रैः । | (उन्नंदिजमाणे) जय जीव नन्देत्यादिभिरत्यन्तं समृद्धि प्राप्यमाणः2 (मणोरहमालासहस्सेहिं) अस्याज्ञाकरा भवाम इति जनश्रेणिमनोरथसहस्रैः (विच्छिप्पमाणे2) विशेषेण चिन्त्यमानः (कंतिरूवगुणेहिं) कान्तिरूपगुणैः स्त्रीपुरुषैः भर्तृतया स्वामितया च (पत्थिन्जमाणे2) प्रार्थ्यमानः2 (अंगुलिमालासहस्सेहिं दाइजमाणे2) अङ्गुलिमालासहस्रैः daya'mAnaH2, (दाहिणहत्थेणं बहूणं) दक्षिणहस्तेन बहूनां (नरनारीसहस्साणं) नरनारीसहस्राणां (अंजलिमालासहस्साई) नमस्कारसहस्राणि । (पडिच्छमाणे2) गृह्णन् 2 (भवणपंतिसहस्साई) गृहश्रेणिसहस्राणि (समैच्छमाणे2) उल्लङ्घयन् (तंतीतलतालतुडियगीयवाइअरवेणं) तन्त्रीत्यादीनां पूर्व व्याख्यातानां तथा गीतमध्ये यद्वादितेन-वादनेन यो वः-शब्दः तेन (महुरेण य मणहरेणं) मधुरेण मनोहरेण (जयरसद्दघोसमीसिएणं) जयरशब्दघोषसहितेन (मंजुमंजुणा घोसेण य) अतिकोमलेन लोकानां शब्देन च (पडिबुज्झमाणे2) सावधानीभवन् 2 (सविड्ढीए) छत्रादिराजचितरूपसर्वद्धर्था (सव्वजुईए) आभरणादिसर्वकान्त्या (सबबलेणं) गजादिचतुरङ्गसेनया (सववाहणेणं) उष्ट्रवेसरशिबिकाशकटादिसर्ववाहनेन (सव्वसमुदएणं) महा ॥ 117 ॥ Page #124 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 5क्षणे ॥ 118 ॥ श्रीवीर चरित्रे दीक्षामहोत्सवः जनसमुदायेन (सवायरेणं) सौचित्यकरणरूपसर्वादरेण (सबविभूईए) सर्वविभृत्या सम्पदा (सबविभूसाए) सर्वविभूषया शोभया (सवसंभमेणं) हर्षजनितौत्सुक्येन (सबसंगमेणं) सर्वस्वजनमेलापकेन (सवपगईहिं) अष्टादशभिर्नेगमादिनगरवास्तव्यप्रजाभिः (सबनाडएहिं) सर्वनाटकैः (सवतालायरेहिं) सर्वतालाचरैः (सवावरोहेणं) सर्वान्तःपुरेण (सवपुप्फगंधमल्लालंकारविभूसाए) सर्वपुष्पगन्धमाल्यालङ्कारशोभया (सबडियसहसन्निनाएणं) सर्ववादित्रशब्दानां मिलितो यो निनादो-महाघोषस्तेन, अल्पादिष्वपि सर्वशब्दप्रवृत्तिः स्याद् , अत आह-*महया इड्ढीए महया जुईए महया बलेणं महया वाहणेणं महया समुदएणं महया वरतुडियजमगसमगप्पयाइएणं संखपणवपडहभेरिझल्लरिखरमुहिहुडुमदुन्दुहिनिग्घोसनाइयरवेणं कुंडपुरं नगरं मझमज्झेणं निग्गच्छइ, एवं क्षत्रियकुण्डपुरमध्येन गच्छतो भगवतः पृष्ठे हस्तिस्कन्धारूढो ध्रियमाणश्वेतच्छत्रो वीज्यमानवरचामरयुगलः चतुरङ्गसेनापरिकलितो नन्दिवर्द्धनो राजाऽनुगच्छति, क्रमेण *निग्गच्छित्ता (जेणेव नायसंडवणे) यत्रैव ज्ञातखण्डवनं *उजाणे (जेणेव असोगवरपायवे) यत्रैवाशोकवृक्षः (तेणेव उवागच्छद) तत्रैवोपागच्छति ॥ 115 ॥ (उवागच्छित्ता असोगवरपायवस्स अहे) तत्रोपागत्य चाशोकवृक्षाधः । (सीयं ठावेइ) शिबिकां रक्षयन्ति (ठावित्ता सीयाओ) रक्षयित्वा च शिबिकातः (पच्चोरुहै) उत्तरति, (पचोरुहित्ता) उत्तीर्य च (सयमेव आभरणमल्लालंकारं) स्वयमेवाभरणमाल्यालङ्कारान् (ओमुऐ) अवतारयति, तद्यथा-मस्तकान्मुकुट कर्णयुगलात् कुण्डले कण्ठाद् ग्रैवेयकं हृदयस्थलाद् हारं बाहुभ्यां बाहुरक्षको हस्ताद्वीरवलयं अङ्गुलीभ्यो मुद्रिकाश्च वैराग्यरङ्गादारमिव प्रभुरुत्तारयति स्म, तानि चाभरणानि कुलवृद्धा स्त्री हंसलक्षणपटशाटकेन गृह्णाति, गृहीत्वा च भगवन्तमेवं वक्ति स्म-इक्ष्वाकुकुले ॥ 11 ॥ Page #125 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 5क्षणे ॥ 119 ॥ | समुत्पन्नोऽसि त्वं पुत्र ! उदितोदितज्ञातकुलनभस्तलमृगाङ्कसिद्धार्थजात्यक्षत्रियसुतोऽसि त्वं पुत्र! जात्यक्षत्रियाण्याः त्रिशलायाः सुतोऽसि त्वं पुत्र ! देवेन्द्रनरेन्द्रप्रथितकीर्त्तिरसि त्वं पुत्र !, अत्र शीघ्रं चङ्क्रमितव्यं गुरुकमालम्बितव्य मसिखड्गधारं महाव्रतं चरितव्यं पुत्र !, पराक्रमितव्यं asmi~zcArthe नो प्रमादितव्यं इत्याद्युक्त्वा निरन्तरपतदश्रुधाराः नन्दिवर्द्धनादिस्वजनवर्गसमेताः वन्दित्वा नमस्कृत्य च एकतोऽपक्रामन्ति, ओमुइत्ता सयमेव (पंचमुट्ठियं लोयं करेइ) एकया मुष्ट्या कूर्चस्य चतसृभिश्च मस्तकस्य एवं पश्चमौष्टिकं लोचं करोति करित्ता, शक्रस्तु तान् केशान् क्षीरसमुद्रे प्रवाहयति, ततः (छट्ठेणं भत्तेणं) षष्ठेन भक्तेन (अपाणएणं) पानीयरहितेन (हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं ) उत्तरफाल्गुन्या सह चन्द्रयोगे सति, अत्रान्तरे शक्रः सकलमपि । देवमनुष्यवादित्रादिकोलाहलं निवारयति, तदा भगवान् 'नमो सिद्धाण' मिति कृतसिद्धनमस्कारः 'करेमि सामाइअं सवं सावजं जोगं पञ्चक्खामी' त्याद्युच्चरति, न तु 'भंते!' इति, तथा कल्पत्वात्, (एगं देव दूसमादाय) इन्द्रेण वामस्कन्धे स्थापितं देवदृष्यं गृहीत्वा ( एगे अबीए मुंडे भवित्ता) रागद्वेषादिरहितः एकाकी, न तु ऋषभादिवच्चतुः सहस्रराजादिसहितः, शिरः कूर्चलुञ्चनेन द्रव्यतः क्रोधादिजयेन भावतश्च मुण्डो भूत्वा (अगाराओ अणगारिअं पवइए) गृहवासान्निर्गत्य साधुतां अङ्गीचकार, ततो भगवतश्चतुर्थं मनः पर्यवज्ञानमुत्पन्नं, शक्रादयश्च देवा भगवन्तं वन्दित्वा नन्दीश्वरेऽष्टाहिकोत्सवं च कृत्वा स्वं स्वं स्थानं गताः, वीरोऽपि च बन्धुवर्गमापृच्छ्य विहारं कृतवान् बन्धुवर्गोऽपि च दृष्टिदर्शनं यावत् स्थित्वा विषण्णचित्तः साश्रुलोचनः कष्टेन स्वगृहमागतः ॥ गणि शिष्य श्रुतसागर शिष्यशान्तिसागरकृतायां कल्पकौमुद्यां पश्चमः क्षणः श्रीवीरचरित्रे दीक्षामहोत्सवः ॥ 119 ॥ Page #126 -------------------------------------------------------------------------- ________________ alime INGO atha षष्ठः क्षणः श्रीकल्पकौमुद्यां 6क्षणे ॥ 120 ॥ श्रीवीर चरित्रे भगवद्विहारः INDAINIDHI NISTANTANGHIMIRPHATIALA तथा दीक्षामहोत्सवे इन्द्रेण दिव्यैर्गोशीर्षचन्दनै चूर्णैर्वासः पुष्पैश्च वासितस्य पूजितस्य च वीरस्य देहात् साधिकान् चतुरोऽपि मासान् यावद्गन्धो न गतः, तद्गन्धाकृष्टा बहवो भ्रमरा आगत्य भगवतस्त्वचं भक्षयन्ति, युवानश्च गन्धपुटीं मार्गयन्ति, | मौनेन च तिष्ठतो वीरस्योपसर्गान् कुर्वन्ति, स्त्रियोऽपि च भगवतः सर्वावयवसुन्दरमद्भुतं रूपं दृष्ट्वा कामातुरा आलिङ्गनादीन् । अनुलोमानुपसर्गान् कुर्वति, तथापि मेरुरिव निष्प्रकम्पः प्रभुः मुहूर्त्तशेषे च तदिवसे कुमारग्रामं गतो बहिश्च कायोत्सर्गे स्थितः, तत्र च गोपः सर्वदिनं वृषभान् हले वाहयित्वा सन्ध्यायां प्रभुपार्वे मुक्त्वा गोदोहाय गृहं गतो, वृषभास्तु चरितुं वने गताः, गोपश्चागतः तानदृष्ट्वा प्रभुमपृच्छत् , कृतमौनः प्रभुन जानातीति विलोकनाय वने गतो, निशाशेषे तु वृषभाः स्वयमेवागताः, गोपोऽपि चागतः, तान् दृष्ट्वा क्रुद्धः सेल्हकमुत्पाख्य प्रभुं प्रति धावितः, अत्रान्तरे दत्तोपयोगः शक्रो गोपं शिक्षयित्वोचे-भगवंस्तव उपसर्गा बहवः सन्ति तेन द्वादश वर्षाणि यावत् वैयावृत्यं करोमीत्युक्तः प्रभुः प्राह-देवेन्द्र ! कदाप्येतन भृतं न भवति न च । भविष्यति यदर्हन्तो देवेन्द्रस्यासुरेन्द्रस्य वा साहाय्येन केवलज्ञानमुत्पादयन्ति, किन्तु स्वपराक्रमेणैव केवलज्ञानमुत्पादयन्ति, ततो मारणान्तिकोपसर्गनिवारणार्थ इन्द्रेण स्वामिमातृभगिनीपुत्रः सिद्धार्थो व्यन्तरो मुक्तः, ततः स्वामी कोल्लाकसनिवेशे बहुलब्राह्मणगृहे सपात्रो धर्मो मया प्ररूपणीय इति प्रथमं पारणकं गृहस्थपात्रे परमानेन कृतवान् , तत्र गन्धोदकपुष्पवृष्टिः1 चेलोत्क्षेपः2 दुन्दुभिध्वनिः3 अहो दानमहो दानमित्युद्घोषणं4 वसुधारावृष्टि5 श्चेति पश्च दिव्यानि जातानि, तत्र वसुधारास्वरूपं यथा ॥ 12 ॥ Page #127 -------------------------------------------------------------------------- ________________ श्री कल्पकौमुद्यां 6क्षणे ॥ 121 ॥ अद्धत्तेरसकोडी उक्कोसा होइ तत्थ वसुहारा । अद्धत्तेरसलक्खा जहनिया होइ वसुहारा ॥ 1 ॥ ततः स्वामी विहरन् । मोर । कसन्निवेशे दुइअंततापसाश्रमे गतः, तत्र सिद्धार्थराजमित्रं कुलपतिः प्रभुपार्श्वमागतः प्रभुणाऽपि पूर्वाभ्यासात् करः प्रसा । रितः, तस्याऽऽदरात्तत्रैकां रात्रिं स्थित्वा गच्छन्नीरागोऽपि प्रभुस्तस्याग्रहात्तत्र चतुर्मासकावस्थानं मत्वा अष्टौ मासान्यन्यत्र विहृत्य । चतुर्मासार्थं पुनरागतः कुलपतिप्रदत्ततृणगृहे कायोत्सर्गे स्थितो, वृष्टौ च बहिस्तृणालाभात् क्षुधार्त्ता गावस्वापसैः स्वाश्रयभक्षणतो । निवारिताः स्वामिसत्कमाश्रयं भक्षयन्ति, तदाश्रयस्वामिकृतरावां श्रुत्वा कुलपतिः प्रभोरुपालम्भं दत्ते यद्भो ! वीर पक्षिणोऽपि स्वाश्रयं रक्षन्ति, तत् किं त्वं स्वाश्रयरक्षणे अक्षमोऽसीति श्रुत्वा अत्र स्थिते मयि एषामप्रीतिर्भवतीति विचार्य नाप्रीतिमद्गृहे वासः 1 स्थेयं प्रतिमया सह2 / न गेहिविनयः कार्यो3, मौनं4 पाणौ च भोजनम् 5 ॥ 1 ॥ इमान् पञ्चाभिग्रहान् गृहीत्वा चतुर्मासकस्य पक्षातिक्रमेऽस्थिकग्रामं स्वामी गतः ॥ 116 ॥ *समणे भगवं महावीरे (संवच्छ रसाहियं मासं जाव चीवरधारी होत्था ) मासाधिकं वर्षं यावत् वस्त्रधारी अभवत् (तेण परं अचेलए पाणिपडिग्गहिए ) ततः परं मासा|धिकवर्षादूर्ध्वं दक्षिणवाचालनगरासन्नसुवर्णवालुकानदीतटे देवदुष्यार्द्ध पतितं, ततः प्रभुः सिंहावलोकनेनापश्यत् - स्वसन्ततेर्वत्र। पात्रादि सुलभं भावि न वेति विलोकनार्थ, कण्टके लग्नत्वाच्च कण्टकप्रायाः कुपाक्षिका वस्त्रप्रायस्य जिनशासनस्य किञ्चिद्बाधाकारिणो भविष्यन्ति परं शीघ्रमेव विप्रेण ग्रहणात् कल्किपुत्रधर्मदत्तराज्यावसरे विप्ररूपेणागतः इन्द्रो जिनशासनबाधां निवार। यिष्यतीति विचार्य निर्ममत्वान्न जग्राह तदर्द्ध तु सिद्धार्थराजमित्रविप्रस्य पूर्वं दत्तमस्ति, तद्यथा - आजन्म दरिद्रः सोमों नाम्ना विप्रो भगवद्दानावसरे देशान्तरे गतः, तत्रापि भूयः पर्यव्य निर्भाग्यत्वाद्यथा गतस्तथा गृहे आगतो भार्यया निर्भत्सितो- रे निर्लक्षण ! श्रीवीर चरित्रे अभिग्रहाः वस्त्रदानं च ॥ 121 ॥ Page #128 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां श्रीवीरचरित्रे पुष्पक ॥ 122 ॥ नैमित्तिकः ऋ आ PARINITIANELIBUPRIMARNITIONEDRINITION | अभाग्यशेखर! वर्द्धमानस्वामिना यथेप्सितं दानं दत्तं तदात्र त्वं नाभूः, तेनाद्यापि याहि, तमेव याचस्वेत्युक्तः स आगत्य प्रभु प्रति ब्रूते-हे स्वामिन् ! अहं दरिद्रो दुःस्थितो दुःखितोऽसि, मार्गयता भ्रमता च मया-"किंकिंन कयं? कोको न पत्थिओ? कह कह न नामियं सीसंदुन्भरौअरस्स कए किं न कयं? किन काय ? ॥ 1 ॥ " इत्युक्त्वा पुनर्वक्ति स्म-प्रभो! | अहं महत्त्याऽऽशया त्वामागतोऽस्मि तेन स्वोचितं कुरु इत्युक्ते कृपापरःप्रभुर्देवदृष्याई विप्राय प्रादाद् , अत्र च निःस्पृहोऽपि प्रभुः । निष्कार्यस्यापि वस्त्रस्याद्धं दत्तवान् तत स्वसन्ततेर्वस्वपात्रादिषु मूर्छायाः1 प्रथमं विप्रकुलोत्पन्नत्वस्य2 कालानुभावात्तागृद्धिमतोऽप्यनुदारचित्तत्वस्य3 च सूचकं, ततो विप्रस्तं गृहीत्वा दशकाञ्चलकरणार्थ तुभवायस्यार्पयत् ,ततस्तेनोक्तम्-हे विप्र! त्वं याहि, पुनस्तद्याचेथाः, स निरीहो दानशौण्डः शेषार्द्धमपि दास्यति, अहं च द्वे अर्द्ध अपि तथा तुनयिष्यामि यथाऽक्षतस्येव लक्षसुवर्णमूल्यं । समेष्यति, तस्यार्द्धन तव ममापि च दारिद्रयं यास्यतीति श्रुत्वा प्रभुपार्श्वमागतो लज्जया पुनर्मार्गयितुमशक्तो वर्ष यावत् भगवत्। पृष्ठे भ्रान्तः, ततस्तत्पतितं गृहीत्वा स विप्रो नन्दिवर्धननृपस्य पार्श्वे गतः, ततः सवस्त्रधर्मप्ररूपणाय मासाधिकवर्ष यावदखग्रहणं सपात्रधर्मप्ररूपणाय गृहस्थपात्रे प्रथम पारणं च प्रभुरकरोत् , (तेण परं अचेलए पाणिपडिग्गहिए) ततः परं यावजीवमचेलकः करपात्रश्चाभूत् समणे भगवं (महावीरे) महावीरः (साइरेगाई दुवालस वासाइं) साधिकानि द्वादश वर्षाणि (निचं वोसट्ठकाए) दीक्षादिनादारभ्य यावजीवं व्युत्सृष्टकायः, शुश्रूषावर्जनात् (चियत्तदेहे) त्यक्तदेहः, परीषहसहनात् , एवंविधस्य विहरतः प्रभोगङ्गातटेऽतिमृदुकदमप्रतिविम्बितपदेषु चक्राङ्कुजध्वजस्वस्तिकादिलक्षणानि दृष्ट्वा पुष्पनामा सामुद्रिकः एष एकाकी चक्रवर्ती गतः, तद्गत्वाऽस्य कथयामि, कुमारत्वे चैन सेवे इति विचिन्त्य पदानुसारेण शीघ्रमागच्छन् स्थूणाकसनि MEIN ॥ 122 ॥ Page #129 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 6क्षणे ॥ 123 ॥ | वेशस्य वहिः कायोत्सर्गस्थितं प्रभुं प्रेक्ष्य चिन्तयति - हा मया पलालं सामुद्रिकमधीतं यदीदृशलक्षणेन भिक्षुकेण न भवितव्य। मिति विषण्णचित्तो यावत्तिष्ठति तावद्दत्तोपयोग इन्द्र आगत्य प्रभुं प्रणम्य प्राह - भो पुष्प ! मा विषीद, त्वयाऽधीतं सत्यं, परं स्त्वमभ्यन्तरलक्षणानि न जानासि यदस्य गोक्षीरगौरं रुधिरामिषं 1 स्वेदमलरहितः कायः 2 कमलगन्धश्च श्वास 3 इन्याद्यपरिमितबाह्याभ्यन्तरलक्षणयुक्तः त्रिजगत्पूज्यस्तीर्थङ्करो धर्मवरचक्रवर्त्ती भविष्यतीत्युक्त्वा मणिसुवर्णरत्नैः पुष्पं सन्तोष्य शक्रः स्वस्थानं गतः, | पुष्पोऽपि, जिनोऽपि चान्यत्र विहृतः (जे केई उवसग्गा उप्पज्जंति) ये केऽपि चोपसर्गा उत्पद्यन्ते, तद्यथा - (दिवा वा ) | देवकृताः (माणुस्सा वा) मनुष्यकृताः (तिरिक्खजोणिआ वा) तिर्यक्कृताः (अणुलोमा वा पडिलोमा वा) कामभोगप्रार्थनारूपा अनुकूलाः तर्जनाताडनादिरूपाः प्रतिकूलाः (ते उप्पन्ने) तानुत्पन्नान् (सम्मं सहै ) भयाभावेन सम्यक् सहते (स्वमै) | क्रोधाभावेन क्षमते ( तितिक्खइ) दीनताभावेन तितिक्षते (अहिया सेइ) कायादिनिश्चलतया अध्यासयति, तत्र देवकृता उपसर्गा यथा-वर्धमानग्रामासनां नदीं पञ्चशतशकटानि उत्तार्य स्ववृषभं त्रुटितं मत्वा धनदेववणिक् तद्ग्रामाधिकारिणां तृणजलार्थ द्रव्यं दत्वा तं च तत्र मुक्त्वा गतो, ग्रामाधिकारिभिस्तु न किमपि तस्य दत्तं, क्षुधातृषार्त्तोऽपि स मृत्वा शुभभावात् शूलपाणिर्यक्षो जातः, पूर्वभवस्मरणोत्पन्नकोपेन तेन मारिं विकुर्व्य भूयान् लोको मारितो, दहनं च कियतां स्यात् इति तथैव त्यक्तशबानामस्थिसमूहैः स ग्रामोऽस्थिकग्राम इति नाम्ना प्रसिद्धोऽभूत्, ततो लोकेन विज्ञप्तः प्रत्यक्षीभूय देवकुलं स्वमूर्ति च कारितवान् तत्रैत्य सर्वोऽपि लोकः पूजयति स्तौति च, मोराकसन्निवेशात् प्रस्थितः प्रभुस्तत्प्रतिबोधनाय तद्देवकुले कायोत्सर्गेण स्थितो, दुष्टोऽयं रात्रौ स्वदेवकुले स्थितं मनुष्यं मारयति तेन भोः प्रभो ! त्वमन्यत्र तिष्ठेति लोकैर्विज्ञप्तोऽपि मौनपर उषितः, ततः संध्यायां भूमिस्फो श्रीवीरचरित्रे शूलपाणिः ॥ 123 ॥ Page #130 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 6क्षणे ॥ 124 ॥ टकर अट्टहासशब्द, ततो हस्तिपिशाचसर्परुपैरुपसर्गान् करोति, तथापि प्रभुन क्षुब्धः, ततः शिरःकर्णचक्षुर्नासिकादन्तनखपृष्ठिषु श्रीवीरदुःसहा वेदनाः तथा कृता या एकैकाप्यन्यस्य जीवितं हरति, तथापि शुभध्यानान्मनागपि न चलितं चित्तं, ततः प्रतिबुद्धः क्षम- चरित्रे यति, सिद्धार्थो वक्ति स्म-दुरन्तप्रान्तलक्षणधर ! हे शूलपाणे त्वं न जानासि सिद्धार्थराजपुत्रं प्रभुं तीर्थकरं, यदीन्द्रो ज्ञास्यति तदा स्वमदशकं तत्फलं च । तब स्थानं स्फेटयिष्यति इति श्रुत्वा भीतोऽधिकंर क्षमयति, सिद्धार्थोक्तं च धर्म श्रुत्वोपशान्तः प्रभुं पूजयति, गीतनृत्यादिकं करोति च, तच्छ्रुत्वा लोकश्चिन्तयति-यदयं प्रभुं मारयित्वा क्रीडति । अत्र prabhudezonA~zcaturo'pi प्रहरान अतीव सन्तापितोऽपि प्रभात। काले मुहूर्त निद्रां प्राप्तो दश स्वमान् दृष्ट्वा जागरितः, प्रभाते लोका उत्पलेन्द्रशर्माणौ चागताः, अखण्डशरीरं प्रभुं दिव्यगन्धचूर्णैः पुष्पैः पूजितं च दृष्ट्वा हर्षिताः सिंहनादं कुर्वन्तः प्रणमन्ति, तदोत्पलो वक्ति स-स्वामिन् ! त्वया दश स्वमा दृष्टाः तेषां चेदं फलं-यत् तालपिशाचो हतस्तेन त्वं अचिरेण मोहनीय कर्म हनिष्यसि यच्च श्वेतपक्षी दृष्टस्तत् त्वं शुक्लध्यानं ध्याससिर यच्च |चित्रकोकिलो दृष्टस्तचं द्वादशाङ्गी प्ररूपयिष्यसि3 यद्गोवर्गो दृष्टस्तत् साधुसाध्वीश्रावकश्राविकारूपश्चतुर्विधः सङ्घो भविष्यति4 यच्च । विबुधालङ्कृतं पद्मसरोवरं दृष्टं तद् भवनपतिव्यन्तरज्योतिष्कवैमानिकरूपचतुर्निकायदेवैः सेव्यो भविष्यसि5 यच्च समुद्रं तीर्णः तत् संसारसमुद्रं तरिष्यसि6 यत् सूर्यो दृष्टस्तत्र चाचिरेण केवलज्ञानमुत्पत्स्यते7 यच्चान्त्रैर्मानुषोत्तरपर्वतो वेष्टितः तत्रिभुवने तव निर्मला कीर्तिर्यशःप्रतापश्च भविष्यति8 यच्च मेरुपर्वतमारूढस्तत् सिंहासनोपविष्टो देवासुरमनुष्यपर्षदि धर्ममुपदेक्ष्यसि9 यच्च मालायुग्मं दृष्टं तदर्थं तु न जानामि, तदा प्रभुः प्राह-हे उत्पल! अहं साधुधर्म श्रावकधर्म च कथयिष्यामीतिश्रुत्वा उत्पलो वन्दित्वा गतः, तत्र प्रभुः पक्षक्षपणे2श्चतुर्मासिकमतिक्रम्य(1) मोराकसभिवेशं गतस्य कायोत्सर्गस्थितस्य च प्रभोः पूजार्थं तदेहे स्थितः सिद्धार्थो । Page #131 -------------------------------------------------------------------------- ________________ श्रीकल्प कौमुद्यां 6क्षणे ॥ 125 ॥ निमित्तानि वक्ति, तेन प्रभोर्महिमानमालोक्य प्रसिद्धोऽच्छन्दकस्तापसस्तृणभङ्गाभङ्गमाश्रित्य प्रश्नमपृष्ट, तदा नैव भक्ष्यति इत्युक्त श्रीवीरभञ्जनोद्यतस्य तस्याङ्गुलीदत्तोपयोगः इन्द्रोऽच्छिदत्, ततो रुष्टः सिद्धार्थो लोकान् प्रति ब्रूते-यद् अनेन वीरघोषस्य दशपालमानं चरित्रे वट्टलकमादाय खर्जूरीवृक्षाधः क्षिप्तमस्ति1 द्वितीयं विन्द्रशर्मणो बर्करो भक्षितः, तस्यास्थीन्युरुटिकायां बदरीवृक्षाधोभूमौ सन्तिर अच्छन्दकतृतीयं पुनरवाच्यं, लोकैर्गाढाग्रहे कृतेऽस्यैव स्त्री कथयिष्यति, नाहं, ततो लोकैस्तद्भार्या पृष्टा, सा पाह-यदयं भगिनीं स्त्रियमिव । कौशिक योरुपसौं । भुते, अतीव लजित एकान्ते गत्वा प्रभुं विज्ञपयति स-हे प्रभो! त्वं तु जगत्पूज्यः, सर्वत्रापि पूज्यसे, अहं तु अत्रैव जीवामीति । अप्रीतिकं ज्ञात्वा ततः श्वेताम्ब्यां विहरन् लोकैर्निवारितोऽपि प्रभुः कनकखलतापसाश्रमे चण्डकोशिकसर्पप्रतिबोधायागात् , स च पूर्वभवे तपोधनसाधुः पारणकदिने गोचरगमनेन जातमण्डूकीविराधनालोचनार्थ गोचर्या सन्ध्यायां प्रतिक्रमणे च क्षुल्लकेन वारत्रयं सारितः क्रोधान्धः क्षुल्लकं हन्तुं धावितः, स्तम्भे आस्फाल्य मृतो ज्योतिष्के देवो जातः, ततश्युतस्तत्रैवाश्रमे पञ्चशतशिष्यगुरुश्चण्डकौशिकनामा तापसोऽभूत , तत्रापि च राजपुरुषान् खाश्रमफलादीन् गृह्णतो हन्तुं ज्वलत्क्रोधः पशुहस्तो धावन् कूपे |पतितः, पशुविद्धो मृतस्तत्रैवाश्रमे चण्डकौशिकनामा दृष्टिविषः सर्पोऽभूत् , स च कायोत्सर्गस्थितं प्रभुं दृष्ट्वा कोपोद्धतः सूर्य पश्यन् दृष्टिज्वाला मुक्तवान् , तासु च निष्फलासु भृशं क्रुद्धः प्रभुं पादे दष्ट्वा दूरं गत्वा च विलोकयन् गोदुग्धधवलं प्रभुरुधिरं दृष्ट्वा बुद्ध्यस्व2 चण्डकौशिकेति खामिवचः श्रुत्वा प्राप्तजातिस्मरणः प्रभोः प्रदक्षिणात्रयं दत्त्वा कृतानशनो विषदृष्टथा अन्यजीव। वधभयाद् विले मुखं प्रक्षिप्य स्थितो,घृतादिविक्रायिकामिःघृतादिमिः पूजितः पिपीलिकाभिरत्यन्तं पीडितश्च प्रभुदृष्टिसुधावृष्टिसिक्तः । पक्षेण मृत्वा अष्टमे खर्गे देवो जातः, प्रभुरपि विहरन् श्वेताम्ब्यां गतः, तत्र प्रदेशी राजा महिमानमकरोत् , ततः सुरमिपुरे Page #132 -------------------------------------------------------------------------- ________________ m श्रीकल्प कौमुद्यां 6क्षणे ॥ 126 ॥ uslMI श्रीवीर-. चरित्रे उपसर्गेषु कंबल शंबलौ गङ्गानयुत्तरणाय भगवति लोके च नावारूढे घूकशब्दं श्रुत्वा पण्डितखेमिलो वक्ति स-अत्र मारणान्तिकविन उत्पत्स्यते, परमेतत्प्रभुप्रसादान्मोक्ष्यामहे, ततो गङ्गामुत्तरतः प्रभोस्त्रिपृष्ठभवविदारितसिंहजीवसुदंष्ट्रदेवकृतं दुर्वातादिमिनौंब्रूडनोपसर्ग कम्बलशबलनामानौ नागकुमारदेवी निवारयामासतुः, तदुत्पत्तिर्यथा--मथुरायां पुर्या जिनदासश्राद्धसाधुदासीश्राद्धीभ्यां भर्तृस्त्रीभ्यां पञ्चमव्रते चतुष्पदस्य प्रत्याख्यानं कृतं, तत्र चैकामीरी प्रत्यहं गोरसमानयति, यथोचितं मूल्यं प्रामोति, एवं च तयोढा प्रीतिर्जाता, अन्यदा विवाहे निमन्त्रणायागतां तामाभीरी तौ दम्पती वदतः-भो अस्माभिरागंतुं न शक्यते, परं भवद्विवाहे यद् विलोक्यते । तद् गृह्यतां, ततस्ताभ्यां दत्तैश्चन्द्रोदयताम्रपात्रवस्त्राभरणपुष्पगन्धादिभिराभीरविवाहोऽधिकतरं शोभितो लोकैः प्रशंसितश्च, तेन हृष्टतुष्टचित्ताभ्यामाभीराभ्यां अतिसुन्दरौ एकदिनजातौ द्विवार्षिको कम्बलशबलनामानौ वत्सौ तयोर्दत्तौ, तौ तु न गृह्णतः, ततस्तौ बलात्कारेण द्वारे बद्ध्वा गतौ, ततो यदैतौ प्रत्ययेते तदा षण्ढीकरणादिदुःखभागिनौ भविष्यतः, ततः प्रासुकतृणादिमिः पोष्यमाणौ सुखेनात्रैव तिष्ठतामिति विचार्य श्राद्धेन रक्षितौ, स च श्रावकोऽष्टमीचतुर्दश्योः पौषधोपवासं करोति पुस्तकं च वाचयति, तत् श्रुत्वा तौ च वत्सौ भद्रकी जातो, यद्दिने स श्राद्ध उपवासं करोति तद्दिने तावपि तृणादि न भक्षयतः, ततस्तस्य श्राद्धस्येमौ । भव्यावुपशान्तौ धर्मिणाविति अधिकः स्नेहो जातः, एकदा च पौषधिके श्राद्धे जाते सति तन्मित्रेणातिरूपवन्तौ बलिष्ठावनन्यसदृशौ तौ वृषभौ विभाव्य श्रेष्ठिनमनापृच्छथैव भण्डीरमणयात्रायै अदृष्टधुरौ उपोषितौ तथा वाहितौ यथा त्रुटितौ, तत आनीय तथैव बद्ध्वा गतः,तौ च तृणजलादि सर्वथा नेच्छतः, तदा साश्रुलोचनः श्रावको भक्तपानप्रत्याख्याननमस्कारदानादिभिर्निर्यामयति, ततस्तौ श्रद्धावन्तौ मृत्वा नागकुमारी देवी जातो, प्रयुक्तावधिको तीर्थकरस्य क्रियमाणमुपसर्ग दृष्ट्वा एकेन नोर्गृहीता द्वितीयेन सुदंष्ट्रो ॥ 126 ॥ Page #133 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां श्रीवीर चरित्रे गोशालकमीलनं 6क्षणे ॥ 127 ॥ | writamal NITIES ITANILIONIRI देवः प्रतिहतः, ततस्तौ प्रभोः सत्वं रूपं च गायन्तौ नृत्यन्तौ गन्धोदकपुष्पवृष्टिं च कृत्वा गतौ, प्रभुरपि राजगृहे नालन्दायां तन्तुवायशालैकदेशे चतुर्मासकं स्थितः (2) तत्राद्यमासक्षपणपारणे विजयश्रेष्ठिना कूरादिप्रचुरभोजनविधिना प्रतिलामितः, तत्र पञ्चदिव्यादिमहिमानं दृष्ट्वा पूर्वोक्तस्वरूपो गोशालः प्रभु प्रति त्वच्छिष्योऽस्मीत्युक्त्वाऽऽश्रितः, ततो द्वितीयपारणे पक्कान्नादिना । नन्दः तृतीये परमानादिना सुनन्दः प्रभुं प्रतिलाभितवान , चतुर्थे च पारणे कोल्लाकसनिवेशे बहुल विप्रः परमान्नं दत्तवान् , पश्च दिव्यानि च, गोशालकस्तु तन्तुकशालायां स्वामिनमदृष्ट्वा सकलेऽपि राजगृहे विलोकयन् स्खोपकरणं द्विजाय दचा शिरो मुखं |च मुण्डयित्वा कोल्लाके प्रभुं प्रेक्ष्य त्वत्प्रव्रज्याऽस्तु ममेत्यवदत् , ततो गोशालकसहितः स्वामी सुवर्णखलग्रामं गच्छन्नन्तराले । गोपैर्महाहण्डिकायां परमानं पच्यमानं दृष्ट्वा-प्रभो! पायसं भुज्यते, गोशालेनेत्युक्ते सिद्धार्थेन च तद्भङ्गे प्रोक्ते गोपैः सुयत्नेन रक्षिताऽपि सा हण्डिका भग्ना, ततो भवितव्यता नान्यथा स्यादिति नियतिर्गोशालेनाङ्गीकृता, ततो ब्राह्मणग्रामे नन्दगृहे पायसादिना प्रतिलाभितः, गोशालस्तु उपनन्दगृहे शीतलान्नदानेन कुपितो यदि मम धर्माचार्यस्य तपस्तेजोऽस्ति तदा अस्य गृहं दह्यतामिति शशाप, तत आसन्नदेवतया तद्गृहं ज्वालितं, ततो द्विमासक्षपणेन चम्पायां चतुर्मासं स्थितो (3) अन्यद्विमासपारणं तु चम्पाया बहिः कृत्वा कोल्लाकसन्निवेशे शून्यगृहे कायोत्सर्गे स्थितः, तत्रैव ग्रामेशपुत्रः सिंहो विद्युन्मत्या दास्या सह क्रीडन् गोशालेन हसितः, कुट्टितश्च तेन, प्राह सः-स्वामिन् ! एकाक्येवाहं कुट्टितो, यूयं किं न निवारयत?, मैवं कुर्याः पुनरपीति सिद्धार्थः प्राह, तत्र पात्रालके शून्यगृहे स्थितः,तत्र स्कन्दः स्वदास्या दन्तिलया सहति यावत् कुट्टितश्च, ततः कुमाराकसन्निवेशे चम्पकरमणीयोद्याने प्रभुः कायोत्सर्गे स्थितः, अत्रान्तरे श्रीपार्श्वनाथशिष्यो बहुशिष्यान्वितो मुनिचन्द्रमुनिस्तत्र कुम्भकारशालायां स्थितोऽस्ति, आ PAHILOPARTIANILIP HIRIDHARITISH // 127|| Page #134 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 6क्षणे । / 128 ॥ श्रीवीर चरित्रे श्रीमुनिचन्द्रवृत्तादि तान् मुनीन् दृष्ट्वा गोशालोऽपृच्छत्-यूयं के ?, तैरुक्तं-निर्ग्रन्था वयं, पुनः सोऽवदत्-क्क यूयं क च मम धर्माचार्यः?, पुनस्तैरूचेयादृशस्त्वं तादशस्तव धर्माचार्योऽपि भविष्यति, ततो रुष्टेन गोशालेनोक्तं-मम धर्माचार्यतपसा भवतामाश्रमो दह्यतां, तैरूचेनेदं भयमस्माकं, ततस्तदुक्तं सर्व श्रुत्वा सिद्धार्थो वक्ति-नैते साधवो ज्वलन्ति, रात्रौ च जिनकल्पतुलनां कुर्वन् कायोत्सर्गस्थितो मुनिचन्द्रः कुम्भकारेण चौरभ्रान्त्या हतः प्राप्तावधिज्ञानश्च स्वर्ग गतः, तन्महिमा देवकृतोद्योतं दृष्ट्वा गोशालोऽवदद्--अहो तेषामाश्रयो ज्वलति, ततो यथास्थिते सिद्धार्थेनोक्ते अश्रद्दधंस्तत्र गत्वा तच्छिष्यानिर्भागतः, ततः स्वामी चोरायां प्राप्तः, तत्र चारिको हेरिकाविति मत्वा आरक्षैः प्रथमं गोशालोऽगडे प्रक्षिप्तो, यावता च प्रभु प्रक्षिपन्ति तावता सामाजयंतीनाम्न्यौ । उत्पलभगिन्यौ चारित्रभारासमर्थे परिव्राजकीभूते प्रभुं ज्ञात्वा तमुपसर्ग निवारयतः, ततः प्रभुः पृष्ठचम्पायां गतः, श्रावस्त्यांबहिः कायोत्सर्गे स्थितः, तत्र गोशालेनाद्याहं किं भोक्ष्ये इति पृष्टे सिद्धार्थेन मनुष्यमांसमित्युक्ते तत्परिहाराय वणिक्कुलेषु भिक्षार्थ भ्रमन् पितृदत्तवणिग्भार्यया मृतापत्यप्रसूतिकया श्रीभद्रया शिवदत्तनैमित्तिकवचनेन स्वापत्यजीवनाय मृतजातवालकमांसमिश्रितं । | परमान्नं भोजितः, अग्निभयाच गृहद्वारमन्यत्र कृतं, हसताऽऽगतेन गोशालेन पायसभोजने उक्ते सिद्धार्थेन वमने कारिते नखवालमांसखण्डानि दृष्ट्वा कुपितेनादृष्टतद्गृहेण स्वामितपसा तत्पाटको ज्वालितः, प्रभुर्हरिद्रसन्निवेशाबहिः हरिद्रवृक्षाधः कायोत्सर्गे । स्थितः, तत्र पथिकप्रज्वालितेनाग्निना प्रसरता प्रभोः स्थानामोचनात् पादौ दग्धौ, गोशालस्तु नष्टः, ततः प्रभुर्मङ्गलग्रामे वासुदेवालये कायोत्सर्गे स्थितो, गोशालकस्तु बालकभापनायाऽक्षिकर्षणं कुर्वन् तपित्रादिभिः कुट्टितो मुनिपिशाच इत्युपेक्षितः, ततः प्रभुरावग्रामे बलदेवालये कायोत्सर्गे स्थितो, गोशालेन तु बालकभापनाय मुखत्रासे कृते तपित्रादयः किमनेन अथिलेन हतेन? अस्य ॥ 12 %3D Page #135 -------------------------------------------------------------------------- ________________ चरित्रे श्रीकल्पकौमुद्यां 6क्षणे ॥ 129 ॥ गुरुरेव हन्यते इति प्रभु हननायोद्यतास्तान् दृष्ट्वा बलदेवमूर्तिहलमुत्पाटयोत्थिता, ततस्ते सर्वेऽपि प्रभुं प्रणताः, ततः प्रभुश्चो श्रीवीरराकसनिवेशं गतः, तत्र मण्डपे पच्यमानं भोज्यं दृष्ट्वा गोशालः पुनर्नीचर्भूय वेलां विलोकयति स्म, नतश्चौरशङ्कया हतः कुपितः प्रभुतपसा मण्डपं ददाह, ततः प्रभुः क्लिष्टकर्मक्षयार्थ लाटादेशं गतः, तत्र हीलनादयो बहवो घोरा उपसर्गा अध्यासिताः,IY उपसर्गाः ततः पूर्णकलशेऽनार्यग्रामे गच्छतः प्रभोर्मार्गे द्वौ चौरौ अपशकुनबुद्धया खड्गमुत्पाट्य हन्तुं धावितो, विज्ञातमात्रेण शक्रेण हतौ, ततः प्रभुर्भद्रिकापुर्या चतुर्मास(4)क्षपणेन वर्षारात्रमतिक्रम्य बहिः पारणं कृत्वा क्रमाबालग्रामे गतः, तत्र श्रीपार्श्वनाथसन्तानीयो बहुशिष्ययुक्तो नन्दिषेणाचार्यों रात्रौ कायोत्सर्गे स्थितश्चौरभ्रान्त्याऽऽरक्षकपुत्रेण भल्लया हतः प्राप्तावधिः स्वर्ग गतः, शेषं। गोशालकवचनादि च मुनिचन्द्रवत् , ततः स्वामी कूपिकसन्निवेशं गतः, तत्र चारिकहेरिकशङ्कया गृहीतः पार्श्वनाथान्तेवासिनीभ्यां प्रव्राजकीभूताभ्यां विजयाप्रगल्भाभ्यां मोचितः, ततो गोशालः प्रभुतः पृथग् जातः, अन्यमार्गे गच्छन् पञ्चशतचोरैर्मातुल इतिकृत्वा स्कन्धारूढाहितः, खिन्नश्चिन्तयति-प्रभुणैव साद्धं गमनं वरमिति तच्छुद्धिं कत्तुं लग्नः, प्रभुरपि वैशाल्यां गत्वा लोहकारशालायां कायोत्सर्गे स्थितः, तत्रैको लोहकारः षण्मासी यावद्रोगीभूत्वा नीरोगः सन्नुपकरणानि गृहीत्वा शालायामागतः, प्रभुं प्रेक्ष्यामङ्गलमिति मत्वा घनेन हन्तुं प्रवृत्तोऽवधिज्ञानेनेन्द्रेण तेनैव घनेन हतः (सत्यामपि जीर्णश्रेष्ठिभावनायामभिनवश्रेष्ठिगृहे(5) चतुर्मासीपारणं कृतं,जीर्णश्रेष्ठिनाऽच्युतायुर्वद्धं) ततो ग्रामाकसन्निवेशोद्याने कायोत्सर्गे स्थितस्य प्रभोबि। मेलकयक्षो महिमानं चक्रे, ततः शालिशीर्षग्रामोद्याने कायोत्सर्गे स्थितं स्वामिनं त्रिपृष्ठभवेऽपमानिता राज्ञी मृत्वा व्यन्तरी भूत्वा तापसीरूपेण जलभृतजटामिर्माघमासेऽन्यदुःसहं शीतोपसर्ग प्रशान्ता च स्तुतिं चक्रे, तत् सहमानस्य षष्ठेन तपसा विशुद्धयमानस्य Page #136 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां श्रीवीर चरित्रे उपसर्गषु thTMEN 6क्षणे ॥ 130 ॥ वैश्या यनवृत्तं imation on aimittaileneraPHimmatli प्रभोलोंकावधिः उत्पन्नः, ततः प्रभुः षष्ठे वर्षे चतुर्मासीतपो vividhAnabhigrahA~zcAkarota , तत्र पण्मासमवलिमिलितः, ततः प्रभुः बहिः, पारणं कृत्वा शेषकाले मगधदेशे निरुपसगों विहृतः, ततः आलंभिकायां सप्तमं वर्षारात्रं(7) चतुर्मासकक्षपणेन कृत्वा बहिः पारणां । कृत्वा चानुक्रमेण उन्नागसन्निवेशं गच्छन् सम्मुखमिलितदन्तुरखधूवरौ मङ्कलिना हसितौ, यथा-"तत्तिल्लो विहिराया जणेवि दृरेवि जो जहिं वसइ । जं जस्स होइ जोग्गं तं तस्स बीजियं देई ॥ 1 ॥ " ततस्तदीयैः कुदृयित्वा वंशजाल्यां प्रक्षिप्तः, प्रभुच्छत्रधरत्वान्मुक्तः, ततो राजगृहेऽष्टमं वर्षारात्रं(8) चतुर्मासिकं तपो बहिः पारणं च चक्रे, ततो बहूपसर्गा इति मत्वा वज्रभूम्यां स्थानाभावादनियतस्थाने नवमवर्षारात्रं(9) चातुर्मासिकं अन्यद्द्विमासिकमेवं पाण्मासिकं तपश्चाकरोत् , ततः कूर्मग्रामं गच्छन् मार्गे तिलस्तम्बं दृष्ट्वाऽयं निष्पत्स्यते नवेति मङ्खलिना पृष्टे सप्तापि तिलपुष्पजीवा मृत्वा एकशम्बायां तिला भविष्यन्तीति भगवद्वचनमन्यथा । कर्तुं तिलस्तम्बमुत्पाट्य एकान्ते तेन मुक्तः, प्रभूक्तं माऽन्यथा भूयादिति व्यन्तरैर्वृष्टिः कृता, गोखुरेण च मृदुभूमौ स तिलस्तम्ब U/भृय स्थिरीभृतः, ततः कूर्मग्रामे आतापनाग्रहणाय मुत्कलमुक्तजटामध्ये यकाबाहुल्यदर्शनाङ्काशय्यातरोऽयमिति वारं वारं मङ्कलिनोक्ते रुष्टेन वैश्यायनतापसेन मुक्तां तेजोलेश्यां कृपासमुद्रः प्रभुः शीतलेश्यया निवार्य तं रक्षितवान् , सिद्धार्थपुरे च गच्छन् स तिलस्तम्बो न निष्पन्न इति मङ्खलिनोक्ते प्रभुः प्राह-निष्पन्न इति, अश्रद्दधत्तत्तिलशंबामध्ये सप्त तिलान् दृष्ट्वा नियतिं गाढीचके, तेजोलेश्योपायं चापृच्छत् , आतापनां गृह्णतो नित्यं षष्ठतपोन्वितस्य सनखकुल्माषपिण्डिकया एकेनोष्णोदकचुलुकेन पारणं कुर्वतो मासषट्केन तेजोलेश्योत्पद्यते इति सिद्धार्थोक्तोपायं श्रुत्वा प्रभोः पृथग्भृत्वा श्रावस्त्यां कुम्भकारशालास्थितस्तां साधयित्वा त्यक्तव्रतपार्श्वनाथशिष्यपार्श्वेऽष्टाङ्गनिमित्तं च शिक्षयित्वा अहङ्कारेणाहं जिनः सर्वत्रोऽस्मीति लोके प्रसिद्धिं करोति स्म, अत्र तेजोले ॥ 130॥ Page #137 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 6क्षणे ॥ 13 ॥ श्रीवीर चरित्रे । उपसर्गेषु संगमकोपसर्गाः श्योपायः सिद्धार्थशिक्षित इत्यधिकृत्य सुबोधिकाकृतश्चिन्ता आवश्यक त्याद्यज्ञानमूलेति ध्येयं, ततः प्रभुः श्रावस्त्यां विचित्रतपोभिर्दशमं वर्षारात्रं(10) कुरुते स्म, यावद्वहुम्लेच्छीयदृढभूमौ बहिः पोट्टिलोद्याने पोलासचैत्येऽष्टमेनैकरात्रिक । कायोत्सर्ग स्थितः । अत्रान्तरे महावीरचित्तचालने त्रिलोकीलोका अपि न समर्था इति सभास्थितेन्द्रकृतां प्रशंसां श्रुत्वेर्ण्यया । | सामानिकः सङ्गमाभिधो देवः शीघ्रं प्रभुपार्श्वमागत्य प्रथमं धूलिवृष्टिं चक्रे, यया निरुद्धाऽक्षिकर्णादिच्छिद्रःप्रभुनिःश्वासो जातः1, | ततो वज्रमुखकीटिकाभिश्चालनीरूपस्तथा चक्रे यथैकेन च्छिद्रेण प्रविशन्ति द्वितीयेन निस्सरन्ति ca2 तथा वज्रमुखदंशाः3 तीक्ष्ण। मुखा घृतेलिका-4 वृश्चिकाः5 नकुला:6 सर्पा7 मूषकाः कर्त्तनभक्षणादिभिः8 हस्तिनः9 हस्तिन्यश्च शुण्डाप्रहारपदमनादिभिः10 पिशाचा अट्टट्टहासादिमिः11 व्याघ्रा नखदंष्ट्राविदारणादिभिः12 सिद्धार्थत्रिशले करुणाविलापादिमि13 श्वोपसर्ग कुर्वन्ति, ततो विकुर्वितकटकलोकाः प्रभोः पादयोर्मध्येऽग्निं प्रज्वाल्य हाण्डिका संस्थाप्य पचन्ति14 ततश्चाण्डालास्तीक्ष्णमुखपक्षिपञ्जराणि प्रभोः कर्णबाहुमूलादिषु लम्बयन्ति, ते च चञ्चुभिर्भक्षयन्ति15 ततः पर्वतानपि कम्पयन् खरवातः प्रभुमुत्पायर पातयति16 ततः कलिकावातश्चक्रवद्धमयति17 ततो यस्मिन्मुक्ते मेरुशृङ्गमपि चूर्णीयात् तादृशं सहस्रभारं लोहचक्र तथा मुक्तं यथा प्रभुराजानु भूमौ प्रविष्टः18 ततः प्रभातं विकुळ वक्ति-हे देव ! अद्यापि किं तिष्ठसि ?, याहि यथेच्छं, प्रभु नेन रात्रि |जानाति19 ततो देवद्धिं प्रकटीकृत्य वक्ति-हे महर्षे ! वृणीष्व वरं येन स्वर्गेण मोक्षेण वा तव कार्य, तथाऽप्यक्षुब्धं प्रभु देवाङ्गना गीतनृत्यहावभावैरुपसर्ग कुर्वन्ति20, एवमेकस्यां रात्रौ विंशत्योपसर्गमनागप्यक्षुब्धः प्रभुः, अत्र कविः-"वलं जगद्ध्वंसनरक्षणक्षम, कृपा च किं सङ्गमके कृतागसि 1 / इतीव संचिन्त्य विमुच्य मानसं, रुषेव रोषस्तव नाथ ! निर्ययौ ॥ 1 ॥ " ततः षण्मा ॥ 13 ॥ Page #138 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 6क्षणे ॥ 132 ॥ | सपर्यन्तमनेषणीयाहारकरणादीन् तत्कृतानेकप्रकारानुपसर्गान् सहमानः प्रभुनिराहार एव षण्मास्या स गतो भविष्यतीति विचि-DI श्रीवीरन्त्य यावद् ब्रजग्रामगोकुलं गोचर्या गतस्तत्रापि तत्कृतानेषणां ज्ञात्वा तथैवागत्य बहिः कायोत्सर्गे स्थितः, ततः स सुराधमोऽव चरित्रे उपसर्गेषु धिज्ञानेन विशुद्धपरिणामं खामिनं ज्ञात्वा विषण्णः सन् पश्चात्तापं कुर्वन् सौधर्म प्रति गतः, प्रभुस्तु तत्रैव गोकुले वत्सपाल्या संगमकः स्थविरया परमान्नेन प्रतिलाभितो वसुधारावृष्टिश्च, इयन्तं च कालं यावत् सौधर्मवासिनः सर्वेऽपि देवा देव्यश्च निरानन्दा निरुत्साहा उद्विग्नास्तस्थुः, इन्द्रोऽपि च मुक्ताभरणालङ्कारविलेपनगीतनाटकादिः एतावतामुपसर्गाणां कारणमहं जात इति दुःखाकान्तो विमनस्कश्च स्थितः, तावता च पापपङ्कमलिनं भ्रष्टवप्रतिज्ञं लज्जाश्याममुखं समागच्छन्तं सङ्गमं दृष्ट्वा सद्यः पराङ्मुखो भूत्वा इन्द्रो वक्ति स-भो देवाः! सर्वेऽपि शृण्वन्तु, अयं पापात्मा कर्मचाण्डालः सुराधमो दृष्टोऽपि महापापाय स्यात् , अनेन बहुरपराधः कृतो, यदस्मत्स्वामी भूयो भूयः सन्तापितः, अस्मत्तो न भीतः, तत् किं संसारादपि न भीतः 1, उपसर्गसमये यदेनं न शिक्षा। मदां तदर्हन्तोऽन्यसाहाय्येन न तपस्तप्यन्ते, अतः स्वर्गात् कर्ण्यताम् , ततः सुरेन्द्रसुभटैस्ताड्यमानो देवैराक्रोश्यमानः सामानिकदेवैर्हस्यमानो मोटितहस्तपाणिभिर्देवाङ्गनाभिराशप्यमानः कर्षितः, एकसागरशेषायुरेकाकी मेरुचूलायां गतः, तद्देव्यश्चेन्द्रं पृष्ट्वा । निषिद्धपरिवाराः स्वपति प्रति ग्ताः। तत आलंभिकापुर्या हरिकान्तः श्वेताम्ब्यां हरिसहश्च प्रियं पृच्छति स, श्रावस्त्यां स्कन्दप्रतिमायां । सङ्क्रम्य शक्रः स्वामिनमवन्दत, ततो महती महिमप्रवृद्धिः, कौशाम्ब्यां चन्द्रसूर्यावतरणं, वाणारस्यां शक्रो राजगृहे ईशानो । मिथिलायां जनको राजा धरणेन्द्रश्च प्रियं पृच्छति स्म, ततो वैशाल्यामेकादशो(11) वर्षारात्रोऽभूत् , तत्र भृतेन्द्रः प्रियं पृच्छति स, (पुरिमताले उपयाचितकृतमल्लीजिनायतनेन वग्गुरश्रेष्टिनेन्द्रवचसा पूजितः) ततः सुंसुमारपुरे गतस्तत्र चमरोत्पातः, ॥ 132 ॥ Page #139 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 6क्षणे ॥ 133 ॥ श्रीवीर चरित्रे । उपसर्गेषु अभिग्रहः म्मुम् तत्र क्रमेण कौशाम्ब्यां प्राप्तः, तत्र शतानीको राजा मृगावती राज्ञी सुगुप्तो मन्त्री तद्भार्या नन्दा, सा च श्राविका मृगावत्याः । | सखी, तत्र च प्रभुणा पौषकृष्णप्रतिपदिनेऽभिग्रहो गृहीतो, यथा-द्रव्यतः कुल्माषान् सूर्पकोणस्थितान्1 क्षेत्रत एकं पादं देहल्या मध्ये एकं पादं बहिः कृत्वा स्थितार कालतो भिक्षाभ्रमणनिवृत्तेषु मिक्षाचरेषु3 भावतो राजपुत्री दासत्वं प्राप्ता निगडितपादा। | मुण्डितमस्तका अष्टमभक्तिका रुदती चेद्दास्यति तदा ग्रहीष्यामी4त्यभिगृह्य प्रतिदिनं गोचर्या भ्रमतो राजमृगावतीमन्त्रिप्रभृतयो' नेकानुपायान् कुर्वन्ति, परमभिग्रहो न पूर्यते, ततः प्रभोः पञ्चदिनोनं पाण्मासिकं तपोऽभूत् , इतश्च-शतानीकराजेन चम्पापुरी । भग्ना, तदधीशो दधिवाहनराजा, भार्या धारणी1 तत्पुत्री वसुमतीनाम्नी2 च द्वे अपि केनचित् पत्तिना बन्दित्वेन गृहीते, तत्र धारणी तु पत्तिवार्तया स्त्रीकरणभयेन जिह्वाखण्डनेन मृता, वसुमती च भयाक्रान्ता तेन पुत्रीति समाश्वास्य कौशाम्ब्यामानीय विक्रेतुं चतुष्पथे मण्डिता, तत्र धनावहश्रेष्ठिना गृहीत्वा पुत्रीत्वेन रक्षिता, तां च सुरूपामतिदीर्घश्यामस्निग्धवेणीलक्षणोपेतां विनीतां श्रेष्ठिनोऽतीव वल्लभां सम्भावितसपत्नीभावेन मुण्डितमस्तकां निगडितचरणामपवरकमध्ये प्रक्षिप्तां तालकयन्त्रितां च मूला नाम्नी श्रेष्ठी भार्या अकरोत् , चतुर्थदिवसे विज्ञाततव्यतिकरः श्रेष्ठी तामपवरकानिष्कास्य सूर्पकोणे कुल्माषान् अर्पयित्वा । | निगडभगार्थ लोहकाराबानाथं गतः, तावता समागतं खामिनं दृष्ट्वा हर्षरोमाश्चितगात्रा देहल्या मध्ये बहिश्च पादद्वयं कृत्वा वसुमती प्राह-प्रभो! गृहाणेमां मिक्षामित्युक्तेऽभिग्रहे रोदनमदृष्ट्वा निवृत्तस्ततो रुदिता, ततः कुल्माषा गृहीताः, ततः पश्च दिव्यानि शकः । आगतो देवा नृत्यन्ति स शिरसि केशा निगडानि च नूपुराणि जातानि, देवैश्चन्दनशीतलत्वात् चन्दनेति तस्या नाम कृतं, मातृष्वसा मृगावती च मिलिता, वसुधारा गृह्णानं शतानीकं निवार्य चन्दनावचसा घनावहश्रेष्ठिनो वसुधारां दवा शक्रः शता ॥ 1 Page #140 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 6क्षणे ॥ 134 ॥ |श्रीवीर चरित्रे उपसर्गेषु कीलकोपसर्गः नीकमियं यत्नेन रक्षणीया प्रभोः प्रथमशिष्यणी भाविनीत्युक्त्वा gtH। ततः सुमङ्गलग्रामे सनत्कुमारेण वन्दितो वालुकग्रामे च । वायलवणिग् यात्रां गच्छन् प्रभुं प्रेक्ष्यामङ्गलं मत्वा खड्ड्रेन हन्तुं धावन् सिद्धार्थेन हतः, ततः क्रमेण जृम्भिकग्रामे नृत्यं दर्शयित्वा |एतावद्भिर्दिनैः केवलोत्पत्तिर्भविष्यतीति शक्रोऽवदत, ततः षण्मानिग्रामे वहिः कायोत्सर्गस्थितस्य प्रभोः पार्चे गां मुक्त्वा गोपो ग्रामं गत्वाऽऽगतः पृच्छति स्म-देवार्य ! क गता मे गौः, कृतमौनस्य प्रभोः कर्णयोः कुपितेन तेन कटकशलाके तथा प्रक्षिप्ते । यथा मिलितांते छिन्नाग्रत्वाददृश्ये च, एतच्च कर्म गानाक्षिप्तत्वेनानिवारितगानस्य शय्यापालकस्य कर्णयोस्तप्तंत्रपुः क्षिप्वाऽर्जितं, शय्यापालकस्तु भवं भ्रान्त्वाऽयमेव गोपो जातः, ततो मध्यमापापायां सिद्धार्थेन सहोद्यानमागत्य सण्डासकाभ्यां ते शलाके । कर्षयति स्म, तत्कर्षणावसरे च वीरेणाराटिर्मुक्ता यथा समस्तमप्युद्यानं महाभयंकरं जातं, संरोहिण्यौषध्या च स्वामी नीरोगो । जातः, तत्र च देवकुलं कारितं । / एवं चोपसर्गा गोपेन प्रारब्धा गोपेनैव स्मापिताः। एतेषूपसर्गेषु जघन्यादिभेदो यथा-कट इतनाशीतं ॥ | जघन्यं 1 कालचक्र मध्यमं 2 क्र्न्न्कील्क्र्स्स्न्न्मुत्कृस्स्त्त्ण्3| कीलकक्षेपको गोपः सप्तमं नरकं गतः, सिद्धार्थवैद्यौ तु स्वर्ग गतौ, एवं ॥ | वर्णितस्वरूपा ये उपसर्गास्तान् 'उप्पण्णेऽत्ति उत्पन्नान् सम्यक् सहत इत्यादि सम्बन्धः ॥ 117 / / * तए णं समणे भगवं (महावीरे अणगारे जाए) महावीरोऽनगारो जातः, किंविशिष्टः ? (ईरियासमिए) | गमनागमनादौ सम्यक्प्रवृत्तः (भासासमिए) भाषणे सम्यक्प्रवृत्तः (एसणासमिए) द्विचत्वारिंशद्दोषरहिताहारग्रहणे समितः (आयाणभंडमत्तनिक्खेवणासमिए) उपकरणादीनां भाण्डस्य-वस्त्रादेर्मुन्मयादेर्भाजनस्य मात्रस्य च-पात्रविशेषस्य । निरीक्ष्य प्रमृज्य मोचने समितः (उच्चारपासवणखेलसंघाणजल्लपारिट्ठावणियासमिए) विट् प्रश्रवणं खेलो-निष्ठीवनं ॥ 134 ॥ Page #141 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 6क्षणे ॥ 135 ॥ | श्रीवीर चरित्रे महावीरस्थानगारता सिवानो-नासिकामलो जल्लो-देहमलः तेषां शुद्धस्थानपरिष्ठापने समितः, अत्र प्रभोर्भाण्डसिङ्घानाद्यभावेऽपि समितीनां माना-॥ खण्डनार्थमिदमुक्तं (मणसमिए वयसमिए कायसमिए) मनोवचनकायानां सम्यक्प्रवर्तकः (मणगुत्ते वयगुत्ते कायगुत्ते) | मनःप्रभृतीनामशुभानां निषेधकः, अत एव (गुत्ते) सर्वप्रकारैर्गुप्तः (गुत्तिदिए) शब्दादिषु रागद्वेषाभावात् गुप्तेन्द्रियः (गुत्तबंभयारी) गुप्तिमद् ब्रह्म चरतीति गुप्तब्रह्मचारी (अकोहे अमाणे अमाए अलोहे) क्रोधादिचतुष्टयकपायरहितः (संते) अन्तर्वृत्त्या शान्तः (पसंते) बाह्यवृत्त्या प्रशान्तः (उवसंते) अन्तर्बाह्यवृत्या चोपशान्तः (परिनिव्वुडे) अत एव सर्वसन्तापरहितः (अणासवे) हिंसाद्याश्रववर्जितः (अममे) ममतारहितः (अकिंचणे) द्रव्यादिरहितः (छिन्नगंथे) मुक्तहिरण्यादिग्रन्थः (निरुवलेवे) द्रव्यतो देहमलो भावतश्च मिथ्यात्वमलः तयोर्लेपेन रहितः (कंसपाइ इव मुकतोए) यथा कांस्यपात्री |तोयेन न भिद्यते तथा प्रभुरपि स्नेहेन (संखे इव निरंजणे) शङ्ख इव प्रभुरपि रागादिरजनरहितः (जीवे इव अप्पडि हयगई) जीव इव यथायोग्यं विहारे संयमे वा अस्खलितगतिः (गगणमिव निरालंबणे) आकाशमिव कस्याप्याधारण । रहितः (वाऊ इव अप्पडिबद्धे) वायुरिव क्षेत्रादौ प्रतिबन्धरहितः (सारयसलिलं व सुद्धहियए) शरत्कालजलमिव । निर्मलहृदयः (पुक्खरपत्तं व निरुवलेवे) कमलपत्रमिव निरुपलेपः, पङ्कजलतुल्यस्वजनादिस्नेहरहितः (कुम्मे इव गुत्तिदिए) कच्छप इव गुप्तेन्द्रियः (खग्गिविसाणं व एगजाए) गण्डकजीवशृङ्गमिव एकजातो, रागादिसहायकरहितत्वात् (विहग इव विप्पमुक्के) पक्षीव मुक्तपरिकरः (भारंडपक्खी इव अप्पमत्ते) भारण्डपक्षीव अप्रमत्तः, निद्रादिप्रमादाभावात् , भारण्डयोः किलैकं शरीरं द्विजीवं, यतः-"भारण्डपक्षिणः ख्याता, द्विग्रीवा म्र्त्य्भास्सिन्न्ः। द्विजिह्वास्त्रिपदाश्चैकोदरा भिन्न ॥ 135 ॥ Page #142 -------------------------------------------------------------------------- ________________ श्री कल्पकौमुद्यां 6क्षणे ॥ 136 ॥ | फलैषिणः ॥ 1 ॥ (कुंजरे इव सोंडीरे) हस्तीव कर्मशत्रुसैन्यं प्रति सूरः ( वसहे इव जायथामे) वृषभ इव अङ्गीकृतमहाव्रत। भारवहने जातबलः (सीहे इव दुद्धरिसे) परीपहादिश्वापदैरजेयः (मंदिरे इव निप्पकंपे) मेरुपर्वत इवोपसर्गवातैर चलचित्तः (सागरे इव गंभीरे) समुद्र इव गम्भीरो, हर्षशौककारणैरक्षुब्धः ( चंदे इव सोमलेसे) चन्द्र इव सौम्यलेश्यः, परसन्ताप। रहितत्वात् (सूरे इव दित्ततेए) सूर्य इव दीप्ततेजाः, द्रव्यतो देहकान्त्या भावतो ज्ञानेन (जच्चकणगं व जायरूवे) जात्यसुवर्ण। मित्र रागादिमलापगमात् जातस्वरूपः (वसुंधरा इव सबफासविसहे) पृथिवीव सर्वान् शीतोष्णादीन् स्पर्शान् विशेषेण सहते (सुहुहुयासणे इव तेयसा जलते) घृतादिभिः सिक्ताग्निरिव तेजसा ज्ञानेन तपसा वा ज्वलन् दीप्यमानः *इमेसि पयाणं दुन्नि संगहणिगाहाओ - 'कंसे संखे जीवे गगणे वाऊ य सरयसलिले अ । पुक्खरपत्ते कुम्मे विहगे खग्गे य भारंडे ॥ 1॥ कुंजर वसहे सीहे नगराया चैव सागरमखोहे । चंदे सूरे कणगे वसुंधरा चेव हूयवहे ॥2॥" (नत्थि णं । तस्स भगवंतस्स कत्थइ पडिबंधे) नास्तीत्येवं यत्तस्य भगवतः कुत्रचिदपि प्रतिबन्धो भवति (से अ पडिबंधे चउविहे । पन्नत्ते ) स प्रतिबन्धचतुष्प्रकारः कथितः (तंजहा) तद्यथा - ( दवओ खित्तओ कालओ भावओ) द्रव्यतः क्षेत्रतः कालतो भावतश्च, ( दवओ णं सचित्ताचित्तमीसेसु दवेसु) तत्र स्त्र्यादिसचित्तभूषणाद्यच्चित्त अलङ्कृतस्त्र्यादिमिश्रभेदात्रिविधेषु द्रव्येषु ( खित्तओ णं) क्षेत्रतः (गामे वा नगरे वा अरण्णे वा खित्ते वा खले वा घरे वा अंगणे वा) ग्रामे नगरे अरण्ये क्षेत्रे खले गृहे अंगणे वा, ग्रामादयः प्रसिद्धाः (नहे वा) आकाशे (कालओ णं) कालतो(समए वा आवलियाए वा आणापाणुए वा धोवे वा खणे वा लवे वा) निर्विभागे सर्वसूक्ष्मे समये असङ्ख्यसमयरूपावलिकायां उच्छ्रासनिःश्वासरूपौ आनप्राणौ श्रीवीरचरित्रे महावीरस्थानगारता ॥ 136 ॥ Page #143 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 6क्षणे ॥ 137॥ तत्र, सप्तोच्छासमाने स्तोके, सप्तस्तोकप्रमाणे लवे, बहुतरोच्छासरूपे क्षणे (मुहुत्ते वा अहोरत्ते वा पक्खे वा मासे वा ऊए श्रीवीर|चा अयणे वा संवच्छरे वा) सप्तसप्ततिलवमाने मुहर्ने त्रिंशन्मुहूर्तमाने अहोरात्रे पंचदशाहोरात्रमाने पक्षे पक्षद्वयमाने मासे । चरित्रे मासद्वयमाने ऋतौ ऋतुत्रयमाने दक्षिणोत्तरायणे अयनद्वयमाने संवत्सरे (अण्णयरे वादीहकालसंजोए) अन्यतरस्मिन् युग1-श्रीवीरस्यापूर्वाङ्ग2 पूर्वादौ3 वा (भावओ) भावतः(कोहे वा माणे वा मायाए वालोमेवा भए वा हासेवा) क्रोधे माने मायायां-कपटे । नगारिता लोभे भये हास्ये (पिज्जे वा दोसे वा कलहे वा) राग द्वेषे राटिकरणे (अभक्खाणे वा पेसुन्ने वा) असत्कलङ्कदाने पच्छन्नपरदोषोद्घाटने (परपरिवाए वा) लोकसमक्षं परदोषकथने (अरैरई वा) चित्तोद्वेगोऽरतिः चित्तप्रीती रतिस्तत्र (मायामोसे वा) मायया युक्तायां मृपायां (मिच्छादसणसल्ले वा gra600) अनेकदुःखहेतुत्वाच्छल्यमिव मिथ्यात्वशल्यं तसिन् (तस्स णं भगवंतस्स नो एवं भवै) तस्य भगवत एवमुक्तप्रकारेण प्रतिबंधो न भवति ॥ 118 / / (से णं भगवं) स भगवान् (वासावासवज) वर्षाचतुर्मासं वर्जयित्वा (अट्ट गिम्हहेमंतिए) अष्टौ ग्रीष्महेमन्तान् शीतोष्णकालसत्कान् (मासे)| मासान् (गामे एगराइए) ग्रामे एकरात्रिकवासः (नगरे पंचराइए) नगरे पञ्चरात्रिकवासः (वासीचंदणसमाणकप्पे) काष्ठच्छेदनोपकरणवासीचन्दनतुल्ययोः छेदकपूजकयोर्विषये समभावः (समतिणमणिलेटुकंचणे) तुल्यानि तृणरत्नानि पापाणसुवर्णानि च यस्य (समदुक्खसुहे) समसुखदुःखः (इहलोगपरलोगाप्पडिबद्धे) इहलोके परलोके च प्रतिबन्धरहितः (जीवियमरणे अ निरवकंखे) जीवितव्ये मरणे च वांछारहितः (संसारपारगामी) संसारपारगामी (कम्मसत्तुनिग्घायणट्ठाए अन्भुट्टिए) कर्मवैरिघातार्थ कृतोद्यमः (एवं च णं विहरह) एवं तिष्ठतः ॥ 119 / / (तस्स णं भगवंतस्स) तस्य । ॥ 137 ॥ Page #144 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 6क्षणे ॥ 138 ॥ BARAHIRAILIPPIRIT PolimaAIm Palmi भगवतः (अणुत्तरेणं नाणेणं) निरुपमेन मत्यादिज्ञानेन (अणुत्तरेणं दसणेणं अणुत्तरेणं चरित्तेणं) एवं दर्शनेन-सम्यक्त्वेन श्रीवीरचारित्रेण(अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं) स्त्रीनपुंसकादिरहितोपाश्रयेण देशादिषु विहारेण(अणुत्तरेणं वीरिएणं) चरित्रे । पराक्रमेण (अणुत्तरेणं अजवेण) मायानिग्रहेण (अणुत्तरेणं महवेणं) माननिग्रहेण (अणुत्तरेणं लाघवेणं) अल्पोपधिकत्वेन, श्रीवीरस्या नगारिता द्रव्यतो गौरवत्रयत्यागेन भावतश्च लाघवेन (अणुत्तराए खंतीए) क्रोधनिग्रहेण (अणुत्तराए मुत्तीए)लोभनिरोधेन (अणुत्तराए गुत्तीए) मनःप्रभृतिगुप्त्या (अणुत्तराए तुट्ठीए) मनस्तुष्टया (अणुत्तरेणं सचसंजमतवसुचरिअसोवचिअफलनिवाणम-॥ ग्गेणं) निरुपमेन सत्यवचनं संयमः सप्तदशधा तपो द्वादशभेदं, एतेषां यत सुचरितं-विधिवदाचरणं तेन सोपचितं-स्फातं पुष्ट फलं मोक्षलक्षणं यस्यैवं विधेन परिनिर्वाणमार्गेण (अप्पाणं भावेमाणे) आत्मानं भावयतो (दुवालस संवच्छराई) द्वादश संवत्सरा (वीकंताई) व्यतिक्रान्ताः, तद्यथा-एकोनत्रिंशदधिकशतद्वयं SaSThAH15/8 द्वादश aSTamAH16/14 द्विसप्ततिः pakSakSapaNAni52/14 | द्वादश mAsakSapaNAni64/14 द्वे सार्द्धमासक्षपणे6714 पट् dvimAsakSapaNAni79/14 द्वे sArddhadimAsakSapaNe84.14 द्वे त्रिमासक्षपणे 90/14 नव caturmAsakSapaNAni126/14 एकं पञ्चदिनोनं SaNmAsakSapaNaM132/9 एकं सम्पूर्ण SaDmAsakSapaNaM138/9 दिनद्वयमाना bhadrapratimA138/11 दिनचतुष्कमाना mahAbhadrapratimA137,15 दिनदशकमाना sarvatobhadrapratimA137/25 एकं दीक्षादिनं13726 / / एकोनपश्चाशदधिकं शतत्रयं पारणकदिनानि15015 अत्र सुखावबोधार्थ यन्त्रकमिदं, सर्वसङ्कलितकालस्तु द्वादश वर्षाणि षण्मासाः पंचदश दिनानि, सर्व च तपःकर्म निर्जलमेव प्रभुणा कृतं, नित्यभक्तं चतुर्थभक्तं च न कदाचिदपि कृतं, निद्राकालप्रमादकालस्त्वन्तर्मुहर्त्तप्रमाणः (तेरसमस संवच्छरस्स अंतरा वद्दमाणस्स जे से) इत्थं त्रयोदशस्य वर्षस्य पक्षाधिकषण्मासस्य (गिम्हाणं Page #145 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 6क्षणे ॥ 139 ॥ दुच्चे मासे) उष्णतर्द्वितीयो मासः (चउत्थे पक्खे वैसाहसुद्धे) चतुर्थः पक्षः वैशाखशुद्धः (तस्स णं वैसाहसुद्धस्स) तस्य वैशाखशुद्धस्य ( दसमीपक्खेणं) दशम्यां तिथौ (पाईणगामिणीए ) पूर्वदिग्गामिन्यां (छायाए पोरिसीए) छायायां पाश्चात्यपौरुप्यां (अभिनिविट्टाए) जातायां ( पमाणपत्ताए ) न्यूनाधिकाभावात् प्रमाणप्राप्तायां (सुवएणं दिवसेणं) सुव्रताभिधे दिवसे (विजएणं मुहुत्तेणं) विजयाख्ये मुहूर्ते (जंभियगामस्स नगरस्स) जृम्भिकग्रामनाम्नो नगरस्य (बहिआ उज्जुवालियाए) बाह्यप्रदेशे ऋजुवालुकाया (नईए तीरे) नद्यास्तटे (वेयावत्तस्स) जीर्णस्य विजयावर्त्तनामकस्य (चेइयस्स) चैत्यस्य (अदूरसामंते) नातिदूरे नातिसमीपे योग्यस्थाने ( सामागस्स गाहावईस्स) कौटुम्बिकश्यामाकनाम्नो गृहपतेः ( कट्टकरणंसि) क्षेत्रे ( सालपायवस्स अहे ) सालवृक्षस्याधस्तात् ( गोदोहियाए) गोदोहिकाकस्य (उक्कुडुयनिसिज्जाए) उत्कुटिकाभिधानया निषद्यया - आसनेन ( आयावणाए ) आतापनया ( आयावेमाणस्स) आतप्यमानस्य (छट्टेणं भत्तेणं अपाणएणं) षष्ठेन भक्तेनापानकेन (हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं) उत्तरफाल्गुनी नक्षत्रेण सह चन्द्रयोगमुपागते सति ( झाणंतरिआए वद्यमाणस्स) चतुर्भेदशुक्लध्यानस्याद्यभेदद्वये ध्याते अवशिष्टे च भेदद्वये, एवं ध्यानमध्यभागे वर्त्तमानस्य भगवतः अणते अणुत्तरे निवाघाए निरावरणे कसिणे पडिपुण्णे (केवलवरनाणदंसणे समुप्पन्ने) केवलज्ञानदर्शनमुत्पन्नम्, तेणं कालेणं तेणं समएणं भगवं महावीरे (अरहा जाए) अष्टमहाप्रातिहार्ययोग्यो जातः (जिणे) रागद्वेषजेता (केवली ) केवलज्ञानयुक्तः (सवन्नू ) सर्वज्ञः (सङ्घदरिसी) सर्वदर्शी (सदेवमणुआसुरस्स) | देवमनुष्यासुरसहितस्य (लोगस्स परिआयं ) लोकस्य पर्यायान् ( जाणइ) ज्ञानेन विशेषतो जानाति, दर्शनेन च सामान्यतः श्रीवीरचरित्रे श्री वीरस्य कैवल्यं ॥ 139 ॥ Page #146 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 1 श्रीवीर अनृ ॥ 14 ॥ अ mianRITAPUR NDIAMUDRAMA (पासइ) पश्यति (सबलोए सबजीवाणं) सर्वलोके सर्वजीवानां (आगैं) यस्मात् स्थानादागच्छन्ति जीवास्तां (गई) मृत्वा यत्रोत्पद्यन्ते जीवास्तां (ठिई) भवस्थितिं कायस्थितिं (चयणं) देवनारकाणां च्यवनं (उववायं) देवलोकनरकेषत्पतिं । चरित्रे (तकं मणो) तेषां सर्वजीवानां इदं तत्कं-तदीयं मनः (माणसिअं) मनश्चिन्तितं (भुत्त) भुक्तं अशनपुष्पादि (कडं) कृतं श्रीवीरस्य कैवल्यं चौर्यादि (पडिसेवियं) प्रतिसेवितं मैथुनादि (आवीकम्म) प्रकटं कृतं (रहोकम्म) प्रच्छन्नकृतं इत्यादि सर्व जानाति पश्यतीति योग्ः। (अरहा) प्रच्छन्नं नास्ति यस्य सः अरहाः, लोकालोकस्य करस्थमुक्ताफलवदृष्टत्वात् (अरहस्सभागी) रहस्यम्-एकान्तं यत् स्थानं तन्न भजते जघन्यतोऽपि देवकोटिसेव्यत्वात (तं तं कालं) तस्मिन् काले (म्न्न्व्य्काय्जोगे)| मनोवचनकाययोगे (वमाणाणं) वर्तमानानां (सबलोए) सर्वलोके (सबजीवाणं सबभावे) सर्वजीवानां सर्वगुणपर्यायान् । अजीवानामपि sarvabhAvA~zca (जाणमाणे पासमाणे विहरह) जानन् पश्यश्च विहरति ॥ 121 ॥ अत्रान्तरे मिलितेषु च चतुर्निकायदेवेषु देशनां निष्फलां दचा अपापापुर्या महासेनवने प्रभुरागतः, तत्र यज्ञकर्तुकामेन सोमिलब्राह्मणेनैकादश बाल। णोत्तमा आकारिताः सन्ति, तद्यथा-इन्द्रभृतिः1 अग्निभूतिः2 वायुभूतिः3, एते त्रयो भ्रातरः, व्यक्तः4 सुधर्मा5, मण्डितपु 56 मौर्यपुत्रौ7 द्वौ बान्धवौ, akampitoTa'calabhrAtA9 मेतार्यः10 प्रभासः11, एते चतुर्दशविद्याविशारदत्वेनाहंमन्याः आत्मनः । सर्वज्ञत्वं व्यापयंतोऽपि जीवः1 कर्म2 तज्जीवस्तच्छरीरं3 पञ्च भृतानि4 यो यादृशः स तादृशः5 बन्धमोक्षौ6 देवाः7 नारकाः8 पुण्यं9 परलोको10 मोक्ष11श्वेत्येषां क्रमेण सन्देहभाजो मिथो मिलिता अपि सर्वज्ञत्वहानिभयान पृच्छन्ति । एतेषु पश्चानां । पञ्चशतं2 परिवारः, द्वयोः सार्द्ध त्रिशतं2 परिवारः, चतुर्णा त्रिशतं2 परिवार, एवं तत्परिवारभूताश्चतुश्चत्वारिंशच्छतानि विप्राः । ॥ 14 ॥ ailihati IRANILIPPIRIDIUMINIMURUP ALI IMEIPINIK Pillmenim Page #147 -------------------------------------------------------------------------- ________________ कौमुद्यां 6क्षणे ॥ 14 ॥ श्रीवीर चरित्रे गणधरवाद: itraNINRealins HaiMITRA अन्येऽपि उपाध्याय-शङ्कर ईश्वर महेश्वर सुरेश्वर धनेश्वर विश्वेश्वर जानी-गङ्गाधर गदाधर महीधर लक्ष्मीधर धरणीधर भूधर । श्रीधर दामोदर दुवे महादेव शिवदेव रामदेव नरदेव सूरदेव वासुदेव श्रीदेव व्यास-श्रीपति उमापति विद्यापति गणपति भूपति लक्ष्मीपति महीपति गङ्गापति देवपति पण्डित-जनार्दन गोवर्द्धन मुकुन्द गोविन्द विष्णु माधव केशव पुरुषोत्तम जोशी-खीमायत भीमायत सोमायत रामायत धनायत प्रभायत देवायत त्रिवाडी-हरिशर्म देवशर्म अग्निशर्म नागशर्म जयशर्म चातुर्वेदी-हरिहर नारायण नीलकण्ठ श्रीकप्ण स्वयम्भू शम्भू इत्यादयो विप्रा मिलिताः स्वःसौख्यानि स्पृहयन्तो यज्ञकार्याणि कुर्वन्ति । समागच्छतः सुरासुरादीन् दृष्ट्वा विस्मिताश्चिन्तयन्ति-अहो यज्ञप्रभावेण देवा आगताः, यज्ञवाटकं च मुक्त्वा गच्छतस्तान् दृष्ट्वा लोकमुखात् सर्वज्ञवाता च श्रुत्वा सामर्ष इन्द्रभूतिरचिन्तयत्-मयि सर्वज्ञे विद्यमानेऽन्यः कोऽपि सर्वज्ञत्वं ख्यापयति तत् कथं क्षमेय?,तथा इन्द्रजालिकेन धून मूर्खलोको वंच्यते, अनेन तु देवा अपि वञ्चिताः, यतो मां सर्वज्ञं यज्ञं च मुक्त्वा तत्पार्वे यान्ति, तथा-"यादृशोऽपि स सर्वज्ञस्तादृशा एव देवताः । संयोगो ह्यनुरूपोऽयं, ग्रामीणनटदुर्धियाम् ॥ 1 ॥ " तथाऽप्येतस्य सर्वज्ञत्वमहं न सहे, यथा-व्योम्नि सूर्यद्वयं किं स्यात्?, गुहायां केसरिद्वयम् । प्रत्याकारे च खड्गौ द्वौ?, किं सर्वज्ञौ स चाप्यहम् ॥ 1 ॥ तत्पाश्र्वादागच्छतो लोकान् अपृच्छत्-भो भो दृष्टः स सर्वज्ञः? किंरूपः ? किंस्वरूपश्च ?, तैस्तु "असितगिरिसमं स्यात् कजलं सिन्धुपात्रे, सुरवरतरुशाखा लेखिनी पत्रमुर्वीम् । लिखति यदि गृहीत्वा शारदा सर्वकालं, तदीयगुणगणानां साऽपि पारं न याति ॥ 1 ॥ " इत्युक्ते स चिन्तयति स्म-नूनमसौ महाधूर्तो मायाया मन्दिरं दृश्यते,येन समस्तोऽपि लोको विभ्रमे पातितोऽस्ति, तेन यथा तमस्तोममपाकतुं सूर्यो न प्रतीक्षते अग्निर्हस्तस्पर्श सिंहः केशराकर्षणं क्षत्रिया वैरिक्षेपं कदापि न सहते तथाऽहमपि क्षणमात्रं तं सर्वज्ञं न क्षमे, TAHIRAIN Page #148 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 6क्षणे ॥ 142 ॥ | मया सर्वेऽपि वादिनो मौनीकृताः, परमसौ गेहेशूरः कोऽपि समागतोऽस्ति, येनाग्निना पर्वता ज्वालितास्तस्याग्रे वृक्षाः के ? येन । वायुना पर्वता उत्पाटितास्तस्य वायोः पुंमिकाः काः 1, तथाऽयमपि मम पुरस्तात्कः ?, अथाग्निभूतिर्वक्ति स्म - हे भ्रातरत्र तब कः पराक्रमः, | गरुडः किं कीटिकोपरि कटकं करोति ? मृगमारणे किं सिंहः 1 कमलोत्पाटने किं हस्ती ? काशकर्त्तने किं कुठारो विलोक्यते, गौतमः । प्राह-भो यथा मुद्गपाके कंकटुकः पीलयतस्तिलो दलयतः कणः कश्चित्तिष्ठति तथा ममाप्यसौ वादी स्थितः, तथा सूक्ष्मेऽपि छिद्रे प्रवहणं समुद्रे ब्रुडति, एकवारं लुप्तशीला सदैवासती, एकेष्टकाकर्षणे सर्वोऽपि वप्रः पात्यते, तथाऽस्मिन्नजिते चिरकालोपार्जितं यशो नश्यति, | तेन तत्र गत्वा देवदानवमानवानां पश्यतां तस्य सर्वज्ञत्वं नाशयामीत्युक्त्वा कापायितधौतिक सुवर्णयज्ञसुवर्णद्वादशतिलकादिकृतविशेषवेषाडम्बरः पञ्चशतच्छात्रैः सरस्वतीकण्ठाभरण वादिविजयलक्ष्मीशरण वादिगजसीह वादीश्वरलीह वादिवृन्दभूपाल । वादिशिरःकाल वादिमदगञ्जन वादिमुखभञ्जन वादिसीहाष्टापद वा दिविजयविशद विज्ञाताखिलपुराण वादिकदलीकृपाण पण्डितशिरोमणि कुमतान्धकारनभोमणि जितवादिवृन्द वादिगरुडगोविन्द वादिघटमुद्गर वादिघूकभास्कर वादिसीहशार्दूल परवादिमस्तकशूल वादिसमुद्र अगस्ति वादिवृक्षहस्ति वादिकन्दकुद्दाल विहितवादिदुकाल वादिहृदयशल्य वादियुद्धमल वादिमदज्वरधन्वन्तरि वादिहरिणहरि सरस्वती भण्डार चतुर्दशविद्यालङ्कार पड्दर्शनपशुग्रामगोपाल कलारञ्जितानेकभूपाल सकलशास्त्राधार द्वासप्ततिकलापारावार बहुराजसमाजमुकुट बहुबुद्धिविकट ज्ञानरत्नरत्नाकर महाकवीश्वर शिष्यीकृतबृहस्पति निर्जितशुक्रमति कूर्चाल सरस्वती प्रत्यक्षभारती जितानेकवाद सरस्वतीलब्धप्रसादेत्यादिबहुप्रमाणविरुदैः परिवृतो गौतमो मार्गे आगच्छन् विमृशति। यदनेन सर्वज्ञाडम्बरेण परिकोपितोऽहं, तदनेन वायुसम्मुखं स्थित्वा दावानलो ज्वालितः शरीरसौख्याय कपिकच्छूर्धर्षिता, तथापि श्रीवीर चरित्रे गणधर वादः 1128211 Page #149 -------------------------------------------------------------------------- ________________ श्रीकल्प श्रीवीर HAPATRA चरित्रे कौमुद्यां 6क्षणे ॥ 143 ॥ गणधरवादः "तावद्गर्जति खद्योतस्तावद्गर्जति च्न्द्र्माः। उदिते च सहस्रांसौ, न खद्योतो न चन्द्रमाः ॥ 1 ॥ तथा-लक्षणे मम दक्षत्वं,साहित्ये संहिता म्तिः। तर्के कर्कशताऽत्यर्थ, व शास्त्रे नास्ति मे श्रमः ॥ 1 ॥ " इत्यादि, एवं च विचारयन् "वीरं निरीक्ष्य सोपानस्थितो ध्यायति विस्मित्ः। किं ब्रह्मा? शङ्करः किं वा?, किं विष्णुब्रम वा किमु ? ॥ 1 ॥ चन्द्रः किं न स यत् कलङ्कसहितः सूर्योऽथवा ? नो स यत् , तीक्ष्णांशुः किमु वासवो? न स सहस्राक्षो यतः क्थ्य्ते|मेरुः किं? न स यनिसर्गकठिनः कल्पद्रुमोऽसौ? न वा, नो स्याचिन्तितमात्रदः स हि जने हुं वर्द्धमानोऽप्यसौ ॥ 4 ॥ आदित्यमिव दुष्प्रेक्षं, समुद्रमिव दुस्तरम् । बीजाक्षरमिवावाच्यं, दृष्ट्वा वीरं । महोदयम् । / 5 / / गौतमश्चिन्तयति-मदान्धेन दुर्बुद्धिना च मयाऽविचार(रि) तं कृतं येन कीलिकाहेतोः प्रासादपातनं सूत्रार्थ हारत्रोटनं ठिक्करीकृते कामकुम्भभंजनं भस्मार्थ चन्दनदहनं कोऽपि mRoM वाञ्छति मया तत् सत्यापित,तेनात्र महत्त्वं कथं रक्षणीयं?, इतो निवर्त्तनं वादकरणं च द्वयमपीतो व्याघ्र इतो नदीति न्यायं प्राप्तो,यावत्तिष्ठति तावत् सुधामधुरया वाचा नामगोत्रकथनपूर्वकं प्रभुणाऽऽभाषितो-हे इन्द्रभूते! गौतम! त्वं सुखेनागतः?, इत्युक्ते चिन्तयति-मम नानापि जानाति, अथवा जगत्रयविख्यातोऽहं, को मां न जानाति ?, सुखागमनप्रश्नमिश्रवचनेन न सन्तुष्यामि, यतो न तत् कपित्थं यद्वातेन पतति, यदि मम मनःसन्देहं कथयति तदाऽमुं सर्वज्ञ जानामीति चिन्तयन्तं पुनः प्रभुः प्रोचे-भो जीवोऽस्ति न वेति तव चित्ते सन्देहोऽस्ति, परं वेदपदार्थ विपरीततया जानासि, तेषामर्थ शृणु-"समुद्रो मथ्यमानः किं?,गङ्गापूरोऽथवा किमु । आदिब्रह्मध्वनिः किंवा?, वीरदेवध्वनिर्बभौ । ॥ 1 ॥ वेदपदानि यथा-विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति, न प्रेत्य संज्ञाऽस्तीति,अस्यार्थः-विज्ञानघनः। इष्टप्रवृत्यनिष्टपरिहारादिमानात्मा भूतेभ्यः-पृथिव्यतेजोवाय्वाकाशेभ्यः समुत्थाय-नागवल्ल्यादिभ्यो राग इव उत्पद्य पुनस्तान्येव P ALITALLIARPURISMATIPRITAINMETHIBAPARISHINILAPTAIN // 143 // Page #150 -------------------------------------------------------------------------- ________________ श्री कल्पकौमुद्यां 6क्षणे ॥ 144 ॥ तत्रैव सन्ध्याभ्रराग इव लयं प्राप्नोति, तस्मादतिरिक्तः पृथिव्यादिभ्यो ज्ञ आत्मा नास्ति, अत एव पृथिव्याद्यतिरिक्तस्य आत्मनोऽभावात् न प्रेत्य संज्ञाऽस्तीति, कोऽर्थः ? - परलोके गतः परलोकादागतः इत्यादिसंज्ञा नास्तीत्यर्थः, अयमर्थस्तव चेतसि भासते, तेनात्मानं नाङ्गीकुरुषे, परमयमर्थो न युक्तः, यतः शृणु तावदेतस्यार्थं - विज्ञानं साकारनिराकारोपयोगात्मकं ततोऽनन्यत्वादात्मा । विज्ञानघनः स एवैतेभ्यः - पृथिव्यादिभ्यः उत्पद्य, घटादिवस्तुविषयकज्ञानवान् हि जीवो घटादेः कथंचिदुत्पद्यते, ज्ञानस्य स|विषयक स्वेन घटादिसापेक्षत्वात्, पुनस्तान्येव नाम-तेषु पृथिव्यादिषु सान्तरितेषु गतेषु वा, जीवोऽपि घटादिज्ञानादनु विनश्यति - उपरमते, अत एव न प्रेत्य संज्ञावांस्तिष्ठति, अन्यज्ञानतया सामान्यज्ञानतया परिणमनाद्वेति जीवसत्ता एतद्वेद पदार्थतः सिद्धा, तथा 'सवै अयमात्मा ज्ञानमय' इत्यादिना, तथा 'ददद' एतस्यार्थो-दमो दानं दया चेति दकारत्रयं यो वेत्ति स जीव इत्यादिनाऽपि, विद्यमानभोक्तृकमिदं शरीरं भोग्यत्वादोदनादिवत् इत्याद्यनुमानेनापि, तथा "क्षीरे घृतं तिले तैलं, काष्ठेऽग्निः सौरभं सुमे। चन्द्रकान्ते सुधा यद्वत्तथाऽऽत्माऽङ्गगतः पृथक् ॥ 1 ॥ इति श्री वीरमुखाजीवव्यवस्थापक वेदपदार्थं श्रुत्वा प्रतिबुद्धो गौतमः पश्चशतच्छात्रैः । सह प्रव्रजितः ॥ इति गौतमगणधरवादः 1 ॥ अथेन्द्रभूतिं प्रव्रजितं श्रुत्वा अग्निभूतिर्द्वितीयो भ्राता इति चिन्तयामास कदाचित् पर्वतो द्रवीभवति हिममपि प्रज्वलेत् वह्निः शीतः स्यात् वायुः स्थिरीभवेत् मेरुरपि चलेत्, न तु मद्भ्राता केनापि जीयते, ततो लोकेभ्यो वीरजितं वीरपार्श्वे प्रव्रजितं च निश्चित्य अचिन्तयत्-यजित्वा धूर्त वीरं सहोदरमानयामि, तत्र आगच्छ भेव वीरेणाभाषितः सः - हे अग्निभूते! तव कर्मसन्देहो वर्तते, परं वेदपदार्थं कथं न सम्यग् विचारयसि ?, स च वेदः 'पुरुषवेदं निं सर्वं यद्भूतं यच्च भाव्यं' इत्यादि, तत्र 'ग्निं' इति वाक्यालङ्कारे यद्भूतं श्रीवीरचरित्रे गणधर वादः ॥ 144 ॥ Page #151 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 6क्षणे ॥ 145 ॥ श्रीवीर चरित्रे गणधर वादः गतकाले यच्च भाव्यमनागतकाले, तत् सर्व इदं पुरुष एव-आत्मैव, एवकारः कर्मेश्वरादिनिषेधार्थः, एतेन वचनेन यन्मनुष्यदेवतियङ्नारकपर्वतभूम्यादिकं चेतनाचेतनस्वरूपं प्रत्यक्षं वस्तु दृश्यते तत् सर्वमात्मैवेति, कर्मसद्भावे च किं प्रमाणं ?, अपिच-अमूर्तस्या। त्मनो मूर्तेन कर्मणा सह कथमनुग्रहोपघातौ स्यातां ?, न ह्याकाशस्य चन्दनखड्गादिभिर्मण्डनखण्डनादिकं सम्भवति, वेदपदार्थस्तव चित्ते वर्त्तते, परं नायमर्थः समर्थः, यतः त्रिविधानि वेदपदानि-कानिचिद् विधिप्ररूपकाणि, यथा स्वर्गकामो अग्निष्टोमेन यजेतेत्यादीनि,कानिचिदनुवादपराणि यथा द्वादश मासाः संवत्सर इत्यादीनि,कानिचित् स्तुतिपराणि,यथा 'इदं पुरुष एवेऽत्यादीनि,ततोऽनेन । वेदपदेन पुरुषस्य महिमैव प्रतिपाद्यते, नतु कर्माद्यभावः,यथा 'जले विष्णु रित्यादिना विष्णोर्महिमा प्रतिपाद्यते,न त्वन्यवस्तुनिषेधः, | यच्चोक्तं-अमूर्तस्यात्मनो मूर्तकर्मणा कथमनुग्रहादीति, तन्न युक्तं, यतोऽमूर्तस्यापि आत्मनः मद्यादिनोपघातः ब्राहम्याद्यौषधेन । चानुग्रहो दृश्यते एव, किश्च-एकः स्वामी एकः सेवकः एकः सुभगः एको दुर्भगः एकः सुखी एको दुःखीत्यादि जगद्वैचित्र्यं कर्म विना कथं सम्भवति? / प्रमाणोपेतं वचनं श्रुत्वोच्छिन्नसंशयः पञ्चशत 500 छात्रैः सह प्रबजित इति द्वितियोगणधरः ॥ 2 ॥ |एवं एकादशापि द्विजोत्तमाः वीरमुखाद्वेदपदार्थान् श्रुत्वा प्रतिबुद्धाः प्रबजितास्तत्परिवारभूताश्चत्वारिंशच्छत्तानि 4400 द्विजा अपि । | अत्र मुख्यानामेकादशानां त्रिपदीग्रहणपूर्वकं एकादशाङ्गचतुर्दशपूर्वरचना, गणधरपदप्रतिष्ठा च यथा-द्वादशाङ्गीरचनाऽनन्तरं प्रभुस्तेषां तदनुज्ञा करोति, शक्रश्च दिव्यचूर्णभृतं वज्रमयं स्थालं गृहीत्वा स्वामिनः समीपवर्ती भवति, ततः प्रभू रत्नसिंहासनादुत्थाय सम्पूर्णां चूर्णमुष्टिं गृह्णाति, ततो गौतमादय एकादशापि गणधराः किश्चिदवनतगात्राः पतया तिष्ठन्ति, देवा अपि वादित्रगीतनृत्यादिशब्दान् विनिवार्य सावधानतया शृण्वन्ति,ततः प्रभुस्तावद्भणति-गौतमस्य द्रव्यगुणपर्यायैस्तीर्थमनुजानामीति,चूर्णाश्च तन्म ॥ 145 ॥ Page #152 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 6क्षणे ॥ 146 ॥ ImummyimINANIMAHIMA MISSIAHINImmus S stake क्षिपति, ततो देवा अपि चूर्णपुष्पगन्धादिवृष्टिं तदुपरि कुर्वन्ति,सुधर्मस्वामिनं च धुरि व्यवस्थाप्य गणमनुजानातीति सोपतो । / श्रीवीरगणधरवादो, विस्तरतस्तु श्रीकल्पकिरणावल्यादिभ्योऽवसेय इति ॥ 1 ॥ तेणं कालेणं तेणं समएणं समणे (भगवं) भग- चरित्रे वान् महावीरे (अहियगामं नीसाए) अस्थिकग्रामनिश्रया (पढमं अंतरावास) प्रथमं अन्तरावासं-वर्षाचतुर्मासकं (वासा श्रीवीरचतुवासं) वर्षासु वसनं (उवागए) समागतः 1, (चंपंच पिट्ठचंपंच) चम्पांच पृष्ठचम्पांच (नीसाए) अवबम्ब्य (तओ अंतरा मास्यः वासे वासावासं उवागए) त्रीणि चतुर्मासकानि, शेषं सर्वत्र पूर्ववत् 4 एवं (वेसालिं नगरिं वाणियगामंच) वैशाली नगरी वाणिज्यग्रामं च (नीसाए) अवलम्ब्य (दुवालस अंतरावासे) द्वादश वर्षारात्रान् 16 *वासावासं उवागए (रायगिहं नगरं च बाहिरिय) राजगृहनगरादुत्तरदिशि बाहिरिका-शाखापुरविशेषस्तद्भूतां नालन्दां च (नीसाए चौदस अंतरावासे) अवलम्ब्य चतुर्दश चतुर्मासकानि 30 *वासावासं उवागए (छ मिहिलाए) मिथिलानगर्यां षद् 36 (दो भदियाए) भद्रिकानगर्यां dve38 (एगं आलंभियाए) आलभिकानगर्यामेकं 39 (एगं सावत्थीए) एकं श्रावस्त्यां 40 (पणिअभूमीए एग) वज्रभृमिनामानार्यदेशे एकं 41 (पावाए मज्झिमाए हथिपालस्सरण्णो) मध्यमापापायां हस्तिपालस्य राज्ञः (रज्जुगसभाए) रज्जुका-लेखका लोके कारकूनास्तेषां शालायां एक (अपच्छिमं अंतरावासं) अपश्चिम-चरमं चतुर्मासकं वासावासं (उवागए) समागतः 42, अस्याः किल नगर्याः पूर्वमपापेति नामासीत , भगवतस्तत्र कालगतत्वेन देवैः पापेति नामोक्तं, एवं छमस्थकालकेवलिकालयो इचत्वारिंशचतुर्मासकसङ्ख्या ॥ 122 ॥ (तत्थ णं) तत्र * जे से पावाए मज्झिमाए (हत्थिवालस्स रणो रज्जुगसभाए अपच्छिमं अंतरावासं वासावासं उवागए) वर्षाराने-चतुर्मासके हस्तिपालराजस्य रज्जुकसभायां ॥ 146 ॥ RATISH MAHARITRAMMELIMINIMILITA TH MINIRAHUAntinelline ऋ IUIS M ITTAIImmilliATISTIPill A LINEPARHITRAMIUMIONPATI un ANSAR Page #153 -------------------------------------------------------------------------- ________________ श्रीवीर श्रीकल्पकौमुद्यां 6क्षणे ॥ 147 ॥ चरित्रे श्रीवीरनि र्वाणावसरः चरमवर्षाकालनिवासार्थ उपागतः ॥ 123 / / (तस्सण अंतरावासस्स) तस्य वर्षारात्रस्य (जे से वासाणं) योऽसौ वर्षाणां । (चउत्थे मासे सत्तमे पक्खे) चतुर्थो मासः सप्तमः पक्षः (कत्तिअबहुले) कार्तिकमासस्य कृष्णपक्षः (तस्स णं कत्तियबहुलस्स) तस्य कार्तिककृष्णपक्षस्य (पन्नरसीपक्खेणं जा सा चरमा रयणी) पञ्चदशे दिवसे या साचरमा रात्रिः (तं रयणि चणं) तस्यां रात्रौ *समणे (भगवं) भगवान् महावीरे (कालगए) कालगतः-कायस्थितिभवस्थितिकालाद् गतः (विकते) | संसाराद् व्यतिक्रान्तः (समुज्जाए) सम्यक् पुनः संसारावताराभावात् ऊवं यातो-गतः (छिन्नजाइजरामरणबंधणे) छेदि। तानि जन्मजरामरणकारणानि कर्माणि येन सः (सिद्धे) सिद्धकार्यः (बुद्धे) ज्ञाततचार्थः (मुत्ते) भवोपग्राहिकर्माशेभ्यो मुक्तः (अंतगडे) सर्वदुःखानामन्तकरः (परिनिव्वुडे) सकलसन्तापाभावात् परिनिर्वृतः, एतावता कीदृशो जातः 1-(सव्वदुक्खप्पहीणे) सर्वाणि कायमनोदुःखानि प्रहीणानि यस्य (चंदे नाम से दुच्चे संवच्छरे) यस्मिन् भगवानिवृत्तः स चन्द्रनामा द्वितीयः । |संवत्सरः (पीइवद्धणे मासे नंदिवद्धणे पक्खे) प्रीतिवर्द्धन इति कार्तिकस्य नाम, नन्दिवर्द्धनः पक्षः (अग्गिवेसे नाम से दिवसे) अग्निवैश्यनामा दिवसः (उवसमित्ति पवुचै) उपशम इति तस्य द्वितीयं नामोच्यते (देवाणंदा नाम सा रयणी । निरतित्ति पवुच्चै) देवानन्दानाम्नी सा अमावस्यारात्रिः निरतिरिति तस्या द्वितीयं नाम (अच्चे लवे) अर्चनामा लवः (मुहुत्ते पाणू) मुहूर्त्तनामा प्राणापानः (थोवे सिद्धे) सिद्धनामा स्तोकः (नागे करणे) नागनाम करणं (सबसिद्धे मुहुत्ते) सर्वार्थसिद्धिनामा मुहूर्तः (साइणा नक्खत्तेणं) स्वातिनक्षत्रे (जोगमुवागएणं) सह चन्द्रे योगमुपागते सति *कालगए वीकंते जाव सबदुक्खप्पहीणे । / 124 / ' (जं रयणिं च णं) यस्यां रात्रौ *समणे (भगवं) भगवान् ॥ 147 ॥ Page #154 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 6क्षणे ॥ 148 ॥ अल्ल्ल्ल्ल्ल्हि |महावीरे (कालगए) कालगतः *जाव सबदुक्खप्पहीणे (सा णं रयणी बहहिं देवेहिं देवीहि य) सा रात्रिबहुमि-IWzrIvIra। देवेदेवीभिश्च (ओवयमाणेहि य) निर्वाणमहोत्सवकरणार्थ स्वर्गादिभ्यो भूमिमागच्छद्भिः (उप्पयमाणेहि य) ऊर्ध्व गच्छद्भिश्च चरित्रे । (उज्जोविया आवि हुत्था) कृतोद्योताऽभवत् ॥ 125 ॥ *जं रयणिं च णं समणे भगवं महावीरे कालगए जाव देवमहः श्रीगौतमसबदुक्खप्पहीणे सा रयणी बहहिं देवेहि य देवीहि य ओवयमाणेहिं उप्पयमाणेहि य (उप्पिजलगभूया) केवलं च अत्याकुलेव (कहकहगभूआ आविहुत्था) अव्यक्ताक्षरकोलाहलमयीव सा रात्रिः जाता ॥ 126 ॥ जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सबदुवप्पहीणे (तं रयणिं च णं) तस्यां रात्रौ (जिट्टम्स) ज्येष्ठस्य चतुर्दशसहस्रसाधुमध्ये वृद्धस्य शिष्यस्य (गोयमस्स इंदभूइस्स) गोत्रेण गौतमस्य नाम्ना इन्द्रभूतेः (अणगारस्स) *अंतेवासिस्स अनगारस्य-साधोः (नायए) ज्ञातजे श्रीमहावीरविषये (piz2अबंधणे) स्नेहबन्धने (बुच्छिन्ने) त्रुटिते सति (अगंते) अनन्ते *अणुत्तरे जाव (केवलवरनाणदंसणे समुप्पन्ने) केवलवरज्ञानदर्शने । तथाहि-खनिर्वाणावसरे देवशर्मणः प्रतिबोधनाय । क्वापि ग्रामे स्वामिना गौतमः प्रेषितः, तत्र तं प्रतिबोध्य पश्चादागच्छन् श्रीवीरनिर्वाणं श्रुत्वा वजाहत इव क्षणं स्थित्वा बभाषेहे वीर! त्वयि सूर्येऽस्तगते मिथ्यात्वान्धकारं प्रसरति, कुतीर्थिकधूका गर्जन्ति, दुर्भिक्षडमरादिराक्षसाः सर्वत्रास्खलिता हिण्डन्ति, सङ्घकमलवनं सङ्घचति, कुमतितारा उल्लसन्ति, राहुग्रस्तचन्द्रमिवाकाशं रात्रौ विध्यातदीपमिव गृहं इदं भरतक्षेत्रं गतशोभं स्वामिरहितं चाद्य जातं, कस्याग्रे सन्देहान् प्रक्ष्ये 1 को मां गौतम ! गौतमेति वक्ता, हा हा हा वीर! किं कृतं यदीदृशे समयेऽहं दूरीकृतः, किमहं मांडकं मण्डयित्वा बालक इव तवाञ्चले अलगिष्यं ? किं केवलज्ञानभागममार्गयिष्यं ? किं त्वयि कृत्रिममना अभवम् ? ॥ 148 ॥ णम् म्मम् Page #155 -------------------------------------------------------------------------- ________________ BY श्रीवीर श्रीकल्पकोमुद्यां 6क्षणे ॥ 149 / / चरित्रे श्रीगौतम केवलं गणराजपौषधः ईम् PILIBAARI किं मुक्तौ सङ्कीर्ण ? किं तवाणक्खकारकः अभवं? तव भारोऽभवत् ? यदेवं मां विमुच्य गतः, हा वीर ! कथं विस्मारितः 1, हा वीर! विरह कुर्वाणेन महान् विरामः कृतः, एवं वीर वीर इति कुर्वतो गौतमस्य वी वीति मुखे लग्नं, तथा च हुं हुं ज्ञातं वीतरागाः स्नेहरहिता भवन्ति, ममैवावमपराधो यन्मया तदा श्रुतोपयोगो न दत्तः, धिगेनमेकपाक्षिकं स्नेह, सृतं स्नेहेन, एकोऽस्मि, नास्ति मे कश्चित् , एवं सम्यग् । समभात्रं भावयतो गौतमस्य केवलज्ञानमुत्पन्नम् । यतः-"मुक्खमग्गपवन्नाणं सिणेहो वञ्जसिंखला । वीरे जीवंतए जाओ गोयमो । जं न केवली ॥ 1 ॥ " प्रभातसमये इन्द्रादिदेवैर्महिमा कृत्ः। "अहङ्कारोऽपि बोधाय, रागोऽपि गुरुभक्तये । विषादः केवलायासी|चित्रं श्रीगौतमप्रभोः ॥ 2 ॥ ततो द्वादश वर्षाणि केवलिपर्यायं पालयित्वा दीर्घायुरितिकृत्वा सुधर्मवामिनो गणं समर्प्य मोक्षं । gtH। पश्चात् सुधर्मस्वामिनोऽपि केवलमुत्पन्नं, सोऽप्यष्टौ वर्षाणि विहत्यार्यजम्बूस्वामिनो गणं समर्प्य मुक्तिं गतः ॥ 127 ॥ ___ *जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सबदुक्खप्पहीणे (तं रयणिं च णं) वस्या रात्रौ । (नव मल्लई नव लेच्छई कासीकोसलगा अट्ठारसवि गणरायाणो) नव मल्लकीजातीयाः काशीदेशस्य राजानो नव लेच्छकिजातीयाः कोशलदेशस्य राजानः, ते च कार्यवशतो गणमेलापकं कुर्वन्तीति अष्टादश गणराजानो ये चेटकमहाराजस्य भगवन्मातुलस्य सामन्ताः श्रूयन्ते ते तस्यां (अमावासाए) अमावास्यायां (पाराभो) पारं-संसारपारं आभोगयति-प्रापयति यस्तमेवंविधं (पोसहोववासं) पौषधोपवासं (पट्टविंसु) कृतवन्तः, आहारत्यागपौषधरूपमुपवासमित्यर्थः, तद्विना दीपकरणं न सम्भवति (गए से भावुजोए) गतोऽसौ भावोद्योतो भगवान् , अतो (दव्वुजो करिस्सामो) इति दीपाः कृताः, ततो दीपोत्सवः प्रवृत्त, कार्तिकशुक्लप्रतिपद्दिने च गौतमस्य केवलमहिमा देवैः कृतः, अतस्तत्रापि लोकानां हर्षः, नन्दिवर्द्धनराजोऽपि भगवन्नि ॥ 149 ॥ Page #156 -------------------------------------------------------------------------- ________________ श्रीकल्प-| कौमुद्यां श्रीवीरचरित्रे 6क्षणे ॥ 150 ॥ तिर्ग्रहाः वणिं श्रुत्वा शोकार्त्त उपोषितः, सुदर्शनया भगिन्या सम्बोध्य सादरं स्वगृहे द्वितीयायां भोजितः, ततो भ्रातृद्वितीयाप्रवृत्तिः ॥ 128 ॥ (जं रयणिं च णं) यस्यां रात्रौ समणे भगवं महावीरे जाव सबदुक्खप्पहीणें तं रयणि च णं (खुद्दाए) क्षुद्रात्मा-क्रूरस्वभावः (भासरासी नाम महागहे) भमराशिनामा त्रिंशत्तमो महाग्रहः (दोवाससहस्सठिई) एकस्मिन्नक्षत्रे द्विसहस्रवर्षस्थितिकः *समणस्स (भगवओ) भगवतः *महावीरस्स (जम्मनक्वत्तं संकंते) जन्मनक्षत्रं सङ्कान्तः । तत्र । ग्रहनामानि यथा-अङ्गारकः1 विकालकः2 लोहिताक्षः3 शनैश्चर4 आधुनिकः5 प्राधुनिकः6 कण:7 कणकः8 कणकणकः9 क णवितानकः10 कणसन्तानकः11 सोमः12 सहितः13 आश्वासनः14 कार्योपगः15 कर्बुरकः16 अजकरकः17 दुन्दुभकः 18 | शङ्खः19 शङ्खनाभः20 शङ्खवर्णाभः21 कंसः22 कंसनाभः23 कंसवर्णाभो24 नीलो25 नीलावभासः26 रूपी27 रूपावभासो । 28 भस्मो29 भस्मराशि30 स्तिल31 स्तिलपुष्पवर्णः32 दकः33 दकवर्णः34 कायो35 'वन्ध्य36 इन्द्राग्नि37 धूमकेतुः38 हरिः39 पिङ्गलो40 बुधः41 शुक्रः42 बृहस्पतिः43 राहु44 रगस्ति45र्माणवक:46 कामस्पर्शः47धुरा48 प्रमुखः49 विटो50 विसन्धिकल्पः51 कल्पः52 जटालो53 'रुणो54 'ग्निः55 कालो56 महाकालः57 स्वस्तिक:58 सौवस्तिकः59 वर्धमानः60 प्रलम्बः61 नित्यालोको62 निफ्योद्योतः63 स्वर्गप्रभो64 'वभासः65 श्रेयस्करः66 क्षेमङ्कर67 आभङ्करः68 प्रभकरो69 'रजो70 विरजा71 अशोको72 वीतशोको73 विततः74 विवस्त्रो75 विशाल:76 शालः77 सुव्रतो78 'निर्वृतिः79 एकजटी80 द्विजटी81 कर:82 करकः83 राजा84 अर्गल:85 पुष्पो86 भावः87 केतुः88 इत्यष्टाशीतिर्ग्रहनामानि ॥ 129 / / (जप्पभिई च णं) यदादितः (से) सः *खुद्दाए (भासरासी) भस्मराशिः नाम (महागहे) महाग्रहो दोवास GaliHIND MITIGRAPimil amIILITARATHIAlthR IHINHAIRMIRAAMHINDISHARAMITAHIRAINRITAILY atinantimHILIHERSITIS" // 150|| Page #157 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां ंइम्मिन्दि 6क्षणे ॥ 15 ॥ त्तिश्च HAIRAIGATIHNHIDHIPARISHINHATHISimilim सहस्सठिई समणस्स (भगवओ) भगवतो *महावीरस्स (जम्मनक्खत्तं संकंते) जन्मनक्षत्र सङ्कान्तः (तप्पभिई c। श्रीवीरणं समणाणं निग्गंथाणं निग्गंथीण य) तदादितः प्रारभ्य श्रमणानां निर्ग्रन्थानां-साधूनां निर्ग्रन्थीनां-साध्वीनां नो (उदि-॥ चरित्र e2पूआसकारे भविस्सइ) दीप्तो दीप्तः पूजा-अभ्युत्थानाहारादिभिः सत्कारो-वस्त्रादिभिर्बहुमानश्च भविष्यति, अत एव क्षण-॥ भस्सग्रहफलं । मायुर्वर्द्धयित्वा भवजन्मनक्षत्रं सङ्क्रामतो भस्मराशिग्रहस्य मुखं विफलय येन तव शासनस्य बाधाकारी न स्यात् इतीन्द्रेण विज्ञप्तो भगवानाह-न खलु इन्द्र! त्रुटितमायुः सन्धातुं जिनेन्द्रा अपि समर्था न भवन्ति, ततोऽवश्यंभाविनी मच्छासनस्य बाधा । भविष्यत्येवेत्यादि ॥ 130 ॥ (जया णं से) यदा च वर्षसहस्रद्वयान्ते स खुद्दाए जाव भासरासी (जम्मनक्षत्ताओ वीक्वंते भविस्सइ)॥ मजन्मनक्षत्राद्वयतिक्रान्त-उत्तीर्णो भविष्यति (तयाणं समणाणं निग्गंथाण2 य उदिए उदिए) तदादितः कक्लिपुत्रधर्मदत्तराज्यादारभ्य निग्रन्थानां निर्ग्रन्थीनां चोदितोदितः (पूआसक्कारे भविस्सइ) पूजासत्कारो भविष्यति ॥ 13 ॥ ___*ज रयणिं च णं समणे भगवं महावीरे जाव सबदुक्खप्पहीणे (तं रयणिं च णं) तस्यां रात्रौ (कुंथू) कुन्थुःसूक्ष्मजीवजातिः (अणुद्धरी) उद्धत्तुं न शक्यते इदृशी नामं (समुप्पण्णा) समुत्पन्ना (जा ठिआ) या स्थिता अत एव (अच|लमाणा) अचलन्ती सती (छउमत्थाणं निग्गंथाणं निग्गंथीण य) छद्मस्थानां निर्ग्रन्थानां निर्ग्रन्थीनां च (नो चक्खुफासं हव्वमागच्छइ) चक्षुःस्पर्श-दृष्टिगोचरं (हचं)ति शीघ्रं नागच्छति, (जा य अठिआ) या च अस्थिता (चलमाणा) चलन्ती सती (छउमत्थाणं) छद्मस्थानां निग्गंथाणं निग्गंथीण य (चक्खुफासं हवमागच्छइ) चक्षुःस्पर्श शीघ्रमागच्छति ॥ 132 ॥ ॥ 151 // Page #158 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्या 6क्षणे श्रीवीर चरित्रे श्रीवीरस्य श्रमणादि ॥ 152 ॥ पर्षद् (जं पासित्ता) यां कुन्थु अणुद्धरीं दृष्ट्वा (बहहिं निग्गंथेहिं निग्गंधीहि य) बहुमिः साधुमिः साध्वीमिश्च (भत्ताई पञ्चक्खाणाई) भक्तानि प्रत्याख्यातानि, अनशनं कृतमित्यर्थः, (से किमाहु भंते !) शिष्यः पृच्छति-भो भदन्तः! भक्तप्रत्याख्याने किं कारणम् ?, गुरुराह (अजप्पभी) अद्यप्रभृतिः (संजमे दुराराहए भविस्सइ) संयमो दुराराध्यो भविष्यति, | पृथिव्या जीवाकुलत्वात् संयमयोग्यक्षेत्राभावात् पाषण्डिकादिप्राचुर्याच्च ॥ 133 / / तेणं कालेणं तेणं समएणं (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (इंदभूइपामो|क्खाओ) इन्द्रभूतिप्रमुखाः (चउद्दस समणसाहस्सीओ) चतुर्दश श्रमणसहस्राः (उकोसिआ) उत्कृष्टा (समणसंपया हुत्था) श्रमणसम्पदभवत् ॥ 134 ॥ ___ *समणस्स भगवओ (महावीरस्स) महावीरस्य (अजचंदणपामोक्खाओ) आर्यचन्दनवालाप्रमुखाः (छत्तीसं। | अज्जियासाहस्सीओ उकोसिआ अजिआसंपया हुत्था) पत्रिंशत्सहस्रा उत्कृष्टा आयिंकासम्पदभवत् ॥ 135 ॥ / *समणस्स (भगवओ) भगवतः *महावीरस्स (संखसयगपोमाक्खाणं) शङ्खशतकप्रमुखाणां (समणोवासगाणं) श्रमणोपासकानां-श्रावकाणां (एगा सयसाहस्सी औहि च सहस्सा) एक लक्षमेकोनाश्च पष्टि59 सहस्रा उकोसिआ समणोवासयाणं संपया हुत्था ॥ 136 / / *समणस्स NaM0 (सुलसारेवईपामोक्खाणं) नागभार्या द्वात्रिंशत्पुत्रजभनी सुलसा श्रीवीरस्यौषधदात्री च रेवती तत्प्रमुखाणां (समणोवासियाणं) श्रमणोपासिकानां-श्राविकाणां (तिनि सयसाहस्सीओ अट्ठारस सहस्सा) त्रयो लक्षा URIHITH HTHIHIITalimmalIE JIRININALITAHARITALIRIPTIRITAMARHIBIHARITI MANIPURILalMARATHI maiIMSARAITINAutumn] // 152 // P ATION Page #159 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 6क्षणे ॥ 153 ॥ अष्टादश च सहस्राः *उक्कोसिआ समणोवासियाणं संपया हुत्था । / 137 / *समणस्स0 (तिन्नि सया चउद्दसपुवीणं) त्रीणि शतानि चतुर्दशपूर्वधराणां (अजिणाणं जिणसंकासाणं) अकेवलिनामपि केवलिसदृशानां (सबक्खरसन्निवाईणं) सर्वाक्षराणां सन्निपाताः - संयोगा ज्ञेयत्वेन विद्यन्ते येषां (जिणो इव अवितहं वागरमाणाणं) केवलीव सत्यवक्तृणां *उक्कोसिआ चउद्दसपुद्दीणं संपया हुत्था ॥ 138 ॥ *समणस्स0 (तेरस सया ओहिनाणीणं) त्रयोदश शतानि अवधिज्ञानिनां (ऐसेसपत्ताणं) आमपपधिविप्रुडौषध्यादिलब्धिप्राप्तानां *उक्कोसिआ ओहिनाणीणं संपया हुत्था ॥ 139 ॥ *समणस्स0 (सत्त सया केवलनाणीणं) सप्त शतानि 700 केवलज्ञानिनां (संभिभवरनाणदंसणधराणं) परिपूर्णप्रधानज्ञानदर्शनधराणां *उक्कोसिआ केवलनाणीणं संपया हुत्था ॥ 140 ॥ * समणस्स0 (सत्तसया वेउवीणं अदेवाणं) सप्त शतानि वैक्रियलब्धिमतामदेवानामपि (देवडूढिपत्ताणं) देवर्द्धिविकुर्वणासमर्थानां *उक्कोसिआ वेउविसंपया हुत्था ॥ 141 ॥ *समणस्स0 (पंच सया) पंच शतानि 500 (विउलमईणं अड्ढाइजेसु दीवेसु दोसु अ समुद्देसु सन्नीणं पंचिदिआणं पज्जत्तगाणं मणोगए भावे जाणमाणाणं) सार्द्धद्वयोद्वपयोः समुद्रयोश्च द्वयोर्मध्ये स्थितानां संज्ञिपञ्चेन्द्रि याणां मनोगतान् विविधविशेषणोपेतान् भावान् - पदार्थान् ज्ञायमानानां विपुलमतीनां, अत्र मनः पर्यवज्ञानिनो हि द्विभेदाः, यथाऽनेन पीतो राजनगरीयः शरत्कालीनः सौवर्णो घटश्चिन्तितः इत्येवं विपुलमतयो जानन्ति, ऋजुमतयस्तु सार्द्धद्वयाङ्गुलन्यून श्रीवीरचरित्रे श्रीवीरस्य श्रमणादि पर्षद् ॥ 153 ॥ Page #160 -------------------------------------------------------------------------- ________________ श्री कल्पकौमुद्यां 6क्षणे । / 154 ॥ /IN/COOKOVG मनुष्य क्षेत्र स्थित संज्ञिपश्चेन्द्रियाणां मनोगतं सामान्यतो घटोऽनेन चिन्तित इत्येवं जानन्तीति, *उकोसिआ विउलमईणं संपया हुत्था ॥ 142 ॥ *समणस्स0 (चत्तारि सया वाईणं) चत्वारि शतानि वादिनां (सदेवमणुआसुराए परिसाए) देवमनुष्यासुरपर्षदि *वाए (अपराजिआणं) अपराजितानां *उक्कोसिआ वाइसंपया हुत्था ॥ 143 ॥ *समणस्स0 (सत्त अंतेवासिसयाई सिद्धाई) सप्त अन्तेवासिनां - शिष्याणां शतानि सिद्धानि ( जाव सवदुक्खप्पहीणाई) यावत्सर्वदुःखप्रहीणानि, (चउद्दस अज्जिआसयाई सिद्धाई) चतुर्द्दश चार्यिकाणां शतानि सिद्धानि ॥ 144 ॥ *समणस्स0 (अट्ठ सया अणुत्तरोववाइयाणं) अष्ट शतान्यनुत्तर विमानेषूत्पन्नानां (गैकल्लाणाणं) गतौ - मनुष्यगतौ कल्याणं येषां (ठीकल्लाणाणं) स्थितौ - देवभवेऽपि कल्याणं येषां वीतरागप्रायत्वात्, अत एव (आगमेसि भद्दाणं) | आगमिष्यद्भद्राणां - आगामिभवे मोक्षमाणत्वात् उक्कोसिया अणुत्तरोववाइयाणं संपया हुत्था ॥ 145 ॥ *समणस्स (भगवओ0) भगवतो (दुविहा) द्विविधा (अंतगडभूमी) मोक्षगामिनां भूमिः - कालः (होत्या) अभवत्, (तंजहा) तद्यथा (जुगंतगडभूमी) गुरुशिष्यादिपरम्परा पुरुषा युगानि तैः प्रमिता भूमिर्युगान्तकृद्भूमिः, (परिआयंतगडभूमी) | पर्यायमाश्रित्य भूमिः पर्यायान्तकृद्भूमिश्च, (जाव तच्चाओ पुरुसजुगाओ) तृतीयात्पुरुषयुग जम्बूस्वामिनं यावद्युगान्तकृद्भूमिः। मोक्षमार्गप्रवृत्तिः (चउवासपरिआए) चतुर्षु वर्षेषु गतेषु (अंतमकासी) मोक्षमार्गप्रवृत्तिर्जाता, कश्चित् केवली मोक्षं गतः ॥ 146 ॥ *तेणं कालेणं तेणं समएणं समणे भगवं (महावीरे) महावीरः (तीसं वा साइं) त्रिंशद्वर्षाणि (अगारवा समज्झे वसित्ता) श्रीवीरचरित्रे श्रीवीरस्य श्रमणादिपर्षद् । / 154 / / Page #161 -------------------------------------------------------------------------- ________________ श्री कल्पकौमुद्यां 6क्षणे । / 155 / / गृहवासे स्थित्वा (साइरेगाई दुवालस वासाइं) पक्षाधिकषण्मासाधिकानि द्वादश वर्षाणि (छउमत्थपरिआगं पाउणित्ता) छद्मस्थपर्यायं पूरयित्वा #देसूणाई (तीसं वासाई केवलिपरिआगं पाउणित्ता) केवलिपर्यायं पूरयित्वा (बायालीसं वा साइं) द्विचत्वारिंशद्वर्षाणि (सामन्नपरिआगं पाउणित्ता) यतिपर्यायं पूरयित्वा (बावत्तरिं वासाईं सवाउयं पाउणित्ता) | द्विसप्ततिवर्षाणि सर्वायुः पूरयित्वा (खीणे) क्षयं गतानि (वेअणिज्जाउ अनामगोत्ते) वेदनीयायुर्नामगोत्राणि कर्माणि यस्य (इमीसे ओसप्पिणीए) एतस्यामवसर्पिण्यां (दूसमसुसमाए) चतुर्थेऽरके (बहुवीताए) बहुव्यतिक्रान्ते (तीहि वासेहिं अद्धनवमेहि अ मासेहिं) त्रिषु वर्षेषु सार्द्धाष्ट मासाधिकेषु (सेसे हिं) शेषेषु सत्सु (पावाए मज्झिमाए) पापायां मध्यमायां । नगर्यां (हत्थिपालस्स रन्नो) हस्तिपालस्य राज्ञः ( रज्जुगसभाए~) लेखकसभायां (एगे अबीए) एको रागद्वेषादिसहाया। भावात् एकाकी, न पुनः ऋषभादिवद्दशसहस्रादिसहितः *छट्टेणं भत्तेणं अपाणएणं साइणा नक्खत्तेणं जोगमुवाग। एणं ( पच्चूसकालसमयं सि) प्रभातकालसमये (संपलिअंक निसणे) पद्मासनोपविष्टः (पणपण्णं अज्झयणाई) पञ्च। पञ्चाशदध्ययनानि (कल्लाणफलविवागाईं) पुण्यफलविपाकानि (पणपन्नं अज्झयणाई पावफलविवागाईं) पञ्चपञ्चाशदध्यायनानि पापफलविपाकानि (छत्तीसं च अपुट्ठवागरणाई) पत्रिंशत् अपृष्टव्याकरणानि - उत्तराध्ययनानि (बागरित्ता) | कथयित्वा ( पहाणं nAma'jjhayaNaM) एकं प्रधानं नाम मरुदेवाध्ययनं (विभावेमाणे 2) कथयन् श्रीवीरो (कालगए वक्ते) मोक्षं गतः, *समुज्जाए छिन्नजाइजरामरणबंधणे सिद्धे बुद्धे मुत्ते अंतगडे परिनिब्बुडे यावत् (सङ्घदुक्खप्पहीणे) | सर्वदुःखप्रहीणः ॥ 147 ॥ श्रीवीर चरित्रे श्रीवीर चरित्रोप संहारः । / 155 / / Page #162 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 6क्षणे ॥ 156 ॥ *समणस्स भगवओ महावीरस्स जाव सङ्घदुक्खप्पहीणस्स (नव वाससयाई वीयंताई) श्रीमहावीरनिर्वाणाभव वर्षशतान्यतिक्रान्तानि (दसमस्स य वाससयस्स) दशमस्य वर्षशतस्य (अयं असीइमे संवच्छरे ) अयमशीति980 तमः संवत्सरः पुस्तकवाचनायाः (काले गच्छइ) कालो गच्छति-वर्त्तते, अस्मिन् संवत्सरे सिद्धान्तं पुस्तके लिखद्भिर्देवर्द्धिगणिक्षमाश्रमणैः श्रीकल्पोऽपि पुस्तके लिखितः, (वायणंतरे पुण अयं) वाचनान्तरे पुनरयं (तेणउए संवच्छ रे ) त्रिनवत्यधिक। नवशतमितः संवत्सरः (काले गच्छइ इति दीसइ) कालो गच्छतीति दृश्यते, अत्र बहु वक्तव्यं विचार्य, बहुश्रुतेभ्यो बोध्यं, | परमेतत्सूत्रं पुस्तक लिखनसभासमक्षवाचनकालज्ञापनाय तैरेव लिखितमिति सम्भाव्यते ॥ 148 ॥ इति श्रीमहावीरचरित्रम् ॥ इति श्रीमन्महोपाध्याय श्रीधर्मसागरगणि शिष्य मुख्योपाध्यायश्रीश्रुतसागरगणिशिष्योपाध्यायश्री शान्तिसागरगणिविरचितायां कल्पकौमुद्यां षष्ठः क्षणः समाप्तः ॥ श्रीवीरचरित्रे श्रीवीरनि वणवाच नान्तर कालः । / 156 / / Page #163 -------------------------------------------------------------------------- ________________ S श्रीवीर श्रीकल्पकौमुद्यां 7क्षणे ॥ 157 ॥ चरित्रे श्रीपार्श्वचरित्रं ARANI अथ सप्तमः क्स्स्न्न्ः। अथ जघन्यमध्यमोत्कृष्टवाचनाभिः श्रीपार्श्वनाथचरित्रं यथा*तेणं कालेणं तेणं समएणं पासे णं अरहा पुरिसादाणीए पंचविसाहे होत्था, तंजहा-विसाहाहिं चुए चैत्ता गम्भं वकंते विसाहाहिं जाए विसाहाहिं मुंडे भवित्ता अगाराओ अणगारिअं पचइए विसाहाहिं अणंते ॥ अणुत्तरे निवाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदसणे समुप्पण्णे, विसाहाहिं परिनिव्वुडे, तत्र । पार्श्वनामा अर्हन् ग्राह्यवचनत्वेन ग्राह्यमानत्वेन च पुरुषादानीयः-पुरुषप्रधानः ॥ 149 ॥ ___ *तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तब-॥ हुले, तस्स णं चित्तबहुलस्स चउत्थीपक्खेणं पाणयाओ कप्पाओ वीसंसागरोवमठीआओ अणंतरं चयं च-| इत्ता इहेव जंबुद्दीवे दीवे भारहे वासे वाणारसीए नयरीए आससेणस्स रणो वामाए देवीए पुवरत्तावरत्तकालसमयंसि विसाहाहिं णक्वत्तेणं जोगमुवागएणं आहारवकंतीए (ग्रं0 700) भवकंतीए सरीरवकंतीए कु|च्छिसि गन्भत्ताए वक्रते ॥ 150 ॥ पासेणं अरहा पुरिसादाणीए तिण्णाणोवगए आवि हुत्था, taM0 चैस्सामित्ति जाणइ2, तेणं चेव अभिलावेणं सुविणदसणविहाणेणं सत्वं जाव निअगगिहं अणुपविट्ठा जाव सुहंसुहेणं तं गन्भं परिवहै ॥ 15 ॥ मम् ॥ 157॥ Page #164 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां Himsina inicia IIT MAHITINilmani nmintamm Hills श्रीवीर चरित्रे श्रीपाचचरित्रं 7क्षणे ॥ 158 ॥ HILIPATummy ElimitATHITHILIPPilm PMIDHIRANI तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से हेमंताणं दुच्चे मासे तच्चे पक्खे पोसबहुले, तस्स णं पोसबहुलस्स दसनीपक्खेणं नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण राइंदिआणं वीक्कंताणं पुत्वरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गा आरोग्गं दारयं पयाया ॥ 152 ॥ ज रयणिं च णं पासे अरहा पुरिसादाणीए जाए तं रयणिं च णं बहूहिं देवेहिं देवीहि अ जाव उप्पिजलगभूआ कहकहगभूआ यावि हुत्था । 153 ॥ सेसं तहेव, शेषं सर्व तथैव श्रीमहावीरवत् । *नवरं पासाभिलावेणं भाणिअवं जाव तं होऊणं कुमारे पासे नामेणं पार्श्वनाम्ना भणितव्यं, गर्भस्थिते च प्रभौ शय्याश्रिता माता कृष्णसप्प पार्श्वमागच्छन्तमपश्यत् , तेन 'पाश्र्व' इति नाम्ना कुमारः,-धात्रीभिरिन्द्रादिष्टामिआल्यमानो जगत्पतिः । नवहस्तप्रमाणाङ्गः, क्रमात्प्राप च यौवनम् । / 1 / / ततः कुशस्थलपुराधीशप्रसेनजिद्राजपुत्री प्रभावतीनाम्न आगृह्य पित्रा परिणायितः । एकदा गवाक्षस्थितः स्वामी पुष्पफलादिपूजोपकरणयुतान् नागरानागरीश्च बहिर्गच्छतो दृष्ट्वा कश्चित्पृष्टः, स वक्ति स्म-दरिद्रद्विजसुतो बाल्ये मृतमातापितृको दयया लोकैर्जीवितः कमठनामा, अन्यदा सुवर्णरत्नाभरणालङ्कृतान् व्यवहारिणो दृष्ट्वा मित्रमुखात्पूर्वभवतपःफलमिति श्रुत्वा तपस्वी जातः, कन्दमूलादिभोजनः पंचाग्निसाधनाकष्टानुष्ठानपरोत्रागतोऽस्ति, तं पूजितुं जना यान्तीति श्रुत्वा प्रभुरपि सपरिकरस्तं विलोकयितुं गतः, तत्र काष्ठान्तर्दह्यमानं सप्पं ज्ञात्वा करुणासागरः प्राह-अहो अज्ञानं, अहो तपस्विन् ! मूढतया महारम्भतो दयां विना वृथा कष्टं करोपि, यतः-"कृपानदीमहातीरे, सर्वे धर्मास्तृणाङ्कुराः । तस्यां शोषमुपेतायां, कियनन्दन्ति ते चिरम् ? ॥ 1 ॥ " इति श्रुत्वा रुष्ट कमठः प्राह-राजपुत्रा हि गजाश्वादिक्रीडां कतुं जानन्ति, धर्म तु वयं तपोधना एव जानीमः, ॥ 158 ॥ Page #165 -------------------------------------------------------------------------- ________________ malitin श्रीवीर चरित्रे श्रीपार्श्वचरित्रं ईन्दि MARCHITA HARAHIRAIN TIRITHAPA अ I श्रीकल्प- ततः प्रभुणा ज्वलत्काष्ठमाकृष्य कुठारेण तविधा कृत्वा च तापाकुलः सप्पों निष्कासितः, स च भगवनियुक्तपुरुषमुखान्नमस्कारान् कौमुद्यां प्रत्याख्यानं च श्रुत्वा तत्क्षणादेव मृत्वा धरणेन्द्रोऽभूत् , अहो ज्ञानवानिति जनैः स्तूयमानः स्वामी स्वगृहं ययौ । कमठोऽपि 7क्षणे KA कालेन मृत्वाऽसुरकुमारेषु मेघमाली देवोऽभवत् । / 159 ॥ ॥ 159 // __ पासेणं अरहा पुरिसादाणीए दक्खे दक्वपइण्णे पडिरूवे अल्लीणे भद्दए विणीए तीसं वासाई अगारवासमझे वसित्ता पुणरवि लोअंतिपहिं जिअकप्पिएहिं देवेहिं ताहिं इटाहिं जाव एवं बयासी ॥ 155 / / जयर नंदा जय2 भदा जाव जय2 सई पौंजंति ॥ 156 / / पुविपि णं पासस्स णं अरहओ पुरिसादाणीअस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे आहोइए, एवं तं चेव सवं जाव दाणं दाइआणं परिभाइत्ताजे से हेमंताणं दुचे मासे तचे पक्खे पोसबहुले, तस्स णं पोसबहुलस्स इ कारसीदिवसेणं पुवाहकालसमयंसि विसालाए सिबिआए सदेवमणुआसुराए परिसाए तं चेव सर्वजह पुव्वं नवरं वाणारसिं नयरिं मझमझेणं निग्गच्छइ 2त्ता जेणेव आसमपए उजाणे जेणेव असोगवरपायवे तेणेव उवागच्छैरत्ता असोगवरपायवस्स अहे सीअं ठावेइरत्ता सीआओ पच्चोरुहइत्ता सयमेव पंचमुट्टियं लोअं करेइरत्ता अट्टमेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय तीहिं पुरिससएहिं सद्धिं मुंडे भवित्ता अगाराओ अणगारि# पवइए ॥ 157 / / *पासे णं अरहा पुरिसादाणीए निचं वोसट्टकाए चिअत्तदेहे जे केइ उवसग्गा उप्पजंति, taM0दिवा वा माणुसा वा तिरिक्वजोणिआ वा, ते उप्पण्णे सम्मं सहै खमै तितिक्खइ अहिआसेइ ॥ 158 ॥ तत्र आ LITERATOPATARPRAHARIA LISHALIMANDAIN // 159 // Page #166 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 7क्षणे ॥ 160 ॥ श्रीवीर चरित्रे श्रीपार्श्वचरित्रं HANIPRITHMAH SHINICHIRAHAMAR SINHAIRAion देवोपसर्गः कमठसम्बन्धी यथा-प्रवज्यां गृहीत्वा विहरन्तं एकदा तापसाश्रमे कूपसमीपे वटवृक्षाधो रात्रौ कायोत्सर्गस्थितं पार्श्वमुपसर्गयितुं देवाधमः कोपान्धः स मेघमाली समागतो, वेतालशार्दूलवृश्चिकनकुलादिमिरक्षुब्धं ज्ञात्वाऽऽकाशेऽन्धकारसदृशान् मेघान विकुळ प्रलयमेघवर्षितुं प्रवृत्तः, विद्युतश्चातिभयङ्करा दिशिर विस्तृताः, गर्जारवं च ब्रह्माण्डस्फोटसदृशं चक्रे, तत्क्षणमेव नासाग्रमागते जले आसनप्रकम्पेण धरणेन्द्रोऽग्रमहिषीभिः सार्धमागत्य फणैः प्रभुमाच्छादितवान् , अवधिज्ञानेन चामर्षेण वर्षन् विज्ञातः कमठः, रे दूरत्मन् ! किमारब्धं इति हक्कितो भीतः प्रभुशरणं कृत्वा नत्वा च स्वस्थानं गतः,धरणेन्द्रोऽपि नाटकादिभिर्मक्तिं कृत्वा ययौ, एवं देवादिकृतोपसर्गान् सम्यक् सहते ॥ 158 ॥ तएणं से पासे भगवं अणगारे जाए ईरिआसमिए जाव अप्पाणं भावेमाणस्स तेसीइं राइंदिआई वीकंताई चौरासीइमस्स राइंदिअस्स अंतरा वट्टमाणस्स जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहुलस्स चउत्थीपक्खेणं पुवण्हकालसमयंसि धायैपायवस्स अहे छट्टेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं झाणंतरिआए वट्टमाणस्स अगंते अणुत्तरे जाव केवलवरनाणदसणे समुप्पण्णे जाव जाणमाणे पासमाणे विहरै ॥ 159 ॥ पासस्स णं अरहओ पुरिसादाणीअस्स अट्ठ गणा अट्ठ गणहरा हुत्था, तंजहा-सुभे a1 अनघोसे a2, वसिढे 3 बंभयारि a4A सोमे5 सिरिहरे6 चेव, वीर। भद्दे7 जसेवि a8॥1।||।160॥ तत्रैकवाचनाप्रवृत्ताः साधुसमुदाया गणाः, गणधरास्तु तन्नायकाः सूरयोऽष्टौ ॥ 150 ॥ *पासस्स णं अरहओ पुरिसादाणीअस्स अजदिन्नपामोक्खाओ सोलस समणसाहस्सीओ उक्कोसिआ ॥ 16 ॥ Page #167 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 7क्षणे ॥ 16 ॥ IIMSANIRTH आ ILABINICHITISAPANITA आ समणसंपया हुत्था ॥ 161 ॥ पासस्स णं. पुप्फचूलापामोक्खाओ अदृत्तीसं अजिआसाहस्सीओ उक्कोसिआ श्रीपार्श्वाजिआसंपया हुत्था ॥ 12 ॥ पासस्स NaM0 सुक्खयपामोक्खाणं समणोवासगाणं एगा सयसाहस्सी चउसहि चरित्रं च सहस्सा उक्कोसिआ समणोवासगसंपया हुत्था॥163॥ पासस्सणं0 सुनंदापोमाक्खाणं समणोवासिआणं तिन्नि सयसाहस्सीओ सत्तावीसं च सहस्सा उक्कोसिआ समणोवासिआसंपया हुत्था ॥ 164 ॥ पासस्स णं. अधुट्ठसया चउद्दसपुवीणं अजिणाणं जिणसंकासाणं सबखर जाव चउद्दसपुवीणं संपया हुत्था ॥ 165 / / पासस्स NaM0 चउद्दस सया ओहिनाणीणं दस सया केवलनाणीणं एकारस सया विउबीणं छस्सया वाईणं दस सया सिद्धा वीसं अजिआसयाई सिद्धाइं अट्ठसया विउलमईणं छस्सया वाईणं बारसया अणुत्तरोववाइआणं ॥166॥*पास्स्स् णं दुविहा अंतगडभूमी हुत्था, तंजहा-(जुगंतकडभूमी अपरिआअंतगडभूमी a, जाव चउत्थाओ पुरिसजुगाओ जुगंतगडभूमी) तत्र युगान्तकरभूमिः पार्श्वनाथादारभ्य चतुर्थपुरुषयुगं यावत् मोक्षगमनप्रवृत्तिः, पर्यायान्तकरभूमौ तु केवलोत्पादात् (तिवासपरिआए अंतमकासी) त्रिषु वर्षेषु गतेषु मोक्षगमनप्रवृत्तिर्जाता ॥ 167 / / तेणं कालेणं2 पासेणं अरहा पुरिसादाणीए तीसं वासाई अगारवासमझे वसित्ता तेसीई राइंदिआई छउमत्थपरिआगं पाउणित्ता देसूणाई संत्तरिवासाइं केवलिपरिआगं पाउणित्ता बहुपडिपुण्णाई सत्तरि वासाई सामण्णपरिआगं पाउणित्ता एकं वाससयं सवाउअंपालैत्ताखीणे वेअणिज्जाउनामगोत्ते इमीसे ओसप्पिणीए दूसमसुसमाए समाए बहुवीक्वंताए जे सेवासाणं पढमे मासे दुच्चे पक्खेसावणसुद्धे तस्सणं सावणसुद्धस्स a-0॥161॥ * दुविहान युगान्तकामी) त्रिषु वर्ष PAHARI MAINHINDI Page #168 -------------------------------------------------------------------------- ________________ al श्रीनेमिचरित्रं श्रीकल्पकौमुद्यां 7क्षणे ॥ 162 ॥ इ laliDilBITARAIMARATHIMIRMIRPUR हमीपक्खेणं उप्पि सम्मेअसेलसिहरंसि अप्पचउत्तीसइमे मासिएणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं (पुत्वरत्तावरत्तकालसमयंसि) तत्र पार्श्वमोक्षगमने पूर्वाह्न एव कालः (वग्घारिअपाणी) प्रलम्बितबाहुयुग्मः, कायोत्सर्गे स्थितत्वात् । कालगए वीकंते जाव सबदुक्खप्पहीणे ॥ 168 ॥ (पासस्सणं0 जाव सबदुक्खपहीणस्स दुवालस वाससयाई वीकताइं तेरसमस्स वाससयस्स य अयं तीसैमे संवच्छरे काले गच्छइ) | तत्र पार्वनिर्वाणात्सार्द्धशतवर्षद्वयेन250 वीरनिर्वाणं, ततो नवशताशीत्यादि, तेन त्रयोदशशतस्य त्रिंशत्तमः संवत्सरः कालो गच्छति । इति श्रीपाश्र्वनाथचरित्रम् । / ___ अथ श्रीनेमिनाथस्य जघन्यादिवाचनाभिश्चरित्रं यथा, तत्र तेणं कालेणं तेणं समएणं अरहा अरिहनेमी पंचचित्ते हुत्या तंजहा पूर्वोक्तालापकोच्चारणं चित्रामिलापेन कर्त्तव्यं चित्ताहिं चुए चैत्ता गम्भं वक्रते जाव उक्खेवो जाव चित्ताहिं परिनिव्वुए ॥ 170 ॥ तेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमी जे से वासाणं चउत्थे मासे सत्तमे । पक्खे कत्तिअबहुले, तस्स णं कत्तिअबहुलस्स बारसीपक्खेणं अपराजिआओ महाविमाणाओ बत्तीसंसागरो|वमट्टीआओ अणतरं चयं चैत्ता इहेव जंबुद्दीवे दीवे भारहे वासे सोरियपुरे नयरे समुद्दविजयस्स रणोन भारिआए सिवाए देवीए पुवरत्तावरत्तकालसमयंसि जाव चित्ताहिं गब्भत्ताए वकते, सर्व तहेव सुविणदंसणदविणसंहरणादि इत्थ भणिअवं । / 171 ॥ (दविण)त्ति धनादिवृष्टिकरणम् ॥ 171 / / तेणं कालेणं तेणं समएणं अरहा अरिहनेमी जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे तस्स णं सावणसुद्धस्स पंचमीपक्खेणं। INDIAANIRUPalmiIAMARPALI AuTRIA DilKIPERIMURTHRILLIANISM Pilla HI Page #169 -------------------------------------------------------------------------- ________________ श्रीनेमिचरित्रं श्रीकल्पकौमुद्यां 7क्षणे ॥ 163 ॥ नवण्हं मासाणं बहुपडिपुण्णाणं जाव चित्ताहिं नक्षत्तेणं जोगमुवागएणं आरोग्गा आरोग्गं दारयं पयाया, (जम्मणसमुद्दविजयाभिलावेणं नेअई) जन्मप्रमुखं सर्व समुद्रविजयनाम्ना ज्ञातव्यं । (जाव तं हौ णं कुमारे अरित्त्त्थ्-॥ नेमी नामेणं) गर्भस्थिते प्रभौ आकाशे उत्पतन्तं अरिष्ठरत्नमयं नेमिचक्रं स्वप्ने माताऽपश्यत् तेनारिष्टनेमिर्नाम्ना, कुमारस्तु । अपरिणीतत्वात् , अपरिणीतत्वं च यथा-एकदा यौवनोन्मुखं नेमिं दृष्ट्वा शिवादेवी कथयति स-हे वत्स! मानय विवाह, पूरयास्मन्मनोरथं, नेमिस्तु योग्यां कन्यां विलोक्य विवाहं करिष्ये इत्युत्तरं ददौ, ततोऽन्यदा क्रीडन्ननेकराजपुत्रमित्रप्रेरितः कृष्णायुधशालायां गत्वाऽङ्गुल्यग्रे कुम्भकारचक्रवचक्रं भ्रमयति स्म, शाङ्गं च धनुः कमलनालवन्नामयति स्म, कौमुदीं गदां च यष्टिवदुदपाटयत् , कमलवद् गृहीत्वा शङ्खमपूरयच्च, तच्छब्देन बधिरमिव जगदभवत् , गजाश्वादयस्तु स्तम्भादीनुन्मूल्य त्रस्ताः, कृष्ण। स्तूत्पन्नः कोऽपि रिपुरिति व्यग्रचित्तः शीघ्रमागतो नेमिं दृष्ट्वा शङ्कितो बलपरीक्षार्थ नेमिना सह मल्लाक्षाटके गतः, तत्र नेमिर्वक्ति । स्म-हे हरे ! भूमिलुठनादिकं त्वावयोन युक्तं, भुजवालनेन बलं ज्ञायते, तथाऽङ्गीकृत्य प्रथमं कृष्णभुजं नेत्रलतामिव लीलया नेमिरवालयत् , ततो नेमिभुजमवलम्ब्य कृष्णो वृक्षशाखां वानर इवान्दोलितवान् , परं वज्रदण्डमिव किश्चिदपि नानामयत् , ततो विलक्षो जातः, एप मम राज्यं सुखेन ग्रहीष्यति इति चिन्तातुरश्चिन्तयति स्म-क्लिश्यन्ते केवलं स्थूलाः, सुधीस्तु फलमश्रुते । दन्ता दलन्ति कष्टेन, जिह्वा गिलति लील्या॥1॥" ततः किं करिष्यते?, नेमिस्तु राज्यार्थी पराक्रमी चेति, बलभद्रेण सह विचारयति तावदाकाशवाणी जाता-'अहो कृष्ण! चिन्तां मा कुरु, यतो नेमिनाथोऽपरिणीत एव व्रतं ग्रहीष्यति' इति श्रीनमिनाथेन कथितमस्तीति श्रुत्वा निश्चिन्तोऽपि पुनर्निश्चयार्थ वसन्तक्रीडामिषेण नेमिना सह जलक्रीडां कर्तुं अन्तःपुरसहितः कृष्णः सरोवरे RITU आ ॥ 163 ॥ LITARY Page #170 -------------------------------------------------------------------------- ________________ THANI श्रीनेमि- . चरित्र श्रीकल्पकौमुद्यां 7क्षणे ॥ 16 ॥ प्रविष्टः, तत्र च सुवर्णशृङ्गीभृतैः कुकमचन्दनकर्पूरकस्तूरिकादिजलैर्नेमिनमाच्छोटयति, तथा रुक्मिणीप्रमुखगोपिकावृन्दमपि संज्ञापयति स्म, यथा अयं नेमिः पाणिग्रहणं मन्यते तथा निःशहूं क्रीडा कर्तव्येत्युक्त्वा हरिरन्यत्र गतः, ततः काश्चित्केसरादिनीरनिकरैः सिञ्चन्ति, काश्चिल्लीलाकमलैः काश्चित्कुसुमकन्दुकैश्च वक्षःस्थले ताडयन्ति, काश्चित्तीक्ष्णकटाक्षलक्षबाणैर्विध्यन्ति, काश्चिन्नर्मवचनैर्विस्मापयन्ति, ततश्च सर्वा अपि सुवर्णादिशृङ्गीभृतैः समकालं क्षिप्तेर्नेमिमाकुलीकतुं प्रवृत्ताः, तावता आकाशे देववाणी abhUta'aho खियो यूयं मुग्धाः स्थ यतो मेरुशिखरे चतुःषष्टया सुरेन्द्रयोजनप्रमाणमुखकुहरैः सहस्रशः कलशैयों जातमात्रः स्नपितोऽप्याकुलो नाभूत् तमाकुलं यूयं कथं करिष्यत ?' ततो रुक्मिणी स्ववस्त्रेण नेमिवपू रुक्षयित्वा सुवर्णसिंहासने निवेशयति, ततः सर्वतो मक्षिका मधुपिंडमिव तं परिवेष्टय स्थिताः, तत्र रुक्मिणी वक्ति स्म-हे देवर ! त्वं गृहनिर्वाहकातरतया विवाहं न मन्यसे, तदयुक्तं, यतः-तव भ्राताऽस्माकं द्वात्रिशत्संख्यानां निर्वाहं करोति 1 / तथा सत्यभामाऽपि-ऋषभादयस्तीर्थकराः पाणिग्रहणं राज्यं च चक्रुः भोगान् भुक्तवन्तः बहून् पुत्रान् अजनयन् मुक्तिमपि च प्राप्ताः, त्वं तु किमभिनवो मोक्षगामी यतः स्त्रीपरिग्रहं न कुरुषे ?, तेन हे सुन्दरबुद्धे ! सम्यग् विचारय, पाणिग्रहणं च कृत्वा बन्धुमनःसु हर्ष कुरु। अथ जाम्बवती-हे कुमार! शृणु पूर्व हरिवंशविभूषणं श्रीमुनिसुव्रतस्वामी कृतपाणिग्रहणो भुक्तभोगो जातपुत्रोऽपि च मोक्षं गतः 3 / पद्मावती च-त्रियं विना पुरुषस्य शोभा न भवति, कोऽपि विश्वास न करोति, एकाकी पुरुषो विट एव उच्य्ते4| गान्धारी च-सौजन्यं सङ्घयात्रासार्थपोत्सवगृहविवाहादिशुमकार्योद्यापनिकाधर्मोत्सवसभाश्च स्त्रियं विना न shobhnte5| गौरी च-अज्ञानिनः पक्षिणोऽपि समग्रमपि दिनं परिभ्रम्य सन्ध्यायां मालके स्वस्त्रिया सहिताः सुखेन तिष्ठन्ति, हे देव ! तेभ्योऽपि किं मूढदृष्टिरसि ? 6 / लक्ष्मणाऽपि -metimemunimal MENUSHISHIROMANIMELINITIALAMARIN a mma A MAALISA // 16 // Page #171 -------------------------------------------------------------------------- ________________ श्रीनेमिचरित्र श्रीकल्प-I कौमुद्यां 7क्षणे ॥ 165 ॥ स्नानादिसर्वाङ्गशुश्रूषाकरणविचक्षणः स्नेहप्रधानो विश्वासस्थानमादिसहायः स्त्रियं विनाऽन्यः कोऽपि नास्ति 7 / सुसीमाऽपि च। गृहे समागतानां साधुसाधर्मिकप्राघूर्णकानां भक्तिबहुमानादरादिकं खियं विना कः कुर्यात् 18 तथा सावित्री परमेष्ठिनः पशुपते। गौरी हरेरिन्दिरा,रत्नोदे सवितुः शची सुरपतेश्चन्द्रस्य दाक्स्सायिन्नी। तारा देवगुरोः स्मरस्य रतिका स्वाहाऽस्ति सप्ताचिषो, धूमोर्णा |च यमस्य पश्य भुवने सर्वे सुराः स्स्त्रिय्ः॥1॥ इत्थमन्यासामपि गोपिकानां वचनयुक्त्या सितमुखं दृष्ट्वा नेमिना पाणिग्रहण मानितमिति सर्वामिरुद्घोषितं, लोकोक्तिरपि तथैव विस्तृता, तदा कृष्णेनोग्रसेनपुत्री राजीमती मागिता । लग्नं च पृष्टः ज्योतिषिकोऽवदत्-वर्षासु अन्यानि शुभकार्याणि न कार्याणि, तर्हि विवाहः कथं क्रियते?, तदा समुद्रविजयो वक्ति स्म-कालक्षेपस्य कार्य नास्ति, समीपमेव लग्नं बहि, तदा तेन श्रावणश्वेतपष्ठीदिवस उक्तः, ततः कृतस्फारशृङ्गारः सकललोकाल्हादकारः रथारूढो विधतश्वेतच्छत्रसारः संवीज्यमानोज्ज्वलखामरयुगलः सर्वर्द्धियुक्तः श्रीसमुद्रविजयादिकृष्णबलभद्रप्रमुखानेकराजपरिवारकलितः शिवा। देवीरुक्मिणीप्रमुखस्त्रीमिर्गीयमानमङ्गलधवलो वाद्यमानविविधवादित्रनिर्घोषपूरितदिङ्मण्डलः नागरनागरीविलोक्यमानमुखकमल: पाणिग्रहणाय नेमिकुमारो गच्छन्नग्रतो दृष्ट्वा 'कस्येदं कृतमङ्गलभरं धवलगृह 'मिति पृष्टः सारथिरवदत्-तव श्वशुरस्योग्रसेनस्येदं धवलगृहं, इमे च हर्षितमुखे राजीमतिसख्यौ मृगलोचनाचन्द्राननानाम्न्यौ त्वां विलोकयतः, तत्र मृगलोचना नेमिं दृष्ट्वा प्राह-हे । सखि! चन्द्रानने! स्त्रीजातौ एका राजीमत्येव विश्वश्लाघनीयगुणा, यस्था अयमेतादृशगुणनिधानं नेमी पाणीग्रहणं करिष्यति, | इतश्च-वादित्रशब्दान् श्रुत्वा राजीमती समागत्याऽऽह-हे सख्यौ! महाऽऽडम्बरपूर्व युवाभ्यामागच्छन् कश्चिद्वरो विलोक्यते, तत्किमहमपि न विलोकयामीति ? बलात् तयोर्मध्ये प्रविष्टा, नेमिं दृष्ट्वा चिन्तयति-किं पातालकुमारः ? किं कमलाकुमारः ? किं । ॥ 165॥ Page #172 -------------------------------------------------------------------------- ________________ MUSA श्रीकल्पकौमुद्यां 7क्षणे ॥ 166 ॥ |श्रीनेमि चरित्रं सुरकुमारः ? किं मूर्तिमान पुण्यप्राग्भारः? इति, राजीमत्या मनोऽभिप्रायं ज्ञात्वा मृगलोचना सप्रीतिहासं वक्ति-हे हले! सकलगुणसम्पूर्णेऽप्यस्मिन् वरेऽस्त्येकं दृषणं, परं वरार्थिन्यां राजीमत्यां शृण्वन्त्यां कथं वक्तुं शक्यते ?, चन्द्राननाऽपि हे सखि ! मयाऽपि तद् ज्ञातं, परं साम्प्रतं मौनमेवोचितं, गजीमत्यपि मध्यस्थत्वं दर्शयन्ती-हे सख्यौ यस्याः कस्या अपि भुवनाद्भुतभाग्यधन्यायाः कन्याया अयं वरो भवतु, परं सर्वगुणसम्पूर्णेऽस्मिन् वरे दूषणं दुग्धमध्यात् पूतरकर्षणमिवासम्भाव्यमेव, ततस्ताभ्यां सविनोदमुक्तं -'हे सखि! राजीमति ! वरे प्रथमं गौरत्वं विलोक्यते, अपरे गुणास्तु प्रस्तावे ज्ञायन्ते, तद्गौरत्वं तु कन्जलसदृशमेव, राजीमती सेय सख्यौ प्रत्याह-अद्य यावधुवां चतुरे ज्ञाते, सम्प्रति तु विपरीते जाते, यदेतत् समग्रगुणकारणं श्यामलत्वं भूषणं तद्दषणत्वेनोक्तं, शृणुतं तावत्केवलगौरत्वे गुणान् doSA~zca, तद्यथा-भूमिश्चित्रवल्ली अगुरुः कस्तूरिका मेघः कनीनिका केशाः कषपट्टः मपी रात्रिरेते कृष्णपदार्था महाआः , कर्पूरेऽङ्गारश्चन्द्रे चिह्न कनीनिका कज्जलं च नयनयोः भोज्ये मरीचं चित्रे रेखाः इति कृष्णपदार्थाश्रयणे गुणाः, लवणं क्षारं दाहकं हिमं अतिगौरशरीरो रोगी चूर्णः परवशगुणः, एते केवलगौरत्वेऽवगुणाः, एवं परस्परं तासां जल्पने जायमाने कोलाहलस्वरं श्रुत्वा कोऽयं दारुणः स्वर ? इति नेमिना पृष्टः सारथिः प्राह-युष्मद्विवाहे गौरवार्थमेकत्रीकृतपशूनामयमार्तस्वरः, इति श्रुत्वा नेमिरचिन्तयत्-'धिग् विवाहोत्सवं यदेतेषां जीवानां वधः क्रियते, इतश्च-हे सरव्यौ ! मम दक्षिणं नेत्रं स्फुरतीति जल्पन्तीं राजीमती प्रति सरव्यौ प्रतिहतममङ्गलमिति थूत्कारं कुरुतो, नेमिस्तु-हे सारथे! स्थमितो वालय, अत्रान्तरे नेमिं पश्यनेको हरिणो निजग्रीवां हरिणीग्रीवोपरि मुक्त्वा वक्ति-हे स्वामिन् ! अस्माकं मरणादपि प्रियाविरहो दुःसहोऽस्ति तेनेमां मम हृदयवल्लभां हरिणीं मा मारय, एवं प्रसन्नवदन त्रिभुवनस्वामिन् ! अकारणबन्धो ! दयापर त्वं वनवासिनस्तृणभक्षिणो निझर Page #173 -------------------------------------------------------------------------- ________________ श्रीनेमिचरित्रं श्रीकल्पकोमुद्यां 7क्षणे ॥ 167 ॥ नीरपायिनो निरपराधान् मार्यमाणानस्मान् रक्ष2 प्रभो !, सर्वेऽपि पशवो विज्ञपयन्ति । ततः स्वामी-'मुश्चत2 मृगादीन् , नाहं परिणेष्ये' इति पशुरक्षकान् प्राह, तेऽपि तथैव कुर्वन्ति स्म,सारथिरपि रथं वालयति स्म । अत्र कविः-'हेतुरिन्दोः कलङ्के यो,विरहे ॥ | राम्सीत्योः। नेमे राजीमतीत्यागे, कुरङ्गः सत्यमेव स्ः॥1॥' शिवादेवीसमुद्रविजयादयस्तु स्वजनाः शीघ्रमग्रे भूत्वा रथं स्खलन्ति, शिवादेवी च सबाष्पगद्गदं हे जननीवत्सल ! वत्स ! अहं तव पार्श्वे मार्गयामि यत्त्वं पाणिग्रहणं कृत्वा स्ववधूमुखं मम दर्शयेति । वक्ति स्म, ततो नेमिब्रते, हे मातरिममाग्रहं मुञ्च, मम मनुष्यस्त्रीषु मनो नास्ति, किन्तु मुक्तिस्त्रीसङ्गमोत्कण्ठमस्ति । राजीमती च नेमिनं वलितं श्रुत्वा-हा देव ! किं जातमिति वदन्ती मूछौं गता भूपीठे पतिता सखीभिश्चन्दनवातादिशीतोपचारैः स्वस्थीकृता, निःश्वासान् मुश्चन्ती रुदती बाढस्वरेणोवाच हा यादवकुलदिनकर! हा करुणासागर! हाऽशरणशरण हा निरुपमज्ञाननिधान! मां। मुक्त्वा कथं वलितः?, हा धृष्ट दुष्ट निकृष्ट निर्लज्ज हृदय! अद्यापि जीवितं धरसि?, यतोऽन्यत्र बद्धराग आत्मस्वामी जातः, पुनर्निःश्वस्योपालम्भान् दत्ते, हे धूर्त ! सकलसिद्धभुक्तायां मुक्तिगणिकायां यदि त्वं रक्तोऽसि तर्हि पाणिग्रहणमिषेण किमहं विडम्बिता ?, तथा सख्यः सरोपम्-"लोअ पसिद्धी वत्तडी, सहिए एक सुणिज । सरलं विरलं सामलं, चुक्किआ विही करिज ॥ 1 ॥ पिम्मरहिअम्मि पिअसहि ! एअम्मिवि किं करेसि पिअभाव्ण्?| पिम्मपरं कपि वरं अन्नयरं ते करिस्सामो ॥ 2 ॥ " इति श्रुत्वा कर्णी पिधाय राजीमती-हा अश्राव्यं किं श्रावयथ ?, यदि कथमपि सूर्यः पश्चिमायामुदयते तथाप्यहं विना नेमि वरमन्यं न वृणोमि, अथ विरक्ता राजीमती पाह-यदि नेमिना स्वहस्तेन मम हस्तो न गृहीतस्तर्हि दीक्षासमये नेमिहस्तं खमस्तके दापयिष्यामि, तथा सपरिकरः समुद्रविजयो वक्ति स्म-कृतविवाहा ऋषभादयस्तीर्थकरा मोक्षं गतास्तेभ्योऽपि किं बालब्रह्मचारिणस्तवोच्चैः पदं भवि ॥ 167॥ Page #174 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 7क्षणे ॥ 168 / / ध्यतीति श्रुत्वा नेमिरूचे हे तात ! क्षीणभोगकर्माऽहमस्मि, किंच- एकत्रीपरिग्रहेऽनन्तजन्तुसङ्घातपातके कोऽयं भवतामाग्रहः 1, अत्र कविः, -स्त्रीविरक्तोऽपि नेमिः पूर्वभवस्नेहेन वीवाहमिषेणागत्य मुक्तिं गमनाय राजीमतीं प्रति सङ्केतमकरोदिव, अत्रान्तरे लोकान्तिकदेवा 'जयजये' ति कुर्वाणाः हे नाथ ! धर्मतीर्थं प्रवर्त्तयेत्युक्त्वा महावीरवत् साण्व्त्स्रिक्दान्म्दाप्य्त्। *तं होऊ णं । अरहा अरिट्ठनेमी जाव दक्खे तिन्नि वाससयाई कुमारे अगारवास मज्झे वसित्ताणं पुणरवि लोअंतिएहिं जिअकप्पिएहिं देवेहिं तं चैव सवं भाणिअवं जाव दाणं दाइआणं परिभाइत्ता ॥ 172 ॥ * जे से वासाणं पढमे । मासे दुचे पक्खे सावणसुद्धे तस्स णं सावणसुद्धस्स छट्ठीपक्खेणं पुण्हकालसमयंसि उत्तरकुराए सीआए । सदेवमणुआसुराए परिसाए अणुगम्ममाणमग्गे जाव बारवईए नयरीए मज्झमज्झेणं निग्गच्छइ, निग्गच्छ। इत्ता जेणेव रेवयए उज्जाणे तेणेव उवागच्छद्दरत्ता असोगवरपायवस्स अहे सीअं ठावेह रत्ता सीआओ पचोरुहै, पच्चोरुहइत्ता सयमेव आभरणमल्लालंकारं ओमुऐश्त्ता सयमेव पंचमुट्ठिअं लोअं करेइरत्ता छट्टेणं भत्तेणं अपाणएणं चित्ताहिं नक्खत्तेणं जोगमुवा गएणं एवं देवदूतमादाय एगेणं पुरिससहस्सेणं सद्धिं मुंडे भवित्ता अगाराओ अणगारिअं पवइए ॥ 173 ॥ *अरहओ णं अरिट्ठनेमी चउप्पन्नं राईदिआई निचं वोसट्टकाए चिअत्तदेहे तं चैव सव्वं जाव पणपन्नस्स । राईदिअस्स अंतरा वट्टमाणस्स जे से वासाणं तच्चे मासे पंचमे पक्खे आसोअबहुले, तस्स णं आसोअबहुल|स्स पन्नरसी पक्खेणं दिवसस्स पच्छिमे भागे उर्जित सेलसिहरे वेडसपायवस्स अहे अट्टमेणं भत्तेणं अपाणएणं श्रीनेमिचरित्रं ॥ 168 ॥ Page #175 -------------------------------------------------------------------------- ________________ श्रीनेमिचरित्रं श्रीकल्पकौमुद्यां 7क्षणे ॥ 169 ॥ चित्ताहिं नक्वत्तेणं जोगमुवागएणं झाणंतरिआए वट्टमाणस्स अणंतेजाव जाणमाणे पासमाणे विहरै ॥ 174 ॥ तत्रोजयंताद्रौ सहस्राम्रवणे नेमिनः केवलज्ञानमुत्पन्न, ततो वनपालः कृष्णं va'pitavAn , कृष्णोऽपि तस्मै सार्द्धद्वादशकोटिं । रूप्यस्य दचा स्वयं सर्वा नेमिवन्दनाय गतः, राजीमत्यपि समागता, तत्र प्रभोर्देशनां श्रुत्वा सहस्रसंयुक्तो वरदत्तो राजा दीक्षामग्रहीद्, अनेकराजकन्यासहिता राजीमच्यपि च, कृष्णेन च राजीमत्याः स्नेहकारणं पृष्टः प्रभुः प्राह-प्रथमे भवे धनः । धनबत्यौ1 द्वितीये भवे सौधर्मे मित्रदेवौर तृतीये भवे चित्रगतिरत्नवत्यौ3 चतुर्थे भवे ब्रह्मदेवलोके मित्रदेवौ4 पञ्चमे भवे । अपराजितप्रीतिमत्यौ5 पष्ठे भवे आरणे11 स्वर्गे मित्रदेवौ6 सप्तमे भवे शङ्खयशोमत्यौ7 अष्टमे भवेऽपराजितविमाने मित्रदेवउट नवमे भवे नेमिराजीमत्यौ सञ्जातौ9, तेनास्या मयि स्नेहः, ततः प्रभुरन्यत्र विहृत्य पुनरपि गिरिनारे समवसृतः, तदा रथनेमिर्दीक्षा जग्राह । अन्यदा नेमि नत्वा रथनेमिर्मार्गे गच्छन् मेघवृष्टिबाधितो गिरिगुहां प्रविश्यैकान्ते कायोत्सर्गे स्थितः, राजी मत्यपि च जलवृष्टया बाधिता तां गुहां प्रविष्टा, अन्धकारेण रथनेमिमजानती जलार्द्राणि वस्त्राणि उद्धावाय सर्वतश्विक्षेप, ततो । वस्त्ररहितां राजीमती दष्ट्वा कामातुरः कुलादिलजां त्यक्त्वा रथनेमिरवदत्-हे भद्रे सुन्दरि ! आगच्छ स्वेच्छया भोगान् भुक्त्वा मानुष्यं जन्म सफलं कुर्वहे, वृद्धत्वे चावां द्वावपि तपःसंयमादिकं करिष्यावः, इति कर्णविषोपममाकर्ण्य जलार्दैर्वस्त्रैः शरीरमाच्छाद्य सत्त्वमालम्ब्य च महासती स्पष्टमभाषिष्ट-हे महानुभाव ! तव किमिदं कर्त्तव्यं ?, दुर्गतिकारणं सावधयोगं त्यक्त्वा दीक्षां गृहीत्वा पुनस्तं वाञ्छन् किं न लञ्जसे ?, अगन्धनकुलोत्पन्नास्वियंञ्चः सास्तेऽपि वान्तं नेच्छन्ति, तेभ्योऽपि किं त्वं नीचोऽसि ?, कपर्दिकाकृते कोटि मा हारय, तस्माद्धैर्यमङ्गीकृत्य शुद्धं धर्ममाचरेत्यादिवचनैः प्रतिबोधितः स्त्रीजातिष्वपीयं धन्या, अहं पुरुषोऽपि ॥ 169 ॥ Page #176 -------------------------------------------------------------------------- ________________ चरित्रं श्रीकल्पकौमुद्यां 7क्षणे ॥ 17 ॥ धिग्, यत्कुकर्मसमुद्रनिमग्नमचिन्तयत् , श्रीनेमिपावें तद् दुष्कृतमालोच्यातिदुस्तपं तपस्तावा मोक्षं गतः, राजीमत्यपि शुद्धात्मा । सकलसाध्वीमहत्तरा चत्वारि वर्षशतानि गृहे एकवर्ष छामस्थ्ये पञ्च वर्षशतानि च केवलिपर्यायं पालयित्वा मोक्षं गता ॥ 17 ॥ *अरहओ णं अरिहनेमिस्स अट्ठारस गणा अट्ठारस गणहरा होत्था ॥ 175 ॥ अरहओणं अरिट्टनेमिस्स वरदत्तपामोक्खाओ अट्ठारस समणसाहस्सीओ उक्कोसिआ समणसंपया हुत्था ॥ 176 ॥ अरहओ णं अरिहुनेमिस्स अन्जजक्विणीपामोक्खाओ चत्तालीसं अजिआसाहस्सीओ उक्कोसिआ अजियासंपया हुत्था ॥ 177 / / अरहओ0 नंदपायोक्खाणं समणोवासगाणं एगा सयसाहस्सी औणत्तरं च सहस्सा उक्कोसिआ समणोवासगाणं संपया हुत्था ॥ 178॥ अरहओ NaM0 सुव्वयपामोक्खाणं समणोवासिआणं तिन्नि सयसाहस्सीओ छत्तीसं च सहस्सा उक्कोसिआ समणोवासिआणं संपया होत्था ॥ 179 / / अरहओ NaM0 चत्तारि सया चौदसपुवीणं अजिणाणं जिणसंकासाणं सव्वक्वर * जाव संपया हुत्था ॥ 180 ॥ पन्नरस सया ओहिनाणीणं पन्नरस सया केवलनाणीणं पन्नरस सया वेउविआणं दस सया विउलमईणं अट्ठ सया वाईणं सोलस सया अणुत्तरोववाइआणं पन्नरस समणसया सिद्धा तीसं अजिआसयाई सिद्धाई, अरहओ0 दुविहा अंतगडभुमी होत्था, तंजहा-जुगंतगडभूमी अ परिआअंतगडभूमी a, जाव अट्ठमाओ पुरिसजुगाओ जुगंतगडभूमी, दुवालसपरिआए अंतमकासी ॥ 181 / / तेणं कालेणं तेणं समएणं अरहा अरिहनेमी तिन्नि वाससयाई कुमारवासमझे वसित्ता चौपन्नं राइंदिआइं छउमत्थपरिआय पाउणित्ता देसूणाई सत्त वास- ॥ 17 ॥ Page #177 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 7क्षणे ॥ 171 ॥ सयाई केवलिपरिआयं पाउणित्ता पडिपुण्णाई सत्त वाससयाई सामन्नपरिआगं पाउणित्ता एवं वाससहस्सं । सव्वाउअं पालैत्ता खीणे वेअणिज्जाउ अनामगोते इमीमे ओसप्पिणीए दूसमसुसमाए बहुवीकताए जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाढसुद्धे, तस्स णं आसादसुद्धस्स अट्ठमीपक्खेणं उपि उर्जितसेलसिहरंसि (पंचहि छत्तीसेहिं अणगारसएहिं सद्धि) पत्रिंशदधिकैः पञ्चभिः शतैरनगारैः सार्द्ध मासिएणं भत्तेणं अपाणएणं चित्तानक्खत्तेणं जोगमुवागएणं पुत्र्वरत्तावरत्तकालसमयंसि (नेसिज्जिए ) उपविष्टः *कालगए (ग्रं0 800) जाव सब्वदुक्खप्पही ॥ 182 ॥ *अरहओ णं अरिट्टनेमिस्स कालगयस्स जाव सव्वदुक्खप्पही। णस्स चौरासीइवाससहस्साई वीक्कताई पंचासीइमस्स वाससहस्सस्स नव वाससयाई वीकंताई दसम - |स्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ॥483 ॥ इति श्रीमचरित्रम् ॥ अथ पश्चानुपूर्व्यानम्याद्यजितान्तजिनानां चरित्रकथने ग्रन्थगौरवभवनात् तेषामन्तरालकालमानमाह - (नमिस्स णं अरहओ कालगयस्स जाव सव्वदुक्खप्पहीणस्स पंच वाससयसहस्साइं चौरासीइं वासस। हस्साई नव वाससयाई वताई, दसमस्स य वाससयस्स अयं अंसीइमे संवच्छरे काले गच्छइ ) नमिनिर्वाणाद्वर्षाणां पञ्चभिर्लक्षैनैमिनिर्वाणं, ततः परं चतुरशीतिवर्षसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ 184 ॥ श्रीनेमि चरित्रं ॥ 171 ॥ Page #178 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां जिनान्तराणि 7क्षणे ॥ 172 / / (मुणिसुब्वयस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स इक्कारस वाससयसहस्साई चौरासीई वाससहस्साई नव वाससयाई वैकताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ) मुनिसुव्रतनिर्वाणाद्वर्षाणां षड्मिर्लक्ष मिनिर्वाणं, ततः पञ्चलक्षचतुरशीतिसहस्रनवशताशीत्यादि, अत्र मुनिसुव्रतनिर्वाणान्तरस्य नमिनिर्वाणपुस्तकवाचनाऽन्तरस्य च मीलने 'इक्कारस वाससयसहस्साई' इत्यादि सूत्रोक्तं मानं स्यात् , एवं सर्वत्र ज्ञेयम् , ॥ 185 ॥ (मल्लिस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स पण्णटिं वाससयसहस्साई चोरासीइं वाससहस्साई नव वाससयाई वीकंताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ) मल्लिनिर्वाणाच्चतुप्पञ्चाशता लक्षमुनिसुव्रतनिर्वाणं, ततश्चैकादशलक्षचतुरशीतिसहस्रनवशताशीत्यादि, द्वयमीलने च 'पन्नदि वाससयसहस्साई' इत्यादि सूत्रोक्तम् ॥ 186 ॥ ___अरस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स एगे वासकोडीसहस्से वैक्कंते सेसं जहा मल्लिस्स, त च एअं-पंचसहि लक्खा चौरासीई च वाससहस्सा वैकता, तम्मि समए महावीरो निव्वुओ, तओ परं नव वाससया वैकंता, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ, एवं अग्गओ जाव सेअंसो ताव दट्ठव्यं) अरनिर्वाणाद्वर्षाणां कोटिसहस्रेण मल्लिनिर्वाणं, ततश्च पञ्चषष्टिलक्षचतुरशीत्यादि, एवं अग्रतो यावच्छ्रेयांसस्ता वज्ज्ञेयम् ॥ 187 / / (कुंथुस्सणं अरहओ जाव सचदुक्खप्पहीणस्स एगे चउभागपलिओवभे वैकंते पंचसहिच सयसहस्सा, INSAHARANASIRAHATMLIMINASHMIRLAHILAIMAHARIHARITAMANELIOHAIRITALLAHILIBRARTHANA // 172 // Page #179 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 7क्षणे ॥ 173 ॥ श्रीजिनान्तराणि सेसं जहा मल्लिस्स) कुन्थुजिननिर्वाणाद्वर्षकोटिसहस्रोनपल्योपमचतुर्थभागेनारनिर्वाणं, ततश्च सहस्रकोटिपश्चषष्टिलक्षचतुर। शीत्यादि ॥ 188 ॥ (संतिस्स NaM0 जाव सबदुक्खप्पहीणस्स एगे चउभागूणे पलिओवमे वैकंते पन्नहिच, सेसं जहा मल्लिस्स) शान्तिनिर्वाणात्पल्योपमार्द्धन कुन्थुनिर्वाणं, तत चतुर्थभागपल्यपश्चषष्टीत्यादि ॥ 189 / / (धम्मस्स NaM0 जाव सव्वदुक्खप्पहीणस्स तिन्नि सागरोवमाइं पन्नहिं च, सेसं जहा म्ल्लिस्स्)| धर्मनिर्वाणात्पादोनपल्योपमोनैस्त्रिभिः सागरैः शान्तिनिर्वाणं, ततश्च पादोनपल्योपमपञ्चषष्टीत्यादि । 190 ॥ (अणंतस्स NaM0 जाव सबदुक्खप्पहीणस्स सत्त सागरोवमाइं वैकंताई पन्नहिं च, सेसं जहा म्ल्लिस्स्)| अनन्तनिर्वाणाच्चतुर्भिः सागरैधर्मनिर्वाणं, ततः सागरत्रयपश्चषष्टीत्यादि, द्वयोरैक्ये 'सत्त सागरोवमाई' ति सूत्रोक्तम् । / 191 ॥ __(विमलस्स णं जाव सबदुक्खप्पहीणस्स सोलस सागरोवमाइं वैक्ताई पन्नहि च, सेसं जहा मल्लिस्स) विमलनिर्वाणान्नवमिः सागरोपमैरनन्तनिर्वाणं, ततः सप्तसागरपञ्चषष्टीत्यादि, द्वयोरक्ये 'सोलस' त्ति सूत्रोक्तम् ॥ 192 ॥ __ (वासुपुज्जस्स NaM0 जाव सव्वदुक्खप्पहीणस्स छायालीसं सागरोवमाई वैक्ताई पन्नहिं च, सेसं जहा म्ल्लिस्स्)| वासुपूज्यनिर्वाणात्रिंशता सागरैर्विमलनिर्वाणं, ततः षोडशसागरपञ्चषष्टीत्यादि । 193 ॥ (सिजंसस्स णं जाव0 सव्वदुक्खप्पहीणस्स एगे सागरोवमसए वैकंते पन्नहिं च, सेसं जहा म्ल्लिस्स्)| श्रेयांसनिर्वाणाच्चतुष्पश्चाशता सागरैर्वासुपूज्यनिर्वाणं, ततः षट्चत्वारिंशत्सागरपञ्चषष्टीत्यादि । 194 / ॥ 17 ॥ Page #180 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां श्रीजिनान्तराणि 7क्षण ॥ 174 ॥ ' (सीअलस्स णं जाव सव्वदुक्खप्पहीणस्स एगा सागरोवमकोडी तिवासाद्धनवमासाहिअबायालीसवाससहस्सेहिं ऊणिआ वैकंता, एअम्मि समये महावीरो निव्वुओ, तओ परं नव वाससयाई वैकताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले ग्च्छि)| शीतलनिर्वाणात् पक्षष्टिलक्षषड्विंशतिसहस्रवर्षाधिकसागरशतोनया एकसागरकोट्या श्रेयांसनिर्वाणं, ततश्च त्रिवर्षसा ष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रोने पक्षष्टिलक्षषड्विंशतिसहस्रवरधिके च सागरशतेऽतिक्रान्ते महावीरनिर्वाणं, ततो नवशताशीत्यादि ॥ 195 ॥ __ (सुविहिस्स णं अरहओ0 जाव सव्वदुक्खप्पहीणस्स दस सागरोवमकोडीओ वक्ताओ, सेसं जहा सीअलस्स, तं चेम-तिवासाद्धनवमासाहिअबायालीसवाससहस्सेहिं ऊणगमिच्चाइ) सुविधिनिर्वाणात् नवमिः । सागरकोटीभिः शीतलनिर्वाणं, ततत्रिवर्षसाओष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रोनसागरकोट्या अतिक्रमे वीरनिर्वाणं, ततो नवश। ताशीत्यादि ॥ 196 ॥ (चंदप्पहस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स एगं सागरोवमकोडिसयं वैकंतं, सेसं जहा सीअलस्स, तं च इम-तिवासाद्धनवमासाहिअबायालीसवाससहस्सेहिं ऊणगमिचाइ) चन्द्रप्रमनिर्वाणान्नवत्या सागरकोटीभिः सुविधिनिर्वाणं, ततस्त्रिवर्षसाष्टिमासाधिकद्विचत्वारिंशत्सहस्रोनासु दशसागरकोटिषु व्यतीतासु श्रीवीरनिर्वाणं, ततो नवशताशीत्यादि ॥ 197 ॥ (सुपासस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स एगे सागरोवमकोडिसहस्से वैकते, सेसं जहा सी ॥ 174 ॥ Page #181 -------------------------------------------------------------------------- ________________ I श्रीकल्पकौमुद्यां 7क्षणे ॥ 175 ॥ श्रीजिनान्तराणि अलस्स, तंच इम-तिवासाद्धनवमासाहिअबायालीसवाससहस्सेहिं ऊणिआ वैकता इच्चाइ) सुपार्श्वनिर्वाणानवशतकोटिसागरैश्चन्द्रप्रभनिर्वाणं, ततो नवशतेत्यादि ॥ 198 / / (पउमप्पहस्स NaM0 जाव सव्वदुक्खप्पहीणस्स दस सागरोवमकोडिसहस्सा वैकंता तिवासाद्धनवमासाहिअबायालीसवाससहस्सेहिं इच्चाइअं सेसं जहा सीअलस्स) पद्मप्रभनिर्वाणान्नवसहस्रकोटिसागरै/रनिर्वाणं ततो नवशतेत्यादि । 199 ॥ | (सुमैस्स णं अरहओ जाव सबदुक्खप्पहीणस्स एगे सागरोवमकोडिसयसहस्से वक्ते, सेसं जहा सीअलस्स, तिवासाद्धनवमासाहिअबायालीसवाससहस्सेहिं इच्चाइ) सुमतिनिर्वाणान्नवतिसहस्रसागरकोटिमिः । पद्मप्रभनिर्वाणं, ततत्रिवर्षेत्यादि न्यूनदशसहस्रसागरैर्वीरनिर्वाणमित्यादि ॥ 20 ॥ (अभिनंदणस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स दस सागरोवमकोडिसहस्सा वैकता, सेसं जहा सीअलस्स, तिवासाद्धनवमासाहिअयायालीसवाससहस्सेहिं इच्चाइअं) अभिनन्दननिर्वाणानवलक्षकोटिसागरैः सुमतिनिर्वाणं, ततस्त्रिवर्षेत्यादिन्यूनकलक्षकोटिसागरैर्वीरनिर्वाणमित्यादि ॥ 201 / / (संभवस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स वीसं सागरोवमकोडिसयसहस्सा वैक्कंता, सेसं जहा सीअलस्स-तिवासाद्धनवमासाहिअबायालीसवाससहस्सेहिं इच्चाइ) सम्भवनिर्वाणाद् दशलक्षसागरकोटिमिरमिनन्दननिर्वाणं, ततत्रिवर्षेत्यादिन्यूनदशलक्षकोटिसागरैर्वीरनिर्वाणमित्यादि । / 202 ॥ MPARKARILAINITARIABADHANEPALI ILIMITALISAIGuiltin // 175 // Page #182 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 7क्षणे ॥ 176 ॥ श्रीजिनान्तराणि ऋषभचरित्रं च n MailnalisuallIRelilitanium तेलक्षकोटियालीसवाससहरणासं सागरोवर म H इ (अजिअसस्स णं अरहओ जाव सव्वदुक्खप्पहीणस पण्णासं सागरोवमकोडिसयसहस्सा वैवंता, सेसं जहा सीअलस्स, तिवासाद्धनवमासाहिअबायालीसवाससहस्सेहिं इच्चाइअण्)| अजितनिर्वाणात्रिंशल्लक्षकोटिसागरैः सम्भवनिर्वाणं, ततस्त्रिवर्षेत्यादिन्यूनविंशतिलक्षकोटिसागरैर्वीरनिर्वाणमित्यादि । तथा ऋषभनिर्वाणात्पञ्चाशत्कोटिलक्षसागरैरजितनिर्वाणं, ततस्त्रिवर्षेत्यादिन्यूनपञ्चाशत्कोटिलक्षसागरैर्वीरनिर्वाणं, ततो नवशतेत्यादि ॥ 203 ॥ ___अथास्यामवसपिण्यां प्रथमं धर्मप्रवर्तकत्वेन परमोपकारित्वात् किञ्चिद्विस्तरतः श्रीऋषभदेवचरित्रमाह-तत्र * तेणं कालेणं तेणं समएणं उसमेणं अरहा (कोसलिए) कोशलायाम्-अयोध्यायां जातत्वात् , * चउत्तरासाढे । अभीइपंचमे होत्था । / 204 ॥ * तंजहा-उत्तरासाढाहिं चुए चैत्ता गब्भं वक्रते जाव अभीइणा परिनिव्वुडे ॥ 205 ॥ तेणं कालेणं तेणं समएणं उसमे अरहा कोसलिए जे से गिम्हाणं चउत्थे मासे सत्तमे पक्खे आसाढ-- बहुले, तस्स णं आसाढबहुलस्स चउत्थीपक्खेणं सव्वट्ठसिद्धाओ महाविमाणाओ तित्तीसंसागरोवमट्ठिहआओ अणंतरं चयं चैत्ता इहेब जंबुद्दीवे2 भारहे वासे इक्खागभूमीए नाभिकुलगरस्स मरुदेवाए भारिआए पुव्वरत्तावरत्तकालसमयंसि आहारवकतीए जाव गभत्ताए वकंते ॥ 206 / / , तत्र उसमे णं अरहा कोसलिए तिण्णाणोवगए आवि होत्था, तंजहा-चैस्सामित्ति जाणइ जाच सुविणे पासइ, taM0-'गयवसह' गाहा ॥ सव्वं तहेव, नवरं (पढमं उसभं मुहेणं ऐंतं पासइ) मरुदेवा प्रथमं मुखेन प्रविशन्तं वृषभं पश्यति, (सेसाओ)शेषजिनमातरस्तु(गय)गजं प्रथम, वीरमाता तु सिंहमपश्यत् *नाभिकुलगरस्स साहेइ, तदा * सुविणपाढगा नत्थि स्वप्नपाठकानामभावात् (नाभि-| ईष्नितिय HAMITRAMISHAN InHEMAMTARATHolit |176 / / wwww Page #183 -------------------------------------------------------------------------- ________________ श्री कल्पकोमुद्यां 7क्षणे ॥ 177 ॥ कुलगरी सयमेव वागरेइ) नाभिकुलकरः स्वयमेव स्वप्नफलमकथयत् ॥ 207 ॥ * तेणं कालेणं तेणं समएणं उसमे णं अरहा कोसलिए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स अट्ठमी पक्खेणं नवहं मासाणं बहुपडिपुन्नाणं अट्टमाण जाव आसाढा हिं नक्खत्तेणं जोगमुवागएणं आरोग्गाऽरोग्गं दारयं पयाया ॥ 208॥ *तं चैव सवं जाव देवा देवीओ अ वसुहारवासं वासिंसु, सेसं तहेव चारगसोहणमाणुम्मा। णवद्वण उस्सुक्कमाइअं ठीवडिअं जूअवज्जं सवं भाणिअवं ॥ 209 ॥ तत्र देवलोकाच्च्युतोऽद्भुतरूपोऽनेकदेवदेवीपरिवृतः । सकलगुणैः सर्वमनुष्येभ्यः सर्वोत्कृष्टः अनुक्रमेण प्रवर्द्धमानः सन् आहाराभिलाषे सुरसञ्चारितामृतरसाङ्गुलिं मुखे प्रक्षिपति, एव। मन्येऽपि तीर्थङ्करा बालभावे ज्ञेयाः, बालभावातिक्रमे पुनरग्निपक्काहारभोजिनः, ऋषभस्तु यावत् प्रव्रज्यां देवानीतोत्तरकुरुकल्पवृ। क्षफलाहारं कृतवान् किञ्चिन्यूनसञ्जातवर्षे प्रभौ प्रथमजिनवंशस्थापनमस्मत्कार्यमिति विचिन्त्य रिक्तहस्तः प्रभुपार्श्वे कथं गच्छामीति महतीमेकामिक्षुयष्टिं गृहीत्वाऽनेक देवपरिवृतः सुरेन्द्रो नाभिकुलकरोत्सङ्गे स्थितस्य प्रभोरग्रे स्थितो, दृष्ट्वा चेक्षुयष्टिं हर्षितम्। खैन प्रभुणा हस्ते लम्बिते भक्षयसीक्षुमित्युक्त्वा दच्वा च तामिक्ष्वभिलापात् प्रभोवंश इक्ष्वाकुनामास्तु, गोत्रमप्यस्य पूर्वजानां इक्ष्व मिलापात्काश्यपमिति इन्द्रो वंशस्थापनामकरोत् । इतश्च - कस्यचिद्युगलस्य तालफलपातेन प्रथमा कालमृत्युना बालको मृतः, बालिकां च संवद्धर्थ तत्पितरौ स्वर्गं गतौ, ततस्तां । बालिकामेकाकिनीमुत्कृष्टरूपां वनदेवीमिव वने विचरन्तीं दृष्ट्वा यौगलिकनरैर्नामिकुलकराय कथितं, नामिनाऽपि विशिष्टेयं सुनन्दा। नाम्नी ऋषभस्य स्त्री भविष्यतीति लोकज्ञापनपूर्वकं गृहीता, ततः सुनन्दासुमङ्गलाभ्यां सार्द्धं वर्धमानः प्रभुर्यौवनं प्राप्तः, प्रथम श्रीऋषभ चरित्रे वंशस्थापना ॥ 177 ॥ Page #184 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 7क्षणे ॥ 178 ॥ IPAHINICIANSAIDAIIMIPAHIBPmine जिनविवाहकृत्यमस्मजीतमिति अनेकदेवदेवीकोटिरहित इन्द्रः समागत्य प्रभोर्वरकृत्यं स्वयमेवाकरोत् , वरकन्ययोर्द्वयोर्वधृकृत्यं । श्रीऋषभदेव्यश्च, ततस्ताभ्यां विषयसुखमुपभुञ्जानस्य प्रभोः षट्लक्षपूर्वेषु गतेषु भरतब्राह्मीयुगलमन्यानि चैकोनपञ्चाशत्पुत्रयुगलानि च । चरित्रे क्रमेण सुमङ्गला प्रसूतवती, बाहुबलिसुन्दरीयुगलं च सुनन्देति ॥ 209 / / नृपत्वं __*उसमे णं अरहा कोसलिए कासवगोत्तेणं, तस्स णं पंच नामधिज्जा एवमाहिजंति, taM0-उसभेइ वा पढमरायाइ vA2 पढमभिक्खायरेइ vA3 पढमजिणेइ vA4 पढमतित्थंकरेइ vA5 / ___ तत्र प्रथमराजस्वरूपं यथा-कालानुभावात् कषायोदयाद् अपराधबृद्धौ क्रमेण जघन्यमध्यमोत्कृष्टा हकार? मकार2 धिक्कार3 रूपा दण्डनीतय आसन् , एवमपि नीतिलोपे ज्ञानादिगुणाधिकं ज्ञात्वा यौगलिकनरैः कथिते प्रभुः प्राह-भो नीतिलोपकृतां दण्डं । सर्व राजा करोति, स चाभिषिक्तः प्रधानारक्षकादियुक्तोऽनुल्लङ्घनीयाज्ञः स्यादित्युक्ते ते प्रोचुः-अस्माकमपीहशो राजा भवतु, ततो मार्गयध्वं कुलकरं प्रति राजानं, तैस्तथा कृते-भो! भवतां ऋषभ एव राजेति नाभिरवोचत् , ततस्ते राज्याभिषेकार्थ जलमानेतुं । सरोवरं ग्ताः। इतश्च-प्रकम्पितासन इन्द्रो जीतमिति समागत्य सिंहासने निवेश्य मुकुटकुण्डलकटककेयूरहाराभरणादिविधिपूर्व प्रभुं राज्येऽभ्यपिश्चत् , यौगलिकनरास्तु कमलपत्रस्थितोदकहस्ता अलङ्कतं प्रभुं प्रेक्ष्य विस्मिताः किश्चिद्विलम्ब्य प्रभुपादयोर्जलं चि|क्षिपुः, तत्तु दृष्टा अहो विनीता एते नरा इति तुष्टेनेन्द्रेण धनद आज्ञापितः, यद् अत्र द्वादशयोजनदीर्घा नवयोजनपृथुलां विनीतानाम्नी नगरी कुरुतेति, आज्ञाऽनन्तरमेव रत्नसुवर्णमयगृहहट्टश्रेणिप्रासादप्राकारशोभितां नगरीमवासयत् , ततः प्रभू राज्ये गजवाजिगोमहिष्यादिसञ्चहपूर्वमुग्र1 भोग2 राजन्य3 क्षत्रिय4 रूपाणि चत्वारि कुलान्यस्थापयत् , तत्र उग्रदण्डकारित्वादुग्रा-आरक्ष ॥178 ॥ Page #185 -------------------------------------------------------------------------- ________________ आ श्रीकल्पकौमुद्यां 7क्षणे ॥ 179 ॥ P IAN श्रीऋषभ चरित्रे अग्युत्पत्ति MAHILARIHaitinumAIRATRAILIP कस्थानीयाः1,भोगार्हत्वाद्भोगा:-गुरुस्थानीयाः2,समानवयस इतिकृत्वा राजन्या-मित्रस्थानीयाः3,शेषाः प्रधानप्रकृतितया क्षत्रियाश्च4 ॥ तदा च कालहान्या कल्पवृक्षाभावेन ये इक्ष्वाहारिणस्ते इक्ष्वाकाः, अन्ये तु प्रायः पत्रपुष्पफलाहारा अग्नेरभावाच्चापक्कशाल्याद्योषध्याहाराश्वासन , कालानुभावात्तदजीर्णे स्तोकं स्तोकं च भुक्तवन्तः, तस्याप्यजीणे स्वाम्यादेशात् हस्ताभ्यां घृष्ट्वा तुपाण्युत्तार्य भुक्तवन्तः, तथाऽप्यजीणे स्वाम्यादेशात् पत्रपुटे जलार्दास्तन्दुलान् भुक्तवन्तः, ततोऽप्यजीणे हस्ततलसम्पुटे मुहूर्त्त संस्थाप्येत्यादिबहुप्रकाराहारिणोऽभूवन् । एकदा च मिथो वृक्षघर्षणान्नवोत्थितं प्रोल्लसज्ज्वालामालाकरालं तृणादिकलापं कवलयन्तमग्निं दृष्ट्वाऽद्धृतरत्नबुझ्या ग्रहणाय प्रक्षिप्तहस्ता दग्धा भीताः, तथा स्वरूपे कथिते प्रभुः प्राह-भो! यौगलिका ! उत्पन्नोऽग्निः, अस्मिन् शाल्यौषधीः संस्थाप्य भक्षयत, यतस्ताः सुखेन जीर्यन्ते इत्युपाये उक्तेऽप्यभ्यासं विना सम्यगुपायाज्ञाः शालीनग्नौ प्रक्षिप्य कल्पवृक्षात् फलानीव मार्गयन्ति स्म, अग्निना च तान् सर्वान् दह्यमानान् दृष्ट्वा दुरात्माऽयं वेताल इवातृप्तः सर्व स्वयमेव भुते। अस्माकं न किमपि प्रतिदत्ते, ततोऽस्य प्रभुपाआच्छिक्षा दापयिष्याम इत्याशया गच्छद्भिर्मार्गे गजारूढाय सम्मुखमागच्छते भगवते तथा स्वरूपे उक्तेऽस्मिन् पुटान्तरेण शाल्यादि संस्थाप्य नान्यथेत्युक्त्वा प्रभुस्तेषामेव पार्थात् मृपिण्डमानाय्य हस्तिस्कन्धोपरि प्रथमं मिण्ठेन कुम्भकारशिल्पं प्रदर्य उक्तवांश्च-ईदृशानि भाण्डानि कृत्वा पाचयित्वा च तेषु पाकं कुरुतेति सम्यगुपायं प्राप्य ते । तथैव कर्तुं प्रवृत्ताः, अतः प्रथमं कुम्भकारशिल्पं प्रवर्तितं, ततो लोहकार1 चित्रकार2 तन्तुवाय3 नापित4 रूपैश्चतुर्भिः शिल्पैः । सह मूलशिल्पानि पश्चैव, तेषां प्रत्येकं विंशत्या भेदैः शिल्पशतं, तच्च गुरूपदेशजमिति ॥ 210 ॥ उसमे णं अरहा कोसलिए दक्खे दक्खपइण्णे पडिरूवे अल्लीणे भद्दए विणीए वीसं पुब्बसयसहस्साई कुमा NDHARATALIMINAINITALIBABHIIALISHORI // 179 // Page #186 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 7क्षणे ॥ 18 ॥ श्रीऋषभ चरित्रे द्वासप्ततिः कला: रवासमझे वसित्ता तेवढि पुचसयसहस्साई रजवासमज्झे वसमाणे (लेहाइआओ गणिअप्पहाणाओ) लेखादिका गणितप्रधानाः (सउणरुअपजवसाणाओ) शकुनरुतावसानाः (बावत्तरि कलाओ) द्वासप्ततिः पुरुषकलाः, ताश्चेमाःलिखितगणितपठितगीतनृत्यतालपटहमृदंगवीणाशंखादिवादनज्योतिश्छन्दोऽलङ्कारव्याकरणनाममालार्थकरणकाव्यकरणगाथार्ष्या। गीतिहेलिकाप्रहेलिकामागधिकाऽन्त्याक्षरिकाकरणगजवाजिशिक्षारोहणचूर्णाञ्जनयोगस्वमविचारशास्त्राभ्यासधनुर्वेदचक्रगरुडशकटव्यूहबाहुदृष्टिमुष्टिदण्डखड्गादियुद्धरत्नधातुकर्मविषखनिगरुडसर्पभूतडाकिनीशाकिनीराक्षमादिदमननानादेशभाषापड्भाषाविषरत्न। परीक्षालोकाचारानुवर्त्तनतत्त्वज्ञानधातुतर्कगन्धवृष्टिमन्त्रतन्त्रयन्त्रादिवादसुवर्णरूप्यस्त्रीपुरुषगवादिपरीक्षावैद्यकवलिपलितनाशनसामुद्रिकाष्टापदपाशकादिद्यूतपणरसायनकपटऊर्ध्वगमनघटबन्धनघटभ्रमणमर्मभेदनधूर्तशम्बलकराजादिसेवास्त्रीपरिकर्मतरुचिकित्सा खेचरीअमरीन्द्रजालपातालसिद्धियन्त्रकरसवतीवास्तुविद्यासजीवकरणनिर्जीवकरणकाष्ठपाषाणचित्रकृषिवाणिज्यलेपचर्मादिकर्मजलत। रणपत्रनखच्छेदनपत्रपरीक्षावशीकरणान्नपानवस्त्राभरणविलेपनमर्दनशयनादिविधिअग्निवायुजलादिस्तम्भनमेघवृष्टिदेशलिपिज्ञानं, त च प्रभुणा दक्षिणहस्तेन ब्राह्मथा उपदिष्टं, गणितं-एकं दश शतं सहस्रमयुतं लक्षं प्रयुतं कोटिरर्बुदमन्जं खर्व निखर्व महाम्बुजं । पद्म शङ्खः समुद्रोऽन्त्यं मध्यं पराद्धयं चेति यथोत्तरं दशगुणं त्रिशतीलीलावतीगणितपाटीवीजादिगणितं सुन्दर्या वामहस्तेन । काष्ठकर्मादि रूपकर्म भरतस्य पुरुषादिलक्षणं च बाहुबलिन उपदिष्टमिति । 'चउसहि~ महिलागुणेऽत्ति नृत्याउचित्यचित्रवादित्रमन्त्रतन्त्रमेघवृष्टिफलाकृष्टिसंस्कृतजल्पज्ञानविज्ञानकपटजलस्तम्भनगीतसमानतालमानआकारगोपनआरामरोपणकाव्यशक्तिवक्रोक्तिनरलक्षणगजवाजिपरीक्षावास्तुशुद्धिलघुवुद्धिशकुन विचारधर्माचाराञ्जनयोगचूर्णयोगगृहस्थधर्मसुप्रसादनकर्मसुवर्णसिद्धिवर्णिका MINIMBAIIANITAITINAMDAHITIS HAPARINA // 180 // Page #187 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 7क्षणे ॥ 181 ॥ वृद्धिवचनपाटवहस्तलाघवललित चरण तैलसुगन्धताकरणभृत्योपचारगृहाचारव्याकरण पर निराकरणवीणावादवितण्डावाद अङ्कस्थितिलोकाचारघटभ्रममारिश्रमरत्न मणि भेद लिपिपरिच्छेद वैद्यक्रियाकामाविष्करणरन्धनचिकुरबन्धनशालिखण्डन मुखमण्डनकथाकथनकुसुमग्रथनवरवेषसर्व भाषाविशेषवाणिज्यभोज्याभिधानपरिज्ञानाभरणयथास्थान विधिपरिधानान्त्याक्षरिकाप्रश्नप्रेहलिकाः 64 इति स्त्रीकलाश्चतुःषष्टिः । ( सिप्पस्थं ) ति कर्मणां - कृषिवाणिज्यादीनां मध्ये कुम्भकारशिल्पादिकं पूर्वोक्तं शिल्पशतमेव प्रभूक्तं, अत एव गुरूपदेशोत्पन्नं, शिल्पशतं गुरूपदेशोत्पन्नं (च कम्माणं ) च कर्म्म-कर्माणि च स्वयमेवोत्पन्नानि (तिनिवि ) द्विसप्ततिः पुरुषकलाः चतुःषष्टिर्म हिलागुणाः शिल्पशतानि त्रीण्येतानि कृत्यानि ( पयाहिआए उवदिसइ 2त्ता ) प्रजा हितार्थमु पदिश्य (पुत्तसयं रजसए अभिसिंचाइ 2त्ता) पुत्रशतं राज्यशतेऽमिसिञ्चति । तत्र भरतस्य विनीतायां मुख्यराज्यं बाहुबलेश्व बहलीदेशे तक्षशिलायां राज्यं दत्वा शेषाष्टनवति9 पुत्राणां पृथक2 विभज्य देशान् दत्तवान् । तत्र पुत्रनामानि यथा - भरतो 1 | बाहुबली 2 शङ्खो 3 विश्वकर्मा 4 विमलः 5 सुलक्षणः 6 अमल7 चित्राङ्गः 8 ख्यातकीर्त्ति9 वरदत्तः 10 सागरो 11 यशोधरः 12 शूरणो13 रथवरः 14 कामदेवो 15 ध्रुवो 16 वत्सो 17 नन्दः 18 सूरः 19 सुनन्दः 20 कुरुः 21 अङ्गो22 वङ्गः 23 कोशलो 24 वीर : 25 कलिङ्गो 26 मागधो27 विदेहः 28 सङ्गमो29 दशार्णो 30 गम्भीरः 31 सुवर्मा 32 सुकर्मा 33 राष्ट्र : 34 सुराष्ट्रो 35 बुद्धिकरो36 विविधकरः 37 सुयशो38 यशः कीर्त्तिः 39 यशस्करः40 कीर्त्तिकरः 41 सुसेनो42 ब्रह्मसेनो43 विक्रान्तो44 नरोत्तमः 45 पुरुषोत्तमः 46 चन्द्रसेनो47 महासेनो48 नभः सेनो49 मनुः50 सुकान्तः 51 पुष्पयुतः 52 श्रीधरो53 दुर्धर्षः 54 सुंसमारो55 दुर्जयो56 'जेयमानः 57 सुधर्मा58 धर्मसेन59 आनन्दन60 आनन्दो61 नन्दो62 'पराजितो63 विश्वसेनः 64 श्रीऋषभ चरित्रे स्त्रीगुणाः पुत्रनामानि ॥ 181 ॥ Page #188 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 7क्षणे ॥ 182 ॥ श्रीऋषभ चरित्रे पुत्रदेशनामानि हरिषेणो65 जयो66 विजयो67 वैजयन्तः68 प्रभाकरो69'रिदमनो70 मानो71 महाबाहु72 र्दीर्घबाहु73 मघः74 सुघोषो75 / विश्वो76 विराहः77 सुसेनः78 सेनापतिः79 कपिल:80 शैलविचारी81 अरिंजयः82 कुञ्जरबलो83 जयदेवो84 नागदत्तः85 काश्यपो86 बलो87 धीरः88 शुभगतिः89 सुमतिः90 पद्मनाभः91 सिंहः92 सुजातिः93 सञ्जयः94 सुनाभो95 नरदेव96-| श्चित्तहरः97 सुरखरो98 दृढरथः99 प्रभञ्जनः100 इति । राज्यदेशनामानि यथा-अङ्ग1 वङ्ग2 कलिङ्ग4 गौड5 चौड6 कर्णाट7लाट8 भोट9 सौराष्ट्र10 काश्मीर11 सौवीर12 आभीर13 चीण14 महाचीण15 गूर्जर16 वंगाल17 श्रीमाल18 नेपाल19-| | डाहल20 कौशल21 मालव22 सिंहल23 मरुस्थलादी24 नि। * पुणरबि लोअंतिएहिं जिअकप्पिएहिं देवेहिं ताहिं इहाहिं जाव वग्गूहिं सेसं तं चेव भाणियब्वं जाव दाणं दाइआणं परिभाइत्ता जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहुलस्स अट्ठमीपक्खेणं दिवसस्स पच्छिमे भागे सुदंसणाए सिबिआए सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे जाव विणीअंरायहाणिं मझमझेणं निग्गच्छैरत्ता जेणेव सिद्धत्थवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइत्ता असोगवरपायवस्स अहे जाव सयमेव चउमुट्टि लोअं करेइरत्ता चतसृभिमुष्टिभिलोंचे कृतेऽवशिष्टामेकां केशमुष्टिं वायुचालितां सुवर्णकलशोपरि नीलकमलफलमालामिव स्कन्धोपरि विराजन्तीं दृष्ट्वा हर्षितहृदयस्य शक्रस्याग्रहात् प्रभुररक्षत् * छटेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं उग्गाणं भोगाणं राइन्नाणं खत्तिआणं (चौहिं सहस्सेहिं सद्धिं) यथा प्रभुः करिष्यति तथा वयमपि करिष्याम इति कृतनिश्चयैः कच्छमहाकच्छादिभिश्चतु: ॥ 18 Page #189 -------------------------------------------------------------------------- ________________ श्रीकल्प कौमुद्यां 7क्षणे ॥ 183 ॥ सहस्रैः पुरुषैः सार्द्धम् एगं देवद्समादाय मुंडे भवित्ता भगाराओ अणगारिअं (पव्व इए) प्रव्रज्यामग्रहीत् ॥ 211 ॥ तत्र * उसभेणं अरहा कोसलिए (एगं वाससहस्सं) एकं वर्षसहस्रं यावत् निच्चं बोसट्टकाए (चिअत्तदेहे ) त्यक्तदेहो घोरानभिग्रहान् गृहीत्वा स्वामी ग्रामानुग्रामं विचरति, *जाव अप्पाणं भावेमाणस्स एगं वाससहस्सं वैकंतं) तदा चातिसमृद्धो लोको मिक्षाभिक्षाचरयोर्वार्त्तामपि न जानाति, तेन तैः सह प्रव्रजितैः क्षुधादिपीडितैः कृतमौनस्य प्रभोः । पार्श्वादप्राप्तोपदेशैः कच्छमहाकच्छौ पृष्टौ तावप्याहतुः - भो वयमपि न जानीमः पूर्वं तु प्रभुर्न पृष्टः, आहारं विनाऽपि स्थातुं न शक्यते, भरतलज्जया गृहेऽपि गन्तुं न युक्तं, अतो विचार्यमाणो वनवास एव श्रेयान् । एवं विचार्य गङ्गातटे परिपक्वपतितशटितपत्रादि आहारयन्तः प्रभुमेव ध्यायन्तोऽपरिकर्मित केशकूर्चत्वात् ते जटिलास्तापसा जाताः । अथ कच्छमहाकच्छपुत्रौ नमिविनमिनामानौ प्रभुप्रतिपन्नपुत्रौ परदेशादागतौ पितुराज्ञया प्रभुपार्श्वमागत्य कायोत्सर्गस्थिते प्रभौ कमलपत्रानीतजलेन सर्वतो वर्षणमाजानुसुगन्धिकुसुमप्रकरं पञ्चांगप्रणामं च कृत्वा राज्यभागं देहीति प्रत्यहं विज्ञप्य गृहीतखड्गौ तिष्ठतः । एकदा च वन्दनायागतो धरणेन्द्रस्तद्भक्त्या सन्तुष्टोऽवदत् - भो निःसङ्गः स्वामी, नास्त्यस्य किञ्चिद्, अहमेव भवतोर्दास्यामीति भणित्वा पाठसिद्धाः । गौरीगान्धारीरोहिणी प्रज्ञप्तिप्रमुखा अष्टचत्वारिंशत्सहस्रविद्या वैतादयराज्यं चादात् । अत्र किरणावली कृद्भिरपीत्यमेव लिखितं, यच प्रोढकर्म्मपौत्रेण किरणावलीकृतोऽधिकृत्याष्टचत्वारिंशद्विद्येत्याद्युक्तं तत्तस्यामिनिवेशितासूचकमेव ज्ञेयं, स्पष्टमिदं सुबोधिकासम्भोगे इति, ततस्तौ क्रमेण तत्र राज्यं कुरुतः स्म । गोचर्यां च भ्रमन् भगवान् अन्नादिदा नाकुशलै लोकैर्वस्त्राभरणगन्धमाल्यमणिमौक्तिककन्यादिभिः सत्कारितोऽपि योग्यां मिक्षामप्राप्नुवन् अदीनमना विचरन् क्रमेण गजपुरपुरं प्राप्तः । तत्र च युवराजेन सोम श्रीऋषभचरित्रे नमिविनमिवृत्तं ॥ 183 ॥ Page #190 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 7क्षणे ॥ 184 ॥ RandituRITamas PAANIHIRAIN श्रीऋषभ चरित्रे श्रेयांसदानं प्रभपुत्रेण श्रेयांसेन श्यामवणों मेरुरमृतेन मया स्वपितोऽतीव शोभितवान् , सुबुद्धिनाम्ना नगरश्रेष्ठिनाऽपि सूर्यमण्डलाष्टं किरणसहस्रं श्रेयांसेन पुनस्तत्र स्थापितं तदतीव शोभितं, राजाऽपि च कश्चिदेको महापुरुषो वैरिसेनया युद्धं कुर्वन् श्रेयांससाहाय्येन । | जयं प्राप्तः, इति स्वमान् दृष्ट्वा प्रातस्त्रयोऽपि सभायां खस्वस्वमानिवेद्य श्रेयांसस्य कश्चिन् महल्लाभो भावीति निर्णयं कृत्वा विस|र्जितायां सभायां श्रेयांसोऽपि स्वगृहे गत्वा गवाक्षस्थितः स्वामी किश्चिन्न लातीति लोककोलाहलं श्रुत्वा प्रेक्ष्य च प्रभुं मयेदृशं । दर्शनं क्वापि दृष्टमस्तीति स्मरन् जातिस्मरणं प्राप्य अहो अहं पूर्वभवे प्रभोः सारथिः प्रभुणा सार्द्ध दीक्षां गृहीतवान् , तत्र वज्र। सेनतीर्थङ्करेणोक्तमासीद्-यदयं वज्रनाभो भरतक्षेत्रे प्रथमस्तीर्थकरो भविष्यति, स एष प्रभुः, तदानीं च तस्यैकः पुरुषः इक्षुरस। घटानढौकयत् , तत इक्षुरसघटं च गृहीत्वा-प्रभो! गृहाणेमां योग्यां भिक्षामिति श्रेयांसोऽवदत् , स्वामिनाऽपि करौ प्रसारितो, निक्षिप्तश्च सर्वोऽपि रसस्तेन, न चात्र बिन्दुरप्यधः पतति, किन्तूपरि शिखा वर्द्धते, यतः-माइज घडसहस्सा अहवा मायंति सागरा । सत्वे । जस्सेयारिस लद्धी सो पाणिपडिग्गहो होइ ॥ 1 ॥ अत्र कविघटना-स्वामी दक्षिणं हस्तं प्राह-भो मिक्षां गृहाण, तदा दक्षिणोऽवादीत्-दातृहस्ताधः कथं भवामि?, यतः पजाभोजनदानकलाग्रहणपाणिग्रहणशान्तिकपौष्टिकस्थापनाहस्तकार्पणनाटकमुखशुचिकरणादिकार्यकर्ताऽस्मि, कथं भिक्षां गृहामीत्युक्त्वा दक्षिणहस्ते स्थिते वामहस्तोऽवादीत-सङ्ग्रामसम्मुखमङ्कगणनं वामाङ्गशयनं द्यूतादिक्रीडनाशुचिशुचिकरणादिकार्यकर्ताऽस्मि, अहं कथं मिक्षां गृह्णामि?, इति स्वस्वगुणान् कथयन्तौ वर्ष यावत् सम्बोध्य द्वावपि हस्तौ मेलयित्वा श्रेयांसप्रदत्तेनेक्षुरसेन प्रभुः सांवत्सरिकतपःपारणमकरोत , तत्र सार्द्धद्वादशकोटिसुवर्ण1 गन्धोदककुसुम2वस्त्रवृष्टिः3 आकाशेऽहोदानमिति घोषणं4 देवदुन्दुभिशब्द5 थेति पञ्च दिव्यानि जातानि, ततो राजादिलोकाः सर्वेऽपि तत्रागताः, PITALITAMINA a niliHIS IllitAASANIEILLImma NIONLININDIAHINDRAPURI AMRIDHI ROID %3D Page #191 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 7क्षणे ॥ 185 ॥ श्रेयांसस्तान् कथयति-भो जना! एवं भिक्षा दीयते, लोकाः पृच्छन्ति स-भवता कथं ज्ञाती, स पाह-जातिस्मरणेनेति, तेषां श्रीऋषभस्वमानामिदमेव फलं यत् प्रभोभिक्षा प्रदत्ता, इति भरतक्षेत्रे श्रेयांसतः प्रथमं दानप्रवृत्तिर्जाता, ततः सर्वेऽपि लोकाः-रिसहेससमं चरित्रे पत्तं निरवजं इक्खुरससमंदाणं । सेयंससमो भावो हविज जै मग्गि हुन्जा ॥ 1 ॥ " इत्यादि स्तुवन्तः स्वस्थानं ग्ताः। अन्यदा धर्मचक्र |च स्वामी बहलीदेशे तक्षशिलानगरी प्राप्तः, सन्ध्यायां बाहुवलेर्वर्द्धापने दत्ते प्रातः सर्वद्धर्या तातं वन्दिष्यामीति रात्रिमतिक्रम्य । प्रभाते सर्वद्धर्था गतः, प्रभुश्चान्यत्र विचरितः, अपश्यंश्च प्रभुं महतीमसन्तुष्टिं कृत्वा यत्र प्रभुः कायोत्सर्गे स्थितस्तत्राष्टयोजनपरि-1 |मण्डलं पञ्चयोजनोच्चं सर्वरत्नमयं धर्मचक्रचिह्नं चकार, रक्षकाणां सहस्रं च तत्र मुक्तवान् । ____ एवं दीक्षादिनादारभ्य प्रभोः वर्षसहस्रं छद्मस्थकालः, तत्र निद्राप्रमादकालोऽहोरात्रं, एवं क्रमेण विहरतो वर्षसहस्रान्ते विनी। तानगरीपार्श्ववर्तिपुरिमतालनगरे केवलज्ञानमुत्पन्नं, भरतस्यापि राज्ञ आयुधशालायां चक्ररत्नमप्युत्पन्न, द्वयोः समकालं वर्द्धापने समागते चक्रं त्विहलोकफलदं तातस्तूभयलोकानन्तसुखद इति विचार्य प्रत्यहमुपालम्भान् ददन्तीं मरुदेवी हस्तिस्कन्धे निवेश्याग्रे कृत्वा सर्वद्धर्या वन्दनाय निर्गतः, प्रत्यासन्ने च समवसरणे हे मातः! पश्य स्वपुत्रद्धिम् , अस्याः कोटिशतभागाऽपि ऋद्धिर्मम नास्तीति भरतवचनं देवदुन्दुभिप्रमुखवादित्रादिशब्दांश्च श्रुत्वा हर्षोत्कर्षरोमाञ्चिताङ्गी हर्षाश्रुपूरप्लावितमलनिर्मललोचना मरुदेवी प्रभोछत्रातिच्छत्रचामरादिश्रियं दृष्ट्वा चिन्तयत्-धि मोहव्याकुलान् जीवान् , सर्वेऽपि प्राणिनः स्वार्थे स्नेहं धरन्ति, यतःऋषभवियोगेन रुदन्त्या मम लोचने तेजोहीने जाते, असौ तु एवंविधां लक्ष्मी भुञ्जानोऽपि मम नामापि न पृच्छति, मम दुःखंच न जानाति, सुखवार्तासन्देशकमपि न प्रेषयति, अहो अस्य वीतरागत्वं, नीरागे कः प्रतिबन्धः ?, एवं सर्वत्र निर्ममत्वं भावयन्ती ॥ 185 ॥ Page #192 -------------------------------------------------------------------------- ________________ श्रीऋषभ श्रीकल्प- कौमुद्यां 7क्षणे चरित्रे । मरुदेवी ॥ 186 ॥ केवलं केवलज्ञानं प्राप्य तत्क्षणमेव सिद्धिं गता । अत्र कविः-ऋषषभसदृशः पुत्रो नाभूद् यो वर्षसहस्रं पृथिवीमण्डलं भ्रान्त्वा केवलज्ञानरूपं रत्नं समुपायं स्नेहान्मातुर्दत्तवान् , मरुदेवीसमा मातापि नाभूद् या स्वपुत्रार्थ मुक्तिकन्यां विलोकनायाग्रतो गता, प्रभुरपि सुरासुरमनुष्यपर्षदि धर्मदेशनामदात् , तत्र ऋषभसेनादीनि भरतस्य पञ्च पुत्रशतानि सप्त च पौत्रशतानि प्रव्रजितानि, ब्राह्मयपि च, भरतः पुनः श्रावकः, स्त्रीरत्नं भविष्यतीति निषिद्धा सुन्दर्यपि श्राविका सञ्जातेति चतुर्विधसङ्घस्थापना, तौ च कच्छमहाकच्छौ विना सर्वेऽपि तापसाः प्रभुपार्श्वमागत्य प्रबजिताः, भरतस्तु शक्रनिवारितमरुदेवाशोकः प्रभुं प्रणम्य स्वस्थानं गतः * तओ णं |जे से हेमंताणं चउत्थे मासे सत्तमे पक्खे फग्गुणबहुले, तस्स णं फग्गुणबहुलस्स एक्कारसीपक्खेणं पुरिमतालस्स नयरस्स बहिया सगडमुहंसि उज्जाणंसि नग्गोहवरपायवस्स अहे अट्टमेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं झाणंतरिआए वट्टमाणस्स अणंते जाव जाणमाणे पासमाणे विहरै । / 212 ॥ * उसभस्स णं अरहओ कोसलिअस्स चौरासीइ गणा चौरासीइ गणहरा होत्था ॥ 213 / / उसभस्स णं अरहओ कोसलिअस्स उसभसेणपामोक्खाओ चौरासीई समणसाहस्सीओ उक्कोसिआ समणसंपया हुत्था ||।214॥usbhss NaM3 बंभीसुन्दरिपामोक्खाणं अजिआणं तिन्नि सयसाहस्सीओ उक्कोसिआ अजिआसंपया हुत्था ॥ 215 / / उसभस्स 3 सिजंसपामोक्खाणं समणोवासगाणं तिन्नि सयसाहस्सीओ पंच सया उक्कोसिआ समणोवासगाणं संपया होत्था ॥ 216 / / उसभस्स णं सुभद्दापामोक्खाणं समणोवासिआणं पंच सयसाहस्सीओ चौपग्णं च सहस्सा उक्कोसिआ समणोवासिआणं संपया होत्था ॥ 217 ॥ उसभस्सणं3 चत्तारि ॥ 18 Page #193 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां क्षणे ॥ 187 ॥ | सहस्सा सत्त सया पन्नासा चउद्दसपुवीणं अजिणाणं जिणसंकासाणं जाव उक्कोसिआ चउद्दसपुविसंपया होत्था ॥ 218 | उस भस्स NaM3 नव सहस्सा ओहिनाणीणं उक्कोसिआ ओहिनाणिसंपया होत्था ॥ 219 ॥ उसभस्स । gaM3 वीससहस्सा केवलनाणीणं उक्कोसिआ केवलनाणिसंपया होत्था ॥ 220 ॥ उसभस्स NaM3 वीससहस्सा छ सया वेउचिआणं उक्कोसिआ वेउद्द्वियसंपया होत्था ॥221 / / उस भस्स NaM0 बारस सहस्सा छच्च सया पन्नासा विउलमईणं अड्ढाइज्जेसु दीवेसु दोसु अ समुद्देसु सन्नीणं पंचिदिआणं पज्जत्तगाणं मणोगए भावे जाणमाणाणं । उक्कोसिआ विउलम संपया होत्था ॥ 222 ॥ उसभस्स gaM03 बारस सहस्सा छच्च सया पन्नासा वाईणं उक्कोसिआ वाइसंपया होत्था ॥ 223 | उसभस्स gaM3 वीसं अंतेवासिसहस्सा सिद्धा, चत्तालीसं अज्जिआसह। स्साओ सिद्धाओ ॥ 224 ॥ उसभस्स 3 बावीस सहस्सा नव सया अणुत्तरोववाइआणं गैकल्लाणाणं जाव भद्दाणं उक्कोसिआ संपया होत्था ॥ 225 ॥ तत्र *उसभस्स णं दुविहा अंतगडभूमी होत्या, तंजहा - जुगंतगडभूमी अ परिआअंतगडभूमी a, जाव (असंखेज्जाओ पुरिसजुगाओ जुगंतगडभूमी) युगान्तकृद्भूमिरसङ्ख्येयानि पुरु। षयुगानि प्रभोवंशानुक्रमे सिद्धानि, (अंतोमुहुत्त परिआए अंत्तमकासी) पर्यायान्तकृद्भूमिस्तु प्रभोः केवलोत्पत्तेरन्तर्मुहूर्तेन । मरुदेवी अन्तकृत्केवलित्वं प्राप्ता ॥226 ॥ तेणं कालेणं तेणं समएणं उसमे अरहा कोसलिए वीसं पुत्र्वसयसह। स्साइं कुमारवासमज्झे वसित्ता तेवट्ठि पुवसहस्साई रज्जवासमज्झे वसित्ता तेसीइं पुवसय सहस्साई अगार - | | वासमज्झे वसित्ता एगं वाससहस्सं छउमत्थपरियागं पाउणित्ता एवं पुत्रसयसहस्सं वाससहस्सूणं केवलिपरि श्रीऋषभपरिवारः । / 187 / / Page #194 -------------------------------------------------------------------------- ________________ श्रीऋषमनिर्वाणमहः श्रीकल्पकौमुद्यां 7क्षणे ॥ 188 ॥ यागं पाउणित्ता चौरासीई पुच्चसयसहस्साई सवाउअंपालैत्ता खीणे वेअणिजाउअनामगोत्ते इमीसे ओसप्पिणीए सुसमदुस्समाए समाए बहुवैकंताए (तिहिं अद्धनवमेहि अ मासेहिं) तत्र साष्टिमासाधिकत्रिवर्षशेषे तृतीयारके (उपि अट्ठावयसेलसिहरंसि) अष्टापदपर्वतशिखरस्योपरि *दसहि अणगारसहस्सेहिं सद्धिं (चउद्दसमेणं भत्तेणं अपाणएणं) चतुर्दशभक्तपरित्यागरूपोपवासषद्केन *जोगमुवागएणं पुत्वण्हकालसमयंसि संपलिअंकनिसपणे कालगए जाव सबदुक्खप्पहीणे, दशभिरनगारसहस्रः सार्द्ध स्वामी सिद्धः, तस्मिन् समये कम्पितासनः शक्रोऽवधिना निर्वाणं ज्ञात्वा अग्रमहिषीसामानिकलोकपालादिपरिवारपरिवृतः समागत्य स्वामिशरीरं त्रिः प्रदक्षिणीकृत्य निरानन्दो निरुत्साहोऽश्रुपूर्णाक्षो नातिदूरो नात्यासन्नः कृताञ्जलिः पर्युपास्ते, एवमीशानेन्द्रादयः सर्वेऽपि देवेन्द्राः कम्पितासनाः यावत्पर्युपासते, | ततः शक्रश्चतुर्निकायदेवैनन्दनवनाद् गोशीर्षचन्दनकाष्ठानि आनाय्य एकां तीर्थकरस्य एकां गणधराणां एका शेषसाधूनां एवं । तिस्रश्चिताः कारयित्वाऽऽभियोगिकदेवैरानायितक्षीरोदजले तीर्थकरशरीरं स्नपयित्वा गोशीर्षचन्दनेनानुलिप्य हंसलक्षणपट्टशाटकं परिधाप्य च सर्वालंकारविभूषितं करोति, एवमन्येऽपि देवा गणधरसाधुशरीराणि यावत् सर्वालङ्कारविभूषितानि कुर्वन्ति, ततः । शक्रोऽनेकचित्रविचित्रास्तिस्रः शिविकाः कारयित्वा निरानन्दो दीनविमना अश्रुपूर्णाक्षस्तीर्थकरशरीरं शिविकायामारोपयति, अन्ये|'पि च देवा गणधरसाधुशरीराणि तथैव, ततः शक्रो जिनशरीरं शिविकायाश्चितायां स्थापयति, अन्येऽपि देवास्तथैव, ततः शक्रादेशादग्निकुमारा देवा निरानन्दा यावदग्निं प्रज्वालयन्ति, वायुकुमारा वायु विकुर्वन्ति, अन्येऽपि देवाः कृष्णागुरुचन्दनादिभव्य। काष्ठानि निक्षिपन्ति, भाराग्रशो मधुघृतैः सिञ्चन्ति, अस्थिशेषेषु शरीरेषु शक्राज्ञया मेघकुमारास्ताश्चिताः शीतलीकुर्वन्ति । ततः ॥ 188 ॥ Page #195 -------------------------------------------------------------------------- ________________ श्रीऋषभनिर्वाणं श्रीकल्पकौमुद्यां 7क्षणे ॥ 189 ॥ शक्रः स्वामिन उपरितनी दंष्ट्रां ईशानेन्द्र उपरितनी वामां चमरेन्द्रोऽधस्तनी दक्षिणां बलीन्द्रोऽधस्तनी वामां दंष्ट्रां च गृह्णाति, अन्ये केपि देवा जिनभक्त्या केऽपि जीतमिति केपि धर्म इतिकृत्वा शेषाङ्गोपाङ्गास्थीनि गृह्णन्ति, ततः सर्वरत्नमयानि त्रीणि स्तूपानि कारयित्वा शक्रादयः सर्वेऽपि देवा नन्दीश्वरद्वीपेऽष्टाह्निकामहोत्सवं कृत्वा स्वस्वविमानभवनेषु गत्वा स्वस्वसभासु वज्रमयसम्पुटेषु जिनदंष्ट्राः संस्थाप्य गन्धमाल्यादिभिः पूजयन्ति । / 227 ॥ *उसभस्सणं 3 जाव सबदुक्खप्पहीणस्स तिन्नि वासा अद्धनवममासा वैकता, तओऽवि परंसागरोवमकोडाकोडी तिवासाद्धनवममासाहिअबायालीसवाससहस्सेहिं ऊणिआ वीवंता, एअम्मि समए समणे भगवं महावीरे परिनिव्वुए, तओ परं नव वाससया वैकंता, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ । 228 / इति श्रीऋषभदेवचरित्रम् । Halk i nIHINiminalsIndinimuTHIMANPURPATIL HaliaFINITENALTRAILLAHIPAHIRIDIHAMPARAMITRA MAHILAAPAIKINNIHIRAN आ इति श्रीमन्महोपाध्यायश्रीधर्मसागरगणिशिष्यमुख्योपाध्यायश्रीश्रुतसागरगणिशिष्योपाध्यायश्रीशान्तिसागरगणिविरचितायां कल्पकौमुद्यां सप्तमः क्षणः समाप्तः, तथा च समाप्त जिनचरित्ररूपप्रथमवाच्यव्याख्यानम् । HINMAHIPARIHARIFlimselthimadimantualll D||189 // Page #196 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 8क्षणे ॥ 19 ॥ A DIHINITIAnni SAHIRAMAILOPINI AURAINIA MARINITA HAMARPALIFILM atha अष्टमःक्षणः गणाथ गणधरादिस्थविरावलीरूपद्वितीयवाच्ये स्थविरावलीमाह-*तेणं कालेणं तेणं समएणं समणस्स भगवओ गणधराः महावीरस्स नव गणा इकारस गणहरा होत्था ॥ 1 ॥ तत्र (से केण?णं भंते! एवं वुच्चै समणस्स भगवओ महावीरस्स नव गणा इकारस गणहरा होत्था) यस्य यावन्तो गणास्तस्य तावन्त एव गणधराः स्युः, तहिं हे भदन्त ! केन कारणेन महावीरस्य नव गणा एकादश गणधराः? इति शिष्येण पृष्टे गुरुराः-॥2॥ *समणस्स भगवओ महावीरस्स जेट्टे इंदभूई अणगारे गोअमसगोत्तेणं पंच समणसयाइं वाएइ, मज्झिमए अग्गिभूई अणगारे गोअमसगोत्तेण पंच समणसयाई वाएइ, कणीअसे अणगारे वाउभई नामे गोअमसगोत्तेणं पंच समणसयाई वाएइ, थेरे अजविअत्ते भारदायगोत्तेणं पंच समणसयाई वाएइ, थेरे अन्जसुहम्मे अग्गिवेसायणगोत्ते पंच समणसयाई वाएइ, थेरे मंडिअपुत्ते वासिट्टसगोत्तेणं अधुट्ठाई समणसयाई वाएइ, थेरे मोरियपुत्ते कासवगुत्तेणं अधुट्ठाई समणसयाई वाएइ, थेरे अकंपिए गोअमसगोत्तेणं थेरे अयलभाया हारियायणगोत्तेणं, ते dunni'vi थेरा तिन्निर समणसयाइं वाएइ, थेरे मेअजे थेरे पभासे, एए dunni'vi थेरा कोडिन्ना गोत्तेणं तिन्निर समणसयाई वाएइ, से तेणटेणं अजो! एवं वुचति-समणस्स भगवओ महावीरस्स नव गणा इक्कारस गणहरा होत्था। तत्राकम्पिताचलभ्रात्रोः द्वयोरेकैव वाचना जाता, एवं मेतार्यप्रभासयोरपीति युक्तमुक्तं नव गणा एकादश गणधराः, यतः-एकवाचनिको यतिसमुदायो गणः, तत्र श्रीमहावीरस्य ज्येष्ठ इन्द्रभृतिनामा पञ्च श्रमणशतानि 'वाएईत्ति वाचनां ददाति, एव्म्ग्रेऽपि। अत्र मण्डिकमौर्यपुत्रयोरेकमातृकत्वेऽपि भिन्नगोत्राभिधानं तद्भिन्नजनकापेक्षया, यतः तत्र देशे कुले वा एकमिन् भतरि ॥ 19 ॥ टिल् HINETRIBAITANIL E ऋ ALIARIEmentalliametmThe HINDRAPAINAI HITRAPAANI HINDSHIRAILINKARI SHMAINPATIHIRAINS Page #197 -------------------------------------------------------------------------- ________________ गणधरस्वरूपं श्रीकल्प- | कौमुद्यां 8क्षणे ॥ 19 ॥ MARATHI AAIAHANI मृते द्वितीयो भर्ता वियते इति न दोषः ॥ 3 ॥ (सवे एए समणस्स भगवओ महावीरस्स इकारस गणहरा) तत्रैते गौतमादयः सर्वेऽपि गणधराः (दुवालसंगिणो) द्वादशाङ्गधारिणः (चउद्दसपुविणो) चतुर्दशपूर्वधारिणो, विद्यामन्त्रादिमय|त्वात्पूर्वाणां प्राधान्यख्यापनार्थमिदं विशेषणम् , अत एव (सम्मत्तगणिपिडगधारगा) समस्तं गणिपिटकं-द्वादशाङ्गं तस्य । धारकाः, तत्र नव गणधराः श्रीवीरे जीवत्येव (रायगिहे नयरे) राजगृहे नगरे (मासिएणं भत्तेणं ) मासिकेन भक्तेन । (अपाणएणं पाओवगएणं) चतुर्विधाहारत्यागेन पादपोगमानशनेन (कालगया जाव सबदुक्खप्पहीणा) मोक्षं गताः, (थेरे इंदभूई थेरे अजसुहम्मे सिद्धिं गए महावीरे पच्छा dunni'vi थेरा परिनिव्वुआ) गौतमसुधर्मस्वामिनी तु श्रीवीरसिद्ध्यनन्तरं सिद्धौ (जे इमे) ये चेमे (अज्जत्ताए समणा निग्गंथा विहरंति) सम्प्रति वर्तमानकाले श्रमणा निर्ग्रन्था । विहरन्ति (एए णं सब्वे अजसुहम्मस्स अणगारस्स) ते सर्वे आर्यसुधर्मखामिनः (आवचिजा) अपत्यानि-शिष्यपरम्परा । जाता, (अवसेसा गणहरा) अवशेषा गणधराः (निरवचिन्जा वुच्छिन्ना) शिष्यसन्तानरहिताः स्वस्वगणं सुधर्मस्वामिने समर्प्य सिद्धिं ग्ताः॥4॥ *समणे भगवं महावीरे कासवगोत्ते णं, समणस्स भगवओ महावीरस्स कासवगुत्तस्स अजसुहम्मे थेरे अंतेवासो अग्गिवेसायणसगोत्ते, तत्र श्रीवीरपट्टे सुधर्मस्वामी पञ्चमो गणधरः, तत्स्वरूपं यथाकुल्लागसन्निवेशे धम्मिल्लविप्रः भार्या भद्दिला पुत्रश्चतुर्दशविद्यानिधिः, पञ्चाशद्वर्षान्ते दीक्षा, त्रिंशद्वर्षाणि श्रीवीरसेवा, वीरमोक्षावादशवर्षान्ते केवली,ततोऽष्टौ वर्षाणि केवलित्वं, एवं शतवर्षाणि सर्वमायुः परिपाल्य जम्बूस्वामिनं स्वपदे संस्थाप्य मोक्षं गतः *थेरस्स णं अज्जसुहम्मस्स अग्गिवेसायणगोत्तस्स अजजंबू नाम थेरे अंतेवासी कासवगोत्ते जम्बूस्वामिस्वरूपं यथा AHARASHIRINGHASINAHILIAGalil // 19 // Page #198 -------------------------------------------------------------------------- ________________ श्रीजम्बूप्रभवखरूपं HOMHITAma ilms श्रीकल्प- ड्राजगृहे व्यवहारिऋषभदत्तधारिण्योः पुत्रः पञ्चमस्वर्गाच्च्युतो जम्बूवृक्षस्वमसूचितो जम्बूनामा श्रीसुधर्मस्वामिपार्वे धर्म श्रुत्वा । कौमुद्यां गृहीतसम्यक्त्वशीलोऽपि पित्रोर्दढाग्रहात अष्टौ स्त्रीः परिणीतवान् , परंतासां स्नेहवचनैर्न मोहं प्राप्तः,यतः-सम्यक्त्वशीलतुम्बाभ्यां, 8क्षणे भवाब्धिस्तीर्यते सुखम् । ते दधानो मुनिर्जम्बूः, स्रीनदीषु कथं बुडेत् ? ॥ 1 ॥ ततो रात्रौ ताः प्रतिबोधयन् चौर्यार्थ्माग्त्मेकोन्॥192॥ पश्चशतचौरसहितं प्रभवमपि प्रतिबोध्य प्रभाते पञ्चशतचौराष्टस्त्रीषोडशतन्मातापितृस्वमातापितृभिः सार्धं नवनवतिसुवर्णकोटीश्च त्यक्त्वा प्रवजितः, क्रमेण केवलित्वं प्राप्य पोडश वर्षाणि गृहे विंशतिः छामस्थ्य चतुश्चत्वारिंशत्केवलित्वेऽशीतिवर्षाणि सर्वमायुः पालयित्वा श्रीप्रभवप्रभुं स्वपदे संस्थाप्य श्रीवीराच्चतुःषष्टया वर्षेः सिद्धिं गतः । अत्र कविः-जम्बूसमस्तलारक्षो, न भूतो न भविप्यति । मोक्षाध्ववाहकान् साधून् , चौरानपि चकार यः ॥ 11 ॥ प्रभवोऽपि प्रभुर्जीयाच्चौर्येण हरता धनम् । लेभेऽनध्य चौर्यहरं, रत्नत्रितयमद्भुतम् । / 2 / / अत्र मनःपर्यवज्ञानं1 परमावधिज्ञानं2 पुलाकलब्धिः3 आहारकशरीरलब्धिः4 क्षपकश्रेणिः5 उपशमश्रेणिः6 जिनकल्पः7 परिहारविशुद्धिः8 सूक्ष्मसम्परायं9 यथाख्यातचारित्रं10 केवलज्ञानं11 सिद्धिगमनं12 चेति पदार्था व्युच्छिन्नाः,अत्रापि कविः-अनुत्तरं हि सौभाग्यं, ज्म्बूस्वामिम्हामुनेः। अद्यापि यं पतिं प्राप्य, शिवस्त्री नान्यमिच्छति । 1 ॥ इति जम्बूस्वरूपम् ॥ (r) थेरस्स णं अज्जजंबूनामस्स कासवगोत्तस्स अज्जप्पभवे थेरे अंतेवासी कच्चायणसगोत्ते अन्यदा च प्रभवस्वामिना स्वगच्छे सङ्घ च शिष्यार्थ ज्ञाने प्रयुक्ते तथाविधयोग्यादर्शनेऽन्यतीर्थिषु च राजगृहे यज्ञं कुर्वन् शय्यम्भवभट्टो दृष्टः, तत्र गत्वा मुनिद्वयं प्रहित्य 'अहो कष्टमहो कष्टं तन ज्ञायते' इति वचनं श्रावितः, ततोऽन्ततः खड्गमुत्पाट्य तत्वप्रश्ने ऽशिरश्छेदे तत्त्वं vAcya'miti वेदोक्तं स्मृत्वा याजकेन यज्ञस्तम्भाधः स्थापिता श्रीशान्तनाथमूर्तिः दर्शिता, दृष्ट्वा च तां प्रतिबुद्धःप्रवजितश्च, ॥ 19 Page #199 -------------------------------------------------------------------------- ________________ श्रीकल्प कौमुद्या शय्यंभवभद्रबाहुवृत्तं 8क्षणे ॥ 193 ॥ श्रीप्रभवस्त्रिंशद्वर्षाणि गृहे पश्चाशद्वर्षाणि यतित्वे अशीतिवर्षाणि सर्वमायुः परिपाल्य श्रीशय्यम्भवं स्वपदे संस्थाप्य svarga gtH॥ itiprbhvsvruupm|| *therassa णं अज्जपभवस्स कच्चायणसगोत्तस्स अज्जसिज्जंभवे थेरे अंतेवासी मणगपिआ वच्छसगोत्ते, थेरस्सणं अज्जसिज्जभवस्स मणगपिउणो वच्छसगोत्तस्स अज्जजसभद्दे थेरे अंतेवासी तुण्गिआय्न्न्स्गोत्ते॥ शय्यम्भवोऽपि साधानमुक्तनिजभार्याजातमनकाख्यपुत्रहितार्थ विहितदशवकालिकसूत्रः क्रमेण यशोभद्रं स्वपदे संस्थाप्य । श्रीवीरादष्टनवति98वर्षेः svrggtH। यशोभद्रसूरिपि भद्रबाहुसम्भूतविजयाख्यौ शिष्यौ स्वपदे संस्थाप्य स्वगं gtH॥ ___atha सङ्खपवाचनया स्थविरावलीमाह-संखित्तवायणाए अज्जजसभहाओ अग्गओ एवं थेरावली भणिआ,तं.थेरस्स णं अज्जजसभहस्स तुंगिआयणसगोत्तस्स अंतेवासी दुवे थेरा-थेरे संभूअविजए माढरसगोत्ते थेरे अज्जभद्दबाहू पाईणसगुत्ते, तत्र (अज्जभद्दबाहु)त्ति प्रतिष्ठानपुरे वराहमिहिरभद्रबाहुवित्रौ भ्रातरौ प्रबजितौ, भद्रबाहोराचार्यपददाने रुष्टो वराहो विग्रीभूय निमित्तादिभिर्जीवति, एकदा च राजाऽग्रे कृतयावत्कुण्डालमध्ये द्विपञ्चाशत्पलमानमत्स्यपाते तेन कथिते श्रीभद्रबाहुस्वामिभिस्तु पूर्वतो न मेघःसमेष्यति, किन्तु ईशानतः, न तृतीयप्रहरान्ते, किन्तु दिनशेषघटीषद्के, न कुण्डालकमध्ये, किन्तु अझै मध्ये बहिश्च, द्विपश्चाशत्पलमानो न, किन्तु सार्द्वकपश्चाशत्पलमान इत्युक्तं, तत्सत्यं जातं, वराहोक्तं तु मिथ्या जातं । पुनरेकदा जातराजपुत्रस्य वर्षशतायुर्वर्त्तने सर्वे लोका वर्धापनाय गुरुमिर्विना दर्शनिनोऽपि च सर्वेऽऽशीर्दानाय गताः, तती नैते व्यवहारज्ञा इति जैननिन्दायां क्रियमाणायां सप्तभिर्दिनैर्मार्जारिकातो बालस्य मृत्युर्भावीति गुरुमिरुक्तं, क्रमेण श्रुत्वा ॥ 193 ॥ Page #200 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 8क्षणे ॥ 194 ॥ श्रीस्थूलभद्रवृत्तम् नगराद्राज्ञा सर्वमार्जारिकाकर्षणे कृतेऽपि सप्तमे दिने स्तन्यपानं कुर्वतो बालस्योपरिमार्जारिकाऽऽकारमुखार्गलापातेन मरणे गुरूणां प्रशंसा तस्य च निन्दा सर्वत्र विस्तृता, ततो रोषान्मृत्वा व्यन्तरीभूयोपद्रवोत्पादनादिभिः सङ्घ उपसर्ग कुर्वन् उपसर्गहरस्तोत्रं कृत्वा गुरुभिर्निवारित्ः॥ * धेरस्स णं अज्जसंभूअविजयस्स माढरसगुत्तस्स अंतेवासी थेरे अज्जथूलभद्दे गोअमसगोत्ते, 'ajjathUlabhadda'tti, पाटलिपुरे शकडालमन्त्रिलाछलदेवीपुत्रः स्थूलभद्रो द्वादश वर्षाणि सार्द्धद्वादशसुवर्णकोटिं भुञ्जन् कोशागृहे स्थितो, नन्दराजेनाकार्य मन्त्रिपददानायाभ्यर्थितोऽपि आलोचयामीत्युक्त्वा एकान्ते गत्वा च वररुचिप्रपञ्चेन पितुर्मरणं विचिन्त्य स्वयं दीक्षां गृहीत्वाऽऽगत्य च इदमालोचितमिति शिरोऽदर्शयत् , पश्चात्सम्भृतविजयसूरिपार्श्वे व्रतान्यादाय गुर्वादेशपूर्वकं कोशागृहे चतुर्मासकं स्थितः, तत्रानेकशृङ्गारहावभावकीमपि तां प्रतिवोध्य गुरुपार्श्वमागतः सन् गुरुभिर्दुष्करदुष्करकारक इति सङ्घसमक्षमुक्तं, तच्छ्रुत्वा पूर्वमागताः सिंहगुहाऽहिबिलकूपकाष्ठस्थापिनत्रयोऽपि मुनयो दुनाः, तेषु च सिंहगुहास्थायी मुनिर्गुरुभिर्निषिद्धोऽपि स्पर्द्धया चतुर्मासके कोशागृहे गतः, तां चाद्भुतरूपां दृष्ट्वा क्षुब्धः, तया च नेपालदेशादानायितं रत्नकम्बलं खाले क्षिप्वा । प्रतिबोधितः सन्नागत्योवाच-स्थूलभद्रः स्थूलभद्रः, स एकोऽखिलसाधुषु । युक्तं दुष्करदुष्करकारको गुरूणा ज्गे॥1॥ यतःसरसिंहगुहा गेह, दृष्टिदृष्टिविषाहिभूः । चित्रशाला कूपपट्टः, कोशायास्त्रिष्वपि स्थितः । / 2 / / पुप्फफलाणं च रसं सुराण मंसाण महिलियाणं च । जाणंता जे विरया ते दुक्करकारए वंदे ॥ 3 ॥ तत्प्रतिबोधिता कोशाऽपि स्ववाञ्छकं मुखेनर सन्धितबाणैर्दूरस्थानलुम्बिग्रहणकलागर्वितं रथकारं सर्पपपुञ्जस्थमूच्यग्रपुष्पोपरि नृत्यन्ती प्राह-"न दुक्करं अंबयलंबितोडनं, न दुक्करं स्रिस्व्न्च्चियाए। ॥ 194॥ Page #201 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां दक्षणे । 195 ॥ श्रीस्थूलभद्रवृत्तम् तं दुक्करं तं च महाणुभावं, जं सो मुणी पमयवणम्मि वुच्छो ॥ 1 ॥ " तच्छत्वा प्रतिबुद्धो रथकारो दीक्षा जग्राह । कवयोऽपि च|" गिरौ गुहायां विजने वनान्तरे, वासं श्रयन्तो वशिनः shsrshH। हर्येऽतिरम्ये युवतीजनान्तिके, वशी स एकः शकडालनन्दनः ॥ 2 ॥ योऽग्नौ प्रविष्टोऽपि हि नैव दग्धश्छिन्नो न ख्द्द्गाग्र्कृत्प्र्चार्ः। कृष्णाहिरन्ध्रेऽप्युषितो न दष्टो, नाक्तोऽञ्जनागारनिवा|स्यहो यः ॥ 3 ॥ वेश्या रागवती सदा तदनुगा पड्भी रसैर्भोजनं, शुभ्रं धाम मनोहरं वपुरहो नव्यो व्य्ःस्न्ग्ग्म्ः। कालोऽयं जलदा। विलस्तदपि यः कामं जिगायादरात् , तं वन्दे युवतीप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् ॥ 4 ॥ रे काम ! वामनयना तव मुख्यमस्त्रं, वीरा वसंतपिकपञ्चमचन्द्रमुख्याः । त्वत्सेवका हरिविरञ्चिमहेश्वराया,हा हा हताश ! मुनिनापि कथं हतस्त्वम् ? ॥ 5 ॥ श्रीनन्दिषेणरथनेमिमुनीश्वरार्द्रबुद्ध्या त्वया मदन! रे मुनिरेष दृष्टः । ज्ञातं न नेमिमुनिजम्बुसुदर्शनानां, तुर्यो भविष्यति निहत्य रणाङ्गणे माम् ॥ 6 ॥ श्रीनेमितोऽपि शकडालसुतं विचार्य, मन्यामहे वयममुं भटमेकमेव । देवोऽद्रिदुर्गमधिरुह्य जिगाय मोहं, यन् मोहनालयमयं तु वशी प्रविश्य ॥ 7 ॥ स्त्रीविभ्रमैश्चलति लोलमना न धीरः, श्रीस्थूलभद्र इव तादृशसङ्कटेऽपि । चूर्णायते दृषदयोऽपि जलायते च, वैडूर्यमेति विकृति ज्वलनात् पविन ॥ 8 ॥ अन्यदा पूर्वपाठनाय सङ्घाहूतानां श्रीगुरूणां पाटलिपुत्रानागमने पुनर्मुनिद्वारा । सङ्घाज्ञां यो न कुर्यात् तस्य को दण्ड इति सङ्घोक्ते गुरुभिरुक्तम्-स सङ्घबाह्यः कर्त्तव्यः? परं श्रीसङ्घः शिष्यानत्र प्रेषयतु यथा पाठ्यते, ततः स्थूलभद्रो दश पूर्वाणि वस्तुद्वयोनानि पठितः । इतश्च यक्षाद्याः सप्तापि साध्वीः स्वभगिनीरायान्तीत्विआ सिंहरूपं चक्रे, तं दृष्ट्वा भीता निवृत्ता गुरुवचसा पुनस्तं स्वभावस्थं वन्दित्वा यक्षोवाच-श्रीयको मयैव पर्वोपवासं कारितः, स्वर्ग गतः, तत्प्रायश्चिनग्रहणार्थ सङ्घसान्निध्येन शासनदेव्या श्रीसीमन्धरस्वामिपावें नीता, तन्मुखाच्चूलाद्वयं लात्वाऽऽगताऽहमिति, ततस्ताः स्वोपा ॥ 18 Page #202 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 8क्षणे ॥ 196 ॥ श्रयं जग्मुः, स्थूलभद्रोऽपि पठनायागतो, निष्कारणं विद्याप्रयुञ्जनेन वाचनाया अयोग्योऽसीत्युक्तो गुरुमिः, पुनः सङ्घाग्रहादन्यस्मै त्वया न देयेत्युक्त्वा सूत्रतो वाचना दत्तेति । *थेरस्स णं अज्जथूलभद्दस्स गोअमसगोत्तस्स अंतेवासी दुवे थेरा, थेरे अज्जमहागिरी एलावच्चसगोत्ते, | धेरे अज्जसुहत्थी वासिहसगोत्ते ' अज्जमहागिरि' त्ति आर्यमहागिरिर्व्युच्छिन्नस्यापि जिनकल्पस्य तुलनामकार्षीत् । (अज्ज सुहत्थि) त्ति दुर्भिक्षे व्यवहारिगृहेषु साधुभ्यो विविधां मिक्षां दीयमानां दृष्ट्रा कश्चिद्रमकः श्रीसुहस्तिसूरिशिष्येभ्यो याचमानो गुरवो जानन्तीति तैरुक्ते गुरुपार्श्वेऽप्यागत्य तथैव याचमानो लाभं ज्ञात्वा दवा च दीक्षां यथेच्छं भोजितो विसूचिकया । मृत्वा चारित्रानुमोदनादुञ्जयिन्यां श्रेणिककोणिकोदायिनवनन्दचन्द्रगुप्तबिन्दुसाराशोकश्रीणां पट्टानुक्रमेण कुणालपुत्रो जातमात्र एव पितामहदत्तराज्यस्त्रिखण्डभोक्ता सम्प्रतिनामा भूपतिरभूत् । अन्यदा रथयात्राऽर्थागत श्रीसुहस्तिसूरीन् दृष्ट्वा जातिस्मरणं प्राप्य अव्यक्तसामायिकस्य किं फलमिति पृच्छन् गुरुभिस्तत्फलं राज्यादीत्युक्ते जातप्रत्ययो दत्तोपयोगैस्तैः प्रतिबोधितः, सपादलक्षजि। नचैत्यसपाद कोटिजिनबिम्बपत्रिंशत्सहस्रजीर्णजिनचैत्योद्धारपञ्चनवतिसहस्रपित्तलमयबिम्बानेकसहस्रशालादिभिर्मण्डितां त्रिखण्ड। पृथिवीमकरोत् । अत्र किरणावल्यां सपादकोटिजिनचैत्यकारकः सम्प्रतिराज इति व्याख्यातं तत् सपादलक्षजिनबिम्बकारकः स इतिवद् ग्रन्थान्तरसंवादात् विशुद्धमिति । तथा साधुवेषधरस्त्रवण्ठपुरुषप्रेपणादिभिरनार्यदेशानपि साधुविहारयोग्यान् स्वसेवक भूपान् जैनधर्मरतांश्चकारेत्यादि । थेरस्स णं अज्जसुहत्थिस्स वासिहसगोत्तस्स दुवे थेरा सुट्ठिअसुप्प डिबद्धा कोडिअ कागंदगा (सुट्टिअसुप्पडिबुद्ध ) त्ति सुस्थितसुप्रतिबुद्धनामानौ कोटिशः सूरिमन्त्रजापात्काकन्द्यां नगर्यां जातत्वाच्च कोटि संप्रति राजवृत्तं ॥ / 196 ॥ Page #203 -------------------------------------------------------------------------- ________________ मि विस्तरवाचना श्रीकल्पकोमुद्यां 8क्षणे ॥ 197 ॥ | ककार्कदिकविशेषणम् ॥ 6 ॥ थेराणं सुट्टिअसुप्पडिवद्धाणं कोडिअकागंदगाणं वग्यावच्चसगुत्ताणं अंतेवासी थेरे अज्जइंददिण्णे कोसिअगोत्ते, थेरस्स णं अज्जइंददिण्णस्स कोसिअगुत्तस्स अंतेवासी थेरे अज्जदिपणे गोअमसगुत्ते, थेरस्स णं अजदिण्णस्स गोअमसगुत्तस्स अंतेवासी थेरे अजसीहगिरी जाईसरे कोसिअगुत्ते, थेरस्स णं अज्जसीहगिरिस्स जाईसरस्स कोसिअगुत्तस्स अंतेवासी थेरे अजवैरे गोअमगुत्ते, थेरस्सणं अज्जवैरस्स गोअमसगुत्तस्स अंतेवासी थेरे अज्जवैरसेणे उक्कोसिअगुत्ते, थेरस्सणं अज्जवैरसेणस्स उकोसिअगोत्तस्स अंतेवासी चत्तारि थेरा-थेरे अज्जनाइले थेरे अज्जपोमिले थेरे अज्जजयंते धेरे अज्जतावसे, | | थेराओ अज्जनाइलाओ अज्जनाइली साहा निग्गया, थेराओ अजपोमिलाओ अजपोमिली साहा निग्गया, थेराओ अज्जजयंताओ अज्जजयंती साहा निग्गया, थेराओअज्जतावसाओ अज्जतावसी साहा निग्गया इति। अथ विस्तरवाचनया स्थविरावलीयम्-वित्थरवायणाए पुण अज्जजसभद्दाओ थेरावली एवं पलोइज्जइ, taM0थेरस्स णं अजजसभहस्स तुंगिआयणसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तंजहा-थेरे अन्जभद्दबाह पाईणसगोत्ते, थेरे अज्जसंभूअविजए माढरसगुत्ते, थेरस्स णं अज्जभद्दबाहुस्स पाईणसगोत्तस्स इमे चत्तारि थेरा अंतेवासी अहावचा अभिण्णाया हुत्था, taM0-there godAse there aggidatte there jannadatte there somadatte कासवगुत्तेणं, थेरेहितो गोदासेहिंतो कासवगुत्तेहिंतो इत्थ णं गोदासे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ एवमाहिज्जंति, तंजहा-तामलित्तिआ कोडीवरिसिआ पोंडवणिआ SammHINAIRE AIMIGRIHIRAIMIMITE M APRILLY // 197|| Page #204 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां बृहह्वाचना 8क्षणे ॥ 198॥ दासीखव्वडिआ, थेरस्स णं अज्जसंभूअविजयस्स माढरसगोत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा ॥ अभिण्णाया होत्था, तंजहा-नंदणभद्दे थेरे उवणंदे2 तीसभ63 jsbhdde4| there a सुमिणभद्दे5 मणिभद्दे6 पुण्णभद्दे7 a॥1॥धेरे अ थूलभद्दे8 उज्जुमई9 जंबुनामधिजे10 अ । थेरे अ दीहभद्दे11 थेरे तह पंडुभद्दे12 अ ||।2॥थेर्स्स्न्न्ण् अजसंभूअविजयस्स माढरसगुत्तस्स इमाओ सत्त अंतेवासिणीओ अहावच्चा अभिण्णाया होत्था, तंजहा-जक्खा य जक्खदिन्ना भूआतह चेव भूअदिन्ना य। सेणावेणारेणा भइणीओथूलभद्दस्स ॥1॥थेर्स्स्न्न्ण् अजथूलभद्दस्स गोअमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था, तंजहा-थेरे अजमहागिरी एलावच्चसगोत्ते, थेरे अजसुहत्थी वासिट्टसगोत्ते, थेरस्सणं अजमहागिरिस्स एलावच्चसगुत्तस्स इमे अट्ट थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था, तंजहा-there uttare there balissahe there dhaNaDDhe mere siriDDhe mere कोडिन्ने नागे नागमित्ते थेरे छलुए रोहगुत्ते कोसिअगुत्ते, थेरेहितो णं छलुएहितो रोहगुत्तेहितो कोसिअगुत्तेहिंतो तत्थ णं तेरासिआ निग्गया । तत्र कुलं एकाचार्यसन्ततिः, गणस्तु एकवाचनाऽऽचारमुनिसमुदायः, शाखास्तु एकाचार्यसन्ततावेव । भिन्नभिन्नान्वयाः, अथवा विवक्षिताऽऽद्यपुरुषसन्ततिः शाखा, यथा अस्माकं वैरस्वामिनाम्ना वैरी शाखा, कुलानि तु तत्तच्छिष्याणां मिन्नभिन्नान्वयाः, यथा-चान्द्रकुलं नागेन्द्रकुलमित्यादि, 'ahAvacca'tti यस्मिन्नुत्पन्ने दुर्गतावयशःपङ्के वा न पतन्ति पूर्वजा|स्तदपत्यं-पुत्रादिः तत्सदृशा यथाऽपत्याः, अत एव 'abhiNNAya'tti अभिज्ञ्याताः-प्र्सिद्धाः। (छलए रोहगुत्तत्ते)त्ति द्रव्य1गुण2 कर्म3 सामान्य4 विशेष5 समवायाख्य6 षट्पदार्थप्ररूपकत्वान् पद् उलूकगोत्रोत्पन्नत्वेनोलूकः, प्राकृतत्वात् 'छलए त्ति', ॥ 198 ॥ Page #205 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 8क्षणे ॥ 199 ॥ अत एव 'कोसिअगुत्ते' इति पाठः, (तेरासिअ ) ति जीवा 1 जीव2 नोजीवा 3 रूयराशित्रयप्ररूपकास्तेषां शिष्यप्रशिष्या स्त्रैराशिकाः, | तदुत्पत्तिर्यथा-वीरात् पश्ञ्चशतचतुश्चत्वारिंशत्तमे वर्षेऽन्तरञ्जिकापुर्यां भूतगुहव्यन्तरचैत्यस्थितः श्रीगुप्ताचार्यः तच्छिष्यो रोहगुप्तः, अन्यदा विद्ययोदरं स्फुटतीति बद्धोदरलोहपट्टकः वृश्चिक 1 सर्प 2 मूषक 3 मृगी 4 वराही 5 काकी 6 शकुनिका7 रूपसप्तविद्याविदुर। पोट्टशालाभिधपरिव्राजकवादिवादितपटहं स्पृष्ट्वा गुरुभ्यश्च पठितसिद्धतद्विद्योपघातिनीर्मयूरी 1 नकुली2 बिडाली 3 व्याघ्री 4 सिंही5उलूकी6 श्येनी 7 विद्याः अन्योपद्रवोपद्रावकं मन्त्रितं रजोहरणं च लब्ध्वा बलश्रीराजसभायां विवादे क्रियमाणे परिव्राजकेन सौख्यासौख्ये 1 मुक्तिसंसारौ2 पुण्यपापे3 सम्पदापदौ4 जीवाजीवा 5 वित्यादि राशिद्वये स्थापिते रोहगुप्तेन तत्प्रतिघातार्थं - देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिस्वरा" इत्यादिवञ्जीव जीवनोजीवेति राशित्रयं व्यवस्थाप्य तद्विद्यानां स्वविद्याभिः प्रति। घाते कृते पुनस्तेन प्रयुक्तां रासभीमपि विद्यां रजोहरणेन पराजित्य समहोत्सवं समागत्य सर्वं वृत्तान्तं कथयन् गुरुभिरुक्तः - वत्स ! वरं कृतं परं नोजीवस्थापनमुत्सूत्रं तेन तत्र गत्वा देहि मिथ्यादुष्कृतं, ततः कथं स्वोक्तमनुक्तं करोमीति जाताहङ्कारो न तथाऽकरोत् । ततो गुरुभी राजसमक्षं वादं कृत्वा पण्मासान्ते कुत्रिकापणाजीवाजीवौ प्राप्य नोजीवे मार्गिते नास्तीति शब्दश्रवणेऽपि स्वाग्रहमत्यजन् गुरुभिः क्रोधेन शिरसि श्लेष्ममात्रक भस्मक्षेपणपूर्वं सङ्घबाह्यः कृतः, ततस्त्रैराशिकः षष्ठो निह्नव इति । *थेरेहिंतो णं उत्तरबलिस्सहेहिंतो तत्थ णं उत्तरबलिस्सहे नामं गणं निग्गए, तस्स णं इमाओ चत्तारि सा - हाओ एवमाहिज्जंति, taM0 - कोसंबिआ1 सुत्तिवत्तिआर कोडंबाणी3 चंदनागरी4, थेरस्स णं अज्जसुहत्थिस्स वासिसगुत्तस्स इमे दुवालस थेरा अंतेवासी अहावचा अभिष्णाया हुत्था, taM0-थेरे अज्जरोहणे1 भद्दजसे2 बृहह्वाचना ॥ 199 ॥ Page #206 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 8क्षणे ॥ 200 ॥ | मेहे 3 गणी अ कामिदूडी 4 / सुट्ठिअ5 सुप्पडिबुद्धे 6 रक्खिअ7 तह रोहगुत्ते a8 ॥1॥ इसिगुत्ते9 सिरिगुत्ते 10 गणी अ बंभे11 गणी अ तह सोमे 12 / दस दो अ गणहरा खलु एए सीसा सुहत्थिस्स ॥2॥ थेरेहिंतो णं । अज्जरोहणेहिंतो कासवगुत्तेर्हितो तत्थ णं उद्देहगणे नामं गणे निग्गए, तस्सिमाओ चत्तारि साहाओ निग्गयाओ, छच्च कुलाई एवमा हिज्जति, से किं तं साहाओ ?, साहाओ एवमाहिज्जेति उदुंबरिजिआ1 मासपूरि। A2 मैपत्तिआ3 पन्नपत्तिआ4, से तं साहाओ । से किं तं कुलाई ?, कुलाई एवमाहिअंति, taM0-पढमं च nAgabhRaM1 बीअं पुण सोमभूइअं2 होइ । अह उल्लगच्छ 3 तैयं चउत्थयं हत्थलिजं tu4 ॥3॥ पंचमगं नंदिनं5 छहं पुण परिहासयं6 होइ । उद्देहगणस्सेए छच्च कुला हुंति नायव्वा ॥ 2 ॥ थेरेहिंतो णं सिरिगुत्ते हिंतो हारिया असगोत्तेतोहिं इत्थ णं चारणगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ सत्त कुलाई एवमाहिअंति, से किं तं साहाओ ?, साहाओ एवमाहिजंति, taM0- हारिअ 1 मालागारी a2 संका सिआ गवेधूआ 3 विजानागरी4, | से तं साहाओ । से किं तं कुलाई ?, कुलाई एवमाहिजंति - पढमित्थ वत्थलिजं? बीयं पुण पीइधम्मिअं2 होइ । तइअं पुण हालिजं चउत्थयं पूसमित्ति4 ॥ 1 ॥ पंचमगं हालि5 छहं पुण अजवेडयं6 होइ । सत्तमगं कण्हसहं सत्त कुला चारणगणस्स ॥2॥ थेरेहिंतो णं भद्दजसेहिंतो भारद्दायगुत्तेहिंतो एत्थ णं उडुवाडिअगणे णामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ तिन्नि कुलाई एवमाहिअंति । से किं तं साहाओ ?, साहाओ एवमाहिअंति, taM0- पिजिआ भद्दिजिआ काकंदिआ मेहलिजिआ, से तं साहाओ । से किं तं कुलाई 1, कुलाई बृहह्वाचना ॥ 200 ॥ Page #207 -------------------------------------------------------------------------- ________________ भद्रादीनि कुलानि श्रीकल्पकौमुद्यां 8क्षणे ॥ 20 ॥ एवमाहिजंति, taM0-bha61 च भद्दजसिअं2 तइअंच होइ जसभ63 / एआई उडुवाडिअगणस्स तिन्नेव य कुलाइ ॥ 1 ॥ थेरेहितो णं कामिड्ढीहिंतो कोडालसगोत्तेहिंतो इत्थ णं वेसवाडिअगणे नामं गणे निग्गए, तस्सणं इमाओ चत्तारि साहाओ चत्तारि कुलाई एवमाहिति । से किं तं साहाओ,साहाओ एवमाहिजंति, तंजहासावत्थिआर रजपालिआर अंतरिजिआ3 खेमलिजिआ4,से त्ण्साहाओ। से कितं कुलाइं?, कुलाई एवमाहिअंति, taM0-गणिअं1 मेहिअर कामढिअंच3 तह होइ इंदपुरगं4 च । एआई वेसवाडिअगणस्स चत्तारि उ कुलाई ||।1॥थेरेहिण्तो काकंदिएहिंतो वासिट्ठसगोत्तेहिंतो एत्थ णं माणवगणे णामंगणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ तिन्नि कुलाइं एव्माहिति। से किंतं साहाओ?, साहाओ एवमाहिति,त-कासवजिआगोअमजिआ वासिडिआ सोरहिआ, सेत्तं साहाओ। से किं तं कुलाई ?, कुलाई एवमाहिअंति, taM0-इसिगुत्त इत्थ पढमं बीयं इसिंदत्तिअं मुणेअवं । तइअंय अभिजयंतं तिन्नि कुला माणवगणस्स ॥ 1 ॥ थेरेहिंतो णं सुटिअसुप्प। डिबद्धेहिंतो कोडिअकाकंदएहिंतो वग्यावच्चसगुत्तेहिंतो इत्थ णं कोडिअगणे णामं गणे निग्गए, तस्स णं इमा ओ चत्तारि साहाओ चत्तारि कुलाई एवमाहिति । से किं तं साहाओ?, साहाओ एवमाहिज्जंति,taM0-उच्चनागरी1 विजाहरी a2 वयरी3 अ मज्झिमिल्ला4 य । कोडिअगणस्स एआ हवंति चत्तारि साहाओ ॥ 1 ॥ से तं |साहाओ। से किं तं कुलाइं?, कुलाइं एवमाहिज्जति, taM0-पढमित्थ बंभलिज्ज बीनामेण vtthlijjNtu। तइअं पुण वाणिज्जं चउत्थयं पण्हवाहणयं ॥ 1 ॥ थेराणं सुट्टिअसुप्पडिबुद्धाणं कोडियकाकंदगाणं वग्धावचसगुत्ताणं Page #208 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 8क्षणे ॥ 202 ॥ इमे पंच थेरा अंतेवासी अहावचा अभिष्णाया होत्था, taM0-थेरे अजइंददिन्ने थेरे पिअंग्गंथे (पिअग्गंथे ) त्ति त्रिशतजिनप्रासादचतुःशतलौकिकप्रासाद अष्टादशशत विप्रगृहपत्रिंशच्छतवणिग्गृहनदशताराम सप्तशतवापीद्विशतकूप सप्तशत सत्रागारादिविराजितेऽजमेरुदुर्गासने सुभटपालभूपालपालिते हर्षपुरनगरे विप्रैर्यागे छागो हन्तुमारब्धे श्रीप्रियग्रन्थसूरिभिः श्राद्धहस्तापिंतवासक्षेपेणाम्बिकाऽधिष्ठितश्छागो गगने स्थित्वा प्राह - "हनिष्यत नु नां हुत्यै, बभीतायात मा हत । युष्मद्वनिर्दयः स्यां चेत्तदा । हन्मि क्षणेन वः ॥ 1 ॥ यत्कृतं रक्षसां द्रङ्गे, कुपितेन हनूमता । तत्करोम्येव वः स्वस्थः, कृपा चेन्नान्तरा भवेत् ॥2 ॥ यावन्ति रोमकूपाणि, पशुगात्रेषु भारत । तावद्वर्षसहस्राणि, पच्यन्ते पशुघातकाः ॥ 3 ॥ इत्यादि । कस्त्वं प्रकाशयात्मानं 1, तेनोक्तं पावकोऽस्म्यहम् । ममैनं वाहनं कस्माजिघांसथ पशुं वृथा 1 ॥ 4 ॥ इहास्ति श्रीप्रियग्रन्थसूरीन्द्रः समुपागतः । तं पृच्छत शुचिं धर्म, समाचरत शुद्धिः ॥5॥ यथा चक्री नरेन्द्राणां धानुष्काणां धनञ्जयः । तथा धुरि स्थितः साधुः, स एकः सत्यवादिनाम् ॥6॥ ततस्तैस्तथा कृतम् ॥ *थेरे विज्जाहरगोवाले कासवगुत्ते णं थेरे इसिद्दत्ते थेरे अरिहदत्ते *थेरेहिंतो णं पिअग्गंथेहिंतो । इत्थ णं मज्झिमा साहा निग्गया, थेरेहिंतो णं विज्जाहरगोवालेहिंतो कासवगुत्तेहिंतो विजाहरी साहा निग्गया, थेरस्स णं अजइंददिण्णस्स कासवगुत्तस्स अज्जदिष्णे थेरे अंतेवासी गोअमसगुत्ते, थेरस्स णं अजदिण्णस्स गोअमसगोतस्स इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था, taM0-थेरे अज्जसंतिसेणिए माढरसगोते थेरे अजसीहगिरी जाईसरे कोसिअगुत्ते, थेरेहिंतो णं अजसंतिसेणिएहिंतो माढरसगुत्ते हिंतो इत्थ णं उच्च नागरी साहा निग्गया, थेरस्स णं अजसंतिसेणिअस्स माढरसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, taM0-थेरे अजसे प्रिय ग्रन्थवृत्तम् ॥ 202 ॥ Page #209 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 8क्षणे ॥ 203 ॥ जिए थेरे अजतावसे there ajakuvere there अज्जैसिपालिए, थेरेहिंतो णं अज्जतावसेहिंतो इत्थ णं अज्जतावसी साहा निग्गया, थेरेहिंतो णं अज्जकुबेरेहिंतो इत्थ णं अज्जकुबेरी साहा निग्गया, थेरेहिंतो णं अज्जैसिवालिएहिंतो इत्थ णं अज्जैसिवालिआ साहा निग्गया, थेरस्स अज्जसीहगिरिस्स जाईसरस्स कोसिअगुत्तस्स इमे चत्तारि थेरा अं। तेवासी अहावच्चा अभिण्णाया होत्था, taM0-थेरे धणगिरी थेरे अज्जवहरे (थेरे अब्जवैरे) त्ति, तुम्बवनग्रामवासिना साधानां सुनन्दानाम्नीं स्त्रियं मुक्त्वा धनगिरिव्यवहारिणा श्री सिंहगिरिगुरुपार्श्वे दीक्षा गृहीता, सुनन्दाजातपुत्रस्तु स्वजन्मक्षणे एव जनकस्य दीक्षां श्रुत्वा प्राप्तजातिस्मरणो जनन्या उद्वेगार्थं रुदन्नेव तिष्ठति, सुनन्दया पण्मासचया एव धनगिरियतेर्दत्तः, तेनापि सचित्तं वाचित्तं वा यन्मिलति तद्ब्राह्यमिति गोचरसमयोक्तं गुरुवचनं विचार्य स गृहीतः, तेन गुरोर्हस्ते दत्ते वज्रभारवज्ज्ञात्वा वज्रेति दत्तनामा साध्व्युपाश्रये शय्यातरीभिर्वर्त्यमानः पालनकस्थ एव एकादशाङ्गानि पठितवान्, ततस्त्रिवार्षिकः सन् जनन्या राजसमक्षं कलहे। 'नेकसुखभक्षिकादिमिर्लोभ्यमानोऽपि धनगिरिदत्तं रजोहरणमेव गृहीतवान् ततो माताऽपि दीक्षां जग्राह । एकदा चाष्टवर्षान्ते पूर्वभवमित्र देवैरुज्जयिनीमार्गे वर्षानिवृत्तौ कूष्माण्डभिक्षा दीयमानाऽनिमिषत्वाद्देवपिण्डमकल्प्यं ज्ञात्वा न गृहीता, ततस्तैस्तुष्टैर्वैकियलब्धिर्दत्ता, पुनस्तथैव द्वितीयवेलायां घृतपूराग्रहणे आकाशगामिनी विद्या दत्ता, एवं क्रमेण श्रीभद्रगुप्ताचार्यपार्श्वे दश पूर्वाण्यधीतवान् । अथैकदा पाटलीपुरे धनश्रेष्ठिना धनकोटीभिः सह दीयमानां साध्वीभ्यो गुणान् श्रुत्वा वज्र एव मे वरोऽस्त्वितिकृतप्र|तिज्ञां रुक्मिणीनाम्नीं कन्यां प्रतिबोध्य दीक्षां ददौ, अत्र कविः - मोहाब्धिश्चुलुकीचक्रे, येन बालेन लीलया । स्त्रीनदीस्नेहपूरस्तं, | वज्रर्षिं प्लावयेत् कथम् 1 ॥ 1 ॥ एकदा पुनर्दुर्भिक्षे सङ्घ पटे संस्थाप्य सुभिक्षापुरिकां पुरीं नीतवान्, तत्र बौद्धराजेन जिनचैत्येषु श्रीवज्रस्वामिवृत्तं ॥ 203 ॥ Page #210 -------------------------------------------------------------------------- ________________ श्रीवन खामिवृत्तं श्रीकल्पकौमुद्यां 8क्षणे ॥ 204 ॥ पुष्पनिषेधे कृते पर्युषणायां सखेदं श्राद्धैर्भगवत उक्तं, ततो व्योमविद्यया माहेश्वरीपुर्यां हुताशनवने पितुमित्रमारामिकं पुष्पाणि विलोक्यन्ते इत्युपदेशं दत्वा हिमवत्पर्वते गतः, तत्र श्रीदेव्या वन्दितः, महाकमलं च तया दत्तं, ततस्तत् कमलं हुताशनवना। द्विंशतिलक्षपुष्पाणि च गृहीत्वा जृम्भकदेवकृतविमानेन महोत्सवैरागत्य श्रीजिनशासनमदीदिपत् , ततो राजाऽपि श्राद्धोऽभूत् । पुनरन्यदा श्रीवज्रः श्लेष्मप्रकोपे भोजनानन्तरं ग्रहणाय कर्णे रक्षितायाः शुण्ठ्याः प्रतिक्रमणावसरे पतने प्रमादतः स्वमृतिमासन्नां विचिन्त्यानशनार्थी सन् अग्रे द्वादशवर्षदुर्भिक्षं ज्ञात्वा लक्षमूल्योदनाद्भिक्षां यत्राहि त्वमवाप्नुयाः तदुत्तरदिनप्रभाते सुभिक्षमवबुध्येथाः इत्युक्त्वा वज्रसेनाख्यं शिष्यमुख्यमन्यत्र विहारं कारितवान् , स्वयं चं समीपवर्तिसाधुभिः सह रथावर्त्तपर्वतेऽनशनं कृत्वा दिवं gtH। तदानीं च चतुर्थ संहननं दशमं पूर्व च व्युच्छिन्नम् । अत्र किरणावलीकारा अप्येवमुदाजहः, यच्च प्रौढकर्मप्रौत्रः तुर्य संहननं व्युच्छिन्नमित्युद्दिश्य तच्चिन्त्यमिति लिखितवान् ,तद् 'दुष्कर्मावनिभिद्वजे, श्रीवजे स्वर्गमीयुषि । व्युच्छिन्नं दशमं पूर्व, तुर्य संहननं तथा ॥ 1 ॥ " इत्यादिशास्त्रादर्शनमूलकमवसेयं । तदनन्तरं च श्रीवज्रसेनः सोपारके जिनदत्तश्राद्धगृहे तत्स्त्रिया ईश्वरीनाम्न्या लक्षमूल्यमन्नं कृत्वा क्षिप्यमाणं विषं गुरुवचनमुक्त्वा न्यवारयत् , प्रभाते प्रवहणैः प्रभूतधान्यागमनाजाते सुभिक्षे सभार्यो जिनदत्तः नागेन्द्र1 चन्द्र2 निर्वृति3 विद्याधर4नामसुतपरिवृतो दीक्षां गृहीतवान् , ततस्तेभ्यः स्वस्वनाम्ना शाखाः प्रवृत्ताः । * थेरे अज्जसमिए थेरे अरिहदत्ते । थेरेहिंतो णं अज्जसमिएहिंतो गोअमसगुत्तेहिंतो इत्थ णं बंभद्दीविआ साहा निग्ग्या। (बंभद्दीविया साहा निग्गया) इति, आभीरदेशेऽचलपुरासन्ने कन्नाबेन्नानद्योर्मध्ये ब्रह्मद्वीपे पश्चशततापसा अभूवन, तेष्वेकः पादलेपेन भूम्यानिव जलोपरि गच्छन् अहो एतस्स तपाशक्तिः न, जैनेषु इति स्वस्तुति जैननिंदां च कारयन् प्रत्यहं ॥204 ॥ Page #211 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 8क्षणे ॥ 205 ॥ पारणार्थमायाति । ततः श्रावकैः श्रीवज्रस्वामिमातुला आर्यसमितसूरय आकारिताः, तैरुक्तम् - स्वल्पमिदं, पादलेपशक्तिरिति, श्राद्धैः । स्वगृहे चरणपादुकाधावनपूर्वकं भोजितः, ततस्तेन सहैव श्राद्धा अपि नदीं गताः, स तु धाष्टर्थ्यात् नदीं प्रविशन् ब्रुडितुं लग्नः, ततस्तस्यापभ्राजना जाता । इतश्चार्यसमित सूरयस्तत्रागत्य लोकबोधनाय योगचूर्णं क्षिप्वा 'वेने ! परं पारं गन्तारः स्म' इत्यवदन्, ततः कूले मिलिते, जातं बह्वाश्वर्यं जनानां । ततः सूरिभिस्तत्राश्रमे गत्वा प्रतिबोध्य ते दीक्षिताः, तेभ्यो ब्रह्मद्वीपी शाखा निर्गता । तत्र च - "महागिरिः 1 सुहस्ती 2 च, सूरिः श्रीगुणसुन्दरः 3 / श्यामार्यः 4 स्कन्दिलाचार्यः 5, रेवतीमित्रसूरि 6 ॥1॥ श्रीधर्मो 7 धर्मगुप्तश्च8, श्रीगुप्तो वज्रसूरिराद् 10 | युगप्रधानप्रवरा, दशैते दशपूर्विणः ॥2॥ अत्र आर्यरक्षितसम्बन्धोऽपि क्वचिद् दृश्यते, तत्र । मूलाभावे तल्लिखनमनुचितमपि प्रसङ्गतः प्रसिद्धेर्वा बोध्यं । यत्तु - 'ajjarakkha'tti मूलं धृत्वा आर्यरक्षितस्वरूपमिति लिखितं, अत्रार्थे मूलपर्यायबोधिका कल्पावचूर्णिर्विलोकनीया । * थेरेहिंतो णं अज्जवयरेहिंतो गोअमसगुत्तेहिंतो इत्थ णं अज्जवैरी साहा निग्गया, थेरस्स णं अज्जवैरस्स । गोअमसगोत्तस्स इमे तिन्नि थेरा अंतेवासी अहावच्चा अभिन्नाया होत्था, taM0 - थेरे अज्जवैरसेणिए there ajjapaume there ajjarahe1, थेरेहिंतो णं अज्जवैरसेणिएहिंतो इत्थ णं अज्जनाइलीसाहा निग्गया, थेरेहिंतो णं अज्जपउमेहिंतो इत्थ णं अज्जपउमा साहा निग्गया, थेरेहिंतो णं अज्जरहेहिंतो इत्थ णं अज्जजयंती साहा निग्गया, थेर|स्स णं अज्जरहस्स वच्छसगुत्तस्स अज्जपूसगिरी थेरे अंतेवासी कोसिअगुत्ते2, थेरस्स णं अज्जपूसगिरिम्स कोसिअगुत्तस्स अज्जफग्गुमित्ते थेरे अंतेवासी गोअमसगुत्ते3 थेरस्स णं अज्जफग्गुमित्तस्स गोअमसगुत्तस्स अज्जधण श्रीवजाद्याः सूरयः ॥ 205 ॥ Page #212 -------------------------------------------------------------------------- ________________ श्रीधनगिर्यादयः श्रीकल्पकौमुद्यां 8क्षणे ॥ 206 ॥ HPURIARIyA गिरी थेरे अंतेवासी वासिट्टसगोत्ते4, थेरस्स णं अज्जधणगिरिस्स वासिट्ठसगोत्तस्स अज्जसिवभूई थेरे अंतेवासी कुच्छसगोत्ते5, थेरस्सणं अजसिवभूइस्स kuccha sagottassa anjabhadde there अंतेवासी कासवगुत्ते6, थेरस्स णं अजभहस्स कासवगुत्तस्स अजनक्खत्ते थेरे अंतेवासी कासवगुत्ते7, थेरस्स णं अजनक्खत्तस्स कासवगुत्तस्स अज्जरक्खे थेरे अंतेवासी कासवगुत्ते8 थेरस्स णं अज्जरक्खस्स कासवगुत्तस्स अज्जनागे थेरे अंतेवासी गोअमसगोत्ते9थेरस्स णं अज्जनागस्स गोअमसगुत्तस्स अज्जजेहिल्ले थेरे अंतेवासी वासिट्ठसगुत्ते10, थेरस्स णं अज्जजेहिल्लस्स वासिट्टसगोत्तस्स अज्जविण्हू थेरे अंतेवासी माढरसगुत्ते11, थेरस्स णं अज्जविण्हुस्स माढरसगुत्तस्स अज्जकालए थेरे अंतेवासी गोअमसगोते12 थेरस्स णं अज्जकालगस्स गोअमसगुत्तस्स इमे दुवे थेरा अंतेवासी गोअमसगुत्ता-थेरे अज्जसंपलिए थेरे अज्जभद्दे13, एएसिं दुण्हवि थेराणं गोअमसगुत्ताणं अज्जवुड्ढे थेरे अंतेवासी गोअमसगुत्ते14, थेरस्स णं अज्जबुड्ढस्स गोअमसगोत्तस्स अजसंघपालिए थेरे अंतेवासी गोअमसगुत्ते15, थेरस्सणं अजसंघपालिअस्स गोअमसगुत्तस्स अजहत्थी थेरे अंतेवासी कासवगुत्ते16, थेरस्स णं अजहत्थिस्स कासवगोत्तस्स अजधम्मे थेरे अंतेवासी सुव्वयगोत्ते17, थेरस्स णं अजधम्मस्स सुवयगोत्तस्स अज्जसीहे थेरे अंतेवासी कासवगुत्ते18, थेरस्स णं अजसीहस्स कासवगोत्तस्स अज्जधम्मे थेरे अंतेवासी कासवगुत्ते19, थेरस्स णं अज्जधम्मस्स कासवगुत्तस्स अज्जसंडिल्ले थेरे अंतेवासी20 / 'वंदामि phaggu'ityAdigAthAcaturdazakena गद्योक्तोऽर्थः पुनः सङ्ग्रहीत इति न पौनरुक्त्यं । / ॥ 206 ॥ Page #213 -------------------------------------------------------------------------- ________________ श्री कल्पकोमुद्यां 8क्षणे ॥ 207 ॥ वंदामि फग्गुमित्तं गोअमं धणगिरिं च वासिहं । कुच्छं सिवभूइंपि अ कोसिअदुज्जंतकण्हे अ ॥ 1 ॥ ते वंदिऊण सिरसा भद्दं वंद्दामि कासवं गुत्तं । नक्खं कासवगुत्तं रक्खंपि अ कासवं वंदे ॥2॥ वंदामि अज्जनागं । गोअमं जेहिलं च वासिहं । विण्हुं माढरगुत्तं कालगमवि गोअमं वंदे ॥ 3 ॥ गोअमगुत्तकुमारं संपलिअं तह य । भद्दयं वंदे । थेरं च अज्जबुड्ढं गोअमगुत्तं nama'sAmi ॥4॥ तं वंदिऊण सिरसा थिरसत्तचरित्तनाणसंपन्नं । थेरं च संघवालिअ गोअमगुत्तं पणिवयामि ॥4॥ वंदामि अन्नहत्थि कासवं खंतिसागरं धीरं । गिम्हाण पढममासे । कालगयं चैव सुद्धस्स ॥6॥ 'gimhANaM'ti 'उष्णकालस्य प्रथममासे-चैत्रे 'कालगयं' दिवं गतं 'सुद्धस्स' त्ति शुक्लपक्षे ॥ 6 ॥ | वंदामि अज्जधम्मं सुवयं सीललद्धिसंपन्नं । जस निक्खमणे देवो छत्तं वरमुत्तमं वहै ॥5॥ 'वरमुत्तमं 'ति 'वरा' श्रेष्ठा मा लक्ष्मीस्तया उत्तमं छत्रं वहति - यस्य शिरसि धारयति देवः पूर्वसङ्गतिकः कश्चित् ॥ 7 ॥ हृत्थं कासवगुत्तं धम्मं सिवसाहगं प्न्निव्यामि। सीहं कासवगुत्तं धम्मंपि य कासवं वंदे ॥ 8 ॥ तं वंदिऊण सिरसा थिरसत्तचरित्तनाणसंपन्नं । थेरं च अज्जजंबुं गोअमगुत्तं nama'sAmi ॥ 9 || मिउमद्दवसंपन्नं उवउत्तं नाणदंसणचरिते । थेरं च । नंदिअंपि अ कासवगुत्तं पणिवयामि ॥ 10 ॥ 'मिउमद्दव 'त्ति मृदुना - मधुरेण मार्दवेन - मानत्यागेन सम्पन्नम् ॥ 10 ॥ तत्तो अ थिरचरितं उत्तमसम्मत्तसत्तसंजुत्तं । देसिमणिखमासमणं माढरगुत्तं nama'sAmi ॥ 11 // तत्तो अणुओगधरं धीरं । मैसागरं महासत्तं । थिरगुत्तखमासमणं वच्छसगुत्तं पणिवयामि ॥12॥ तत्तो अ नाणदंसणचरित्ततवसुट्ठिअं गुणमहतं । थेरं कुमारधम्मं वंदामि गणिं गुणोवेअं ॥13॥ सुत्तत्थरयणभरिए खमदममद्दवगुणेहिं संपन्ने । देव श्रीफल्गुमित्रादिपद्यानि ॥ 207 ॥ Page #214 -------------------------------------------------------------------------- ________________ इढिगणिखमासमणे कासवगुते पणिवयामि ॥ 14 ॥ इति श्री स्थविरावलीसूत्रम् समाप्त श्रीकल्प- कौमुद्यां 8क्षणे ॥ 208 ॥ श्रीफल्गुः मित्रादिपद्यानि MIMINAUHAilliMISAllInI IANSINHAPIARRHPAND iti श्रीमन्महोपाध्यायश्रीधर्मसागरगणिशिष्यमुख्योपाध्यायश्रीश्रुतसागरगणिशिध्योपाध्यायश्रीशान्तिसागरगणिविरचितायां कल्पकौमुद्यामष्टमः क्षणः 8 ॥ ___ तत्समाप्तौ च स्थविरावलीरूपं द्वितीयं वाच्यं सम्पूर्णम् ॥ HINit I TA RIPTIPS Page #215 -------------------------------------------------------------------------- ________________ atha नवमः क्स्स्न्न्ः। श्रीकल्पकौमुद्यां 9क्षणे ॥ 209 ॥ IN HINDI KAHAL पर्युषणाकाल: Pimmune silammandirm atha पर्युषणासामाचारी तृतीयं वाच्यं वक्तुं प्रथमं पर्युषणा कदा कर्तव्येत्याह -- तेणं कालेणं तेणं समएणं समणे भगवं महावीरे वासाणं सवीसैराए मासे वैते वासावासं पज्जोसवेइ, से केणटेणं भंते! एवं वुच्चै-समणे भगवं महावीरे वासाणं सवीसैराए मासे वैकते वासावासं पज्जोसवेइ ? | ॥ 1 ॥ तत्र-आषाढचतुर्मासकदिनात् प्रारभ्य सविंशतिरात्रे मासे गते भगवान् पर्युषणामकरोत् , 'से केणटेणं' तत् केन कारणेनेति । शिष्येण पृष्टे गुरुरुत्तरसूत्रं वक्ति । / 1 / / तत्र-(जओ णं पाएणं) यतः कारणात् प्रायेण (अगारिणं अगाराइं) गृहस्थानां गृहाणि (कडाई) बद्धकटकानि (उक्कंपिआई) धवलितानि (छन्नाई) तृणादिमिश्छादितानि (लित्ताइं) लिप्तानि छगणादिभिः (गुत्ताई) | वृत्तिकपाटकरणादिभिर्गुप्तानि (घट्टाई) निम्नोन्नतभूमिभञ्जनादिमिघृष्टानि (मट्ठाई) कोमलपाषाणादिमिघृष्ट्वा कोमलीकृतानि (संपधूमिआई) धूपितानि (खाओदगाई) कृतप्रणालीरूपजलमार्गाणि (खायनिद्धमणाई) सञ्जीकृतखालानि (अप्पणो अट्ठाए) आत्मार्थ गृहस्थैः (कडाई) कृतानि (परिभुत्ताइं) स्वयं भुक्तानि (परिणामिआई) अचित्तीकृतानि, ईदृशानि (भवंति) भवन्ति, | (सेतेणटेणं) तेन कारणेन एवं वुच्चै-समणे भगवं महावीरे वासाणं (सवीसैराए) सविंशतिरात्रे *मासे वीकते वासावासं पज्जोसवेइ यत उक्तदोषाः साधूनां न लगन्ति ॥ 2 ॥ जहा णं समणे भगवं महावीरेवासाणं सवीसैराए मासे वैक्वते वासावासं पज्जोसवेइ तहाणं गणहरावि वासाणं सवीसैराए मासे वैते वासावासं पज्जो mangINIRAHIANISHATANAHATTIPS i rmil 1209 // Page #216 -------------------------------------------------------------------------- ________________ पर्युषणा काल: श्रीकल्पकौमुद्यां 9क्षणे ॥ 21 ॥ स्र्व्ति॥3॥ जहाणं गणहरा वासाणंजाव पज्जोसवेंतितहाणं गणहरसीसाविवासाणं जाव पज्जोसविति ॥ जहाणंगणहरसीसा जाव पज्जोसवेंति तहाणं (थेरावि) स्थविरकल्पिकाः *जाव पज्जोसवेंति ॥ 5 / / जहा णं थेरा वासाणं जाव पजोसवेंति तहाणं जे इमे(अज्जत्ताए) अद्यकालीनाः आर्यतया वा व्रतस्थविराः समणा निग्गंथा विहरंति तेऽवि अणं वासाणं जाव पज्जोसवेंति ॥ 6 / / जहा णं जे इमे अज्जत्ताए समणा निग्गंथाऽवि वासाणं सवीसैराए मासे वैक्कंते वासावासं पज्जोसवेंति तहा णं amhaM'pi आयरिया उवज्झाया वासाणंजाव पज्जोसर्विति ॥ 7 ॥ जहा णं अम्हं आयरिआ उवज्झाया जाव पज्जोसर्विति तहाणं अम्हेऽवि वासाणं सवीसैराए मासे वैकंते वासावासं पज्जोसवेमो, तत्र (अंतरा vi ase kappai, no se kappai) अर्वागपि च कल्पते पर्युषितुं, न पुनः कल्पते (तं रयणिं) तां भाद्रशुक्लपंचमीरात्रिं (उवायणावित्तए) उल्लङ्घयितुं,अत्र गृहस्थज्ञाताज्ञातभेदाभ्यां पर्युषणा द्विविधा,तत्र यस्यां वर्षायोग्यपीठफलकादिकल्पोक्तद्रव्यक्षेत्रादिस्थापना क्रियते इति गृहस्थाज्ञाता, सा चाषाढपूर्णिमायां, क्षेत्रायोग्यतायां तु पञ्च2 दिनवृद्ध्या यावत् श्रावणकृष्णपश्चदश्यामेव, गृहस्थज्ञाता तु द्विविधा-सांवत्सरिककृत्यविशिष्टा गृहस्थज्ञातमात्रा च,तत्र-"संवत्सरप्रतिक्रान्ति1लुश्चनंर चाष्टमं tpH3| सर्वार्हद्भक्तिपूजा ca4,सङ्घस्य क्षामणं मिथ्ः5॥1॥" इति सांवत्सरिककृत्यविशिष्टा भाद्रपदशुक्लपञ्चम्यां,कालकाचार्याज्ञया तु चतुर्थ्यामेवेति, गृहस्थज्ञातमात्रातु वर्द्धितमासे वर्षे चतुर्मासदिनादारभ्य विंशत्या दिनैर्वयमत्र स्थिताः स इति पृच्छतां गृहस्थानामग्रे कथयन्ति, एतदपि च जैनटिप्पनकव्युच्छेदे व्युच्छिन्नं, ततः पश्चाशता दिनैरेव पर्युषणा सम्यगिति । अत्र कश्चिद्वक्तिननु श्रावणद्वये द्वितीयश्रावणशुक्लचतुर्थ्यामेव पर्युषणा युक्ता, न पुनर्भाद्रपदशुक्लचतुर्थ्यां, तत्र दिनानामशीतेर्भवनात्, 'वासाणं ॥ 2 Page #217 -------------------------------------------------------------------------- ________________ Mal Adheka मासचर्चा श्रीकल्पकोमुद्यां 9क्षणे ॥ 21 ॥ MIWANIMALS WIKIPEDIAWIN HIVIRamaAIL HAINMiwwwwnal सवीसैराये मासे वैकंते' इति कल्पसूत्राद्यागमविरोधः स्यादिति चेत् , अहो ज्ञातृत्वं, आश्विनद्वये द्वितीयाश्विनशुक्लचतुर्दश्यामेव |च सिककृत्यं कर्त्तव्यं स्यात् , कार्तिक शुक्लचतुर्दश्यां तु दिनानां शतस्य भवनात् , 'वासाणं सवीसैराए मासे वैकंते सत्तरि । राइंदिएहिं सेसेहिं ति समवायाङ्गाद्यागमविरोधस्यात्रापि समत्वात् , ननु एवं तदा भवेद् यदि चतुर्मासकान्यापाढादिमासप्रतिबद्धानि । न स्युः, तेन कार्तिकचतुर्मासकं कार्तिक शुक्ल चतुर्दश्यामेव युक्तं, दिनगणनायां त्वधिकमासः कालचूलेत्यप्रयोजकत्वाद् दिनानां । सप्ततिरेव, कुतः समवायाङ्गादिविरोध इति ?, एवं चेत्तर्हि पर्युषणाऽपि भाद्रपदप्रतिबद्धा भाद्रपदचतुर्थ्यामेव युक्ता, दिनगणनायां त्वधिकमासः कालचूलेति पश्चाशदेव दिनानि स्युः, कुतोऽशीतिनामाऽपि ?, पर्युषणाया भाद्रपदप्रतिबद्धत्वं तु बहुष्वागमेषु दर्शनाद्, | यथा-"अण्णया पजोसवणादिवसे आगए अज्जकालगेण सालवाहणो भणिओ-भद्दवयजुण्हपंचमीए पज्जोसवणा, रण्णा भणिओ" | इत्यादि कल्पसूत्रचूर्णी, तथा-"तं भगिणिं सरस्सई साहुणिं पुणो संजमे ठावेऊण कालकमेण विहरता पइट्ठाणं नगरंतेण । पद्विआ, पतिट्ठाणसंघस्स य अज्जकालगज्जेहिं संदिटुं-जावाहं आगच्छामि ताव तुब्भेहिं नो पज्जोसविअवं, तत्थ सालिवाहणो । राया सावओ, सो अ कालगज्जं इंतं सोऊण निग्गओ अभिमुहो, समणसंघो य, महाविभूइए पविट्ठो, पविद्वेहिं कालगज्जेहि अ भणिअं-भद्दवयसुद्धपंचमीए पज्जोसविज्जइ, समणसंघेण पडिवणं, ताहे रण्णा भणिअं-तदिवसं मम लोआणुवित्तीए इंदो अणु|जाणेअवो होइत्ति साहू चेइए न पज्जुबासिस्सं, तो छट्ठीए पज्जोसवणा किज्जौ, आयरिएहिं भणिअं-न वट्टै अतिक्कमिउं, ताहे। रण्णा भणिअं-ता अणागयाइ चउत्थीए पज्जोसविज्जति, आयरिएहिं भणिअं-एवं भवौ, ता चउत्थीए पज्जोसवितं । एवं जुगप्पहाणेहिं कारणे चउत्थी पवत्तिया, सा चेव अणुमया सवसाहूण" मित्यादि shriinishiithcuurnnidshmoddeshke'dhikaarH| एवं iARAHARIHARAMIRIFAMITRA MALINSAHITAHARIRAMAILI MMARWARI HAINNILPilitiem Page #218 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां अधिकमासचर्चा 9क्षणे ॥ 212 ॥ ईईम् Rumal IMITEINDIARRIERRIALSHASHIFammar GITRNE ईमलिनि यत्र कुत्रापि पर्युषणाधिकारस्तत्र भाद्रपदप्रतिबद्धतैव, न तु क्वापि सिद्धान्ते वर्द्धितमासे श्रावणप्रतिबद्धा पर्युषणोक्ताऽस्ति । यस्तु किमधिकमासः काकेन भक्षितः ? किमु तस्मिन् मासि पापं न भवति? किंवा बुभुक्षा न लगतीति उपहास्यवाक्यं वदति स स्वकीयं भूताविष्टत्वं प्रकटयति, अन्यथा वर्द्धितवर्षे क्षामणाधिकारे पञ्चभिर्मासैः चउण्हं मासाणं अट्ठण्हं पक्खाणं त्रयोदशभिर्मासैः बारसहं मासाणं चउवीसहं पक्खाणं तिथिवृद्धौ च षोडशभिर्दिवसैः पण्हरसण्हं दिवसाणमिति कथं वक्ति ?, पुनर्नवकल्पविहारादिलोकोत्तरेषु 'आसाढे मासे दुपये ति सूर्यचारे लोकेऽपि चाक्षततृतीयादीपालिकादिषु च वर्द्धितमासो नाद्रियते, तथा ज्योतिःशास्त्रे वर्द्धितमासस्याप्रमाणत्वेन तत्र शुभकार्याणि निषिद्धानीति । ननु तर्हि तस्मिन् मासे देवपूजासाधुदानप्रतिक्रमणादीन्यपि च न कार्याणि , तत्कार्याणामप्यप्रमाणत्वादिति चेत् मैवं, यतो न हि तानि मासप्रतिबद्धानि, किन्तु दिनप्रतिवद्धान्येव, तेन यंकञ्चन |दिनं प्राप्य कर्त्तव्यान्येव, यानि च भाद्रपदादिमासप्रतिबद्धानि तानि तु तद्वये जाते प्रथममप्रमाणं परित्यज्य द्वितीये प्रमाणमासे तत्प्रतिबद्धानि कार्याणि कार्याण्येवेति, चेन्न मन्यसे तर्हि भतोऽधिकाः सहकारादयः, अपिच-वर्द्धितमप्रमाणमासं परित्यज्य प्रमाणमासे एव ते पुष्यन्ति फलन्ति च, अत एव देवमायया अकालफलितः सहकारः शिक्षितः, यतः-"जै फुल्ला कणिआरिआ चूअग! अहिमासयम्मि घुट्टम्मि । तुह न खमं कुल्लेउं जै पच्चंता करिति डमराई ॥ 1 ॥ " इति आवश्यकनियुक्ताविति सङ्केपः, विस्तरस्तु श्रीकल्पकिरणावल्यां ज्ञ्येय्ः। तत्र द्रव्य1 क्षेत्र2 काल3 भाव4 स्थापना यथा, द्रव्यस्थापना तृणडगलमल्लकच्छारादीनां परिभोगः, सच्चित्तादीनां च परिहारः, तत्र सचित्तं शैक्षो न दीक्ष्यते अतिभाविनं च राजानं राजमन्त्र्यायं वा विना, | अचित्तद्रव्यं वस्त्रादि न गृह्यते, मिश्रद्रव्यं सौपधिकः शिष्यः1, क्षेत्रस्थापना सक्रोशं योजनं, ग्लानवैद्यौषधादिकारणे चत्वारि 112 Page #219 -------------------------------------------------------------------------- ________________ S श्रीकल्पकौमुद्यां 9क्षणे ॥ 213 ॥ MILAIPoli HIMANILAMSTERINADI | पञ्च योजनानि2 कालस्थापना चत्वारो मासाः3 भावस्थापना क्रोधादीनां विवेकः ईर्याभाषादिसमितिषु चोपयोगः4 इति ॥ 8 ॥ अवग्रहः तत्र-(वासावास) चतुर्मासकं (पज्जोसविआणं) स्थितानां (निग्गंथाण वा निग्गंधीण वा) निर्ग्रन्थानां निर्ग्रन्थीनां नद्युत्तरणं च वा (सबओ समंता) सर्वतश्चतसृषु दिक्षु व्यवहारतो विदिक्षु च (सक्कोसं जोअणं) सक्रोशं योजनं (उग्गहं उग्गिण्हित्ताणं) अवग्रहं कृत्वा (चिट्टिउं अहालंदमवि उग्गहे) अहालन्दमपीति 'अथेति अव्ययं, लन्दशब्देन कालः, तत्र यावता कालेन जलाओ हस्तः शुष्यति तावता जघन्यं लन्द, उत्कृष्टं लन्दं पञ्च दिवसाः, मध्यमं लन्दं तु तन्मध्यः कालः, तथा च लन्दमपिस्तोककालमपि अवग्रहे स्थातुं कल्पते, न तु अवग्रहाद्वहिः, अपिशब्दादहुकालं यावत् षण्मासानेकत्रावग्रहे स्थातुं कल्पते, न तु । बहिरवग्रहाद् , गजेन्द्रपदादिपर्वतमेखलाग्रामस्थितानां पदसु दिक्षपाश्रयात् सार्द्धक्रोशद्वयं, गमनागमने पंचक्रोशावग्रहः ॥ 9 ॥ ___ *वासावासं पज्जोसविआणं कप्पइ निग्गंथाण वा निग्गंधीण वा सवओ समंता सकोसं जोअणं भिक्खायरिआए गंतुं पडिनिअत्तए ॥ 10 ॥ (जत्थ नई) यत्र नदी (निच्चोअगा) नित्योदका-नित्यं बहुजला (निच्चसंदणा) नित्यस्यन्दना-निरन्तरवाहिनां * नो से कप्पइ सबओ समंता सकोसं जोअणं भिक्खायरिआए गंतुं पडिनिअत्तए ॥ 11 ॥ तत्र-(एरावई कुणालाए) ऐरावतीनाम्नी नदी कुणालापुर्यां सदा द्विक्रोशवाहिनी, तादृशीं नदी लङ्घयितुं कल्पते, स्तोकजलत्वात् , यतः (जत्थ चकिआ) यत्रैवं कर्तुं शक्यते, किमित्याह-(सिआ) यदि (एगं पायं जले किच्चा) एकं पादं। जले मुक्त्वा (एगं पायं थले किच्चा) द्वितीयं जलादुपरि उत्पाट्य एवं चझिया (एवं ण्हं कप्पइ) एवं गोचर्यां गन्तुं कल्पते, |*सबओ समंता सक्कोसं जोअणं गंतुं पडिनिअत्तए ॥ 12 ॥ (एवं च नो चक्किआ एवं से नो कप्पइ स्वो|||।213॥ Page #220 -------------------------------------------------------------------------- ________________ दानग्रहणादि विकृतश्च श्रीकल्पकौमुद्यां 9क्षणे ॥ 214 ॥ स्म्ण्ता0)॥13॥ यत्र नैवं कर्तुं तु शक्यते जलविलोडनभयात्तत्र गन्तुं न कल्पते ॥ . . ___ *वासावासं पज्जोसविआणं अत्थेगइआणं एवं वुत्तपुत्वं भवै-दावे भंते !, एवं से कप्पइ दावित्तए, नो से कप्पइ पडिगाहित्तए ॥ 14 ॥ वासावासं पज्जोसविआणं अत्थेगइआणं एवं वृत्तपुत्वं भवति-पडिगाहेहि भंते!, एवं से कप्पइ पडिगाहित्तए, नो से कप्पइ दावित्तए ॥ 15 ॥ वासावासं0 दावे भंते ! पडिगाहे भंते !, एवं से कप्पइ दावित्तएऽवि पडिगाहित्तएवि ॥ 16 ॥ सूत्रत्रयं सुगमं शब्दार्थतः, भावार्थस्तु प्रथमे सूत्रे चतुर्मासीस्थितानां 'अत्थेगइआणं ति अस्ति यदेतत् एकेषां यतीनां गुरुभिरेवं 'उत्तपुवंति पूर्वमुक्तं स्यात्-यत् 'भंते!' त्ति हे भदन्त !-कल्याणिन् साधो ! 'दावेऽति त्वं ग्लानाय देहीति दातुं कल्पते, न तु स्वयं ग्रहीतुं, द्वितीये सूत्रे गुरुभिरेवमुक्तं स्यात्-त्वं गृह्णीयाः, न तु दद्या ग्लानायेति, तदा स्वयं ग्रहीतुं कल्पते । तृतीये सूत्रे गुरुमिरेवं ययुक्तं स्यात्-त्वं गृह्णीयाः ग्लानायापि दद्याः, तदा दातुं । भोक्तुं च द्वयमपि कल्पते ॥ 14-16 / / तत्र *वासावासं0 नो कप्पइ निग्गंधाण वा निग्गंधीण वा (हट्ठाणं) यौवनेन समर्थानां, युवानोऽपि केचिद्रोगाक्रान्ताः स्युः अतः (आरुग्गाणं) नीरोगाणां, नीरोगा अपि केचिनिर्बलशरीराः स्युः अतो (बलिअसरीराणं) बलवच्छरीराणां, एवंविधानां साधूनां (इमाओ नव रसविगईओ) इमा नव रसोत्तमा विकृतयः (अभिक्खणं2 आहारित्तए) वारं2 ग्रहीतुं न कल्पते आभीक्ष्ण्येन, कारणे कल्पन्तेऽपि, नवपदेन कदाचित् पक्वान्नं गृह्यतेऽपि (तंजहा-खीरं1 दहिं2 नवणीअं3 सप्पि4 तिल्लं5 गुडं6 महं7 मज्जं8 मंसं2) तत्र विकृतयो द्विविधा-बहुकालं रक्षितुमक्षमा दुग्धदधिपक्वान्नाख्या असञ्च ॥ 214 ॥ Page #221 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 9क्षणे ॥ 215 / / | यिकाः, ग्लानत्वे वा गुरुबालवृद्धप्रमुखोपग्रहार्थं च श्रावकनिमन्त्रणाद्वा ग्राह्याः, घृतगुडतैलाख्याः सञ्चयिकास्ता ददतः श्राद्धस्य वाच्यं प्रभूतः कालोऽस्ति, ततो ग्लानादिकारणे ग्रहीष्यामः, स च वदेत् गृह्णीत, चतुर्मासकं यावत्प्रचुराः सन्ति, ततो ग्राह्याः, बालादीनां च देयाः, न पुनस्तरुणानां यद्यपि मद्यादिवर्जनं यावज्जीवमस्ति तथाऽप्यत्यन्तापवादावस्थायां बाह्यपरिभोगार्थं कदाचिद्रहणेऽपि चतुर्मासकमध्ये सर्वथा न ग्राह्याः ॥ 17॥ तत्र *वासावासं पज्जोसविआणं (अस्थेगइआणं) अस्त्येतदेकेषामित्यत्र पष्ठयाः तृतीयार्थत्वेन वैयावृत्यकरादिमिर्गुरवे ( एवं वृत्तपुखं) एवं पूर्वमुक्तं (भवै) भवति, (अट्ठो भंते!) हे भगवन् ! विकृत्या अर्थो ( गिलाणस्स ) ग्लानस्य वर्त्तते ( से अ व एज्जा) ततः स गुरुर्वदेत् *अट्ठो (से अ पुच्छे अवो) ततः स ग्लानः प्रष्टव्यः (केवइएणं अट्ठो, से वैज्जा) कियता दुग्धादिविकृतिना तवार्थः ?, तेन च ग्लानेन स्वप्रमाणे कथिते स वैयावृत्यकरो गुरुपार्श्वमागत्य वदेत्- (एवइएणं अट्ठो गिलाणस्स) ग्लानस्यैतावताऽर्थः, ततो गुरुर्वक्ति - (जं से पमाणं वयै) यत्प्रमाणं स ग्लानो वदेत् (से पमाणओ घित्तवें) तत्प्र। माणेन - तद् विकृतिजातं त्वया ग्राह्यं, (से अ विष्णवेज्जा) स च वैयावृत्यकरादिर्गृहस्थपार्वाद्विज्ञपयेत् - याचेत (से अ विन्न। वेमाणे लभेज्जा) स याचमानस्तद्वस्तु लभेत (से अ पमाणपत्ते) तच्च प्रमाणप्राप्तं - सम्पूर्ण जातं ततश्च (हौ) 'भवतु' इति । पदं इत्थमित्यर्थे, तत एतावता ( अलाहि) अन्यत् मा देहि, (इअ वत्तवं सिआ ) इति शब्दद्वयं गृहस्थं प्रति वक्तव्यं स्यात्, ततो गृहस्थो वक्ति- (से किमाहु भंते!) अथ किमर्थं सृतमिति ब्रूध्वं भदन्ताः, ततः साधुर्ब्रूते- (एवइएणं अट्ठो गिलाणस्स) एतावतैवार्थो ग्लानस्य, (सिआ णं) कदाचिदेनं साधु (एवं वयंतं) एवं वदन्तं (परो वैज्जा) परो-गृहस्थो वदेत् (पडिगा हेहि ग्लानाथ नयनविधिः । / 215 ॥ Page #222 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 9क्षणे ॥ 216 ॥ अज्जो) हे आर्य !-साधो ! प्रतिगृहाण (पच्छा तुमं) ग्लानभोजनात् पश्चाद् यदधिकं पक्वान्नादि तत् त्वं (भोक्खसि वा) भु। ञ्जीथाः (पाहिसि वा) पिबेः दुग्धादिद्रववस्तु, पिबेः स्थाने (दाहिसित्ति) पाठः, स चातीव रम्यः, अन्यसाधोर्वा दद्याः ( एवं) | गृहस्थेनैवमुक्ते ( से कप्पइ पडिगाहित्तए) 'से' तस्य तदधिकमपि प्रतिग्रहीतुं कल्पते, (नो से कप्पर्3a गिलाणनीसाए । पडिगाहित्तए) न तु ग्लानार्थं ग्रहीतुं -लोलुपत्वेन स्वयं ग्रहीतुं कल्पते, ग्लानार्थं याचितं मण्डल्यां नानेयमित्यर्थः ॥ 18 ॥ * वासावासं0 तत्र-(अत्थि णं) अस्ति यदेतत् (थेराणं) स्थविराणां (तह पगाराई) अनिन्दनीयानि (कुलाई) गृहाणि ( कडाई) मिथ्यात्वत्याजनेन तैरन्यैर्वा श्रावकीकृतानि (पत्तिआई) प्रीतिकराणि (थिज्जाई) प्रीतौ दाने च स्थैर्याणि (वेसा सिआई) निश्चयेनात्र लभ्यते इति विश्वासवन्ति ( सम्मयाई) सम्मतसाधुप्रवेशानि ( बहुमयाई ) बहूनां साधूनां न त्वेकस्य द्वयोर्वा, मतानि, बहूनां वा गृहमनुष्याणां सम्मतसाधूनि (अणुमयाई ) दातुरनुमतानि, अणुः - लघुः क्षुल्लको मतो येषां सर्वसाधुसाधारणत्वात्, न तु मुखं दृष्ट्वा तिलकं कर्षयन्तीति ( भवन्ति ) भवन्ति (तत्थ) तेषु गृहेषु (नो से कप्पइ अदक्खु वैत्तए) तस्य - साधोर्मार्गणीयं वस्तु अदृष्ट्वा इति वक्तुं न कल्पते, यथा ( अस्थि ते आउसो !) हे आयुष्मन् ! ( इमं वा) इदं वा इदं वा वस्तु विद्यते इति ?, ( से किमाहुः भंते!) तत्कुतो हेतोर्हे भदन्ताः, इति शिष्येण पृष्टे गुरुः प्राह-यतः (सड्ढी) श्रद्धावान् भाविको गृहस्थः तच्च साधुयाचितं वस्तु मूल्येन ( गिव्है वा ) गृह्णाति, यदि च मूल्येनापि न प्राप्नोति तदा स । गृहस्थो भावाधिक्यात् (तेणिअंपि कुज्जा) चोरयित्वाऽप्यानीय दद्यात्, कृपणगृहे तु विद्यमानमपि दृष्टमपि च न ददाति, तत्कथमसददृष्टं दद्यात् ?, तेन तत्र मार्गणे न दोषः ॥ 19 ॥ मार्गण - निषेधः ॥ 216 ॥ Page #223 -------------------------------------------------------------------------- ________________ गोचरीविधिः श्रीकल्पकौमुद्या 9क्षणे ॥ 217 ॥ *वासावासं0 (निच्चभत्तिअस्स) तत्र नित्यमेकाशनिकस्य साधोः * भिक्खुस्स कप्पइ (एगं गोअरकालं) एकस्मिन् गोचर्याकाले (गाहावैकुलं) गृहस्थगृहे (भत्ताए वा पाणाएवा) भक्तार्थ पानार्थ वा (निक्वमित्तए वा) उपाश्रयानिर्गन्तुं (पविसित्तए वा) गृहस्थगृहे प्रवेष्टुं कल्पते, न तु द्वितीयवारं, (णण्णत्थ आयरिअवेआवच्चेण वा) आचार्यवैयावृश्यात् नान्यत्र, तद्वर्जयित्वेत्यर्थः, यद्येकवारं भुंक्ते आचार्यवैयावृत्यं कर्तुं न शक्नोति तदा द्विवारमपि भुते, यतस्तपसोऽपि वैयावृत्यं गरिष्ठं *उवज्झायवेआवच्चेण वा तवस्सि गिलाणवेआवच्चेण वा खुड्डएण वा खुड्डिआए वा एवमुपाध्यायतपखिग्लानक्षुल्लकादिवपिज्ञेयं,(अवंजणजाएण वा)व्यञ्जनानि-गुह्यकक्षाकूर्चरोमाणि यावन्न जातानि तावविवारभोजनेऽपि न्दोस्स्ः॥20॥ *वासावासं0 (चउत्थभत्तिअस्स) चतुर्थभोजिनः (भिक्खुस्स) साधोः (अयं एवइए विसेसो) अयमेतावान । विशेषः (जं) यत् (से पाओनिक्खम्म) उपाश्रयाद्गोचरचर्यार्थ प्रातनिर्गत्य (पुत्वामेव) प्रथममेव (विअडगं तु) विकट-निर्दो|पमाहारं (भुच्चा) भुक्त्वा (पिच्चा) तक्रादिकं पीत्वा (पडिग्गह) पात्रं (संलिहिअ) निर्लेपीकृत्य (संपमज्जिअ) प्रक्षाल्य (से a) स साधुर्यदि (संथरिज्जा) निर्वहेत , *कप्पइ (से तद्दिवसं) तदा तस्मिन् दिने (तेणेव भत्तटेणं) तेनैव भोजनेन । | (पज्जोसवित्तए) वस्तुं, यदि (से अनो संथरिज्जा) वस्त्वल्पत्वान्न संस्तरेत् , तर्हि *एवं से कप्पइ (दुचंपि) द्वितीयवा। रमपि *गाहावैकुलं भत्ताए वा पाणाए निक्खमित्तए वा (पविसित्तए वा) प्रविशेत् ॥ 21 ॥ वासावासं0 छट्टभतिअस्स भिक्खुस्स कप्पंति दो गोअरकाला गाहावैकुलं bha0 paa0ni0p0॥22|| वासावासं0 अट्ठमभत्तिअस्स भिक्खुस्स कप्पंति तओ गोअरकाला गाहा0 bha0 p0ni0p0॥23|| विगिट्ठभत्तिअस्स भिक्खुस्स कप्पंति MISHRSITEmaiIAHINDHI MULILIBRITISHALINSAHUAIMARUTIBHPURIATRAIPUR // 217 // Page #224 -------------------------------------------------------------------------- ________________ I PUR पानकानि श्रीकल्पकौमुद्यां 9क्षणे ॥ 218 ॥ आ HILPIRINDAINISTRIMURPRIMERIENDAR सक्वेऽवि गोअरकाला gA0 bha0 pA0ni0pa0 // 24 // परं-षष्ठभक्तिकस्य द्वौ गौचरकालौ, अष्टमभक्तिकस्य त्रयः, अष्टमाचं तपखिनो विकृष्टभक्तिकस्य सर्वेऽपि गोचरकालाः, न पुनः प्रातहीतमेव धारयेत् , सञ्चयजीवसंसक्तसर्पाघ्राणादिदोषसम्भवात् , तेन यदेच्छोत्पद्यते तदा भिक्षेत ॥ 22 ॥ ॥ 23 // // 24 // इत्याहारविधिमुक्त्वा पानकविधिमाह___ *वासावासं0 (निच्चभत्तिअस्स भिक्खुस्स) नित्यभक्तिकस्य साधोः (कप्पंति सवाई पाणगाई पडिगाहित्तए) आचाराङ्गोक्तान्येकविंशतिः, तदन्तर्भूतान्येवात्र नवोक्तानि, तानि च सर्वाणि पानकानि कल्पन्ते, (तंजहा) तानि यथा(उस्सेइमं संसेइमं चाउलोद्क्ण्0| वासावासं0 छट्ठभत्तिअस्स भिक्खुस्स कप्पंति तओ पाणगाई, taM0-तिलोदगं तुसोदगं जयोदगं । वासावासं0 अट्ठमभत्तिअस्स भिक्खुस्स कप्पंति तओपाणगाइं पडिगाहित्तए, taM0-आयाम, सोवीरं सुद्धविअड) "उस्सेइम1 संसेइमर तंदुल3 तुस4 तिल5 ज्वोद्गा6'ऽयाम्ण्7| सोवीर8 सुद्धविअडं9 अंबय10 अंबाडय11 कविट्ठ12 ॥ 1 ॥ मौलिंग13 दक्ख14 दाडिम15 खज्जुर16 नालिअर17 कयर18 बोर्ज्ल्ण्19| आमलगं20 चिंचापाणगाइ21 पढभंगभणिआई ॥ 2 ॥ " तत्र-उत्स्वेदिम-पिष्टलिप्तहस्तादिधावनजलं1 संस्वेदिमं यत्पत्राद्युत्काल्य शीतोदकेन सिच्यते तज्जलं2 'चावलत्ति तन्दुलधावनं3 'तिलति निस्तुषीकृततिलधावनं4 'tuSa'tti ब्रीह्यादिधावनम्5 'java'tti यवधावनंद 'AyAma'tti अवश्रावणं7 'sovIra'tti काञ्जिकम्8 'suddhaviaDa'tti उष्णोदकं9 इति, अष्टमप्रत्याख्यानं यावत् सूत्रं सुगमं । तत ऊर्ध्व श्वासावासं0 (विकिट्ठभत्तिअस्स भिक्खुस्त) विकृष्टभक्तिके तु (एगे उसिणविअडे पडिगाहित्तए) एकमुष्णविकटं कल्पते, (सेऽविअ णं असित्ये) तदप्यसिक्थं, यतः प्रायेणाष्टमावं तपस्विदेहं देवताऽधितिष्ठति, *नोवि अणं HARIdluntainmhitamaHIRAHMIRDHPaithanRINPURNIR ||218 // Page #225 -------------------------------------------------------------------------- ________________ Indi श्रीकल्प-15 स्सित्थे। वासावासं0(भत्तपडिआइक्खिअस्स) अनशनिनः भिक्खुस्स (कप्पइ एगे उसिणविअडे)एकमुष्णोदकमेव अड)एकमुष्णादकमवादतिविधिः कौमुद्यां कल्पते *पडिगाहित्तए, (सेवि अणं असित्थे) तदप्यसिक्थं *नो चेव णं ससित्थे (सेवि अणं परिपूए) तदपि । 9क्षणे परिपूर्त-वस्त्रगलितं नो चेव णं अपरिपूए, अगलिते तु गले तृणादिलगनात् (सेविअ णं परिमिए) तदपि परिमितं नो ॥ 219 ॥ चेव णं अपरिमिए, अपरिमिते तु जलाजीणं स्यात् (सेऽवि अणं बहुसंपुन्ने) तदपि बहुसम्पूर्ण *नो चेव णं अबहसंपुन्ने, अतिस्तोके हि तृषामात्रोपशमो न स्यात् ॥ 25 ॥ ___ *वासावासं0 (संवादत्तिअस्स भिक्खुस्स) तत्र स्तोकं बहु वा यदेकवारेण दीयते सा दत्तिः, ततः कृतदत्तिपरिमाणस्य साधोः कप्पंति पंच दत्तीओ भोअणस्स पडिगाहित्तए पंच पाणगस्स अहवा चत्तारि भोअणस्स पंच पाणगस्स अहवा पंच भोअणस्स चत्तारि पाणगस्स, तत्थ णं एगा दत्ती (लोणासायणमित्तमवि पडिगाहिआ सिआ कप्पइ) लवणं किल स्तोकं दीयते, यदि तावन्मात्रं भक्तपानस्य गृह्णाति तदा साऽपि दत्तिर्गण्यते, पञ्चेति उपलक्षणं तेन न्यूनत्वे चतस्रस्तिस्रो द्वे एका वा, अधिकत्वे षट् सप्त वा यथाभिग्रहं वाच्याः, केनचित्पश्चाहारकस्य पञ्च पानकस्य च दत्तयोऽभिगृहीताः, ततः पश्चाहारकस्य तिस्रश्च पानकस्य दत्तयः प्राप्ताः, तत उद्धरिते पानकपत्के द्वे आहारे एवमाहारसत्का अपि पानके च क्षिप्वा परस्परं समावेशं कर्तुं न कल्पते *से तदिवसे तेणं चेव भत्तद्वेणं पज्जोसवित्तए, नो से कप्पइ दुचंपि गाहा0 bha0 pA0ni0pa0 // 26 // *वासावासं0 नो कप्पइ निग्गंधाण वार जाव तत्र (उवस्सयाओ) शय्यातरगेहाद्-उपाश्रयादारभ्य (sttghrNtrN)| / / 219 // INSPIRAHITI a nRIALLPATILIMPRILalmarriminally Page #226 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 9क्षणे । 220 ॥ विधिः सप्तगृहमध्ये (संखडिं सन्निअट्टचारिस एत्तए,एगे पुण एवमाहंसु-नो कप्पइ जाव उवस्सयाओ परेणं संखडि स- संखज्या निअट्टचारिस्स एत्तए,एगे पुण एवमाहंसु-नो कप्पइ जाव उवस्सयाओ परंपरेण संखडिं सन्निअट्टचारिस्स वर्षायाश्च एत्तए) संस्कृतिः-ओदनादिपाकः तां भिक्षार्थ गन्तुं न कल्पते, कस्य ?-'सनिअट्टत्ति, सन्निवद्धगृहवर्जकस्य साधोः, उद्गमादिदोषसम्भवात् , अत्र मतान्तराणि यथा-वहवस्त्वेवं मन्यन्ते-सप्तगृहमध्ये सङ्खडि लोकसङ्कलजेमनवारारूपां गन्तुं न कल्पते, द्वितीयमते-'एगे puNa'tti शय्यातरगृहमन्यानि च सप्त गृहाणि वर्जयेत् । तृतीयमते तु 'परंपरेणेति शय्यातरगृह-तत एकं ततः परं सप्त गृहाणि च वर्जयेत् ॥ 27 ॥ वासावासं0 नो कप्पइ (पाणिपडिग्गहिअस्स भिक्खुस्स) तत्र करपात्रस्य जिनकल्पिकादेः (कणगफुसिअमित्तमवि बुट्टिकायंसि निवयमाणंसि) फुसारमात्रेऽपि वृष्टिकायमात्रे निपतति *गाहावैकुलं भ. pA0 ni0 pa0 गोचरचर्यां गन्तुं न कल्पते ॥ 28 ॥ श्वासावासं0 (पाणिपडिग्गहिअस्स भिक्खुस्स) तत्र जिनकल्पिकादेः । करपात्रस्य साधोः (नो कप्पइ अगिहसि पिंडवायं पडिग्गाहित्ता पज्जोसवित्तए) आहारं प्रतिगृह्य अगिहंसित्ति-आकाशे पज्जोसवित्तए-आहारं कर्तुं न क्ल्प्ते। (पज्जोसवेमाणस्स) आहारं कुर्वतोऽर्द्धभुक्तेऽपि यदि कदाचिद् (सहसा) अकस्मात् । (बुट्टिकाए निवइज्जा) वृष्टिपातः स्यात् , तदा (देसंभुच्चा) आहारस्य देशं भुस्वा (देसमादाय) देशं चादाय (से पाणिणा पाणिं) आहारैकदेशसहितं हस्तं द्वितीयहस्तेन (परिपिहित्ता) आच्छाद्य, (उरंसि वा णं) उरसि-हृदये (निलिज्जा) निली-| येत निक्षिपेद्वा 'ण' मिति तमाहारपाणिं (कक्खंसि वा णं) कक्षायां वा (समाहडिज्जा) समाहरेद्-गोपयेत् , गोपयित्वा च (अहाछन्नाणि वा) गृहस्थैरात्मार्थ यथाच्छादितानि (लेणाणि वा) गृहाणि * उवागच्छिज्जा (रुक्खमूलाणि vA ॥ 220॥ Page #227 -------------------------------------------------------------------------- ________________ Kalam वर्षाविधिः श्रीकल्पकौमुद्यां 9क्षणे ॥ 221 ॥ muMBIPMi I BAHINITIALNilimplimilta ःअम्रो उवागच्छिज्जा) वृक्षमूलानि वा उपागच्छेत् (जहा से तत्थ) यथा तस्य तस्मिन् हस्ते (दए वा) दक-बहवो जलबिन्दवः, (दगरए वा) दकरजो-बिन्दुमात्रं (दगफुसिआ वा) दकफुसारा वा (णो परिआवज्जइ) न पतन्ति-न विराध्यन्ते, ननु जिनकल्पिकादेः किश्चिदूनदशपूर्वधरत्वेन पूर्वमेव वर्षाज्ञानसद्भावात् कथमर्द्धभुक्तेऽपि वृष्टिः स्यात् ?, सत्यं, छमस्थानां ज्ञानानु|पयोगसम्भवात् ॥ 29 ॥ उक्तार्थसर्वस्वमाह-वासावासं (पाणिपडिग्गहिअस्स भिक्खुस्स किंचि कणगफुसिअमितंपि निवडै नो से कप्पइ) कणो-लवः तन्मानं कं-पानीयं कणकं तस्य फुसारमानं तस्मिन्नपि निपतति जिनकल्पिकादेराहारार्थ गन्तुं न कल्पते ॥ 30 ॥ उक्तः करपात्रविधिः,अथ पात्रधारिविधिर्यथा-*वासावासं0 (पडिग्गहधारिस्स भिक्खुस्स)| वत्र पात्रधारिणः-स्थविरकल्पिकादेः (नो कप्पइ वग्धारिअबुट्टिकार्यसि gA0 bha0 pA0ni0 pa0) अच्छिन्नधारावृष्टौ । वर्षाकल्पः कम्बलौनी वा गलति सौत्रकल्पकभेदेनान्तदेहमाद्रं भवति तस्यामाहाराद्यर्थं गन्तुं न कल्पते (कप्पइ से अप्पवुट्टि कायंसि) कल्पतेऽपि चापवादे अशिवादिकारणे श्रुतपाठकतपस्विक्षुदसहाद्यर्थ पूर्वपूर्वाभावे और्णिकेन जीर्णेन सौत्रेण वा कल्पकेन । तथा तालपत्रेण वा पलाशच्छत्रेण वा प्रावृतानां भिक्षार्थ गन्तुं (संतरुत्तरंसि गाहा0 bha0 pA0ni0 pa0) मध्ये सौत्रः कल्पः । तदुपरि और्णिकः, ताभ्यां प्रावृताङ्गानामल्पवृष्टाविति पूर्वेण सह सम्बन्धः । / 31 / / (gra0 100) // ___ *वासावासं0 निग्गंथस्स निग्गंथीए वा gA0 (पिंडवायपडिआए) आहारप्रतिज्ञया-अत्राहं लप्स्यामीतिबुद्धया (अणुपविट्ठस्स) आहाराद्यर्थ गृहे गतस्य साधोः (निगिज्झिअ2) स्थित्वार (बुट्टिकाए निवइज्जा) मेघो वर्षति (कप्पइ से अहे आरामंसि वा) तथा आरामस्याधः (अहे उवस्सयंसि वा) साम्भोगिकानामितरेषां वोपाश्रयस्याधः, tasminnasati tti metimill NSIDDHIRAHIMAMAPITAL MAP MAHITI Imaimuantimillm // 22 // Page #228 -------------------------------------------------------------------------- ________________ वर्षाविधिः श्रीकल्पकौमुद्यां 9क्षणे ॥ 222 ॥ (अहे वियडगंसि वा) ग्रामीणसभास्थानस्याधः (अहे रुक्खमूलंसि वा) निर्गलकरीरादिवृक्षमूलस्याधः (उबागच्छित्तए), उपागन्तुं कल्पते ॥ 32 ॥ तत्थ से पुवागमणेणं पुवाउत्ते चाउलोदणे पच्छाउत्ते भिलिंगसूवे, कप्पर्3a से चाउलोदणे पडिगाहित्तए, नो कप्पइ से मिलिंगसूवे प्द्दिगाहित्ते॥3॥ तत्थ से पुवागमणेणं पुवाउत्तेभिलिंगसूवे पच्छाउत्ते चाउलोदणे कप्पइ से भिलिंगसूवे पडिगाहित्तए, नो से कप्पइ चाउलोदणे पडिगाहित्तए ॥ 34 ॥ तत्थ से पुवागमणेणं दोऽवि पच्छाउत्ताई, एवं नो से कप्पंति दोऽवि पडिगाहित्तए, जे से तत्थ पुवागमणेणं पुवाउत्ते से कप्पइ पडिगाहित्तए, जे से तत्थपुवागमणेणं पच्छाउत्ते नो से कप्पइ पडिगाहित्तए ॥ 35 ॥ त्रिसूत्री स्पष्टा, परं 'तत्यत्ति तत्र-विकटगृहवृक्षमूलस्थस्योदितस्य साधोः 'पुवागमत्ति आगमनात्पूर्व पूर्वायुक्तः 'cAula'tti तन्दुलोदकः कल्पते, 'पच्छत्ति पश्चादायुक्तश्च 'भिलिंगति मसूरमाषमुद्गादिदालिः सस्नेहः सूपो वा न कल्पते, सङ्ग्रहार्थश्वायम्-साध्वागमनात्पूर्व गृहस्थैर्यः पक्तुमारब्धः स पूर्वायुक्तः कल्पते स निर्दोषत्वात् , साध्वागमनानन्तरं च यः पक्तुमारब्धः स पश्चादायुक्तो न कल्पते, दोषसम्भवात् , एवमालापकद्वयं भाव्यम् ॥ 33-34-35 ॥ वासावासं0 निग्गंथस्स गाहावैकुलं पिंडवायपडिआए अणुपविट्ठस्स निगिज्झिअ2 वुट्टिकाए निवइज्जा, कप्पइ से आरामंसि वा जाव अहे रुक्खमूलंसि वा उवागच्छित्तए, नो से कप्पइ पुवगहिएणं भत्तपाणेणं (वेलं । उवायणावित्तए) वेलामतिक्रामयितुं, स्थितस्य साधोर्यदि कदाचिद्वर्ष नोपरमति तदा *कप्पर्3a से पुवामेव (विअडगं) उद्गमादिदोषरहितं पूर्वगृहीतं(भुच्चा पिच्चा)ओदनतकादिकं भुक्त्वा पीत्वा च*पडिग्गहं संलिहिअर संपमज्जिअ2 (एगाययं भंडग) ॥ 222 ॥ Page #229 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 9क्षणे ॥ 223 ॥ एकत्रायतं-सुबद्धं पात्रादिकोपकरणं (कटु) कृत्वा देहेन सह प्रावृत्य मेघे वर्षति सत्यपि (सावसेसे सूरिए) अस्तमप्राप्ते सूर्ये स्थानविधिः (जेणेव उवस्सए) यत्रोपाश्रयः (तेणेव उवागच्छित्तए) तत्रागन्तुं कल्पते (नो से कप्पइ तं रयणिं) न पुनस्तां रात्रिं (तत्थेव उवायणावित्तए) उपाश्रयादहिरतिक्रमितुं कल्पते, एकाकिनो बहिस्तिष्ठतो हि साधोः स्वपरोभयोत्पन्ना बहवो दोषाः स्युः, उपाश्रयस्थाश्च साधवोऽसन्तुष्टिं कुर्युः ॥ 36 ॥ *वासावासं पज्जोसविअस्स निग्गंथस्स गाहावैकुलं पिंडवायपडिआए अणुपविट्ठस्स निग्गिझिअ2 वुट्टिकाए निवइज्जा, कप्पइ से अहे आरामं जाव उवागच्छित्तए ॥ 37 ॥ ॥ अथ विकटगृहवृक्षमूलादौ साधुः कथं तिष्ठतीत्याह___ * तत्थ नो से कप्पइ एगस्स निग्गंथस्स एगाए निग्गंथीए एगयओ चिद्वित्तए 1, तत्थ नो कप्पइ एगस्स निग्गंथस्स दुण्हं निग्गंथीणं एगओ चिहित्तए 2, तत्थ नो कप्पइ दुण्हं निग्गंथाणं एगाए निग्गंधीए एगयओ चिट्ठित्तए, तत्थ णो कप्पइ दोण्हं निग्गंथाणं दोण्हं निग्गंथीणं एगयओ चिहित्तए, अत्थि इत्थ केइ पंचमे खुड्डए वा खुड्डिआ वा अन्नेसिं वा संलोए सपडिदुवारे, एवण्हं कप्पइ एगयओ चिट्टित्तए ॥ 38 ॥ स्पष्टस्यापि सूत्रस्य भावार्थो यथा-एकस्य साधोरेकया साध्या सह स्थातुं न कल्पते, एकस्य साधोभ्यिआं वा साध्वीभ्यां सह स्थातुं न कल्पतेः द्वयोः साध्वोरेकया साध्व्या स्थातुं न कल्पते, द्वयोः साध्वोभ्यां साध्वीभ्यां स्थातुं न कल्पते, अस्ति चात्र कश्चित्पश्चमः क्षुल्लकः साधूनां क्षुक्लिका वा साध्वीनां स्यात् तदातु स्थातुं कल्पते, अन्येषां ध्रुवकर्मिलोहकारस्वर्णकारसूचीकारचर्मकारादीनां वर्षत्यप्यमुक्तस्वकर्मणां संल्लोके-दृष्टिपाते सति वा सर्वगृहाणां वा सर्वतः सम्मुखद्वारे च सति पञ्चमं विनापि स्थातुं कल्पते ॥ 38 ॥ ॥ 223 // InHINARTAINMITHILAIMAHINILIO TMAITHILIGITAMIndianRam Ratan kutte NILIBRAIL Page #230 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 9क्षणे ॥ 224 ॥ * वासावासं0 निग्गंथस्स गाहावैकुलं पिंडवायपडिआए जाव उवागच्छित्तए, तत्थ नो कप्पइ एगस्स निग्गंधस्स स्थानविधिः य एगाए अगारीए एगयओ चिट्ठितए, एवं चउभंगो, अत्थि अ इत्थ केइ पंचमे थेरे वा थेरिआ वा अन्नेसि वा संलोए सपडिदुवारे एवं कप्पइ एगयओ चिहित्तए, एवं चेव निग्गंधीए अगारस्स य भाणिअवं ॥ 39 ॥ तत्र साधुश्राविकासाध्वीश्रावकाणां च पूर्ववच्चतुर्भङ्गी ज्ञेया, परं पञ्चमः कश्चिदृद्धो वृद्धा वाऽत्र स्यात् तदा स्थातुं कल्पते, तथा साधोः सङ्घाटिके कृतोपवासेऽसुखिते कारणान्तरादा एकाकित्वं स्याद् , अन्यथोत्सर्गतस्तु साधुरात्मना द्वितीयः साध्व्यश्च व्यादय एव स्युः ॥ 39 ॥ ___ वासावासं0 नो कप्पइ निग्गंधाण वार (अपरिन्नएणं) मदर्थमशनादिकमानयेरिति अज्ञापितेन हिण्डकसाधुनाऽहं त्वदर्थमशनादिकमानेष्यामीति (अपरिन्नयस्स अट्ठाए असणं वा 4 जाव पडिगाहित्तए) अपरिज्ञपितस्य साधोरायाशना। दिकं परिग्रहीतुं न कल्पते ॥ 90 ॥ अत्र पृच्छकः प्राह-(से किमाहु भंते !) तत्र किं कारणमिति हे भदन्त !, गुरुर्वक्ति-(इच्छा परो अपरिन्नए भुंजिज्जा) यदीच्छा भवेत्तर्हि यदर्थमानीतं स तद्भुञ्जीत, (इच्छा परोन a~jijjA) यदीच्छा न स्यात्तदा तु |न भुङ्क्ते, प्रत्युतैवं वक्ति च-केनोक्तमभूद् अद्य त्वया मदर्थमानीतं, यदीच्छां विना दाक्षिण्याङ्कले तदाऽजीर्णादिना रोगोत्पत्तिः । स्यात् , अथ च तदा वर्षासु स्थण्डिलदौर्लभ्यात् परिष्ठापनदोषः स्यात् , तमात्पृष्दैवानेयम् ॥ 41 ॥ ___ वासावासं0 नो कप्पइ निग्गंधाण वार (उदउल्लेण वा) udakAi~Na-गलद्विन्दुयुक्तेन (ससिणिद्धेण वा) किश्चि|दुदकयुक्तेन (काएणं असणं vA4) कायेनाशनादिकं (आहारित्तए) आहारयितुं न कल्पते ॥ 42 ॥ (से किमाहु भंते !) स है, तीर्थङ्करोत्र किं कारणमाहेति शिष्येण पृष्टे गुरुर्वक्ति-(सत्त सिणेहाययणा) सप्त जलावस्थितिस्थानानि (पन्नत्ता) श्रीजिनः HTHANPARITAMINATIONSUPilliman Hal ia Page #231 -------------------------------------------------------------------------- ________________ सप्तस्नेहाः सूक्ष्माष्टकं श्रीकल्पकोमुद्यां 9क्षणे ॥ 225 ॥ प्रकाशितानि येषु चिरकालेन जलं शुष्यति, (तंजहा) तद्यथा-(पाणी1) हस्तः (पाणीरेहा2) हस्तरेखाः (नहा3) नखाः अखण्डाः (नहसिहा4) नखशिखाः- तदग्रभागाः (भमुहा5) नेत्रोर्ध्वरोमाणि (अहरुट्ठा) दाढिका (उत्तरुट्ठा) श्मश्रूणि (अह पुण एवं जाणिज्जा) अथ पुनरेवं जानीयात् , यत् (विगओदए मेकाए) विन्दुरहितः (छिन्नसिणेहे) छिन्नस्नेहः। सर्वथा जलस्निग्धतारहितो मम कायो जातः, (एवं से कप्पइ असणं वा 4 आहारित्तए) ततोऽशनादिकमाहारयितुं कल्पते ॥ 43 ॥ ___वासावासं0 इह खलु निग्गंधाण वार इमाई (अट्टमहमाई) अष्ट सूक्ष्माणि जाईछउमत्थेणं निग्गंथेण वा 2 (अभिक्खणं2) वारं2 यत्रावस्थानोपविशनग्रहणमोचनादि करोति तत्र2 (जाणिवाई) सूत्राज्ञया ज्ञातव्यानि (पासिअन्वाइं) चक्षुषा द्रष्टव्यानि (पडिलेहिअबाई) ज्ञात्वा दृष्ट्वा च परिहरणीयतया विचारणीयानि भवंति, (तंजहा) तद्यथा-*पाणसुहुमं1 पणगसुहुमंर बीअसुहुमं3 हरिअसुहुमं4 पुप्फसुहुमं9 अंडसुहुमंद लेणसुहुमं7 सिणेहसुहुमं8 / से किं तं पाणसुहुमे ? (पाणसुहुमे पंचविहे पण्णत्ते) प्राणसूक्ष्मं पञ्चविधं प्रज्ञप्तं तीर्थकरैः तंजहा (किण्हे नीले लोहिए हालिद्दे सुकिल्ले) कृष्णादिवर्णभेदाद्, एकैकस्मिन् वर्णे सहस्रशो भेदा बहुप्रकाराश्च संयोगाः स्युः ते सर्वेऽपि पञ्चसु कृष्णादिवर्णेष्वेवान्तर्भवन्ति, प्राणसूक्ष्मं तु-द्वीन्द्रियादयः प्राणाः, तथा-*अस्थि कुंथुअणुद्धरीनाम समुप्पन्ना, जा ठिआ अचलमाणा अणुद्धरिकुन्थुः, स हि चलन्नेव दृश्यते, न स्थानस्थितः, सूक्ष्मत्वात् , * छउमत्थाणं निग्गंधाण वारनो चक्खुफासं हवमागच्छइ, जाव छउमत्थेणं निग्गंथेण वा निग्गंधीए वा अभिक्खण2 जाणिअबा पासिअब्बा पडिलेहिअवा भवै, से तं पाणसुहमे ॥ 144 ॥ से किं तं पणगसुहुमे?, पणगसहमे पंचविहे पन्नते, तंजहा-किण्हे ॥ 22 Page #232 -------------------------------------------------------------------------- ________________ सूक्ष्माष्टक श्रीकल्पकौमुद्यां 9क्षणे ॥ 226 ॥ जाव सुकिल्ले, अत्थि पणगसुहमे तद्दवसमाणवन्नए नाम पन्नत्ते, जे छउमत्थेणं निग्गंथेण vA2 जाव पडि। लेहिअव्वे भवै, से तं पणगसुहुमे2 / पनकः उल्ली, स च प्रायो वर्षाकाले भूमिकाष्ठभाण्डादिषु जायते, यत्र चोत्पद्यते । | तद्र्व्यसमानवर्णः प्रज्ञप्तः 2 / से किं तं बीअसुहुमे ?,बीअसुहुमे पंचविहे पन्नत्ते, तंजहा-किण्हे जाव सुकिल्ले, अत्थि । बीअसुहुमे कणिआसमाणवण्णए नामं पन्नत्ते, जे छउमत्थेणं जाव पडिलेहिअव्वे भवै, से तं बीअसुहुभे 3 / | अथ किं तद्वीजसूक्ष्मं ?, कणिका-शाल्यादिवीजानां मुखमूले नखिका नहीति लोके तत्समवर्णम् ॥ 3 ॥ *से किं तं hariasu। hume ?, hariasuhume पंचविहे पन्नत्ते, तंजहा-किण्हे जाव सुकिल्ले, अस्थि हरिअसुहुमे पुढवीसमाणवण्णए णामं पण्णत्ते, जे निग्गंथेण वा जाव पडिलेहिअन्वे भवति, सेत्तं हरिअसुहमे ॥ 4 ॥ अथ हरितसूक्ष्म पृथ्वीसमवणं तच्चाल्पसंहननत्वात् स्तोकेनापि स्पर्शेन विनश्यति ॥ 4 ॥ *से किं तं पुप्फसुहमे ?, पुप्फसुहमे पंचविहे पण्णत्ते, तंजहा|किण्हे जाव सुकिल्ले, अत्थि पुप्फसुहुमे रुक्खसमाणवण्णए नामं पन्नत्ते, जे छउमत्थेणं जाव पडिलेहिअब्वे भवति, सेत्तं पुप्फसुहुमे ॥ 5 ॥ पुष्पसूक्ष्मं बटोदुम्बरादिवृक्षसमवणं तस्योच्छासेनापि विराधना । 5 / (से किं तं अंडसुहमे?, अंडसुहुमे पंचविहे पण्णत्ते, तंजहा-उद्दसंडे1 उक्कलिअंडे2 पिपीलिअंडे3 हलिअंडे4 हल्लोहल्लिअंडे5, जे निग्गंथेण वार जाव पडिलेहिअव्वे भवै, से तं अंडसुहुमे 6) / अण्डसूक्ष्मं पञ्चविधं, तद्यथा-उइंसेत्यादि, उहंसा-मधुमक्षिकामत्कुणादयस्तेषामण्डमुदंशाण्डं 1, 'ukkali'tti कोलिकपुटाण्डं 'पिपीलिअत्ति कीटिकाण्डं3 'हलिति गृहगोधाब्राह्मणी वा तदण्डं4, 'hallohalli'tti उक्किडी तदण्डं, एतानि सूक्ष्माणि स्युः । *से किं तं लेणसुहुमे ?, लेणसुहमे पंच आ IITHIMITITIHAmailwalthRAI HTHHATISHALISAMMARIAHILAAIIMPintHARAMBIRelamma allINRITALIMSHINITIONamIIRAINRHMilli // 226 // Page #233 -------------------------------------------------------------------------- ________________ गजीवा- श्रीकल्प आचार्या दिपृच्छा कौमुद्यां 9क्षणे ॥ 227 ॥ विहे पण्णत्ते, तंजहा-कीटिकाद्यनेकसूक्ष्मजीवानां लयन-आश्रयस्तत्पञ्चविधं, यथा-(उत्तिंगलेणे) bhRakA गर्दभाकारा जीवास्तेषां लयन-भूमावुत्कीर्णगृहं1 (भिंगुलेणे) शुष्कजलकेदारादिषु स्फुत्तित्भृमिरूपा2| (उज्जुए) विलं3 (तालमूलए) अधो विस्तीर्णमुपरि च सङ्कीर्ण तालमूलाकारं विलं4 (संयुक्कावट्टे नामं पंचमे) भ्रमरगृहं5 *जे छउमत्थेणं जाव पडिलेहिअब्बे भवति, सेत्तं लेणसुहुमे, / *से किं तं सिणेहसुहमे ? (सिणेहसुहुमे पंचविहे पन्नत्ते, तंजहा)-स्नेहसूक्ष्मं पञ्चविधं, तद्यथा-(उस्सा) अवश्यायः-आकाशात् पतति,ठार इत्यर्थः1 (हिमए) हिमं-प्रसिद्धं2 (मिहिआ) धूमरी3 (करए) करका-मेघपाषाणाः4 (हरितणुए) भूमिनिर्गततृणाग्रजलबिन्दुः5, *जे छउमत्थेणं जाव पडिलेहिअधे भवति, से तं सिणेहसुहुमेट ॥ 45॥ अथ शेषकालवर्षाकालयोः साधारणसामाचारी वर्षाकाले विशेषेण कथ्यते,-* वासावासं पज्जोसविए भिक्खू इच्छिज्जा गाहा0 bha0 pA0ni0 pa0, नो से कप्पइ अणापुच्छित्ता (आयरियं वा) आचार्यः-सूत्रार्थदाता (उवज्झायं वा) उपाध्यायः-सूत्रार्थपाठकः (थेरं वा) स्थविरो-ज्ञानादिपु सीदतां स्थिरीकर्ता तत्रोद्यतानामुपवृंहकश्च (पवत्तिं वा) प्रवर्तको ज्ञानादिषु प्रवर्त्तयिता (गणि) गणिः-यस्य पार्श्वे आचार्यः सूत्राद्यभ्यस्यति (गणहरं)गणधरः-तीर्थकरशिष्यः (गणावच्छेअयंज वा पुरओ काउं विहरै,) गणावच्छेदकः साधून् गृहीत्वा बहिः क्षेत्रे आस्ते, गच्छार्थ क्षेत्रोपधिमार्गणादौ प्रधावनादिकर्ता सूत्रार्थोभयवित्, यं वाऽन्यं वयःपर्याभ्यां लघुमपि साधुं पुरतः कृत्वा-गुरुत्वेन गृहीत्वा विहरति (कप्पइ से तं आपुच्छिउं आयरियं वा जाव जं वा पुरओ काउं विहरै) तमापृच्छथैव भक्तपानार्थ गन्तुं कल्पते, न त्वनापृच्छय, कथं पृच्छतीत्याह(इच्छामिणं भंते तुन्भेहिं अणुण्णाए समाणे गा.भ.pA0ni0pa0)इच्छाम्यहं युष्माभिरनुज्ञातः सन् भक्तपानाद्यर्थ गन्तुं ॥ 227 ॥ Page #234 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 9क्षणे ॥ 228 ॥ | (ते असे) ते च-आचार्यादयस्तस्य साधोः (विअरिजा, एवं से कप्पइ) अनुज्ञां दद्युस्तदा चैवतु कल्पते, गा.भ.पा. आचार्यानि0pa0(ते असे नो विअरिजा एवं से नो कप्पइ) ते च न दद्युस्तदा न कल्पते, (से किमाहु भंते!) तत्र किं कार दिपृच्छा णमिति शिष्येण पृष्टे गुरुर्वक्ति *आयरिआ (पचवायं जाणंति) अपायं-अशुभं तत्परिहारं च जानन्ति ॥ 46 ॥ (एवं बिहारभूमि वा) 'विहारो जिनसमनीति वचनात् जिनप्रासादे गमनं (विआरभूमिं वा) शरीरचिन्ताद्यर्थ गमनं (अन्नं वा जं । किंचि पओअणं) अन्यद्वा लेपसीवनलिखनादिकमुच्छ्रासादिवर्ज सर्वमापृच्छयैव कर्तव्यमिति, (एवं गामाणुगामं दूइजित्तए) हिण्डितुं भिक्षाद्यर्थ ग्लानादिकारणे वा, अन्यथा वर्षासु ग्रामानुग्रामं हिण्डनमयुक्तमेव ॥ 47 ॥ . वासावासं पज्जो भिक्खू इच्छिन्ना अन्नयरं विगई आहारित्तए, नो से कप्पइ अणापुच्छित्ता आयरिअंवा जाव जं वा पुरओ काउं विहरै, कप्पइ से आपुच्छित्ता आयरिअं वा जाव आहारित्तए, इच्छामि णं भंते! तुब्भेहिं अणुण्णाए समाणे अन्नयरिं विगई आहारित्तए, (तं एवइअंवा) तां-विकृतिमेतावन्मात्रां (एवैखुत्तो वा) इयतो वारानिति, (ते असे विअरिजा) ते चाचार्यादयः 'से' तस्याज्ञां दद्युस्तदा (एवं से कप्पइ अन्नयरिं विगई आहारित्तए) अन्यतरां विकृतिमाहारयितुं कल्पते, नान्यथा । *ते अ से नो विअरेजा, एवं से नो कप्पइ अन्नयरिं। | विगई आहारित्तए, से किमाह भंते!? आयरिआ पच्चवायं जाणंति ॥ 48 ॥ *वासावासं0 भिक्खू इच्छिज्जा (अन्नयरिं तेगिच्छि) अन्यतरां चिकित्सां (आउहित्तए) कारयितुं, आज्ञयैव । कल्पते, न त्वनाज्ञया, *तं चेव सवं भाणिअव्वं ॥ 49 ॥ A228 ॥ Page #235 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 9क्षणे ॥ 229 ॥ *वासावासं0 भिक्खू इच्छिजा (अन्नयरं उरालं) अन्यतरत् प्रधानं ( कल्लाणं) कल्याणं सुखकारि (सिवं ) शिवं - उपद्रवनिवारकं ( धन्नं) धन्यं - धनहेतुं (मंगल्लं) माङ्गल्यं पापप्रणाशहेतुं (सस्सिरिअं शोभासहितं ( महाणुभावं ) महान् अनुभावः- प्रभावो यस्यैवंविधं ( तवोकम्मं ) अर्द्धमासिकादितपोऽपि आज्ञयैव *उवसंपरित्ताणं विहरित्तए, तं वेव सबं । भाणिअव्वं ॥ 50 ॥ *वासावासं0 भिक्खू इच्छिज्जा (अपच्छिममारणंतिअसंलेहणा) अपश्चिमं - चरमं मरणं तदेवान्तः 2 तत्र भवा अपश्चिममारणान्तिकी सा चासौ sa~llikhyate - कृशीक्रियते शरीरकषायाद्यनयेति संलेखना तस्याः (झूसणाझूसिए) सेबनया शोषितशरीरः, अत एव (भत्तपाणपडिआ इक्खिए ) प्रत्याख्यातभक्तपानः ( पाओवगए) कृतपादपोपगमनः, अत एव (कालं) मरणं जीवितमरणयोर्वा कालं (अणवकखमाणे विहरित्तए वा ) अनभिवाञ्छन् विहर्तुमिच्छेत्, तदपि गुरुमापृच्छथैवेति, *निक्खमित्तए वा पविसित्तए वा असणं vA4 आहारित्तए ( उच्चारं ) वृद्धनीतिं (पासवणं) लघुनीतिं च (परिट्ठावित्तए) परिष्ठापयितुं (धम्मजागरिअं वा ) धर्मध्यानेन जागरणं-प्रवर्त्तनं धर्मजागरिका तां (जागरित्तए) जागरितुं कर्तुमप्यापृच्छयैव कल्पते, नो से कप्पइ अणापुच्छित्ता तं चैव ॥ 51 ॥ *वासावासं0 भिक्खू इच्छिजा (वत्थं वा ) वस्त्रं (पडिग्गहं वा ) पात्रं कंबलं वा (पायपुंछणं वा ) रजोहरणं (अनयरिं वा उवहिं) अन्यतरमुपधिं वा (आयावित्तए) एकवारमातपे दातुं (पयावित्तए) वारं वारमातपे दातुमिच्छेत्, आतापनेन विना दुर्गन्धादिना निन्दापनकादयो दोषाश्च स्युः, तदा चोपधावातपे दत्ते (नो से कप्पइ एगं वा अणेगं वा अप तपः संलेखनाविधिः ॥ 229 ॥ Page #236 -------------------------------------------------------------------------- ________________ उपध्याता। पनविधिः श्रीकल्पकौमुद्यां 9क्षणे ॥ 230 ॥ Home MAN SHAHNIAHINDIS डिन्नवित्ता गाहा0 bha0 pA0ni0 pa0 असणं वाट आहारित्तए, यहिआ विहारभृमि वा विआरभूमि वा सज्झायं वा करित्तए काउस्सग्गं वा ठाणं वा ठाइत्तए) एकं वाऽनेकान् वा साधूनप्रतिज्ञाप्य गोचरादौ बहिर्गन्तुं यावत् कायोत्सर्गे स्थातुं न कल्पते, वृष्टिभयात् , (अत्थि इत्थ केइ अभिसमण्णागए अहासमिहिए एगेवा अणेगेवा, कप्पइ से एवं वैत्तए) अस्त्यत्र कोपि यथासन्निहितः-समीपस्थितः तमेवं वक्तुं कल्पते (इमं ता अजो! मुहुत्तगं जाणाहि) हे । आर्य! इमं तावदुपधि मुहूर्त्तमानं जानीहि-चिन्तय *जाव ताव अहं गाहावैकुलं तं चेव सवं भाणिअव्वं जाव काउ|स्सग्गं वा ठाणं वा ठावित्तए (से अपडिसुणेजा, एवं से कप्पइ गाहावई कुलं तं चेव सव्वं भाणिअब्ब) सोऽङ्गीकुर्यात् तद्वस्त्रादिचिन्तनं तदा तु गोचरादौ गन्तुमशनाद्याहारयितुं यावत्कायोत्सर्ग वा कर्तुं स्थानं वा वीरासनादिकं स्थातुं कल्पते । *से अ नो पडिसुजा एवं से नो कप्पइ गाहावैकुलं जाव काउस्सग्गं वा ठाणं वा ठावित्तए ॥ 52 ॥ ___ *वासावासं pa0 नो कप्पइ निग्गंथाण वा निग्गंथीण वा (अणभिग्गहिअसिजासणिएणं इत्तए) अनभिगृहीतशय्यासनिकेन साधुना भवितुं न कल्पते, वर्षासु मणिकुट्टिमेऽपि पीठफलकादिग्रहणेनैव भाव्यं, अन्यथा शीतलभूमौ शयने उपवेशने च कुन्थुपिपीलिकाऽप्कायादिविराधना अजीर्णादयश्च स्युः,(आयाणमेअं) एतदनभिगृहीतशय्यासनिकत्व कर्मणां दोषाणां । वा आदान-कारणं, एतदेव द्रढयति *अणभिग्गहिअसिजासणिअस्स (अणुच्चाकुइअस्स) कुन्थुकीटिकादिवधसदिदंशशङ्कया हस्तादि यावदुच्चा, कुन्थुमत्कुणादिवधभयाच्च दृढबद्धा निश्चला अकुचा, एवंविधा वंशादिकम्बामयी शय्या नास्ति यस्य तस्य अनुच्चाकुचिकस्य (अणट्ठाबंधिअस्स) पक्षमध्येऽनर्थकं-निष्प्रयोजनमेकवारोपरि द्वौत्रींश्चतुरो वा वारान् कम्बासु बन्धान caUDAIHIIIIIIIIIIIDAPURIANTHEIRidinup H INAGARIHANIHIN SHAPATHI m Page #237 -------------------------------------------------------------------------- ________________ श्री कल्पकोमुद्यां 9क्षणे ॥ 231 ॥ | ददाति, चतुरुपरि बहूनि वाडकानि च बद्ध्वा, तथा च स्वाध्यायान्तराय पलिमन्थादयो दोषाः स्युः, यदि चैकपट्टं चम्पकादिपट्टं प्राप्यते तदा तदेव ग्राह्यं, बन्धादिपलिमन्थाभावात्, (अमिआसणिअस्स) अबद्धासनस्य - वारं2 स्थानात् स्थानान्तरं गच्छतो। अनेकानि वाऽऽसनानि सेवमानस्य जीववधः स्यात् (अणाताविअस्स) संस्तारकपात्रादीनामातपेऽदातुः (असमिअस्स) ईर्या - | दिसमितिषूपयोगरहितस्य (अभिक्खणं 2) वारं 2 (अप्पडिलेहणासीलस्स) अप्रतिलेखनाशीलस्य दृष्टया (अपमज्जणासी। लस्स) अप्रमार्जनाशीलस्य रजोहरणादिना ( तहा तहा णं) तेन तेन प्रकारेण प्रवर्त्तमानस्य साधोः (संजमे दुराराहए भवै) | संयमो दुराराध्यो दुष्प्रतिपाल्यश्च भवति । अत्र यत् सागरप्रपौत्रेण दुराराध्यो दुष्प्रतिपाल्यश्चेति प्रयोगौ चिन्तितौ तद् आराध्यतेप्रतिपाल्यतेऽसौ आराध्यः प्रतिपाल्यो दुःखेनाराध्यो दुःखेन प्रतिपाल्य इति व्युत्पस्यन्तरानभिज्ञतासूचकमवसेयं, अनुकूलाचेह दुर्भेद्यः दुरधिसाः दुःसंज्ञाप्यः सुसंज्ञाप्य इत्यादयो महाग्रन्थस्य प्रयोगाः, अधिकं सुबोधिकाखण्डने इति ॥ 63 ॥ आदानमुक्त्वाऽनादानमाह-*अणायाणमेअं अभिग्गहिअसिज्जासणिअस्स उच्चाकुइअस्स अट्ठाबंधिअस्स मिआणि। अस्स अभिक्खणं2 पडिलेहणासीलस्स पमञ्जणासीलस्स तहा तहा णं संजमे सुआराहए भवै ॥64 ॥ कर्मणां । दोषाणां वाऽनादानं-अकारणमिति, नञ्वर्जितं पूर्वसूत्रमिवैतत्सूत्रव्याख्यानं, तथा च तथा तथा प्रवर्त्तने साधोः संयमः सुखाराध्यो भवतीति भावः ॥ 54 ॥ वासावासं0 (कप्पइ निग्गंथाण vA2 तओ उच्चारपासवणभूमीओ पडिले हित्तए) पुरीषप्रश्रवणपरिष्ठापनस्यासन्नमध्यदूरभेदात् तिस्रो भूमयः, तत्राशक्तस्य मध्ये तिस्रः 1, शक्तस्य च बहिस्तिस्रो 2, दूरगमनाशक्तस्य मध्यगमनाशक्तस्य ॥ 231 ॥ शय्यासनप्रमार्जनं Page #238 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां MPARISHIPPIRIT 9क्षणे ॥ 232 ॥ APRILAINTAILS चासन्ना भूमयः प्रतिलेखितव्या भवन्ति, (न तहा हेमंतगिम्हासु जहाणं वासासु) न तथा हेमन्तग्रीष्मकालयोः यथा वर्षासु (से किमाहु भंते!) तत्किमिति शिष्येण पृष्टे गुरुराह-(वासासुणं) वर्षासु (उस्सण्णं पाणाय तणा य) प्रायेण प्राणाःशङ्खनकेन्द्रगोपकृम्यादयः तृणानि प्रसिद्धानि(बीआय) वीजानि तत्तद्वनस्पतीनां नवोद्भूतकिशलयानि (पणगा य) पनका-उल्लयो । (हरिआणि अ भवन्ति) हरितानि-बीजेभ्यः सम्भूतानि इकडादीनि भवन्ति ॥ 55 ॥ ___ *वासावासं0 (कप्पइ निग्गंथाण वा निग्गंथीण वा तओ मत्तगाई गिणिहत्तए, taM0-उच्चारमत्तए1 पासवणमत्तएर खेलमत्तए3) उच्चार1 प्रश्रवण2 श्लेष्मार्थ3 त्रीणि मात्रकाणि ग्रहीतुं कल्पते, तदभावे वेलातिक्रमणे वेगधारणे आत्मविराधना, वर्षति च बहिर्गमने संयमविराधनेति ॥ 56 ॥ *वासावासं0 नो कप्पइ निग्गंधाण वा निग्गंथीण वा परं तत्र (पज्जोसवणाओ गोलोमप्पमाणमित्तेऽवि केसे तं रयणि उवायणावित्तए) पर्युषणातः परं-आषाढचतुर्मासिकानन्तरं, दूरे तिष्ठन्तु दीर्घाः, गोलोमप्रमाणा अपि केशा |न रक्षणीया यावत्तां भाद्रपदसितपञ्चमीरात्रिं, सम्प्रति तु चतुर्थीरात्रिं, नोल्लङ्घयेत् , अयं भावः-यदि समर्थस्तदा वर्षासु नित्यं । लोचं कारयेत् , असमर्थोऽपि च तां चतुर्थीरात्रि नोल्लङ्घयेत् , लोचं विना सांवत्सरिकप्रतिक्रमगस्य सर्वथाऽकल्प्यत्वात् , अथचास|मर्थस्य लोचे कृते ज्वरादि, स्याद् बालो वा रुदति धर्म वा त्यजति तस्मान्न तस्य लोचः कार्यः,एतदाह-(अजेणं खरमुंडेण वा लुक्कसिरएण वा होयत्वं सिया) आर्येण साधुना उत्सर्गतो लुश्चितेन शिरोजेन-केशेन, अपवादतस्तु बालग्लानादिना मुण्डितशिरोजेन भवितव्यं स्यात् , तत्र प्रासुकोदकेन शिरः प्रक्षाल्य नापितस्यापि करौ तेन प्रक्षालयति, यस्तु क्षुरेणापि मुण्डापयितु ईणाअम्मम् म्मिसम्मम् ॥ 232 ॥ Page #239 -------------------------------------------------------------------------- ________________ अधिकरणशान्तिः श्रीकल्पकोमुद्यां 9क्षणे ॥ 233 ॥ AMARRI मशक्तो व्रणयुक्तमस्तको वा तस्य केशाः कर्त्तर्या कल्पनीयाः, (पक्खिआ आरोवणा) पक्षे2 संस्तारकदवरकबन्धा मोक्तव्याः प्रतिलेखितव्याश्च, अथवाऽऽरोपणा-सर्वदेव पक्षे2 प्रायश्चित्तं ग्राह्य, वर्षासु च विशेषतः (मासिए खुरमुंडे) असमर्थेन मासे मासे । मुण्डनं कारणीयं (अद्धमासिए कत्तरिमुंडे) कर्त्तर्या च पक्षे2 गुप्तं कारणीयं, अनयोर्लोचयोः क्रमेण लघुमासगुरुमासरूपं प्राय|श्चित्तं । (छम्मासिए लोए) पाण्मासिको लोचः, (संवच्छरिए वा थेरकप्पे) स्थविराणां-वृद्धानां जराजर्जरतयाऽसामर्थ्याद् । दृष्टिरक्षार्थ वा सांवत्सरिको लोचः स्थविरकल्पे स्थितानां, अर्थात्तरुणानां चातुर्मासिक इति ॥ 57 ॥ श्वासावासं0 नो कप्पइ निग्गंथाण वार परं पज्जोसवणाओ (अहिगरणं वहत्तए) अधिकरणं-कलहः तत्करं वच-| नमप्यधिकरणं बदितुं न कल्पते (जेणं) यः कोऽपि च निग्गंथो वार (अहिगरणं वयै) अधिकरणं वदति (से णं अकप्पेणं अजो! वयसीति वत्तवं सिआ) हे आर्य! अकल्प्येन-अनाचारेण वदसीति स वक्तव्यः स्यात् , (जेणं) यतः निग्गयो । वार (परं पज्जोसवणाओ अहिगरणं वयै) पर्युषणादिनतोऽर्वाग् तद्दिन एव वा यदधिकरणं समुत्पन्नं तत्पर्युषणायां क्षमितव्यं, | यच्च त्वं पर्युषणातः परमधिकरणं वदसि सोऽयमकल्पः-अनाचार इति, यश्चैवं निवारितोऽपि पर्युषणाऽनन्तरं वदति (से निज्जूहि अवे सिआ) ताम्बूलिकपत्रदृष्टान्तेन स निर्वृहितव्यः-सङ्घाहिः कर्त्तव्यः, यथा ताम्बूलिकोऽन्यपत्रविनाशनभयाद्विनष्टं पत्रं बहिः । करोति तद्वदयमप्यनन्तानुबन्धिक्रोधासक्तो विनष्ट एवेत्यतो बहिरेव कर्त्तव्य इति भाव्ः। तथाऽन्योऽपि द्विजदृष्टान्तो यथा-खेटग्रामवासिनो रुद्रनाम्नो द्विजस्य वर्षाकाले क्षेत्रं खेटयतः गलिबलिवो भृमौ पतितः, तोत्रेण ताड्यमानोऽपि यावन्नोत्तिष्ठति तदा कुपितेन हलोत्खातमृत्खण्डैराहतो मुखश्वासरोधान्मृतः, ततः पश्चात्तापं कुर्वन् मध्येग्रामं गतः, स्ववृत्तान्तं कथयन् "उपशान्तः क्रोधो ANTHALIPARNIMHARIHARIBHAUPARIRANI // 233 // Page #240 -------------------------------------------------------------------------- ________________ श्रीकल्प कौमुद्यां अधिकरणशान्तिः 9क्षणे ॥ 234 ॥ न वेति" लौकैः पृष्टो, नाधुनाऽप्वहं शान्त इति जल्पन द्विजैः पङ्केहिष्कृतः, एवं पर्युषणापर्वणि क्रोधं त्यक्त्वा यो नक्षमयति स सङ्घबाह्यो भवति ॥ अत एव सापराधोऽपि चण्डप्रद्योतः साधर्मिक इतिकृत्वा उदयनराजेन मुक्तः, तत्सम्बन्धो यथा-सिन्धुसौवीरदेशे वीतभयपत्तनस्वामी महासेनादिदशमुकुटबद्धराजसेव्यमान उदयनराजो विद्युन्मालिदेवार्पितजीवत्स्वामिश्रीमहावीरप्रतिमापूजनायागतगन्धारश्रावकप्रदत्तगुटिकाभक्षणजाताद्भतरूपाया देवदत्तायाः सुवर्णगुलिकाऽपरनाम्न्या दास्या देवाधिदेवप्रतिमायाश्चापहारकं मालवदेशाधिपं चतुर्दशभूपसेवितं चण्डप्रद्योतराज रणे बद्ध्वा पश्चादागच्छन् दशपुरस्थाने वार्षिकपर्वणि उपोषितोऽभूत् , राजादिष्टसूपकारेण भोजनार्थ पृष्टः चण्डप्रद्योतः विषभीत्यामहमप्युपोषितोऽस्मीति प्रोक्तवान् , ततोऽसिन् धूर्त्तसाधर्मिकेऽप्यक्षमिते कथं मम प्रतिक्रमणं शुद्धयतीति विचार्य तं मुक्त्वा क्षमयित्वा च 'मम dAsIpati'riti पूर्वलिखिताक्षराच्छादनार्थ भाले सुवर्णपट्टे बन्धयित्वा मालवदेशो द्त्त्ः। एवं क्षमितव्यं, न पुनः क्षुल्लककुम्भकारदृष्टान्तेन, स च यथा-कश्चित्क्षुल्लकः कर्करैर्भाण्डानि काणीकुर्वन् कुम्भकारेण निवारितो मिथ्यादुष्कृतं दत्ते, पुनः पुनस्तदेव कुर्वन्नेकदा कुलालोऽपि ककरैः कर्णमोटनं कुर्वन् वारं2 क्षुल्लकेन पीडथेऽहमित्युक्तो मिथ्यादुष्कृतं ददौ, एवमित्यतो न देयमिति ॥ 58 ॥ श्वासावासं0 इह खलु निग्गंधाण वार (अजेव) अद्यैव-पर्युषणादिने एव (कक्खडे) कर्कशः-उच्चशब्दः (कडुए) कटुको-जकारमकाररूपः (विग्गहे समुप्पजिजा) विग्रहः-कलहः समुत्पद्यते तदा (सेहे) शक्षो-लघुः (रायणि खामिज्जा, रायणिएवि सेहं खामेजा) ग्रं0 1200 / रानिक-वृद्धं क्षमयति, यद्यपि वृद्धः सापराधस्तथापि लघुना वृद्धः क्षमणीयः विनयधर्मत्वात् , यदि शैक्षो रत्नाधिकं वृद्धं न क्षम। यति तदा वृद्धोऽपि लघु प्रथमं क्षमयति, (खमिअवं) ततः स्वयमेव क्षमितव्यं, (खमाविअवं) क्षामयितव्यश्च परः (उवस. ॥234 ॥ Page #241 -------------------------------------------------------------------------- ________________ PM श्रीकल्पकौमुद्यां 9क्षणे ॥ 235 ॥ अधिकरणशान्तिः IITAMARITIHAAMIRMIRMIRAINRAIL m main namainam aA THA HAIDAHARIRI PHILIARIWASHIL RAIT RAAT AARTI Khamgault मिअवं) स्वयमुपशमः कर्त्तव्यः (उवसमावेअव्वं) उपशमयितव्यश्च परः उपदेशादिभिः, (सुमैसंपुच्छणाबहुलेण होअन्वं) रागद्वेषरहिततया या सम्पृच्छना सूत्रार्थयोः समाधिप्रश्नस्य वा तद्बहुलेन भवितव्यं, येन सहाधिकरणं जातं तेन सह रागद्वेषौ मुक्त्वा सूत्रार्थादिसम्प्रश्नः कार्य इति भावः । अथ यद्येकः क्षमयति नापरस्तर्हि किं क्षामणेनेत्याह-(जो उवसमै तस्स अस्थि आराहणा, जो न उवसमै तस्स नत्थि आराहणा) यः कपायादुपशाम्यति तस्यास्ति ज्ञानादीनामाराधना, एतस्माद्विपरीतं सूत्रं सुगम, तस्मात्स्वयमुपशमयितव्यं (से किमाहु भंते!) तत्किमिति शिष्येण पृष्टे गुरुर्वक्ति-(उवसमसारं खु सामण्णं) उपशमप्रधानत्वं श्रमणत्वं, उपशम एव श्रामण्यस्य सारः, मृगावत्या इव, तत्स्वरूपं यथा-एकदा कौशाम्ब्यां चन्द्राको मूलविमानेन श्रीमहावीरवन्दनायागतो, पर्पत्स्थिता चन्दना च दक्षत्वेनास्तसमयं ज्ञात्वा स्वस्थानं गता, मृगावती च चन्द्रार्कगमनादन्धकारे व्याप्ते भीता सती शीघ्रं स्वोपाश्रये गत्वा ईर्यापथिकी प्रतिक्रम्य संस्तारकस्थां चन्दनां प्रणम्य क्षम्यतां ममायमपराध इत्यवदत् , चन्दनापि-भद्रे! कुलीनायास्तवेदृशं न युक्तमिति वदति स्म, सापि पुनरीदृशं न करिष्ये इत्युक्त्वा पादयोः पतिता, तदा च प्रवर्तिन्या निद्रा समागता, तया च शुभभावतः क्षामणेन केवलज्ञानं प्राप्त, सर्पसङ्घट्टनिवारणाय हस्तापसारणेन जागरिता भगवती पाह-अन्धकारे कथं सो ज्ञात इति प्रश्नेन केवलं ज्ञात्वा मृगावती क्षमयन्ती चन्दनापि केवलज्ञानं प्राप्तेत्येवं मिथ्यादुष्कृतं देयम् ॥ 59 ॥ _(वासावासं0) वर्षासु जीवसंसक्तजलप्लावनादिभयात् *कप्पइ निग्गंथाण वार (तओ उवस्सया गिण्हित्तए, taM0) उपश्रयास्त्रयो ग्राह्याः, तमिति-तत्रार्थे, तेन त्रिषूपाश्रयेषु (वेउव्विआ पडिलेहा) द्वौ उपाश्रयौ वारं2 प्रतिलेख्यौ, दृष्टया द्रष्टव्या AAPPOIRAMMARHAREitanama // 235 // Page #242 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 9क्षणे ॥ 236 ॥ आश्रयप्रतिलेखना दिग्निदेराश्च । वित्यर्थः, यतो मा तत्र कोऽपि स्थास्यति ममत्वं वाऽकार्षीत् , तृतीयदिने तु रजोहरणेन दण्डासनकेन प्रमार्जयन्ति (साइजिआ । |पमज्जणा) उपभुज्यमानं वर्षासु च यस्मिन्नुपाश्रये साधवस्तिष्ठन्ति तं प्रभाते प्रमार्जयन्ति1 पुनर्भिक्षागतेषु साधुषु2 पुनः प्रतिलेखनाकाले तृतीयप्रहरान्ते चेति3 वारत्रयं प्रमार्जयन्ति, शीतोष्णकालयोश्च वारद्वयं, जीवासंसक्ते चायं विधिः, जीवसंसक्ते तु । | वारं2 प्रमार्जयन्ति ॥ 60 ॥ *वासावासं0 निग्गंथाण वार कप्पइ (अन्ननयरिं दिसिं वा) अन्यतरां पूर्वादिकां दिशं (अणुदिसिं वा) | अनुदिशं-आग्नेय्यादिविदिशं (अवगिज्झिअ2) उद्दिश्य-अहममुकां दिशं विदिशं वा गमिष्यामीति गुर्वादिसाधून उक्त्वा (भत्तपाणं) भक्तपानं (गवेसित्तए) विहत्तुं कल्पते * से किमाहु भंते ! (ओसण्णं समणा भगवंतो) प्राणसम। मानसा भगवन्तो (वासासु) वर्षासु (तवसंपउत्ता भवंति) प्रायश्चित्तवहनार्थ संयमनाथं वा षष्ठादितपश्चारिणः स्युः, तेन (तवसा) तपसैव (दुब्बले) कृशाङ्गाः, अत एव च (किलंते) क्लान्ताः सन्तः (मुच्छिज वा) इन्द्रियमनोविकलत्वेन मूछेयुः। (पवडिज्ज वा) दुर्बलत्वात् प्रस्खल्य भूमौ प्रपतेयुः, तेन (तामेव दिसि वा अणुदिसिं वा) तत्रैव दिशि विदिशि च (समणा भगवंतो) श्रमणा भगवन्तस्तान् (पडिजागरंति) गवेषयन्ति, अनुक्त्वा गतांस्तु कुत्र विलोकयन्ति ॥ 6 ॥ *वासावासं0 कप्पइ निग्गंथाण वार जाव चत्तारि पंच जोअणाई गंतुं पडिनियत्तए, अंतराऽवि अ से कप्पइ वत्थए, नो से कप्पइ तं रयणिं तत्थेव उवायणावित्तए ॥ 2 ॥ वर्षाकल्पौषधवैद्यादिकार्यार्थ ग्लानसाराकरणार्थ वा चत्वारि पञ्च वा योजनानि यावद्गत्वा सिद्धकार्यस्त्वरितमेव मार्गान्तरालेऽपि वसेत् , न पुनस्तत्रैव, एवं वीर्याचार आराधितः ॥ 236 ॥ Page #243 -------------------------------------------------------------------------- ________________ आराधनाफलं श्रीकल्पकौमुद्यां 9क्षणे ॥ 237 ॥ स्यात् , यमिन् दिने यस्यां वेलायां वर्षाकल्पादि प्राप्तं तस्यामेव वेलायां बहिर्निर्गत्य तिष्ठेत , न तु तद्दिनरात्रि तत्रैवातिकामेत् , | तादृशे तु कारणे तत्रापि वसेदिति भावः ॥ 62 / / इति वर्षासामाचारीमुक्त्वा तत्पालने फलमाह (इच्चेइ) इतिः-उपप्रदर्शने, एनं-पूर्वोपदिष्टं (संवच्छरिअ) सांवत्सरिक-वर्षारात्रिक (थेरकप्प) स्थविरकल्पं-स्थविरसामाचारीमर्यादां (अहासुतं) सूत्रे यथोक्तं, न तु स्वमतिकल्पितं (अहाकप्पं) यथोक्तकरणे कल्पः-आचारो भवति, अन्यथा त्वनाचार । इति, यथाकल्पं, एवं कुर्वतश्च (अहामग्गं) ज्ञानादिलक्षणो मार्ग इति यथामार्गः, अत एव (अहातचं) यथातथ्य-भगवद्भिर्य थैव सत्यमुपदिष्टं तथैव, तं च (सम्म) यथावस्थितं (कारण) उपलक्षणत्वात् कायवाङ्मनोभिः (फासित्ता) स्पृष्ट्वा-आसेव्य । (पालित्ता) पालयित्वा (तीरित्ता) अतीचारेभ्यो रक्षयित्वा (सोहित्ता) शोभयित्वा, शोधयित्वा वा विधिवत्प्रवर्त्तनेन(तीरित्ता) | तीरयित्वा(किहित्ता) यावज्जीवमाराधनेन पारं प्राप्य कीर्तयित्वा (आराहिता)अन्येभ्य उपदिश्य यथोक्तलक्षणेनाराध्य (आणाए अणुपालित्ता)जिनाज्ञयाऽनुपाल्य पूर्वैर्यथा पालितस्तथा पश्चात्परिपाल्य(अत्थेगइआ)सन्त्येके ये सर्वोत्कृष्टतत्पालनया समणा निग्गंथा (तेणेव भवग्गहणेणं) तस्मिन्नेव भवे (सिझंति) कृतकृत्याः स्युः (बुझंति) बुध्यन्ते केवलज्ञानेन (मुच्चंति) मुच्यन्ते । कर्मबन्धनेभ्यः (परिनिव्वायंति) परिनिर्वान्ति-कर्मकृताशेषोपतापपरिहाराच्छीतीभवन्ति (सव्वदुक्खाणमंतं) सर्वदुःखानां शरीरमनःप्रभवानां क्षयं (करेंति) कुर्वन्ति *अत्थेगइआ (दुच्चेणं भवग्गहणेणं सिझंति जाव अंतं करेंति । अत्थेगइआ तच्चेणं जाव अंतं करेंति । सत्तट्ठ भवग्गहणाई नातिक्म्ण्ति)॥63॥ उत्तमानुपालनया द्वितीये भवे मध्यमानुपालनया तृतीये भवे, जघन्ययाऽपि अनुपालनया सप्ताष्टौ वा भवग्रहणानि नातिकामन्तीति ॥ 63 ॥ न चैवं निजमत्योच्यते, किन्तु hammartTImamMIPANTHIHARI // 237 / / Page #244 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां 9क्षणे ॥ 238 ॥ श्रीवीरोपदेशः NE HARAPATANAMAILOPEDIA जिनाज्ञापारतन्त्र्येणेत्याह-(तेणं कालेणं) तस्मिन् काले-चतुर्थारकान्त्यभागे (तेणं समएणं) तस्मिन् समये (रायगिहे नगरे) | राजगृहे नगरे समवसरणावसरे (गुणसीलए चेइए) गुणशीले चैत्ये (बहणं समणाणं) बहूनां श्रमणानां-निर्ग्रन्थानां परिषन्मध्यस्थित एव, न तु कोणके प्रविश्य प्रच्छन्नतया बहणं समणीणं बहणं सावयाणं बहणं साविआणं यहूर्ण देवाणं बहूणं देवीणं मज्झगए चेव (एवमाइक्खइ) एवं यथोक्तं कथयति (एवं भासइ) एवं भासते वचनयोगेन (एवं पन्नवेइ) एवं प्रज्ञापयति (एवं परूवेइ) फलोपदर्शनेनैव प्ररूपयति, दर्पणे इव श्रोतृहृदये सङ्कामयति (पज्जोसवणाकप्पो) वर्षासु एकक्षेत्रेऽवस्थानं पर्युषणा तस्याः कल्पः-आचारः पर्युषणाकल्पसूत्रं (नामाज्झयणं) नामाध्ययनं (saa8) अर्थेन-प्रयोजनेन सहितं (सहेउअं) यथोक्तमपालयतोऽमी दोषाः स्युरिति हेतुस्तेन सहितं (सकारणं) कारणं-अपवादः, यथा 'अंतरावि अ से कप्पई' इत्यादिस्तेन सहितं (ससुत्तं) सूत्रसहितं (सात्थं) अर्थसहितं (सौभयं) तदुभयसहितं (सवागरणं) व्याक। रणं-पृष्टापृष्टार्थकथनं तेन सहितं (भुजोर) वारं2 (उव्द्ण्सेइत्तिबेमि)॥64॥ उपदर्शयति, इति श्रीभद्रबाहुस्वामी स्वशिष्यान् प्रति एवं ब्रूते ॥ 64 ॥ (इति पज्जोसवणाकप्पो दसासुअक्खंधस्स अट्ठमं अज्झयणं सम्मत्तं) इति पर्युषणाकल्पो । दशाश्रुतस्कन्धस्याष्टममध्ययनं समर्थितमिति ॥ तत्समाप्तौ च सामाचारीरूपं तृतीयं व्याख्यानं सम्पूर्णम् ॥ यद्वत्कुवलयविपिने शरदि भवा कौमुदी मुदं तनुते । तद्वत् कल्पाध्ययने बोधिमियं कौमुदी कुरुताम् ॥ 1 ॥ एतदभियोगयोगात् समुपायंत पुण्यमेव य्न्म्य्का। तेनास्तु भव्यलोको जैन्याज्ञापालने प्रवणः ॥ 2 ॥ मतिमोहादालस्यादर्थानवबोधतश्च यदिह म्या। विपरीतं परिरचितं तच्छोट्यं शुद्धबुद्धिधनैः ॥ 3| JAITRIBANSAR REILamad // 238 // Page #245 -------------------------------------------------------------------------- ________________ प्रशस्तिः श्रीकल्पकौमुद्यां ॥ 239 ॥ श्रीमद्विक्रमराजान मुनिगगनमुनीन्दुभिः (1707) प्रमितवर्षे । विजयदविजयदशम्यां श्रीपत्तनपत्तने विदृब्धेयम् ॥ 5 ॥ श्लोकानां सङ्ख्यानं सप्तत्रिंशच्छतैश्च सप्ताङ्गः (3707) / वृत्तावस्यां जातं प्रत्यक्षरगणनया श्रेयः ॥ 6 ॥ इति श्रीमहोपाध्यायश्रीधर्मसागरोपाध्यायशिष्योपाध्यायश्रुतसागरशिष्यश्रीशान्तिसागरकृतायां __ कल्पकौमुद्यां नवमः क्षणः सम्पूर्णः । allianRImmmmmmmitali MARRIAL HAILANEMAILITHAILABILIAMARINDIANSINGILITARIATI अथ प्रशस्तिः-आसीद्वीरस्तदनु गणभृत श्रीसुधर्माभिधानस्तत्पट्टप्राग्गिरिरवितुलनामादधानश्च ज्म्बूः। पढें पढें प्रति सुयशसः । सूरयः प्रादुरासने यावत्तपगणविधिः (धुः) श्रीजगच्चन्द्रसूरिः ॥ 1 ॥ तत्वाऽत्यन्तं दृढतरतपस्तेन निन्ये तपाख्या, एतं गच्छं तत उदयते स्मैष ग्च्छ्स्त्पाह्व्ः। तत्राभूवस्तदनु गणभृत्सम्प्रदाये यतीशा, अङ्गीचके चरणकरणैः क्रियोद्धार उग्रः ॥ 2 ॥ श्रीमदानन्दविमलसूरयः प्रथिता गुन्नैः। श्रीमद्विजयदानाह्वास्तत्पट्टे ग्न्न्नाय्काः॥3॥ तत्पट्टे गिरिधीरहीरविजयः सूरीश्वरः प्राभवत् , शाहिश्रीमदकब्बरक्षितिपतिं योऽबूबुधत् srvtH। तत्पट्टे विजयादिसेनगणभृत् प्राभूत् प्रतापांबुधिर्येन श्रीजिनशासनं भगवताऽदीपिष्ट निष्कण्टकम् ॥ 4 ॥ तत्पद्देऽम्बरभूषणप्रतिनिधिलावण्यदुग्धोदधिः, sdvidyaagunnsevdhinirvdhishcaaritrpdaavdhiH| दृष्टादृष्टपदार्थसार्थकरणे भव्यात्मसु श्रीविधिः, श्रीभट्टारकराजसागरगुरुर्विद्योतते साम्प्रतम् ॥ 5 ॥ श्रीमवीरजिनेन्द्रतीर्थममलं सर्वार्थसम्पादक, कान्तामुक्तिनिषेधकृत्प्रभृतित्सूत्रप्रसन्नात्मसु । तुल्येषूत्कटकण्टकैर्निपतितं येन प्रतीष्टं द्रुतं, वीरप्रेमभृता यथा हि जगृहे सोमेन दिव्यांशुकम् ॥ 6 ॥ तत्पट्टे गणनायकस्तनुभृतां सिद्धिप्रियादायकः, पूर्वोक्तेः परिचायकः प्रतिहतप्रोन्मादयुक् HARMPAITHAIRimar.RAAAAALITamilimmuntainme // 239 // Page #246 -------------------------------------------------------------------------- ________________ श्रीकल्पकौमुद्यां ॥ 24 ॥ साय्क्ः। श्रीमान् श्रीजिनशासनस्य वहने धौरेयतां विस्फुरन् श्रीसूरीश्वरवृद्धिसागरगुरुओ यौवराज्येऽप्यहो ॥ 7 ॥ तद्राज्ये गह-12.| प्रशस्तिः नार्थशास्त्रघटनाः प्रौढाभियोगा रुषा (स्तथा) तुच्छोत्सूत्रमहीविदारणहलप्रख्याः सुस्ण्वेगिन्ः। दुर्दान्तप्रतिवादिवाददमनस्थेयःप्रतिज्ञाभृतः, श्रीमन्तो वरधर्मसागरगुरूत्तंसा अभूवञ् शुभाः ॥ 8 ॥ तच्छिष्याः सकलप्रजाहितकृतः प्रज्ञाधुनीभूभृतः, सिद्धान्तोदधिमेरुगिर्यनुकृतः शिष्टयाधरित्रीभृतः । सूरीशा अपि शुद्धवाचकपदालङ्कारिमौलिप्रभाः, श्रीमंतः श्रुतसागराः शमभृतोऽभूवन । | यशोऽम्भोधयः ॥ 9 ॥ तच्छिष्यैः स्वशिशूकतेन्द्रगुरूभिः स्याद्वादवार्डीन्दुभिः, शक्त्या निर्जितशम्भुभिः सुम्तिभिर्मिथ्यान्ध्ताभानुभिः। श्रीमद्वाचकशान्तिसागरगुरुप्रष्ठैः सुसन्दर्भिता, मध्येपत्तनपत्तनं सुदिवसे shriiklpkaumudysau||10|| यावर्षधरैः समेरुभिरलंकुर्वीत भूभामिनी, ज्योतिर्मण्डलमण्डितं सुरपथं गाहेत यावद्रविः । यावद्वीरजिनेन्द्रकीर्तिललनां श्लिष्यन्ति दिग्दन्तिनस्तावच्छिष्ट जनैरियं विजयतां संवाच्यमाना चिरम् ॥ 19 ॥ इति दुर्दान्तवादिदर्पदमनदक्षतमश्रीमत्तपोगणगगनोल्लंबिसौधसंधारणासाधारणस्तंभश्रीधर्मसागरमहोपाध्यायशिष्यमहोपाध्यायश्रीश्रुतसागरशिष्यमहासयोपाध्यायश्रीशान्तिसागरसूत्रितानल्पकामितकल्पतरुकल्पकौमुदी संपूर्णतामाटीकत इति॥ commamSARAImage Relamma इति महोपाध्यायशान्तिसागरसूत्रितश्रीकल्पकौमुद्याख्यवृत्तिकलितं श्रीकल्पना समाप्तम 154 ॥ 24 ॥