SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्री कल्पकौमुद्यां ६क्षणे ॥१४४॥ तत्रैव सन्ध्याभ्रराग इव लयं प्राप्नोति, तस्मादतिरिक्तः पृथिव्यादिभ्यो ज्ञ आत्मा नास्ति, अत एव पृथिव्याद्यतिरिक्तस्य आत्मनोऽभावात् न प्रेत्य संज्ञाऽस्तीति, कोऽर्थः ? - परलोके गतः परलोकादागतः इत्यादिसंज्ञा नास्तीत्यर्थः, अयमर्थस्तव चेतसि भासते, तेनात्मानं नाङ्गीकुरुषे, परमयमर्थो न युक्तः, यतः शृणु तावदेतस्यार्थं - विज्ञानं साकारनिराकारोपयोगात्मकं ततोऽनन्यत्वादात्मा | विज्ञानघनः स एवैतेभ्यः - पृथिव्यादिभ्यः उत्पद्य, घटादिवस्तुविषयकज्ञानवान् हि जीवो घटादेः कथंचिदुत्पद्यते, ज्ञानस्य स|विषयक स्वेन घटादिसापेक्षत्वात्, पुनस्तान्येव नाम-तेषु पृथिव्यादिषु सान्तरितेषु गतेषु वा, जीवोऽपि घटादिज्ञानादनु विनश्यति - उपरमते, अत एव न प्रेत्य संज्ञावांस्तिष्ठति, अन्यज्ञानतया सामान्यज्ञानतया परिणमनाद्वेति जीवसत्ता एतद्वेद पदार्थतः सिद्धा, तथा 'सवै अयमात्मा ज्ञानमय' इत्यादिना, तथा 'ददद' एतस्यार्थो-दमो दानं दया चेति दकारत्रयं यो वेत्ति स जीव इत्यादिनाऽपि, विद्यमानभोक्तृकमिदं शरीरं भोग्यत्वादोदनादिवत् इत्याद्यनुमानेनापि, तथा “क्षीरे घृतं तिले तैलं, काष्ठेऽग्निः सौरभं सुमे। चन्द्रकान्ते सुधा यद्वत्तथाऽऽत्माऽङ्गगतः पृथक् ॥ १ ॥ इति श्री वीरमुखाजीवव्यवस्थापक वेदपदार्थं श्रुत्वा प्रतिबुद्धो गौतमः पश्चशतच्छात्रैः | सह प्रव्रजितः ॥ इति गौतमगणधरवादः १ ॥ अथेन्द्रभूतिं प्रव्रजितं श्रुत्वा अग्निभूतिर्द्वितीयो भ्राता इति चिन्तयामास कदाचित् पर्वतो द्रवीभवति हिममपि प्रज्वलेत् वह्निः शीतः स्यात् वायुः स्थिरीभवेत् मेरुरपि चलेत्, न तु मद्भ्राता केनापि जीयते, ततो लोकेभ्यो वीरजितं वीरपार्श्वे प्रव्रजितं च निश्चित्य अचिन्तयत्-यजित्वा धूर्त वीरं सहोदरमानयामि, तत्र आगच्छ भेव वीरेणाभाषितः सः - हे अग्निभूते! तव कर्मसन्देहो वर्तते, परं वेदपदार्थं कथं न सम्यग् विचारयसि ?, स च वेदः 'पुरुषवेदं निं सर्वं यद्भूतं यच्च भाव्यं' इत्यादि, तत्र 'ग्निं' इति वाक्यालङ्कारे यद्भूतं श्रीवीरचरित्रे गणधर वादः ॥१४४॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy