________________
श्रीकल्पकौमुद्यां
IA
श्रीवीर
चरित्रे शक्रस्तवः
१क्षणे
॥२६॥
तुडिअभियभुयाओ) कङ्कणबाहुरक्षकास्ताभिः स्तम्भिते भुजे (साहरेइरत्ता) ऊवं करोति, कृत्वा च (करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु) करतलाभ्यां कृतं सम्मिलितदशनखं शिरसि दक्षिणावर्त एवंविधं मस्तके अञ्जलिं कृत्वा | (एवं वयासी) एवमकथयत् ॥१५॥ (नमुत्थु ण) नमो-नमस्कारोऽस्तु 'ण'मिति सर्वत्र वाक्यालङ्कारे, केभ्यः?-(अरिहंताणं) अत्र पाठत्रयं, तत्र कर्मशत्रून् घ्नन्तीति अरिहंतारस्तेभ्यः१. संसारक्षेत्रे पुनरप्ररोहणादरुहन्तः२ चतुःषष्टिसुरेन्द्रादीनां पूज्याऱ्या अर्हन्तश्च | तेभ्यः३ (भगवंताणं) भगशब्दद्वादशार्थवन्तस्तद्यथा-ज्ञानवन्तः१ महिमवन्तः२ यशस्वन्तः३ वैराग्यवन्तः४ निर्लोभतावन्तः५ रूपवन्तः६ वीर्यवन्तः७ उद्यमवन्तः८ इच्छावन्त:९ श्रीमन्तः१० ऐश्वर्यवन्तः११.धर्मवन्तः१२ तेभ्यः, (आइगराणं) स्वतीर्थापेक्षया धर्मस्यादिकरणात् आदिकरास्तेभ्यः (तित्थयराणं) तीर्थ-चतुर्विधः सङ्घस्तत्करणात्तीर्थङ्करास्तेभ्यः (सयंसंबुद्धाणं) परोपदेशं विना स्वयं तत्त्वावबोधात स्वयंसम्बुद्धास्तेभ्यः (पुरिसुत्तमाणं) अनन्तगुणनिधानत्वात् पुरुषोत्तमास्तेभ्यः (पुरिससीहाणं) पुरुषाः सिंहा इव कर्मवैरिषु निर्दयत्वेन पुरुषसिंहास्तेभ्यः (पुरिसवरपुंडरीयाणं) वराणि-प्रधानानि पुण्डरीकाणि-श्वेतकमलानि, तानि हि पङ्के जातानि जले वद्धितानि पंकजले विहाय उपरि तिष्ठन्ति, तद्वद्भगवन्तोऽपि कर्मपङ्के उत्पन्नाः भोगजलेन वद्धिता अपि तवयं त्यक्त्वा पृथक् तिष्ठन्ति, तेन पुरुषेषु वरपुण्डरीकास्तेभ्यः, (पुरिसवरगंधहत्थीण) यथा गन्धहस्तिनो गन्धेन अन्ये गजा भज्यन्ते तथा भगवत्प्रभावेण ईतिमारिदुर्भिक्षादयस्ततः पुरुषवरगन्धहस्तिनस्तेभ्यः (लोगुत्तमाणं) भव्यलोकवृन्देषु चतुर्विंशदतिशयवत्वात् उत्तमा लोकोत्तमास्तेभ्यः (लोगनाहाणं) भव्यलोकानां अप्राप्तस्य ज्ञानादेः प्रापणं योगः प्राप्तस्य च ज्ञानादेः रक्षणं क्षेमं तयोः कारित्वात् नाथास्तेभ्यः (लोगहियाणं) षड्जीवनिकायलोकस्य रक्षोपदेशकत्वात् हिता लोकहितास्तेभ्यः (लोगपईवाणं)
What H AADHARITRimmmmmmm.
AINAMAmasminema HalleHilaliMAHATISINHRISHAINE
| ॥२६॥